Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
53. Jhāna Saṃyutta
3. Bala-Karaṇīya Vagga

Chapter III
Suttas 23-34

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[308]

Sutta 23

Bala Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

2. "Seyyathā pi bhikkhave ye keci bala-karaṇīyā kammantā karīyanti,||
sabbe te paṭhaviṃ nissāya paṭhaviyam pattiṭṭhāya||
evam eva te balakaraṇīya kammantā karīyanti.|| ||

Evam eva kho bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti.|| ||

Kathañ ca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati.|| ||

Evaṃ kho bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya
cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti" ti.|| ||

 


 

Sutta 24

Bījā Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave ye keci bījagāmā bhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āppajjanti.|| ||

Sabbe te paṭhaviṃ nissāya paṭhaviyam patiṭṭhāya evam ete bījagāmā bhūtagāmā vuddhiṃ virūḷhiṃ vepullam āpajjanti.|| ||

Evam eva kho bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto||
vuddhiṃ virūḷhiṃ vepullam pāpuṇāti dhammesu.|| ||

Kathañ ca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto||
vuddhiṃ virūḷhiṃ vepullam pāpuṇāti dhammesu?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ eva kho bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto||
vuddhiṃ virūḷhiṃ vepullam pāpuṇāti dhammesu" ti.|| ||

 


 

Sutta 25

Nāga Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, himavantaṃ pabba-tarājaṃ nissāya nāgā kāyaṃ vaḍḍhanti, balaṃ gāhenti.|| ||

Te tattha kāyaṃ vaḍḍhetvā balaṃ gāhetvā kussubbhe otaranti.|| ||

Kussubbhe otaritvā mahā-sobbhe otaranti.|| ||

Mahāsobbhe otaritvā kunnadiyo otaranti.|| ||

Kunnadiyo otaritvā mahā-nadiyo otaranti.|| ||

Mahānadiyo otaritvā mahā-samuddaṃ sāgaraṃ otaranti.|| ||

Te tattha mahantatthaṃ vepullantaṃ āpajjanti kāyena.|| ||

3. Evam eva kho bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto||
mahantataṃ vepullataṃ pāpuṇāti dhammesu.|| ||

Kathañ ca bhikkhave, bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto||
mahantataṃ vepullataṃ pāpuṇāti dhammesu?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ eva kho bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto||
mahantaṃ vepullataṃ pāpuṇāti dhammesū" ti.

 


 

Sutta 26

Rukkho Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, rukkho||
pācīna-ninno||
pācīna poṇo||
pācīna-pabbhāro.|| ||

So mūle chinno katamena papātena papateyyā ti|| ||

Yena bhanne, ninno yena poṇo yena pabbhāro ti.|| ||

3. Evam eva kho bhikkhave, bhikkhu||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ kho bhikkhave bhikkhu||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro" ti.|| ||

 


 

Sutta 27

Kumbho Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, kumbho nikkujjo vamat'eva udakaṃ no paccāvamati.|| ||

Evam eva kho bhikkhave, bhikkhu||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto||
vamat'eva pāpake akusale dhamme no paccāvamati.|| ||

Kathañ ca Bhikkhave, bhikkhu cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto||
vamat'eva pāpake akusale dhamme no paccāvamati?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ kho bhikkhave bhikkhu||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto||
vāmat'eva pāpake akusale dhamme no paccāvamatī" ti.|| ||

 


 

Sutta 28

Sūkiya Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā paṇihitaṃ hatthena vā pādena vā akkantaṃ hatthaṃ vā pādaṃ vā chijjati lohitaṃ vā uppādessatī ti.|| ||

ṭhānam etaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Sammā paṇihittatā bhikkhave, sūkassa.|| ||

3. Evam eva kho so vata bhikkhu sammā paṇihitāya Maggabhāvanāya avijjaṃ chijjhati vijjaṃ uppādessati Nibbānaṃ sacchi-karissatī ti.|| ||

ṭhānam etaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Sammā paṇihittatā bhikkhave diṭṭhiyā.|| ||

Kathañ ca Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya Maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti Nibbānaṃ sacchi-karoti?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā sammā paṇihitāya Maggabhāvanāya avijjaṃ bhindati vijjaṃ uppādeti Nibbānaṃ sacchi-karotī" ti.|| ||

 

§

 

