Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṃyutta
4. Puññ-ā-bhisanda Vagga

Sutta 37

Mahānāma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[395]

[1][pts]] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme.|| ||

Atha kho Mahānāmo Sakko yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Mahānāmo Sakko Bhagavantaṃ etad avoca:|| ||

"Kittāvatā nu kho bhante, upāsako hotī" ti?|| ||

"Yato kho Mahānāma, Buddhaṃ saraṇaṃ gato hoti,||
dhammaṃ saraṇaṃ gato hoti,||
Saṅghaṃ saraṇaṃ gato hoti,||
ettāvatā kho Mahānāma, upāsako hotī" ti.|| ||

"Kittāvatā nu kho bhante, upāsako sīla-sampanno hotī" ti?|| ||

"Yato kho Mahānāma upāsako pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti,||
ettāvatā kho Mahānāma, upāsako sīla-sampanno hotī" ti.|| ||

"Kittāvatā pana bhante, upāsako saddhā-sampanno hotī" ti?|| ||

"Idha Mahānāma, upāsako saddho hoti, sadda-hati Tathāgatassa bodhiṃ:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Ettāvatā kho Mahānāma, upāsako saddhā-sampanno hotī" ti.|| ||

"Kittāvatā pana bhante, upāsako cāga-sampanno hotī" ti?|| ||

"Idha pana Mahānāma, upāsako vigata-mala-maccherena cetasā agāraṃ ajjhā-vasati,||
mutta-cāgo payatapāṇi vossagga-rato yā cayogo dānasaṃvibhāgarato.|| ||

Ettāvatā kho Mahānāma, upāsako cāga-sampanno hotī" ti.|| ||

Kittāvatā pana bhante, upāsako paññā-sampanno hotī" ti?|| ||

"Idha Mahānāma upāsako paññavā hoti,||
uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.

Ettāvatā kho Mahānāma, upāsako paññā-sampanno hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement