Saṁyutta Nikāya
5. Mahā-Vagga
52. Anuruddha Saṁyutta
1. Raho-Gata Vagga
Sutta 8
Salaḷā-Gāra Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ āyasmā Anuruddho Sāvatthiyaṁ viharati Salaḷā-gāre.|| ||
2. Tatra kho āyasmā Anuruddho bhikkhū amantesi:|| ||
"Āvuso bhikkhavo" ti.|| ||
"Āvuso" ti kho te bhikkhū āyasmato Anuruddhassa paccassosuṁ.|| ||
Āyasmā Anuruddho etad avoca:
3. "Seyyathā pi āvuso, Gaṅgā nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||
Atha mahā-jana-kāyo āgaccheyya kuddā piṭakaṁ ādāya:|| ||
'Mayaṁ imaṁ Gaṅgā nadiṁ||
pacchā-ninnaṁ karissāma||
pacchā-poṇaṁ||
pacchā-pabbhāran' ti.|| ||
Taṁ kiṁ maññath-ā-vuso?|| ||
Api nu so mahā-jana-kāyo Gaṅgā nadiṁ||
pacchā-ninnaṁ kareyya||
pacchā-poṇaṁ||
pacchā-pabbhāran" ti?|| ||
"No h'etaṁ āvuso.|| ||
Taṁ kissa hetu?|| ||
Gaṅgā āvuso nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā||
sā na sukarā||
pacchā-ninnaṁ kātuṁ||
pacchā-poṇaṁ||
pacchā-pabbhāraṁ.|| ||
Yāvad eva ca pana so mahā-jana-kāyo||
kilamathassa vighātassa bhāgī assā" ti.|| ||
4. "Evam eva kho āvuso, bhikkhuṁ||
cattāro sati-paṭṭhāne bhāventaṁ||
cattāro sati-paṭṭhāne bahulī-karontaṁ||
rājāno vā||
rāja-mahā-matto vā||
mittā vā||
amaccā vā||
ñātisā-lohitā [301] vā||
bhogehi abhihaṭṭhuṁ pavāreyyuṁ:|| ||
'Eh'ambho purisa,||
kiṁ te ime kāsāvā anudahanti?|| ||
Kiṁ muṇḍo kapālam anusañcarasi?|| ||
Ehi hīnāy'āvattitvā bhoge bhuñjassu puññāni ca karohī' ti.|| ||
So vata āvuso bhikkhu||
cattāro sati-paṭṭhāne bhāvento||
cattāro sati-paṭṭhāne bahulī-karonto||
sikkhaṁ paccakkhāya hīnāy'āvattissatī||
iti n'etaṁ ṭhānaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Yaṁ hi taṁ āvuso cittaṁ dīgha-rattaṁ||
viveka-ninnaṁ||
viveka-poṇaṁ||
viveka-pabbhāraṁ.|| ||
Taṁ tathā hīnāy'āvattissatī||
iti n'etaṁ ṭhānaṁ vijjati.|| ||
§
Kathañ c'āvuso, bhikkhu||
cattāro sati-paṭṭhāne bhāveti||
cattāro sati-paṭṭhāne bahulī-karoti?|| ||
Idh'āvuso, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Citte citt'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Evaṁ kho āvuso, bhikkhu||
cattāro sati-paṭṭhāne bhāveti,||
cattāro sati-paṭṭhāne bahulī-karotī" ti.