Sutta 29

Ākāsa Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, ākāse vividhā vātā vāyanti,||
puratthimā pi vātā vāyanti,||
pacchimā pi vātā vāyanti,||
uttarā pi vātā vāyanti,||
dakkhiṇā pi vātā vāyanti,||
sarajā pi vātā vāyanti,||
arajā pi vātā vāyanti,||
sītā pi vātā vāyanti,||
uṇhā pi vātā vāyanti,||
parittā pi vātā vāyanti,||
adhimattā pi vātā vāyanti.|| ||

3. Evam eva kho bhikkhave, bhikkhuno,||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto,||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti,||
cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvanā pāripūriṃ gacchanti,||
pañca pi indriyāni bhāvanā pāripūriṃ gacchanti,||
pañca pi balāni bhāvanā pāripūriṃ gacchanti,||
satta pi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti.|| ||

Kathañ ca bhikkhave, bhikkhuno,||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto,||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti,||
cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvanā pāripūriṃ gacchanti,||
pañca pi indriyāni bhāvanā pāripūriṃ gacchanti,||
pañca pi balāni bhāvanā pāripūriṃ gacchanti,||
satta pi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ kho bhikkhave, bhikkhuno,||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto,||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṃ gacchanti,||
cattāro pi samma-p-padhānā bhāvanā pāripūriṃ gacchanti,||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ bhāvanā pāripūriṃ gacchanti,||
pañca pi indriyāni bhāvanā pāripūriṃ gacchanti,||
pañca pi balāni bhāvanā pāripūriṃ gacchanti,||
satta pi bojjh'aṅgā bhāvanā pāripūriṃ gacchanti" ti.|| ||

 


 

Sutta 30

Megha Suttaṃ I

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, gimhānaṃ pacchime māse uggataṃ rajojallaṃ tam enaṃ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti.|| ||

Evam eva kho bhikkhave, bhikkhu,||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto,||
uppannuppanne pāpake akusale dhamme||
ṭhānaso antaradhāpeti vūpasamapeti.|| ||

Kathañ ca bhikkhave, bhikkhu,||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto,||
uppannuppanne pāpake akusale dhamme||
ṭhānaso antaradhāpeti vūpasamapeti?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ kho bhikkhave, bhikkhu,||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto,||
uppannuppanne pāpake akusale dhamme||
ṭhānaso antaradhāpeti vūpasamapeti" ti.|| ||

 


 

Sutta 31

Megha Suttaṃ 2

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, uppannaṃ mahā-meghaṃ, tam evaṃ mahāvāto antarāy'eva antaradhāpeti vūpasameti.|| ||

Evam eva kho bhikkhave, bhikkhu,||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto,||
uppannuppanne pāpake akusale dhamme||
antarāy'eva antaradhāpeti, vūpasameti.|| ||

Kathañ ca Bhikkhave, bhikkhu||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto,||
uppannuppanne pāpake akusale dhamme||
antarāy'eva antaradhāpeti, vūpasameti?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evam kho bhikkhave, bhikkhu,||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto,||
uppannuppanne pāpake akusale dhamme||
antarāy'eva antaradhāpeti, vūpasameti" ti.|| ||

 


 

Sutta 32

Nāvā Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, sāmuddikāya nāvāya vettabandhana bandhāya chammāsāni udake pariyenāya hemanatikena thalaṃ ukkhitāya vāt'ātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasiren'eva paṭippassambhanti pūtikāni bhavanti.|| ||

Evam eva kho bhikkhave, bhikkhuno||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto,||
appakasiren'eva saṃyojanāni paṭippassambhanti pūtikāni bhavanti.|| ||

Kathañ ca Bhikkhave, bhikkhuno||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto,||
appakasiren'eva saṃyojanāni paṭippassambhanti pūtikāni bhavanti?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ kho bhikkhave, bhikkhuno||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto,||
appakasiren'eva saṃyojanāni paṭippassambhanti pūtikāni bhavanti" ti.|| ||

 


 

Sutta 33

Āgantuka Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi bhikkhave, āgantukāgāraṃ, tattha puratthimāya pi disāya āgantvā vāsaṅ kappenti.|| ||

Pacchimāya pi disāya āgantvā vāsaṅ kappenti.|| ||

Uttarāya pi disāya āgantvā vāsaṅ kappenti.|| ||

Dakkhiṇāya pi disāya āgantvā vāsaṅ kappenti.|| ||

Khattiyā pi āgantvā vāsaṅ kappenti.|| ||

Brāhmaṇā pi āgantvā vāsaṅ kappenti.|| ||

Vessā pi āgantvā vāsaṅ kappenti.|| ||

Suddā pi āgantvā vāsaṅ kappenti.|| ||

Evam eva kho bhikkhave, bhikkhu||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti,||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati,||
ye dhammā abhiññā sacchi-kātabbā,||
te dhamme abhiññā sacchi-karoti,||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti.|| ||

