Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
52. Anuruddha Saṁyutta
1. Raho-Gata Vagga

Sutta 8

Salaḷā-Gāra Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[300]

[1][pts] Evam me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Anuruddho Sāvatthiyaṁ viharati Salaḷā-gāre.|| ||

2. Tatra kho āyasmā Anuruddho bhikkhū amantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhū āyasmato Anuruddhassa paccassosuṁ.|| ||

Āyasmā Anuruddho etad avoca:

3. "Seyyathā pi āvuso, Gaṅgā nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Atha mahā-jana-kāyo āgaccheyya kuddā piṭakaṁ ādāya:|| ||

'Mayaṁ imaṁ Gaṅgā nadiṁ||
pacchā-ninnaṁ karissāma||
pacchā-poṇaṁ||
pacchā-pabbhāran' ti.|| ||

Taṁ kiṁ maññath-ā-vuso?|| ||

Api nu so mahā-jana-kāyo Gaṅgā nadiṁ||
pacchā-ninnaṁ kareyya||
pacchā-poṇaṁ||
pacchā-pabbhāran" ti?|| ||

"No h'etaṁ āvuso.|| ||

Taṁ kissa hetu?|| ||

Gaṅgā āvuso nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā||
sā na sukarā||
pacchā-ninnaṁ kātuṁ||
pacchā-poṇaṁ||
pacchā-pabbhāraṁ.|| ||

Yāvad eva ca pana so mahā-jana-kāyo||
kilamathassa vighātassa bhāgī assā" ti.|| ||

4. "Evam eva kho āvuso, bhikkhuṁ||
cattāro sati-paṭṭhāne bhāventaṁ||
cattāro sati-paṭṭhāne bahulī-karontaṁ||
rājāno vā||
rāja-mahā-matto vā||
mittā vā||
amaccā vā||
ñātisā-lohitā [301] vā||
bhogehi abhihaṭṭhuṁ pavāreyyuṁ:|| ||

'Eh'ambho purisa,||
kiṁ te ime kāsāvā anudahanti?|| ||

Kiṁ muṇḍo kapālam anusañcarasi?|| ||

Ehi hīnāy'āvattitvā bhoge bhuñjassu puññāni ca karohī' ti.|| ||

So vata āvuso bhikkhu||
cattāro sati-paṭṭhāne bhāvento||
cattāro sati-paṭṭhāne bahulī-karonto||
sikkhaṁ paccakkhāya hīnāy'āvattissatī||
iti n'etaṁ ṭhānaṁ vijjati.|| ||

Taṁ kissa hetu?|| ||

Yaṁ hi taṁ āvuso cittaṁ dīgha-rattaṁ||
viveka-ninnaṁ||
viveka-poṇaṁ||
viveka-pabbhāraṁ.|| ||

Taṁ tathā hīnāy'āvattissatī||
iti n'etaṁ ṭhānaṁ vijjati.|| ||

 

§

 

Kathañ c'āvuso, bhikkhu||
cattāro sati-paṭṭhāne bhāveti||
cattāro sati-paṭṭhāne bahulī-karoti?|| ||

Idh'āvuso, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||

Evaṁ kho āvuso, bhikkhu||
cattāro sati-paṭṭhāne bhāveti,||
cattāro sati-paṭṭhāne bahulī-karotī" ti.

 


Contact:
E-mail
Copyright Statement