Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
56. Sacca Saṁyutta
3. Koṭigāma Vagga

Sutta 21

Paṭhama Vijjā Suttaṁ

Adapted from the 2008 Pali Text Society Saṁyutta-Nikaya, edited by M. Leon Feer

 


[431]

[1][pts][bodh][olds] Evam me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Vajjīsu viharati Koṭigāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Catunnaṁ bhikkhave,||
ariya-saccānaṁ ananubodhā||
appaṭivedhā||
evam idaṁ dīgham addhānaṁ||
sandhāvitaṁ||
saṁsaritaṁ||
mamañ c'eva||
tumhākañ ca.|| ||

Katamesaṇ catunnaṁ?|| ||

 

§

 

Dukkhassa bhikkhave, ariya-saccassa ananubodhā||
appaṭivedhā||
evam idaṁ dīgham addhānaṁ||
sandhāvitaṁ||
saṁsaritaṁ||
mamañ c'eva||
tumhākañ ca.|| ||

Dukkha-samudayassa ariya-saccassa ananubodhā||
appaṭivedhā||
evam idaṁ dīgham addhānaṁ||
sandhāvitaṁ||
saṁsaritaṁ||
mamañ c'eva||
tumhākañ ca.|| ||

Dukkha-nirodhassa ariya-saccassa ananubodhā||
appaṭivedhā||
evam idaṁ dīgham addhānaṁ||
sandhāvitaṁ||
saṁsaritaṁ||
mamañ c'eva||
tumhākañ ca.|| ||

Dukkha-nirodha-gāminiyā paṭipadāya ariya-saccassa ananubodhā||
[432] appaṭivedhā||
evam idaṁ dīgham addhānaṁ||
sandhāvitaṁ||
saṁsaritaṁ||
mamañ c'eva||
tumhākañ ca.|| ||

 

§

 

Ta-y-idaṁ, bhikkhave, dukkhaṁ ariya-saccaṁ||
anu-Buddhaṁ||
paṭividdhaṁ.|| ||

Dukkha-samudayo ariya-saccaṁ||
anu-Buddhaṁ||
paṭividdhaṁ.|| ||

Dukkha-nirodho ariya-saccaṁ||
anu-Buddhaṁ||
paṭividdhaṁ.|| ||

Dukkha-nirodha-gāminī paṭipadā ariya-saccaṁ||
anu-Buddhaṁ||
paṭividdhaṁ.|| ||

Ucchinnā bhava-taṇhā||
khīṇā bhavanetti||
n'atthi dāni puna-b-bhavo" ti.|| ||

Idam avoca Bhagavā.|| ||

 


 

Idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:|| ||

"Catunnaṁ ariya-saccānaṁ yathā-bhūtaṁ adassanā,||
saṁsaraṁ dīgham addhānaṁ tāsu tāsv eva jātisu.||
yāni etāni diṭṭhāni. Bhavanetti samuhatā.||
Ucchinnaṁ mūlaṁ dukkhassa. N'atthi dāni puna-b-bhavo" ti.|| ||

 


Contact:
E-mail
Copyright Statement