Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
4. Puññ-ā-bhisanda Vagga
Sutta 37
Mahānāma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme.|| ||
Atha kho Mahānāmo Sakko yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Mahānāmo Sakko Bhagavantaṁ etad avoca:|| ||
"Kittāvatā nu kho bhante, upāsako hotī" ti?|| ||
"Yato kho Mahānāma, Buddhaṁ saraṇaṁ gato hoti,||
dhammaṁ saraṇaṁ gato hoti,||
Saṅghaṁ saraṇaṁ gato hoti,||
ettāvatā kho Mahānāma, upāsako hotī" ti.|| ||
"Kittāvatā nu kho bhante, upāsako sīla-sampanno hotī" ti?|| ||
"Yato kho Mahānāma upāsako pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti,||
ettāvatā kho Mahānāma, upāsako sīla-sampanno hotī" ti.|| ||
"Kittāvatā pana bhante, upāsako saddhā-sampanno hotī" ti?|| ||
"Idha Mahānāma, upāsako saddho hoti, sadda-hati Tathāgatassa bodhiṁ:|| ||
'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Ettāvatā kho Mahānāma, upāsako saddhā-sampanno hotī" ti.|| ||
"Kittāvatā pana bhante, upāsako cāga-sampanno hotī" ti?|| ||
"Idha pana Mahānāma, upāsako vigata-mala-maccherena cetasā agāraṁ ajjhā-vasati,||
mutta-cāgo payatapāṇi vossagga-rato yā cayogo dānasaṁvibhāgarato.|| ||
Ettāvatā kho Mahānāma, upāsako cāga-sampanno hotī" ti.|| ||
Kittāvatā pana bhante, upāsako paññā-sampanno hotī" ti?|| ||
"Idha Mahānāma upāsako paññavā hoti,||
uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.
Ettāvatā kho Mahānāma, upāsako paññā-sampanno hotī" ti.|| ||