Majjhima Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya

Volume III

Suttas 107-152

Based on Vol. III,
ed. by Robert Chalmers,
London: Pali Text Society 1899

This work is © Copyright the Pali Text Society and the Dhammakaya Foundation, 2015

This work is licensed under a
Creative Commons Attribution-ShareAlike 4.0 International License.
For details see Terms of Use.

Input by the Dhammakaya Foundation, Thailand, 1989-1996

 

NOTICE: These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting.

ALTERATIONS: Superficial re-formatting of headers, sutta titles, and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. The lower-case mg [ṁ] has been substituted throughout for the lowercase m-underdot [ṁ]; the lower-case ng [ṅ] has been substituted throughout for the lowercase n-overdot [º]. Content straddling page breaks has been moved to the preceding page. The notice of this change that appeared in the originals has been deleted. Both left- and right-hand-page Running heads have been eliminated as page numbers and internal headings make these redundant. Otherwise the internal text of the suttas remains untouched.

 


[page 001]

Upari-Paṇṇāsa-Pāḷi
(continued)

3. Devadaha Vagga
(continued)

CVII. Gaṇaka-Moggallāna Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Pubbārāme Migāramātu pāsāde. Atha kho Gaṇaka-Moggallāno brāhmaṇo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṁ sammodi sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Gaṇaka-Moggallāno brāhmaṇo Bhagavantaṁ etad avoca: Seyyathāpi, bho Gotama, imassa Migāramātu pāsādassa dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaṁ yāva pacchimā sopānakaḷebarā; imesam pi hi, bho Gotama, brāhmaṇānaṁ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaṁ ajjhene; imesam pi hi, bho Gotama, issāsānaṁ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaṁ issatthe; amhākam pi hi, bho Gotama, gaṇānaṁ gaṇānājīvānaṁ dissati anupubbasikkhā anupubbakiriyā anupubbapaṭipadā, yadidaṁ saṅkhāne.

Mayaṁ hi, bho Gotama, antevāsī labhitvā paṭhamaṁ evaṁ gaṇāpema: Ekaṁ ekakaṁ, dve dukā, tīṇi tikā, cattāri catukkā, pañca pañcakā, cha chakkā, satta sattakā, aṭṭha aṭṭhakā, nava navakā, dasa dasakā ti; satam pi mayaṁ, bho Gotama, gaṇāpema. Sakkā nu kho, bho Gotama, imasmiṁ pi dhammavinaye evam eva anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññāpetun ti?

[page 002]

Sakkā, brāhmaṇa, imasmiṁ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā paññāpetuṁ.

Seyyathāpi, brāhmaṇa, dakkho assadamako bhadraṁ assājānīyaṁ labhitvā paṭhamen' eva mukhādhāne kāraṇaṁ karoti, atha uttariṁ kāraṇaṁ karoti;-- evam eva kho, brāhmaṇa, Tathāgato purisadammaṁ labhitvā paṭhamaṁ evaṁ vineti: Ehi tvaṁ, bhikkhu, sīlavā hohi, pātimokkhasaṁvarasaṁvuto viharāhi ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhassu sikkhāpadesūti.

Yato kho, brāhmaṇa, bhikkhu sīlavā hoti, pātimokkhasaṁvarasaṁvuto hoti ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, tam enaṁ Tathāgato uttariṁ vineti: Ehi tvaṁ, bhikkhu, indriyesu guttadvāro hohi cakkhunā rūpaṁ disvā mā nimittaggāhī mā 'nubyañjanaggāhī. Yato 'dhikaraṇam enaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajja, rakkha cakkhundriyaṁ, cakkhundriyasaṁvaraṁ āpajja; sotena saddaṁ sutvā — pe — ghānena gandhaṁ ghāyitvā — pe — jivhāya rasaṁ sāyitvā — pe — kāyena phoṭṭhabbaṁ phusitvā — pe — manasā dhammaṁ viññāya mā nimittaggāhī mā 'nubyañjanaggāhī. Yato 'dhikaraṇam enaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajja, rakkha manindriyaṁ, manindriyasaṁvaraṁ āpajjāti. Yato kho, brāhmaṇa, bhikkhu indriyesu guttadvāro hoti, tam enaṁ Tathāgato uttariṁ vineti:-- Ehi tvaṁ, bhikkhu, bhojane mattaññū hohi, paṭisaṅkhā yoniso āhāraṁ āhāreyyāsi n' eva davāya na madāya na maṇḍanāya na vibhūsanāya yāvad eva imassa kāyassa ṭhitiyā yāpanāya vihiṁsūparatiya brahmacariyānuggahāya: Iti purāṇañ ca vedanaṁ paṭihaṅkhāmi, navañ ca vedanaṁ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. Yato kho brāhmaṇa,

[page 003]

bhikkhu bhojane mattaññū hoti, tam enaṁ Tathāgato uttariṁ vineti: Ehi tvaṁ, bhikkhu, jāgariyaṁ anuyutto viharāhi, divasaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodhehi, rattiyā paṭhamaṁ yāmaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodhehi, rattiyā majjhimaṁ yāmaṁ dakkhiṇena passena sīhaseyyaṁ kappeyyāsi pāde pādaṁ accadhāya sato sampajāno uṭṭhānasaññaṁ manasikaritvā, rattiyā pacchimaṁ yāmaṁ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodhehīti. Yato kho, brāhmaṇa, bhikkhu jāgariyaṁ anuyutto hoti, tam enaṁ Tathāgato uttariṁ vineti: Ehi tvaṁ, bhikkhu, satisampajaññena samannāgato hohi, abhikkante paṭikkante sampajānakārī ālokite vilokite sampajānakārī, sammiñjite pasārite sampajānakārī, saṅghāṭipattacīvaradhāraṇe sampajānakārī, asite pīte khāyite sāyite sampajānakārī, uccārapassāvakamme sampajānakārī, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī ti. Yato kho, brāhmaṇa, satisampajaññena samannāgato hoti, tam enaṁ Tathāgato uttariṁ vineti: Ehi tvaṁ, bhikkhu, vivittaṁ senāsanaṁ bhaja araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjan ti. So vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṁ parisodheti; byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodheti; thīnamiddhaṁ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno, thīnamiddhā cittaṁ parisodheti; uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto uddhaccakukkuccā cittaṁ parisodheti; vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu vicikicchāya cittaṁ parisodheti.

[page 004]

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati; vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodhibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati; pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ ca kāyena paṭisaṁvedeti yan taṁ ariyā ācikkhanti: Upekhako satimā sukhavihārī ti tatiyajjhānaṁ upasampajja viharati; sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṁ atthagamā adukkhamasukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Ye kho te, brāhmaṇa, bhikkhū sekhā appattamānasā anuttaraṁ yogakkhemaṁ patthayamānā viharanti, tesu me ayaṁ evarūpī anusāsanī hoti. Ye pana te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṅyojanā sammadaññā vimuttā, tesaṁ ime dhammā diṭṭhadhammasukhavihārāya c' eva saṁvattanti satisampajaññāya cāti.

Evaṁ vutte Gaṇaka-Moggallāno brāhmaṇo Bhagavantaṁ etad avoca: Kin nu kho bhoto Gotamassa sāvakā bhotā Gotamena evaṁ ovadiyamānā evaṁ anusāsiyamānā sabbe va accantaniṭṭhaṁ nibbānaṁ ārādhenti udāhu ekacce n' ārādhentīti?

Appekacce kho, brāhmaṇa, mama sāvakā evaṁ ovadiyamānā evaṁ anusāsiyamānā accantaniṭṭhaṁ nibbānaṁ ārādhenti; ekacce n' ārādhentīti.

Ko nu kho, bho Gotama, hetu ko paccayo yan tiṭṭhat' eva nibbānaṁ tiṭṭhati nibbānagāmimaggo tiṭṭhati bhavaṁ Gotamo samādapetā, atha ca pana bhoto Gotamassa sāvakā bhotā Gotamena evaṁ ovadiyamānā evaṁ anusāsiyamānā appekacce accantaniṭṭhaṁ nibbānaṁ ārādhenti, ekacce n' ārādhentīti?

Tena hi, brāhmaṇa, tañ ñev' ettha paṭipucchissāmi.

Yathā te khameyya tathā naṁ byākareyyāsi. Taṁ kim maññasi,

[page 005]

brāhmaṇa? Kusalo tvaṁ Rājagaha-gāmissa maggassāti?

Evaṁ, bho; kusalo ahaṁ Rājagaha-gāmissa maggassāti.