Katame ca bhikkhave,||
dhammā abhiññā pariññeyyā?|| ||

Pañc'upādāna-k-khandhātissa vacanīyā.|| ||

Katame pañca, seyyath'īdaṃ:|| ||

Rūp'ūpādāna-k-khandho,||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||

Ime kho bhikkhave,||
dhammā abhiññā pariññeyyā.|| ||

Katame ca bhikkhave,||
dhammā abhiññā pahātabbā?|| ||

Avijjā ca bhava-taṇhā ca.|| ||

Ime bhikkhave,||
dhammā abhiññā pahātabbā.|| ||

Katame ca bhikkhave,||
dhammā abhiññā sacchi-kātabbā?|| ||

Vijjā ca vimutti ca.|| ||

Ime bhikkhave,||
dhammā abhiññā sacchi-kātabbā.|| ||

Katame ca bhikkhave,||
dhammā abhiññā bhāvetabbā?|| ||

Samatho ca vipassanā ca.|| ||

Ime bhikkhave,||
dhammā abhiññā bhāvetabbā.|| ||

Kathañ ca bhikkhave, bhikkhu||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti,||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati,||
ye dhammā abhiññā sacchi-kātabbā,||
te dhamme abhiññā sacchi-karoti,||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ kho bhikkhave, bhikkhu||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti,||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati,||
ye dhammā abhiññā sacchi-kātabbā,||
te dhamme abhiññā sacchi-karoti,||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti" ti.|| ||

 


 

Sutta 34

Nadī Suttaṃ

[1][pts] Evam me sutaṃ:|| ||

2. "Seyyathā pi, bhikkhave, Gaṅgā nadī pācīna-ninnā pācīna-poṇā pācīna-pabbhārā.|| ||

Atha mahā-jana-kāyo āgaccheyya,||
kuddāla-piṭakaṃ ādāya mayaṃ imaṃ Gaṅgānadiṃ pacchā-ninnaṃ karissāma pacchā-poṇaṃ pacchā-pabbhāranti.|| ||

Taṃ kim maññatha bhikkhave,||
api nu so mahā-jana-kāyo taṃ Gaṅgānadiṃ pacchā-ninnaṃ kareyya pacchā-poṇaṃ pacchā-pabbhāranti?|| ||

No h'etaṃ bhante, taṃ kissa hetu?|| ||

Gaṅgā bhante, nadī pācīna-ninnā pācīna-poṇā pācīna-pabbhārā, sā na sukarā pacchā-ninnaṃ kātuṃ pacchā-poṇaṃ pacchā-pabbhāraṃ.|| ||

Yāvadeva ca pana so mahā-jana-kāyo kilamathassa vighātassa bhāgī assātī.|| ||

3. Evam eva kho bhikkhave, bhikkhuṃ||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto,||
rājāno vā,||
rāja-mahā-mattā vā,||
mittā vā,||
amaccā vā,||
ñātī vā,||
sālohitā vā,||
bhogehi abhihaṭṭhuṃ pavāreyyuṃ.|| ||

Ehambho purisa,||
kiṃ te ime kāsāvā anudahanti,||
kiṃ muṇḍo kapālam anusañcarasi?|| ||

Ehi, hīnā-yāvattitvā bhoge ca bhuñjassu||
puññāni ca karohī ti.|| ||

So vata bhikkhave, bhikkhu||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto,||
sikkhaṃ pacca-k-khāya hīnāy-āvatteyyāti.|| ||

Netaṃ ṭhānaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Yaṃ hi taṃ bhikkhave,||
cittaṃ dīgha-rattaṃ viveka-ninnaṃ viveka-poṇaṃ viveka-pabbhāraṃ.|| ||

Taṃ vata hīnāyā-vattissatīti n'etaṃ ṭhānaṃ vijjati.|| ||

Kathañ ca bhikkhave, bhikkhu||
cattāro jhānā bhāvento,||
cattāro jhānā bahulī-karonto?|| ||

Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ upekhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati. || ||

Evaṃ kho bhikkhave, bhikkhu||
cattāro jhānā bhāveti,||
cattāro jhānā bahulī-karoti" ti|| ||


Contact:
E-mail
Copyright Statement