Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṃyutta
3. Koṭigāma Vagga

Sutta 21

Paṭhama Vijjā Suttaṃ

Adapted from the 2008 Pali Text Society Saṃyutta-Nikaya, edited by M. Leon Feer

 


[431]

[1][pts][bodh] Evam me sutaṃ:|| ||

Evaṃ me sutaṃ ekaṃ samayaṃ Bhagavā Vajjīsu viharati Koṭigāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Catunnaṃ bhikkhave,||
ariya-saccānaṃ ananubodhā||
appaṭivedhā||
evam idaṃ dīgham addhānaṃ||
sandhāvitaṃ||
saṃsaritaṃ||
mamañ c'eva||
tumhākañ ca.|| ||

Katamesaṅ catunnaṃ?|| ||

 

§

 

Dukkhassa bhikkhave, ariya-saccassa ananubodhā||
appaṭivedhā||
evam idaṃ dīgham addhānaṃ||
sandhāvitaṃ||
saṃsaritaṃ||
mamañ c'eva||
tumhākañ ca.|| ||

Dukkha-samudayassa ariya-saccassa ananubodhā||
appaṭivedhā||
evam idaṃ dīgham addhānaṃ||
sandhāvitaṃ||
saṃsaritaṃ||
mamañ c'eva||
tumhākañ ca.|| ||

Dukkha-nirodhassa ariya-saccassa ananubodhā||
appaṭivedhā||
evam idaṃ dīgham addhānaṃ||
sandhāvitaṃ||
saṃsaritaṃ||
mamañ c'eva||
tumhākañ ca.|| ||

Dukkha-nirodha-gāminiyā paṭipadāya ariya-saccassa ananubodhā||
[432] appaṭivedhā||
evam idaṃ dīgham addhānaṃ||
sandhāvitaṃ||
saṃsaritaṃ||
mamañ c'eva||
tumhākañ ca.|| ||

 

§

 

Ta-y-idaṃ, bhikkhave, dukkhaṃ ariya-saccaṃ||
anu-Buddhaṃ||
paṭividdhaṃ.|| ||

Dukkha-samudayo ariya-saccaṃ||
anu-Buddhaṃ||
paṭividdhaṃ.|| ||

Dukkha-nirodho ariya-saccaṃ||
anu-Buddhaṃ||
paṭividdhaṃ.|| ||

Dukkha-nirodha-gāminī paṭipadā ariya-saccaṃ||
anu-Buddhaṃ||
paṭividdhaṃ.|| ||

Ucchinnā bhava-taṇhā||
khīṇā bhavanetti||
n'atthi dāni puna-b-bhavo" ti.|| ||

Idam avoca Bhagavā.|| ||

 


 

Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

"Catunnaṃ ariya-saccānaṃ yathā-bhūtaṃ adassanā,||
saṃsaraṃ dīgham addhānaṃ tāsu tāsv eva jātisu.||
yāni etāni diṭṭhāni. Bhavanetti samuhatā.||
Ucchinnaṃ mūlaṃ dukkhassa. N'atthi dāni puna-b-bhavo" ti.|| ||

 


Contact:
E-mail
Copyright Statement