Taṁ kim maññasi, brāhmaṇa? Idha puriso āgaccheyya Rājagahaṁ gantukāmo; so taṁ upasaṅkamitvā evaṁ vadeyya: Icchām' ahaṁ, bhante, Rājagahaṁ gantuṁ;

tassa me Rājagahassa maggaṁ upadisāti. Tam enaṁ tvaṁ evaṁ vadeyyāsi: Evam, bho purisa; ayam maggo Rājagahaṁ gacchati, tena muhuttaṁ gaccha; tena muhuttaṁ gantvā dakkhissasi amukaṁ nāma gāmaṁ, tena muhuttaṁ gaccha; tena muhuttaṁ gantvā dakkhissasi amukaṁ nāma nigamaṁ, tena muhuttaṁ gaccha; tena muhuttaṁ gantvā dakkhissasi Rājagahassa ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇirāmaṇeyyakan ti.

So tayā evaṁ ovadiyamāno evaṁ anusāsiyamāno ummaggaṁ gahetvā pacchāmukho gaccheyya. Atha dutiyo puriso āgaccheyya Rājagahaṁ gantukāmo, so taṁ upasaṅkamitvā evaṁ vadeyya: Icchām 'ahaṁ, bhante, Rājagahaṁ gantuṁ, tassa me Rājagahassa maggaṁ upadisāti. Tam enaṁ tvaṁ evaṁ vadeyyāsi: Evam, bho purisa; ayam maggo Rājagahaṁ gacchati, tena muhuttaṁ gaccha; tena muhuttaṁ gantvā dakkhissasi amukaṁ nāma gāmaṁ, tena muhuttaṁ gaccha; tena muhuttaṁ gantvā dakkhissasi amukaṁ nāma nigamaṁ, tena muhuttaṁ gaccha; tena muhuttaṁ gantvā dakkhissasi Rājagahassa ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇirāmaṇeyyakan ti.

So tayā evaṁ ovadiyamāno evaṁ anusāsiyamāno sotthinā Rājagahaṁ gaccheyya. — Ko nu kho, brāhmaṇa, hetu ko paccayo yan tiṭṭhat' eva Rājagahaṁ tiṭṭhati Rājagahagāmimaggo tiṭṭhasi tvaṁ samādapetā, atha ca pana tayā evaṁ ovadiyamāno evaṁ anusāsiyamāno eko puriso ummaggaṁ gahetvā pacchāmukho gaccheyya, eko sotthinā Rājagahaṁ gaccheyyāti?

[page 006]

Ettha kvāhaṁ, bho Gotama, karomi? — Maggakkhāyī 'haṁ, bho Gotamāti.

Evam eva kho, brāhmaṇa, tiṭṭhat' eva nibbānaṁ tiṭṭhati nibbānagāmimaggo tiṭṭhām' ahaṁ samādapetā. Atha ca pana mama sāvakā mayā evaṁ ovadiyamānā evaṁ anusāsiyamānā appekacce accantaniṭṭhaṁ nibbānaṁ ārādhenti ekacce n' ārādhenti. Ettha kvāhaṁ, brāhmaṇa, karomi? -Maggakkhāyī, brāhmaṇa, Tathāgato ti.

Evaṁ vutte Gaṇaka-Moggallāno brāhmaṇo Bhagavantaṁ etad avoca: Ye 'me, bho Gotama, puggalā asaddhā jīvikatthā agārasmā anagāriyaṁ pabbajitā saṭhā māyāvino keṭubhino uddhatā unnalā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṁ ananuyuttā sāmaññe anapekhavanto sikkhāyā na tibbagāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnaviriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā elamūgā, na tehi bhavaṁ Gotamo saddhiṁ saṁvasati. Ye pana kulaputtā saddhā agārasmā anagāriyaṁ pabbajitā asaṭhā amāyāvino akeṭubhino anuddhatā anunnalā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṁ anuyuttā sāmaññe apekhavanto sikkhāya tibbagāravā na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhaviriyā pahitattā upaṭṭhitasatino sampajānā samāhitā ekaggacittā paññavanto anelamūgā, tehi bhavaṁ Gotamo saddhiṁ saṁvasati.

Seyyathāpi, bho Gotama, ye keci mūlagandhā kāḷānusārikaṁ tesaṁ aggam akkhāyati, ye keci sāragandhā lohitacandanaṁ tesaṁ aggam akkhāyati, ye keci pupphagandhā vassikaṁ tesaṁ aggam akkhāyati,

[page 007]

— evaṁ eva kho bhoto Gotamassa ovādo paramajjadhammesu. Abhikkantaṁ, bho Gotama, abhikkantaṁ, bho Gotama. Seyyathāpi, bho Gotama, nikkujjitaṁ vā ukkujjeyya, paṭichannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: Cakkhumanto rūpāni dakkhintīti;-- evam evā bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi dhammañ ca bhikkhusaṅghañ ca; upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan ti.

GAṆAKAMOGGALLĀNASUTTAṀ SATTAMAṀ.

 


 

CVIII. Gopaka-Moggallāna Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Ānando Rājagahe viharati Veḷuvane Kalandakanivāpe aciraparinibbute Bhagavati. Tena kho pana samayena rājā Māgadho Ajātasattu Vedehiputto Rājagahaṁ paṭisaṅkhārāpeti rañño Pajjotassa āsaṅkamāno. Atha kho āyasmā Ānando pubbaṇhasamayaṁ nivāsetvā pattacīvaraṁ ādāya Rājagahaṁ piṇḍāya pāvisi. Atha kho āyasmato Ānandassa etad ahosi: Atippago kho tāva Rājagahaṁ piṇḍāya carituṁ; yannūnāhaṁ yena Gopaka-Moggallānassa brāhmaṇassa kammanto yena Gopaka-Moggallāno brāhmaṇo ten' upasaṅkameyyan ti.

Atha kho āyasmā Ānando yena Gopaka-Moggallānassa brāhmaṇassa kammanto yena Gopaka-Moggallāno brāhmaṇo ten' upasaṅkami. Addasā kho Gopaka-Moggallāno brāhmaṇo āyasmantaṁ Ānandaṁ dūrato va āgacchantaṁ, disvā āyasmantaṁ Ānandaṁ etad avoca: Etu kho bhavaṁ Ānando, svāgataṁ bhoto Ānandassa, cirassaṁ kho bhavaṁ Ānando imaṁ pariyāyam akāsi yadidaṁ idh' āgamanāya.

Nisīdatu bhavaṁ Ānando, idam āsanaṁ paññattan ti.

Nisīdi kho āyasmā Ānando paññatte āsane. GopakaMoggallāno pi kho brāhmaṇo aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi.

[page 008]

Ekamantaṁ nisinno kho Gopaka-Moggallāno brāhmaṇo āyasmantaṁ Ānandaṁ etad avoca:-- Atthi kho, Ānanda, ekabhikkhu pi tehi dhammehi sabbena sabbaṁ sabbathā sabbaṁ samannāgato, yehi dhammehi samannāgato so bhavaṁ Gotamo ahosi arahaṁ sammāsambuddho ti?

Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tehi dhammehi sabbena sabbaṁ sabbathā sabbaṁ samannāgato, yehi dhammehi samannāgato so Bhagavā ahosi arahaṁ sammāsambuddho. So hi, brāhmaṇa, Bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjānetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā ti.

Ayañ ca hi idaṁ āyasmato Ānandassa Gopaka-Moggallānena brāhmaṇena saddhiṁ antarākathā vippakatā hoti.

Atha Vassakāro brāhmaṇo Magadhamahāmatto Rājagahe kammante anusaññāyamāno yena Gopaka-Moggallānassa brāhmaṇassa kammanto yena āyasmā Ānando ten' upasaṅkami, upasaṅkamitvā āyasmantā Ānandena saddhiṁ sammodi sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantam nisinno kho Vassakāro brāhmaṇo Magadhamahāmatto āyasmantam Ānandam etad avoca: Kāya nu 'ttha, Ānandam etarahi kathāya sannisinnā ti? Kā ca pana vo antarākathā vippakatā ti?

Idha maṁ, brāhmaṇa, Gopaka-Moggallāno brāhmaṇo idam āha: Atthi nu kho, bho Ānanda,ekabhikkhu pi tehi dhammehi sabbena sabbam sabbathā sabbam samannāgato, yehi dhammehi samannāgato so bhavam Gotamo ahosi arahaṁ sammāsambuddho ti? Evaṁ vutte ahaṁ, brāhmaṇa, Gopaka-Moggallānaṁ brāhmaṇaṁ etad avoca: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tehi dhammehi sabbena sabbam sabbathā sabbam samannāgato, yehi dhammehi samannāgato so Bhagavā ahosi arahaṁ sammāsambuddho.

So hi, brāhmaṇa, Bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjānetā,

[page 009]

anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā ti. -Ayaṁ kho no, brāhmaṇa, Gopaka-Moggallānena brāhmaṇena saddhiṁ antarākathā vippakatā. Atha tvaṁ anuppatto ti.

Atthi nu kho, bho Ānanda, ekabhikkhu pi tena bhotā Gotamena ṭhapito: Ayaṁ vo mam' accayena paṭisaraṇaṁ bhavissatīti, yaṁ tumhe etarahi paṭidhāveyyāthāti?

Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito: Ayaṁ vo mam' accayena paṭisaraṇaṁ bhavissatīti, yaṁ mayaṁ etarahi paṭidhāveyyāmāti.

Atthi pana kho, Ānanda, ekabhikkhu pi saṅghena sammato sambahulehi therehi bhikkhūhi ṭhapito: Ayaṁ no Bhagavato accayena paṭisaraṇaṁ bhavissatīti, yaṁ tumhe etarahi paṭidhāveyyāthāti?

Na 'tthi kho, brāhmaṇa, ekabhikkhu pi saṅghena sammato sambahulehi therehi bhikkhūhi ṭhapito: Ayaṁ no Bhagavato accayena paṭisaraṇaṁ bhavissatīti, yaṁ mayaṁ etarahi paṭidhāveyyāmāti.

Evaṁ appaṭisaraṇe ca pana, bho Ānanda, ko hetu sāmaggiyā ti?

Na kho mayaṁ, brāhmaṇa, appaṭisaraṇā; sappaṭisaraṇā mayaṁ, brāhmaṇa, dhammapaṭisaraṇā ti.

Atthi nu kho, bho Ānanda, ekabhikkhu pi tena bhotā Gotamena ṭhapito: Ayaṁ vo mam' accayena paṭisaraṇaṁ bhavissatīti, yaṁ tumhe etarahi paṭidhāveyyāthāti? — Iti puṭṭho samāno: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito: Ayaṁ vo mam' accayena paṭisaraṇaṁ bhavissatīti, yaṁ mayaṁ etarahi paṭidhāveyyāmāti vadesi. Atthi pana vo, bho Ānanda, ekabhikkhu pi saṅghena sammato sambahulehi therehi bhikkhūhi ṭhapito: Ayaṁ no Bhagavato accayena paṭisaraṇaṁ bhavissatīti, yaṁ tumhe etarahi patidhāveyyāthāti? — Iti puṭṭho samāno: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi saṅghena sammato samabahulehi therehi bhikkhūhi ṭhapito:

[page 010]

Ayaṁ no Bhagavato accayena paṭisaraṇaṁ bhavissatīti, yaṁ mayaṁ etarahi paṭidhāveyyāmāti vadesi. Evaṁ appaṭisaraṇe ca pana, bho Ānanda, ko hetu sāmaggiyā ti? — Iti puṭṭho samāno: Na kho mayaṁ, brāhmaṇa, appaṭisaraṇā: sappaṭisaraṇā mayaṁ, brāhmaṇa, dhammapaṭisaraṇā; ti vadesi. Imassa pana, bho Ānanda, bhāsitassa kathaṁ attho daṭṭhabbo ti?

Atthi kho, brāhmaṇa, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena bhikkhūnaṁ sikkhāpadaṁ paññattaṁ pātimokkhaṁ uddiṭṭhaṁ. Te mayaṁ tadahuposathe yāvatikā ekaṁ gāmakkhettaṁ upanissāya viharāma, te sabbe ekajjhaṁ sannipatāma, sannipatitvā yassa taṁ vattati, taṁ ajjhesāma. Tasmiṁ ce bhaññamāne hoti bhikkhussa āpatti hoti vītikkamo, taṁ mayaṁ yathādhammaṁ yathāsatthaṁ kāremāti. Na kira no bhavanto kārenti;

dhammo no {kāretīti}.

Atthi nu kho, bho Ānanda, ekabhikkhu pi yaṁ tumhe etarahi sakkarotha garukarotha mānetha pūjetha, sakkatvā garukatvā upanissāya viharathāti?

Atthi kho, brāhmaṇa, ekabhikkhu pi yaṁ mayaṁ etarahi sakkaroma garukaroma mānema pūjema, sakkatvā garukatvā upanissāya viharāmāti.

Atthi nu kho, bho Ānanda, ekabhikkhu pi tena bhotā Gotamena ṭhapito: Ayaṁ vo mam' accayena paṭisaraṇaṁ bhavissatīti, yaṁ tumhe etarahi paṭidhāveyyāthāti? — Iti puṭṭho samāno: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ṭhapito: Ayaṁ vo mam' accayena paṭisaraṇaṁ bhavissatīti, yaṁ mayaṁ etarahi paṭidhāveyyāmāti vadesi. Atthi pana vo, bho Ānanda, ekabhikkhu pi saṅghena sammato sambahulehi therehi bhikkhūhi ṭhapito: Ayaṁ no Bhagavato accayena paṭisaraṇaṁ bhavissatīti, yaṁ tumhe etarahi paṭidhāveyyāthāti?

[page 011]

— Iti puṭṭho samāno: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi saṅghena sammato sambahulehi therehi bhikkhūhi ṭhapito: Ayaṁ no Bhagavato accayena paṭisaraṇaṁ bhavissatīti, yaṁ mayaṁ etarahi paṭidhāveyyāmāti vadesi. Atthi nu kho, bho Ānanda, ekabhikkhu pi yaṁ tumhe etarahi sakkarotha garukarotha mānetha pūjetha, sakkatvā garukatvā upanissāya viharathāti? — Iti puṭṭho samāno: Atthi kho, brāhmaṇa, ekabhikkhu pi yaṁ mayaṁ etarahi sakkaroma garukaroma mānema pūjema, sakkatvā garukatvā upanissāya viharāmāti vadesi. Imassa pana, bho Ānanda, bhāsitassa kathaṁ attho daṭṭhabbo ti?

Atthi kho, brāhmaṇa, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dasa pasādaniyā dhammā akkhātā. Yasmiṁ no ime dhammā saṁvijjanti, taṁ mayaṁ etarahi sakkaroma garukaroma mānema pūjema, sakkatvā garukatvā upanissāya viharāma. Katame dasa? Idha, brāhmaṇa, bhikkhu sīlavā hoti pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Bahussuto hoti sutadharo sutasannicayo; ye te dhammā ādikalyāṇā majjhimakalyāṇā pariyosānakalyāṇā sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpā 'ssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Santuṭṭho hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi.

Catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī, anekavihitaṁ iddhividhaṁ paccanubhoti. Eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā pi ummujjanimmujjaṁ karoti seyyathāpi udake, udake pi abhijjamāno gacchati seyyathāpi paṭhaviyaṁ, ākāse pi pallaṅkena caṅkamati seyyathāpi pakkhī sakuṇo,

[page 012]

ime pi candimasuriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parimasati parimajjati, yāva brahmalokā pi kāyena vasaṁ vatteti; dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca; parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti, — sarāgaṁ vā cittaṁ: Sarāgam cittan ti pajānāti, vītarāgaṁ vā cittaṁ: Vītarāgaṁ cittan ti pajānātī, sadosaṁ vā cittam: Sadosaṁ cittan ti pajānāti, vītadosaṁ vā cittaṁ: Vītadosaṁ cittan ti pajānāti, samohaṁ vā cittaṁ: Samohaṁ cittan ti pajānāti, vītamohaṁ vā cittaṁ: Vītamohaṁ cittan ti pajānāti, saṅkhittaṁ vā cittaṁ: Saṅkhittaṁ cittan ti pajānāti, vikkhittaṁ vā cittaṁ: Vikkhittaṁ cittan ti pajānāti, mahaggataṁ vā cittaṁ: Mahaggataṁ cittan ti pajānāti, amahaggataṁ vā cittaṁ: Amahaggataṁ cittan ti pajānāti, sa-uttaraṁ vā cittaṁ: Sa-uttaraṁ cittan ti pajānāti, anuttaraṁ vā cittaṁ: Anuttaraṁ cittan ti pajānāti, samāhitaṁ vā cittaṁ: Samāhitaṁ cittan ti pajānāti, asamāhitaṁ vā cittaṁ: Asamāhitaṁ cittan ti pajānāti, vimuttaṁ vā cittaṁ: Vimuttaṁ cittan ti pajānāti, avimuttaṁ vā cittaṁ: Avimuttaṁ cittan ti pajānāti.

Anekavihitaṁ pubbenivāsaṁ anussarati, seyyathīdaṁ: Ekam pi jātiṁ dve pi jātiyo ... anekavihitaṁ pubbenivāsaṁ anussarati. Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ime kho, brāhmaṇa, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dasa pasādaniyā dhammā akkhātā. Yasmiṁ no ime dhammā saṁvijjanti, taṁ mayaṁ etarahi sakkaroma garukaroma mānema pūjema, sakkatvā garukatvā upanissāya viharāmāti.

[page 013]

Evaṁ vutte Vassakāro brāhmaṇo Magadhamahāmatto Upanandaṁ senāpatiṁ āmantesi: Taṁ kim maññasi?

