Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
5. Sagātha-Puññā-Bhisanda Vagga

Sutta 43

Tatiya Abhisanda or Sayhaka or Asaṅkheyya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[401]

[1][pts]Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Cattāro me bhikkhave, puññ-ā-bhisandā||
kusalābhisandā||
sukhass'āhārā.|| ||

Katame cattāro?|| ||

Idha bhikkhave, ariya-sāvako Buddhe avecca pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.

Ayaṁ paṭhamo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||

Dhamme avecca pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

Ayaṁ dutiyo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||

Saṅghe avecca pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā' ti.|| ||

Ayaṁ tatiyo puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||

Puna ca'paraṁ bhikkhave, ariya-sāvako paññavā hoti,||
uday'attha-gāminiyā paññāya [402] samannāgato ariyāya nibbedhi-kāya sammā-dukkhakkha-gāminiyā.|| ||

Ayaṁ catuttho puññ-ā-bhisando kusal-ā-bhisando sukhass'āhāro.|| ||

Ime kho bhikkhave, cattāro puññ-ā-bhisandā||
kusalābhisandā||
sukhass'āhārā.|| ||

Imehi kho bhikkhave, catūhi puññ-ā-bhisandehi||
kusal-ā-bhisandehi||
samannāgatassa||
ariya-sāvakassa na sukaraṁ||
puññassa||
pamāṇaṁ gaṇetuṁ.|| ||

'Ettako puññ-ā-bhisando||
kusal-ā-bhisando||
sukhass'āhāro' ti.|| ||

Atha kho 'asaṅkheyyo||
appameyyo||
mahā-puñña-k-khandho'||
tv'eva saṅkhaṁ gaccha" ti.|| ||

 


 

"Yo puññakāmo kusale pati-ṭ-ṭhito||
Bhāveti Maggaṁ amatassa pattiyā,||
So dhammasārādhigamo khaye rato||
Na vedhati maccurājā gamissatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement