Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
52. Anuruddha Saṃyutta
1. Raho-Gata Vagga

Sutta 8

Salaḷā-Gāra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[300]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Anuruddho Sāvatthiyaṃ viharati Salaḷā-gāre.|| ||

2. Tatra kho āyasmā Anuruddho bhikkhū amantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhū āyasmato Anuruddhassa paccassosuṃ.|| ||

Āyasmā Anuruddho etad avoca:

3. "Seyyathā pi āvuso, Gaṅgā nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Atha mahā-jana-kāyo āgaccheyya kuddā piṭakaṃ ādāya:|| ||

'Mayaṃ imaṃ Gaṅgā nadiṃ||
pacchā-ninnaṃ karissāma||
pacchā-poṇaṃ||
pacchā-pabbhāran' ti.|| ||

Taṃ kiṃ maññath-ā-vuso?|| ||

Api nu so mahā-jana-kāyo Gaṅgā nadiṃ||
pacchā-ninnaṃ kareyya||
pacchā-poṇaṃ||
pacchā-pabbhāran" ti?|| ||

"No h'etaṃ āvuso.|| ||

Taṃ kissa hetu?|| ||

Gaṅgā āvuso nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā||
sā na sukarā||
pacchā-ninnaṃ kātuṃ||
pacchā-poṇaṃ||
pacchā-pabbhāraṃ.|| ||

Yāvad eva ca pana so mahā-jana-kāyo||
kilamathassa vighātassa bhāgī assā" ti.|| ||

4. "Evam eva kho āvuso, bhikkhuṃ||
cattāro sati-paṭṭhāne bhāventaṃ||
cattāro sati-paṭṭhāne bahulī-karontaṃ||
rājāno vā||
rāja-mahā-matto vā||
mittā vā||
amaccā vā||
ñātisā-lohitā [301] vā||
bhogehi abhihaṭṭhuṃ pavāreyyuṃ:|| ||

'Eh'ambho purisa,||
kiṃ te ime kāsāvā anudahanti?|| ||

Kiṃ muṇḍo kapālam anusañcarasi?|| ||

Ehi hīnāy'āvattitvā bhoge bhuñjassu puññāni ca karohī' ti.|| ||

So vata āvuso bhikkhu||
cattāro sati-paṭṭhāne bhāvento||
cattāro sati-paṭṭhāne bahulī-karonto||
sikkhaṃ pacca-k-khāya hīnāy'āvattissatī||
iti n'etaṃ ṭhānaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Yaṃ hi taṃ āvuso cittaṃ dīgha-rattaṃ||
viveka-ninnaṃ||
viveka-poṇaṃ||
viveka-pabbhāraṃ.|| ||

Taṃ tathā hīnāy'āvattissatī||
iti n'etaṃ ṭhānaṃ vijjati.|| ||

 

§

 

Kathañ c'āvuso, bhikkhu||
cattāro sati-paṭṭhāne bhāveti||
cattāro sati-paṭṭhāne bahulī-karoti?|| ||

Idh'āvuso, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Evaṃ kho āvuso, bhikkhu||
cattāro sati-paṭṭhāne bhāveti,||
cattāro sati-paṭṭhāne bahulī-karotī" ti.

 


Contact:
E-mail
Copyright Statement