Evaṁ, senāpati, yad' ime bhonto sakkātabbaṁ sakkaronti, garukātabbaṁ garukaronti, mānetabbaṁ mānenti, pūjetabbaṁ pūjenti, taggh' ime bhonto sakkātabbaṁ sakkaronti garukātabbaṁ garukaronti mānetabbaṁ mānenti pūjetabbaṁ pūjenti. Imañ ca hi te bhonto na sakkareyyuṁ na garukareyyuṁ, na māneyyuṁ na pūjeyyuṁ, atha kiñcarahi te bhonto sakkareyyuṁ garukareyyuṁ māneyyuṁ pūjeyyuṁ sakkatvā garukatvā upanissāya vihareyyun ti.

Atha kho Vassakāro brāhmaṇo Magadhamahāmatto āyasmantaṁ Ānandaṁ etad avoca: Kahaṁ pana bhavaṁ Ānando etarahi viharatīti?

Veḷuvane kho ahaṁ, brāhmaṇa, etarahi viharāmīti.

Kacci, bho Ānanda, Veḷuvanaṁ ramaṇīyañ c' eva appasaddañ ca appanigghosañ ca vijanavātaṁ manussarāhaseyyakaṁ paṭisallānasāruppan ti?

Taggha, brāhmaṇa, Veḷuvanaṁ ramaṇīyañ c' eva appasaddañ ca appanigghosañ ca vijanavātaṁ manussarāhaseyyakaṁ paṭisallānasāruppaṁ, yathā taṁ tumhādisehi rakkhehi gopakehīhi.

Taggha, bho Ānanda, Veḷuvanaṁ ramaṇīyañ c' eva appasaddañ ca appanigghosañ ca vijanavātaṁ manussarāhaseyyakaṁ paṭisallānasāruppaṁ yathā taṁ bhavantehi jhāyībhi jhānasīlībhi. Jhāyino c' eva bhavanto jhānasīlino ca. Ekamidāhaṁ, bho Ānanda, samayaṁ so bhavaṁ Gotamo Vesāliyaṁ viharati Mahāvane Kūṭāgārasālāyaṁ.

Atha kho ahaṁ, bho Ānanda, yena Mahāvanaṁ Kūṭāgārasālā yena so bhavaṁ Gotamo ten' upasaṅkamiṁ. Tatra ca so bhavaṁ Gotamo anekapariyāyena jhānakathaṁ kathesi.

Jhāyī c' eva so bhavaṁ Gotamo ahosi jhānasīlī ca; sabbañ ca pana so bhavaṁ Gotamo jhānaṁ vaṇṇesīti.

Na kho, brāhmaṇa, so Bhagavā sabbaṁ jhānaṁ vaṇṇesi, nāpi so Bhagavā sabbaṁ jhānaṁ na vaṇṇesi. Kathaṁrūpañ ca,

[page 014]

brāhmaṇa, so Bhagavā jhānaṁ na vaṇṇesi? Idha, brāhmaṇa, ekacco kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṁ yathābhūtaṁ nappajānāti; so kāmarāgaṁ yeva antaraṁ karitvā jhāyati pajjhāyati nijjhayati apajjhāyati. Byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṁ yathābhūtaṁ nappajānāti. So byāpādaṁ yeva antaraṁ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. Thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena, uppannassa ca thīnamiddhassa nissaraṇaṁ yathābhūtaṁ nappajānāti. So thīnamiddhaṁ yeva antaraṁ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati.

Uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhakukkuccassa nissaraṇaṁ yathābhūtaṁ nappajānāti. So uddhaccakukkuccaṁ yeva antaraṁ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. Vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṁ yathābhūtaṁ nappajānāti. So vicikicchaṁ yeva antaraṁ karitvā jhāyati pajjhāyati nijjhāyati apajjhāyati. Evarūpaṁ kho, brāhmaṇa, so Bhagavā jhānaṁ na vaṇṇesi. Kathaṁrūpañ ca, brāhmaṇa, so Bhagavā jhānaṁ vaṇṇesi? Idha, brāhmaṇa, bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādhanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ, tatiyajjhānaṁ, catutthajjhānaṁ upasampajja viharati. Evarūpaṁ kho, brāhmaṇa, so Bhagavā jhānaṁ vaṇṇesīti.

Gārayhaṁ kira, bho Ānanda, bhavaṁ Gotamo jhānaṁ garahi, pāsaṁsaṁ pasaṁsi. Handa ca dāni mayaṁ, bho Ānanda, gacchāma. Bahukiccā mayaṁ bahukaraṇīyā ti.

Yassa dāni tvaṁ, brāhmaṇa, kālaṁ maññasīti.

[page 015]

Atha kho Vassakāro brāhmaṇo Magadhamahāmatto āyasmato Ānandassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāy' āsanā pakkāmi. Atha kho Gopaka-Moggallāno brāhmaṇo acirapakkante Vassakāre brāhmaṇe Magadhamahāmatte āyasmantaṁ Ānandaṁ etad avoca: Yan no mayaṁ bhavantaṁ Ānandaṁ apucchimha, tan no bhavaṁ Ānando na byākāsīti.

Api nu te, brāhmaṇa, avocumha: Na 'tthi kho, brāhmaṇa, ekabhikkhu pi tehi dhammehi sabbena sabbaṁ sabbathā sabbaṁ samannāgato yehi dhammehi samannāgato so Bhagavā ahosi arahaṁ sammāsambuddho? So hi, brāhmaṇa, Bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjānetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovido. Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā ti.

GOPAKAMOGGALLĀNASUTTAṀ AṬṬHAMAṀ.

 


 

CIX. Mahā Puṇṇama Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Pubbārāme Migāramātu pāsāde. Tena kho pana samayena Bhagavā tadahu 'posathe pannarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. Atha kho aññataro bhikkhu uṭṭhāy' āsanā ekaṁsaṁ cīvaraṁ katvā yena Bhagavā ten' añjalim paṇāmetvā Bhagavantaṁ etad avoca: Puccheyyāhaṁ, bhante, Bhagavantaṁ kiñcid eva desaṁ, sace me Bhagavā okāsaṁ karoti pañhassa veyyākaraṇāyāti.

Tena hi tvaṁ, bhikkhu, sake āsane nisīditvā puccha yad ākaṅkhasīti.

Atha kho so bhikkhu sake āsane nisīditvā Bhagavantaṁ etad avoca: Ime nu kho, bhante, pañc' upādānakkhandhā, seyyathīdam

[page 016]

— rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho ti?

Ime kho, bhikkhu, {pañc'} upādānakkhandhā, seyyathīdaṁ — rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho ti.

Sādhu bhante ti kho so bhikkhu Bhagavato bhāsitaṁ abhinanditvā anumoditvā Bhagavantaṁ uttariṁ pañhaṁ apucchi: Ime pana, bhante, pañc' upādānakkhandhā kiṁmūlakā ti?

Ime kho, bhikkhu, pañc' upādānakkhandhā chandamūlakā ti.

Taṁ yeva nu kho, bhante, upādānaṁ te pañc' upādānakkhandhā? Udāhu aññatara pañc' upādānakkhandhehi upādānan ti?

Na kho, bhikkhu, taṁ yeva upādānaṁ te pañc' upādānakkhandhā, na pi aññatra pañc' upādānakkhandhehi upādānaṁ.

Yo kho, bhikkhu, pañc' upādānakkhandhesu chandarāgo, taṁ tattha upādānan ti.

Siyā pana, bhante, pañc' upādānakkhandhesu chandarāgavemattatā ti?

Siyā bhikkhūti Bhagavā avoca: Idha, bhikkhu, ekaccassa evaṁ hoti: evaṁrūpo siyaṁ anāgatamaddhānaṁ, evaṁvedano siyaṁ anāgatamaddhānaṁ, evaṁsañño siyaṁ anāgatamaddhānaṁ, evaṁsaṅkhāro siyaṁ anāgatamaddhānaṁ, evaṁviññāṇo siyām anāgatamaddhānan ti. Evaṁ kho, bhikkhu, pañc' upādānakkhandhesu chandarāgavemattatā ti.

Kittāvatā pana, bhante, khandhānaṁ khandhādhivacanaṁ hotīti?

Yaṁ kiñci, bhikkhu, rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, ayaṁ rūpakkhandho.

[page 017]

Yā kāci vedanā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, ayaṁ vedanākkhandho. Yā kāci saññā atītānāgatapaccuppannā ... santike vā, ayaṁ saññākkhandho. Ye keci saṅkhārā ... santike vā, ayaṁ saṅkhārakkhandho. Yaṁ kiñci viññāṇaṁ ... santike vā, ayaṁ viññāṇakkhando. Ettāvatā kho, bhikkhu, khandhānaṁ khandhādhivacanaṁ hotīti.

Ko nu kho, bhante, hetu ko paccayo rūpakkhandhassa paññāpanāya? Ko hetu ko paccayo vedanākkhandhassa paññāpanāya? Ko hetu ko paccayo saññākkhandhassa paññāpanāya? Ko hetu ko paccayo saṅkhārakkhandhassa paññāpanāya? Ko hetu ko paccayo viññāṇakkhandhassa paññāpanāyāti?

