Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
3. Koṭigāma Vagga
Sutta 21
Paṭhama Vijjā Suttaṁ
Adapted from the 2008 Pali Text Society Saṁyutta-Nikaya, edited by M. Leon Feer
[1][pts][bodh][olds] Evam me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Vajjīsu viharati Koṭigāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Catunnaṁ bhikkhave,||
ariya-saccānaṁ ananubodhā||
appaṭivedhā||
evam idaṁ dīgham addhānaṁ||
sandhāvitaṁ||
saṁsaritaṁ||
mamañ c'eva||
tumhākañ ca.|| ||
Katamesaṇ catunnaṁ?|| ||
§
Dukkhassa bhikkhave, ariya-saccassa ananubodhā||
appaṭivedhā||
evam idaṁ dīgham addhānaṁ||
sandhāvitaṁ||
saṁsaritaṁ||
mamañ c'eva||
tumhākañ ca.|| ||
■
Dukkha-samudayassa ariya-saccassa ananubodhā||
appaṭivedhā||
evam idaṁ dīgham addhānaṁ||
sandhāvitaṁ||
saṁsaritaṁ||
mamañ c'eva||
tumhākañ ca.|| ||
■
Dukkha-nirodhassa ariya-saccassa ananubodhā||
appaṭivedhā||
evam idaṁ dīgham addhānaṁ||
sandhāvitaṁ||
saṁsaritaṁ||
mamañ c'eva||
tumhākañ ca.|| ||
■
Dukkha-nirodha-gāminiyā paṭipadāya ariya-saccassa ananubodhā||
[432] appaṭivedhā||
evam idaṁ dīgham addhānaṁ||
sandhāvitaṁ||
saṁsaritaṁ||
mamañ c'eva||
tumhākañ ca.|| ||
§
Ta-y-idaṁ, bhikkhave, dukkhaṁ ariya-saccaṁ||
anu-Buddhaṁ||
paṭividdhaṁ.|| ||
Dukkha-samudayo ariya-saccaṁ||
anu-Buddhaṁ||
paṭividdhaṁ.|| ||
Dukkha-nirodho ariya-saccaṁ||
anu-Buddhaṁ||
paṭividdhaṁ.|| ||
Dukkha-nirodha-gāminī paṭipadā ariya-saccaṁ||
anu-Buddhaṁ||
paṭividdhaṁ.|| ||
Ucchinnā bhava-taṇhā||
khīṇā bhavanetti||
n'atthi dāni puna-b-bhavo" ti.|| ||
Idam avoca Bhagavā.|| ||
Idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:|| ||
"Catunnaṁ ariya-saccānaṁ yathā-bhūtaṁ adassanā,||
saṁsaraṁ dīgham addhānaṁ tāsu tāsv eva jātisu.||
yāni etāni diṭṭhāni. Bhavanetti samuhatā.||
Ucchinnaṁ mūlaṁ dukkhassa. N'atthi dāni puna-b-bhavo" ti.|| ||