Saṁyutta Nikāya
					5. Mahā-Vagga
					52. Anuruddha Saṁyutta
					1. Raho-Gata Vagga
					Sutta 9
Sabba or Ambapāla Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evam me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā ca Anuruddho,||
					āyasmā ca Sāriputto||
					Vesāliyaṁ viharanti||
					Ambapālivane.|| ||
Atha kho āyasmā Sāriputto||
					sāyaṇha-samayaṁ paṭisallāṇā vuṭṭhito||
					yen'āyasmā Anuruddho ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmatā anuruddhena saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho||
					āyasmā Sāriputto āyasmantaṁ Anuruddhaṁ etad avoca:|| ||
"Vi-p-pasannāni kho te āvuso Anuruddha indriyāni,||
					parisuddho mukha-vaṇṇo pariyodāto.|| ||
Katamen'āyasmā Anuruddho vihārena||
					etarahi bahulaṁ viharatī" ti?|| ||
■
"Catusu khv'āhaṁ āvuso sati-paṭṭhānesu s'ūpatthika-citto||
					etarahi bahulaṁ viharāmi.|| ||
Katamesu catusu?|| ||
Idh'āhaṁ āvuso kāye kāy'ānupassī viharāmi,||
					ātāpī sampajāno satimā||
					vineyya loke abhijjhā domanassaṇ,|| ||
Vedanāsu vedan'ānupassī viharāmi,||
					ātāpī sampajāno satimā||
					vineyya loke abhijjhā domanassaṁ.|| ||
Citte citt'ānupassī viharāmi,||
					ātāpī sampajāno satimā||
					vineyya loke abhijjhā domanassaṁ.|| ||
Dhammesu Dhamm'ānupassī viharāmi,||
					ātāpī [302]sampajāno satimā||
					vineyya loke abhijjhā-domanassaṁ.|| ||
Imesu khv'āhaṁ āvuso catusu sati-paṭṭhānesu s'ūpatthika-citto||
					etarahi bahulaṁ viharāmi.|| ||
Yo so āvuso bhikkhu arahaṁ||
					khīṇ'āsavo||
					vusitavā||
					kata-karaṇīyo||
					ohita-bhāro||
					anuppattasadattho||
					pari-k-khīṇa-bhava-saṁyojano||
					samma-d-aññā-vimutto,||
					so imesu catusu sati-paṭṭhānesu s'ūpatthika-citto||
					bahulaṁ viharatī" ti.|| ||
"Lābhā vata no āvuso,||
					su-laddhaṁ vata no āvuso,||
					ye mayaṁ āyasmato Anuruddhassa||
					sammukhāva assumha āsabhiṁ vācaṁ bhāsa-mānassā" ti.