Cattāro kho, bhikkhu, {mahābhūtā} hetu, cattāro mahābhūtā paccayo rūpakkhandhassa paññāpanāya. Phasso hetu phasso paccayo vedanākkhandhassa paññāpanāya. Phasso hetu phasso paccayo saññākkhandhassa paññāpanāya.

Phasso hetu phasso paccayo saṅkhārakkhandhassa paññāpanāya. Nāmarūpaṁ kho, bhikkhu, hetu nāmarūpaṁ paccayo viññāṇakkhandhassa paññāpanāyāti.

Kathaṁ pana, bhante, sakkāyadiṭṭhi hotīti?

Idha, bhikkhu, assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, — rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ; vedanaṁ attato samanupassati, vedanāvantaṁ vā attānaṁ, attani vā vedanaṁ, vedanāya vā attānaṁ; saññaṁ attato samanupassati, saññāvantaṁ vā attānaṁ, attani vā saññaṁ, saññāya vā attānaṁ: saṅkhāre attato samanupassati, saṅkhāravantaṁ vā attānaṁ, attani vā saṅkhāre, saṅkhāresu vā attānaṁ;

viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ,

[page 018]

viññāṇasmiṁ vā attānaṁ. Evaṁ kho, bhikkhu, sakkāyadiṭṭhi hotīti.

Kathaṁ pana, bhante, sakkāyadiṭṭhi na hotīti?

Idha, bhikkhu, sutavā ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, — na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ, nāttani vā rūpaṁ, na rūpasmiṁ vā attānaṁ; na vedanaṁ attato samanupassati, na vedanāvantaṁ ... na vedanāya vā attānaṁ; na saññaṁ ... na saññāya vā attānaṁ; na saṅkhāre ... na saṅkhāresu vā attānaṁ;

na viññāṇaṁ ... na viññāṇasmiṁ vā attānaṁ. Evaṁ kho, bhikkhu, sakkāyadiṭṭhi na hotīti.

Ko nu kho, bhante, rūpe assādo ko ādīnavo kiṁ nissaraṇaṁ? Ko vedanāya assādo ko ādīnavo kiṁ nissaraṇaṁ?

Ko saññāya assādo ko ādīnavo kiṁ nissaraṇaṁ? Ko saṅkhāresu assādo ko ādīnavo kiṁ nissaraṇaṁ? Ko viññāṇe assādo ko ādīnavo kiṁ nissaraṇan ti?

Yaṁ kho, bhikkhu, rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpe assādo. Yaṁ rūpaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ, ayaṁ rūpe ādīnavo. Yo rūpe chandarāgavinayo chandarāgapahānaṁ, idaṁ rūpe nissaraṇaṁ. Yaṁ kho, bhikkhu, vedanaṁ paṭicca — pe -saññaṁ paṭicca — pe — saṅkhāre paṭicca — pe — viññāṇaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ viññāṇe assādo.

Yaṁ viññāṇaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ, ayaṁ viññāṇe ādīnavo. Yo viññāṇe chandarāgavinayo chandarāgapahānaṁ, idaṁ viññāṇe nissaraṇan ti.

Kathaṁ pana, bhante, jānato kathaṁ passato imasmiñ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontīti?

Yaṁ kiñci, bhikkhu, rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ:

[page 019]

N' etaṁ mama, n' eso 'ham asmi, na me so attā ti, — evam etaṁ yathābhūtaṁ sammappaññāya passati. Yā kāci vedanā --pe-yā kāci saññā — pe — ye keci saṅkhārā — pe — yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ... sabbaṁ viññāṇaṁ; N' etaṁ ... attā ti, — evam etaṁ yathābhūtaṁ sammappaññāya passati. Evaṁ kho, bhikkhu, jānato evaṁ passato imasmiñ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontīti.

Atha kho aññatarassa bhikkhuno evaṁ cetaso parivitakko udapādi: Iti kira, bho, rūpaṁ anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattā, anattakatāni kammāni kam attānaṁ phusissantīti?

Atha kho Bhagavā tassa bhikkhuno cetasā ceto parivitakkaṁ aññāya bhikkhū āmantesi:-- Ṭhānaṁ kho pan' etaṁ, bhikkhave, vijjati yaṁ idh' ekacco moghapuriso avidvā avijjāgato taṇhādhipateyyena cetasā Satthu sāsanaṁ atidhāvitabbaṁ maññeyya: Iti kira, bho, rūpaṁ anattā, vedanā anattā saññā anattā saṅkhārā anattā viññāṇaṁ anattā anattakatāni kammāni kam attānaṁ phusissantīti? Paṭicca vinītā kho me tumhe, bhikkhave, tatra tatra tesu tesu dhammesu. Taṁ kim maññatha, bhikkhave? Rūpaṁ niccaṁ vā aniccaṁ vā ti?

Aniccaṁ, bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vā ti?

Dukkhaṁ, bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallan nu taṁ samanupassitaṁ: Etaṁ mama, eso 'ham asmi, eso me attā ti?

No h' etaṁ, bhante.

Taṁ kiṁ maññatha, bhikkhave? Vedanā — pe — saññā -pe — saṅkhārā — pe — viññāṇaṁ niccaṁ vā ti?

Aniccaṁ, bhante.

[page 020]

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vā ti?

Dukkhaṁ, bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallan nu taṁ samanupassituṁ: Etaṁ mama, eso 'ham asmi, eso me attā ti?

No h' etaṁ, bhante.

Tasmātiha, bhikkhave, yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā ... sabbaṁ rūpaṁ: N' etaṁ ... attā ti, — evam etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci vedanā, yā kāci saññā, ye keci saṅkhāra, yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ... sabbaṁ viññāṇaṁ: N' etaṁ ... attā ti, — evam etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako rūpasmiṁ nibbindati, vedanāya nibbindati, saññāya nibbindati, saṅkhāresu nibbindati, viññāṇasmiṁ nibbindati; nibbindaṁ virajjati, virāgā vimuccati; vimuttasmiṁ vimuttam iti ñāṇaṁ hoti: Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun ti.

Imasmiṁ kho pana veyyākaraṇasmiṁ bhaññamāne saṭṭhimattānaṁ bhikkhūnaṁ anupādāya āsavehi cittāni vimucciṁsūti.

MAHĀPUṆṆAMASUTTAṀ NAVAMAṀ.

 


 

CX. Cūḷa Puṇṇama Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Pubbārāme Migāramātu pāsāde. Tena kho pana samayena Bhagavā tadahu 'posathe pannarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti.

[page 021]

Atha kho Bhagavā tuṇhībhūtaṁ tuṇhībhutaṁ bhikkhusaṅghaṁ anuviloketvā bhikkhū āmantesi:--

Jāneyya nu kho, bhikkhave, asappuriso asappurisaṁ: Asappuriso ayaṁ bhavan ti?

No h' etaṁ, bhante.

Sādhu, bhikkhave; aṭṭhānam etaṁ, bhikkhave, anavakāso yaṁ asappuriso asappurisaṁ jāneyya: Asappuriso ayaṁ bhavan ti. Jāneyya pana, bhikkhave, asappuriso sappurisaṁ: Sappuriso ayaṁ bhavan ti?

No h' etaṁ, bhante.

Sādhu, bhikkhave; etam pi kho, bhikkhave, aṭṭhānaṁ anavakāso yaṁ asappuriso sappurisaṁ jāneyya: Sappuriso ayaṁ bhavan ti. Asappuriso, bhikkhave, asaddhammasamannāgato hoti, asappurisabhattī hoti, asappurisacintī hoti, asappurisamantī hoti, asappurisavāco hoti, asappurisakammanto hoti, asappurisadiṭṭhī hoti, asappurisadānaṁ deti.

Kathañ ca, bhikkhave, asappuriso asaddhammasamannāgato hoti? Idha, bhikkhave, asappuriso asaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassatī hoti, duppañño hoti;-- evaṁ kho, bhikkhave, asappuriso asaddhammasamannāgato hoti. Kathañ ca, bhikkhave, asappuriso asappurisabhattī hoti? Idha, bhikkhave, asappurisassa ye te samaṇabrāhmaṇā asaddhā ahirikā anottappino appassutā kusītā muṭṭhassatino duppaññā, tyāssa mittā honti te sahāyā:-- evaṁ kho, bhikkhave, asappuriso asappurisabhattī hoti. Kathañ ca, bhikkhave, asappuriso asappurisacintī hoti? Idha, bhikkhave, asappuriso attabyābādhāya pi ceteti, parabyābādhāya pi ceteti, ubhayabyābādhāya pi ceteti;-- evaṁ kho, bhikkhave, asappuriso asappurisacintī hoti. Kathañ ca, bhikkhave, asappuriso asappurisamantī hoti? Idha, bhikkhave, asappuriso attabyābādhāya pi manteti, parabyābādhāya pi manteti, ubhayabyābādhāya pi manteti;--

[page 022]

evaṁ kho, bhikkhave, asappuriso asappurisamantī hoti. Kathañ ca, bhikkhave, asappuriso asappurisavāco hoti? Idha, bhikkhave, asappuriso musāvādo hoti, pisuṇāvāco hoti, pharusāvāco hoti, samphappalāpī hoti;-- evaṁ kho, bhikkhave, asappuriso asappurisavāco hoti. Kathañ ca, bhikkhave, asappuriso asappurisakammanto hoti? Idha, bhikkhave, asappuriso pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti;-- evaṁ kho, bhikkhave, asappuriso asappurisakammanto hoti. Kathañ ca, bhikkhave, asappuriso asappurisadiṭṭhī hoti? Idha, bhikkhave, asappuriso evaṁdiṭṭhī hoti: Na 'tthi dinnaṁ, na 'tthi yiṭṭhaṁ, na 'tthi hutaṁ, na 'tthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, na 'tthi ayaṁ loko, na 'tthi paro loko, na 'tthi mātā, na 'tthi pitā, na 'tthi sattā opapātikā, na 'tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchikatvā pavedentīti;-- evaṁ kho, bhikkhave, asappuriso asappurisadiṭṭhī hoti. Kathañ ca, bhikkhave, asappuriso asappurisadānaṁ deti? Idha, bhikkhave, asappuriso asakkaccadānaṁ deti, asahatthā dānaṁ deti, acittikatvā dānaṁ deti, apaviddhaṁ dānaṁ deti, anāgamanadiṭṭhiko dānaṁ deti;-- evaṁ kho, bhikkhave, asappuriso asappurisadānaṁ deti. Sa kho so, bhikkhave, asappuriso evaṁ asaddhammasamannāgato, evaṁ asappurisabhattī, evaṁ asappurisacintī, evaṁ asappurisamantī, evaṁ asappurisavāco, evaṁ asappurisakammanto, evaṁ asappurisadiṭṭhī, evaṁ asappurisadānaṁ datvā kāyassa bhedā param maraṇā yā asappurisānaṁ gati, tattha uppajjati. Kā ca, bhikkhave, asappurisānaṁ gati? — Nirayo vā tiracchānayoni vā.

Jāneyya nu kho, bhikkhave, sappuriso sappurisaṁ: Sappuriso ayaṁ bhavan ti?

[page 023]

Evaṁ bhante.

Sādhu bhikkhave; ṭhānam etaṁ, bhikkhave, vijjati yaṁ sappuriso sappurisaṁ jāneyya: Sappuriso ayaṁ bhavan ti.

Jāneyya pana, bhikkhave, sappuriso asappurisaṁ: Asappuriso ayaṁ bhavan ti?

Evaṁ bhante.

Sādhu, bhikkhave, etam pi kho, bhikkhave, ṭhānaṁ vijjati yaṁ sappuriso asappurisaṁ jāneyya: Asappuriso ayaṁ bhavan ti. Sappuriso, bhikkhave, saddhammasamannāgato hoti, sappurisabhattī hoti, sappurisacintī hoti, sappurisamantī hoti, sappurisavāco hoti, sappurisakammanto hoti, sappurisadiṭṭhī hoti, sappurisadānaṁ deti. Kathañ ca, bhikkhave, sappuriso saddhammasamannāgato hoti? Idha, bhikkhave, sappuriso saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, upaṭṭhitasatī hoti, paññavā hoti;-- evaṁ kho, bhikkhave, sappuriso saddhammasamannāgato hoti. Kathañ ca, bhikkhave, sappuriso sappurisabhattī hoti? Idha, bhikkhave, sappurisassa ye te samaṇabrāhmaṇā saddhā hirimanto ottappino bahussutā āraddhaviriyā upaṭṭhitasatino paññavanto, tyāssa mittā honti te sahāyā honti;-- evaṁ kho, bhikkhave, sappuriso sappurisabhattī hoti. Kathañ ca, bhikkhave, sappuriso sappurisacintī hoti? Idhā, bhikkhave, sappuriso n' ev' attabyābādhāya ceteti, na parabyābādhāya ceteti, na ubhayabyābādhāya ceteti; evaṁ kho, bhikkhave, sappuriso sappurisacintī hoti. Kathañ ca, bhikkhave, sappuriso sappurisamantī hoti? Idha, bhikkhave, sappuriso n' ev' attabyābādhāya manteti, na parabyābādhāya manteti, na ubhayabyābādhāya manteti;-- evaṁ kho, bhikkhave, sappuriso sappurisamantī hoti. Kathañ ca, bhikkhave, sappuriso sappurisavāco hoti? Idha, bhikkhave, sappuriso musāvādā paṭivirato hoti, pisuṇāvācāya paṭivirato hoti, pharusāvācāya paṭivirato hoti, samphappalāpā paṭivirato hoti;-- evaṁ kho, bhikkhave, sappuriso sappurisavāco hoti, Kathañ ca, bhikkhave, sappuriso sappurisakammanto hoti? Idha, bhikkhave, sappuriso pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti,

[page 024]

kāmesu micchācārā paṭivirato hoti;-- evaṁ kho, bhikkhave, sappuriso sappurisakammanto hoti. Kathañ ca, bhikkhave, sappuriso sappurisadiṭṭhī hoti? Idha, bhikkhave, sappuriso evaṁdiṭṭhī hoti: Atthi dinnaṁ, atthi yiṭṭhaṁ, atthi hutaṁ, atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, atthi ayaṁ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchikātvā pavedentīti;-- evaṁ kho, bhikkhave, sappuriso sappurisadiṭṭhī hoti. Kathañ ca, bhikkhave, sappuriso sappurisadānaṁ deti? Idha, bhikkhave, sappuriso sakkaccadānaṁ deti sahatthā, cittikatvā dānaṁ deti, parisuddhaṁ dānaṁ deti, āgamanadiṭṭhiko dānaṁ deti;-- evaṁ kho, bhikkhave, sappuriso sappurisadānaṁ deti.

Sa kho so, bhikkhave, sappuriso evaṁ saddhammasamannāgato evaṁ sappurisabhattī evaṁ sappurisacintī evaṁ sappurisamantī evaṁ sappurisavāco evaṁ sappurisakammanto evaṁ sappurisadiṭṭhī evaṁ sappurisadānaṁ datvā kāyassa bhedā param maraṇā yā sappurisānaṁ gati, tattha uppajjati. Kā ca, bhikkhave, sappurisānaṁ gati? -Devamahattatā vā manussamahattatā vā ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun ti.

CŪḶAPUṆṆAMASUTTAṀ DASAMAṀ

DEVADAHAVAGGO PAṬHAMO.

[page 025]

 


 

2. Anupada Vagga

CXI. Anupada Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:--

Paṇḍito, bhikkhave, Sāriputto; mahāpañño, bhikkhave,* Sāriputto; puthupañño, bhikkhave, Sāriputto; hāsupañño, bhikkhave, Sāriputto; javanapañño, bhikkhave, Sāriputto;

tikkhapañño, bhikkhave, Sāriputto; nibbedhikapañño, bhikkhave, Sāriputto. Sāriputto bhikkhave, aḍḍhamāsaṁ anupadadhammavipassanaṁ vipassi. Tatr' idaṁ, bhikkhave, Sāriputtassa anupadahammavipassanāya hoti. Idha, bhikkhave, Sāriputto vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Ye ca paṭhamajjhāne dhammā vitakko ca vicāro ca pīti ca sukhañ ca cittekaggatā ca phasso vedanā saññā cetanā cittaṁ chando adhimokkho viriyaṁ sati upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti.

So evaṁ pajānāti: Evaṁ kira me dhammā ahutvā sambhonti, hutvā pativedentīti. So tesu dhammesu anupāyo anapāyo anissito apaṭibaddho vippamutto visaṁyutto vimariyādikatena cetasā viharati; So: Atthi uttariṁ nissaraṇan ti pajānāti. Tabbahulikārā atthi t' ev' assa hoti.

Puna ca paraṁ, bhikkhave, Sāriputto vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati.

[page 026]

Ye ca dutiyajjhāne dhammā ajjhattasampasādo ca pīti ca sukhañ ca {cittekaggatā} ca phasso vedanā saññā cetanā cittaṁ chando adhimokkho viriyaṁ sati upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upāṭṭhahanti, viditā abbhatthaṁ gacchanti. So evam pajānāti: Evaṁ kira 'me dhammā ahutvā sambhonti, hutvā pativedentīti.

So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṁyutto vimariyādikatena cetasā viharati.

So: Atthi uttaraṁ nissaraṇan ti pajānāti. Tabbahulikārā atthi t' ev' assa hoti.

Puna ca paraṁ, bhikkhave, Sāriputto pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ ca kāyena paṭisaṁvedeti, yan taṁ ariyā ācikkhanti: Upekhako satimā sukhavihārī ti, tatiyajjhānaṁ upasampajja viharati. Ye ca tatiyajjhāne dhammā upekhā ca sukhañ ca sati ca sampajaññañ ca {cittekaggatā} ca phasso vedanā saññā cetanā cittaṁ chando adhimokkho viriyaṁ upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti. So evam pajānāti: Evaṁ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṁyutto vimariyādikatena cetasā viharati. So: Atthi uttariṁ nissaraṇan ti pajānāti. Tabbahulikārā atthi t' ev' assa hoti.

Puna ca paraṁ, bhikkhave, Sāriputto sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṁ atthagamā adukkhamasukhaṁ upekhāsatipārisuddhaṁ catutthajjhānaṁ upasampajja viharati. Ye ca catutthajjhāne dhammā upekhā adukkhamasukhā vedanā passi vedanā cetaso anābhogo sati pārisuddhi {cittekaggatā} ca phasso vedanā saññā cetanā cittaṁ chando adhimokkho viriyaṁ sati upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti.

[page 027]

So evaṁ pajānāti: Evaṁ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti.

So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṁyutto vimariyādikatena cetasā viharati.

So: Atthi uttariṁ nissaraṇan ti pajānāti. Tabbahulikārā atthi t' ev' assa hoti.

1 Puna ca paraṁ, bhikkhave, Sāriputto sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā: Ananto ākāso ti ākāsānañcāyatanaṁ upasampajja viharati. Ye ca ākāsānañcāyatane dhammā ākāsānañcāyatanasaññā ca {cittekaggatā} ca phasso ca vedanā saññā cetanā cittaṁ chando adhimokkho viriyaṁ sati upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti. So evaṁ pajānāti: Evaṁ kira 'me dhammā ahutvā sambhonti, hutvā pativedentīti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṁyutto vimariyādikatena cetasā viharati. So: Atthi uttariṁ nissaraṇan ti pajānāti. Tabbahulikārā atthi t' ev' assa hoti.

Puna ca paraṁ, bhikkhave, Sāriputto sabbaso ākāsānañcāyatanaṁ samatikkamā: Anantaṁ viññāṇan ti viññāṇañcāyatanaṁ upasampajja viharati. Ye ca viññāṇañcāyatane dhammā viññāṇañcāyatanasaññā ca {cittekaggatā} phasso vedanā saññā cetanā cittaṁ chando adhimokkho viriyaṁ sati upekhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti. So evaṁ pajānāti: Evaṁ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṁyutto vimariyādikatena cetasā viharati. So: Atthi uttariṁ nissaraṇan ti pajānāti. Tabbahulikārā atthi t' ev' assa hoti.

[page 028]

Puna ca paraṁ, bhikkhave, Sāriputto sabbaso viññāṇañcāyatanaṁ samatikkamā: Na 'tthi kiñcīti ākiñcaññāyatanaṁ upasampajja viharati. Ye ca ākiñcaññāyatane dhammā ākiñcaññāyatanasaññā ca {cittekaggatā} ca phasso vedanā saññā cetanā cittaṁ chando adhimokkho viriyaṁ sati upekhāmanasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti. So evaṁ pajānāti: Evaṁ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṁyutto vimariyādikatena cetasā viharati. So: Atthi uttariṁ nissaraṇan ti pajānāti. Tabbahulikārā atthi t' ev' assa hoti.

Puna ca paraṁ, bhikkhave, Sāriputto sabbaso ākiñcaññāyatanaṁ samatikkamā nevasaññānāsaññāyatanaṁ upasampajja viharati. So tāya samāpattiyā sato vuṭṭhahati.

So tāya samāpattiyā sato vuṭṭhahitvā ye dhammā atītā niruddhā vipariṇatā te dhamme samanupassati: Evaṁ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṁyutto vimariyādikatena cetasā viharati. So: Atthi uttariṁ nissaraṇan ti pajānāti. Tabbahulikārā atthi t' ev' assa hoti.

Puna ca paraṁ, bhikkhave, Sāriputto sabbaso nevasaññānāsaññāyatanaṁ samatikkamā saññāvedayitanirodhaṁ upasampajja viharati. Paññāya c' assa disvā āsavā parikkhīṇā honti. So tāya samāpattiyā sato vuṭṭhahati. So tāya samāpattiyā sato vuṭṭhahitvā ye te dhammā atītā niruddhā vipariṇatā te dhamme samanupassati: Evaṁ kira 'me dhammā ahutvā sambhonti hutvā pativedentīti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṁyutto vimariyādikatena cetasā viharati. So: Na 'tthi uttariṁ nissaraṇan ti pajānāti. Tabbahulikārā na 'tthi t' ev' assa hoti.

Yaṁ kho taṁ, bhikkhave, sammā vadamāno vadeyya: Vasippatto pāramippatto ariyasmiṁ sīlasmiṁ, vasippatto pāramippatto ariyasmiṁ samādhismiṁ,

[page 029]

vasippatto pāramippatto ariyāya saññāya, vasippatto pāramippatto ariyāya vimuttiyā ti, — Sāriputtam eva taṁ sammā vadamāno vadeyya: Vasippatto pāramippatto ariyasmiṁ sīlasmiṁ, vasippatto pāramippatto ariyasmiṁ samādhismiṁ, vasippatto pāramippatto ariyā paññāya, vasippatto {pāramippatto} ariyāya vimuttiyā ti.

Yaṁ kho taṁ, bhikkhave, sammā vadamāno vadeyya: Bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo no āmisadāyādo ti, — Sāriputtam eva taṁ sammā vadamāno vadeyya: Bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo no āmisadāyādo ti.

Sāriputto, bhikkhave, Tathāgatena anuttaraṁ dhammacakkaṁ pavattitaṁ sammad eva anuppavattetīti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun ti.

ANUPADASUTTAṀ PAṬHAMAṀ.

 


 

CXII. Chabbisodhana Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:--

Idha, bhikkhave, bhikkhu aññaṁ byākaroti: Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāmīti. Tassa, bhikkhave, bhikkhuno bhāsitaṁ n' eva abhinanditabbaṁ nappaṭikkositabbaṁ; anabhinanditvā appaṭikkositvā pañho pucchitabbo: Cattāro 'me, āvuso, vohārā tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātā. Katame cattāro. Diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte viññātavāditā.

[page 030]

Ime kho, āvuso, cattāro vohārā tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātā. Kathaṁ jānato pan' āyasmato kathaṁ passato imesu catusu vohāresu anupādāya āsavehi cittaṁ vimuttan ti? Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṅyojanassa sammadaññāvimuttassa ayam anudhammo hoti veyyākaraṇāya: Diṭṭhe kho ahaṁ, āvuso anupāyo anapāyo anissito appaṭibaddho vippamutto visaṁyutto vimariyādikatena cetasā viharāmi; sute kho ahaṁ avuso — pe — mute kho ahaṁ āvuso — pe — viññāte kho ahaṁ, āvuso, anupāyo anapāyo anissito appaṭibaddho vippamutto visaṁyutto vimariyādikatena cetasā viharāmi. — Evaṁ kho me, āvuso, jānato evaṁ passato imesu catusu vohāresu anupādāya āsavehi cittaṁ vimuttan ti. Tassa, bhikkhave, bhikkhuno Sādhūti bhāsitaṁ abhinanditabbaṁ anumoditabbaṁ; Sādhūti bhāsitaṁ abhinanditvā anumoditvā uttariṁ pañho pucchitabbo: Pañca kho ime, āvuso, upādānakkhandhā tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhāta. Katame pañca? Seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhando; ime kho, āvuso, pañc' upādānakkhandā tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātā. Kathaṁ jānato pan' āyasmato kathaṁ passato imesu pañcasu 'pādānakkhandhesu anupādāya āsavehi cittaṁ vimuttan ti? Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṅyojanassa sammadaññāvimuttassas ayam anudhammo hoti veyyākaraṇāya:-- Rūpaṁ kho ahaṁ, āvuso, abalaṁ virāgaṁ anassāsikaṁ viditvā ye rūpe upāyupādānā cetaso adhiṭṭhānābhinivesānusayā,

[page 031]

tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttam me cittan ti pajānāmi;

vedanaṁ kho ahaṁ āvuso — pe — saññaṁ kho ahaṁ, āvuso -pe — saṅkhāre kho ahaṁ, avuso — pe — viññāṇaṁ kho ahaṁ, āvuso, abalaṁ virāgaṁ anassāsikaṁ viditvā ye viññāṇe upāyupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttam me cittan ti pajānāmi. — Evaṁ kho me, āvuso, jānato evaṁ passato imesu pañcasu 'pādānakkhandhesu anupādāya āsavehi cittaṁ vimuttan ti. Tassa, bhikkhave, bhikkhuno Sādhūti bhāsitaṁ abhinanditabbaṁ anumoditabbaṁ: Sādhūti bhāsitaṁ abhinanditvā anumoditvā uttariṁ pañho pucchitabbo: Cha — y -imā, āvuso, dhātuyo tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātā. Katamā cha?

Paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu: imā kho, āvuso, cha dhātuyo tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātā.

Kathaṁ jānato pan' āyasmato kathaṁ passato imāsu chasu dhātusu anupādāya āsavehi cittaṁ vimuttan ti? Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṅyojanassa sammadaññāvimuttassa ayam anudhammo hoti veyyākaraṇāya: Paṭhavīdhātuṁ kho ahaṁ, āvuso, anattato upagacchiṁ, na ca paṭhavīdhātunissitaṁ attānaṁ; ye ca paṭhavīdhātunissitā upāyupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittan ti pajānāmi. Āpodhātuṁ kho ahaṁ, āvuso — pe — tejodhātuṁ kho ahaṁ, āvuso — pe — vāyodhātuṁ kho ahaṁ, āvuso — pe — ākāsadhātuṁ kho ahaṁ, āvuso --pe-viññāṇadhātuṁ kho ahaṁ, āvuso, anattato upagacchiṁ, na ca viññāṇadhātunissitaṁ attānaṁ; ye ca viññāṇadhātunissitā upāyupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṁ me cittan ti pajānāmi. — Evaṁ kho me, āvuso, jānato evaṁ passato imāsu chasu dhātusu anupādāya āsavehi cittaṁ vimuttan ti. Tassa, bhikkhave, bhikkhuno Sādhūti bhāsitaṁ abhinanditabbaṁ anumoditabbaṁ;

[page 032]

Sādhūti bhāsitaṁ abhinanditvā anumoditvā uttariṁ pañho pucchitabbo: Cha kho pan' imāni, āvuso, ajjhattikāni bāhirāni āyatanāni tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātāni. Katamāni cha? — Cakkhu c' eva rūpā ca, sotaṁ ca saddā ca, ghānaṁ ca gandhā ca, jivhā ca rasā ca, kāyo ca phoṭṭhabbā ca, mano ca dhammā ca;-- imāni kho, āvuso, cha ajjhattikāni bāhirāni āyatanāni tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sammad akkhātāni. Kathaṁ jānato pan' āyasmato kathaṁ passato imesu chasu ajjhattikabāhiresu āyatanesu anupādāya āsavehi cittaṁ vimuttan ti? Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṅyojanassa sammadaññāvimuttassa ayam anudhammo hoti veyyākaraṇāya: Cakkhusmiṁ, āvuso, rūpe cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu yo chando yo rāgo yā nandī yā taṇhā, ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttam me cittan ti pajānāmi. Sotasmiṁ, āvuso, sadde sotaviññāṇe; ghānasmiṁ, āvuso, gandhe ghānaviññāṇe; jivhāya, āvuso, rase jivhāviññāṇe; kāyasmiṁ, āvuso, phoṭṭhabbe kāyaviññāṇe; manasmiṁ, āvuso, dhamme manoviññāṇe manoviññāṇaviññātabbesu dhammesu yo chando yo rāgo yā nandī yā taṇhā, ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā vimuttam me cittan ti pajānāmi. — Evaṁ kho me, āvuso, jānato evaṁ passato imesu chasu ajjhattikabāhiresu āyatanesu anupādāya āsavehi cittaṁ vimuttan ti. Tassa, bhikkhave, bhikkhuno Sādhūti bhāsitaṁ abhinanditabbaṁ anumoditabbaṁ; Sādhūti bhāsitaṁ abhinanditvā anumoditvā uttariṁ pañho pucchitabbo: Kathaṁ jānato pan' āyasmato kathaṁ passato imasmiṁ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā susamūhatā ti?

[page 033]

Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṅyojanassa sammadaññāvimuttassa ayam anudhammo hoti veyyākaraṇāya:-- Pubbe kho ahaṁ, āvuso, agāriyabhūto samāno aviddasu ahosiṁ; tassa me Tathāgato vā Tathāgatasāvako vā dhammaṁ desesi; tāhaṁ dhammaṁ sutvā Tathāgate saddhaṁ paṭilabhiṁ; so tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhim:-- Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā; nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ; yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan ti. So kho ahaṁ, āvuso, aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya, appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya, kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ. So evaṁ pabbajito samāno bhikkhūnaṁ sikkhāsājīvasamāpanno pāṇātipātaṁ pahāya pāṇātipātā paṭivirato ahosiṁ, nihitadaṇḍo ninitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī vihāsim. {Adinnādānaṁ} pahāya adinnādānā paṭivirato ahosiṁ dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā vihāsiṁ. Abrahmacariyaṁ pahāya brahmacārī ahosiṁ ārācārī, virato methunā gāmadhammā. Musāvādaṁ pahāya musāvādā paṭivirato ahosiṁ saccavādī saccasandho theto paccayiko avisaṁvādako lokassa. Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato ahosiṁ, ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya;

iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā ahosiṁ. Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato ahosiṁ, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā ahosiṁ.

[page 034]

Samphappalāpaṁ pahāya samphappalāpā paṭivirato ahosiṁ, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā ahosiṁ kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ. So bījagāmabhūtagāmasamārambhā paṭivirato ahosiṁ. Ekabhattiko ahosiṁ rattūparato, paṭivirato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato ahosim. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato ahosiṁ. Uccāsayanamahāsayanā paṭivirato ahosiṁ. Jātarūparajatapaṭiggahaṇā paṭivirato ahosiṁ.

Āmakadhaññapaṭiggahaṇā paṭivirato ahosiṁ. Āmakamaṁsapaṭiggahaṇā paṭivirato ahosiṁ. Itthikumārikapaṭiggahaṇā paṭivirato ahosiṁ. Dāsidāsapaṭiggahaṇā paṭivirato ahosiṁ. Ajeḷakapaṭiggahaṇā paṭivirato ahosiṁ. Kukkuṭasūkarapaṭiggahaṇā paṭivirato ahosiṁ. Hatthigavāssavaḷavāpaṭiggahaṇā paṭivirato ahosiṁ. Khettavatthupaṭiggahaṇā paṭivirato ahosiṁ. Dūteyyapahiṇagamanānuyogā paṭivirato ahosiṁ. Kayavikkayā paṭivirato ahosiṁ. Tulākūṭakaṁsakūṭamānakūṭā paṭivirato ahosiṁ. Ukkoṭanavañcananikatisāciyogā paṭivirato ahosiṁ. Chedanavadhabandhanaviparāmosa — ālopasahasākārā paṭivirato ahosiṁ. So santuṭṭho ahosiṁ kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen' eva pakkamiṁ samādāy' eva pakkamiṁ. Seyyathāpi nāma pakkhī sakuṇo yena yen' eva ḍeti sapattabhāro va ḍeti, evam eva kho ahaṁ, āvuso, santuṭṭho ahosiṁ kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen' eva pakkamiṁ, samādāy' eva pakkamiṁ. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedesiṁ. So cakkhunā rūpaṁ disvā na nimittaggāhī ahosiṁ nānubyañjanaggāhī. Yato 'dhikaraṇam enaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjiṁ,

[page 035]

rakkhiṁ cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjiṁ. Sotena saddaṁ sutvā — pe — ghānena gandhaṁ ghāyitvā — pe — jivhāya rasaṁ sāyitvā — pe — kāyena phoṭṭhabbaṁ phusitvā — pe — manasā dhammaṁ viññāya na nimittaggāhī ahosiṁ nānubyañjanaggāhī. Yato 'dhikaraṇam enaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjiṁ, rakkhiṁ manindriyam, manindriye saṁvaraṁ āpajjiṁ. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedesiṁ. So abhikkante paṭikkante sampajānakārī ahosiṁ, ālokite vilokite sampajānakārī ahosiṁ, sammiñjite pasārite sampajānakārī ahosiṁ, saṅghāṭipattacīvaradhāraṇe sampajānakārī ahosiṁ, asite pīte khāyite sāyite sampajānakārī ahosiṁ, uccārapassāvakamme sampajānakārī ahosiṁ, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī ahosiṁ.

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṁvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṁ senāsanaṁ bhajiṁ araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdiṁ pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā. So abhijjhaṁ loke pahāya vigatābhijjhena cetasā vihāsiṁ, abhijjhāya cittaṁ parisodhesiṁ, byāpādapadosaṁ pahāya abyāpannacitto vihāsiṁ sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodhesiṁ; thīnamiddhaṁ pahāya vigatathīnamiddho vihāsiṁ ālokasaññī sato sampajāno, thīnamiddhā cittaṁ parisodhesiṁ; uddhaccakukkuccaṁ pahāya anuddhato vihāsiṁ ajjhattaṁ vūpasantacitto, uddhaccakukkuccā cittaṁ parisodhesiṁ; vicikiccham pahāya tiṇṇavicikiccho vihāsiṁ akathaṅkathī, kusalesu dhammesu vicikicchāya cittaṁ parisodhesiṁ.

[page 036]

Ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja vihāsiṁ. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ, avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja vihāsiṁ. Pītiyā ca virāgā ca upekhako ca vihāsiṁ, sato ca sampajāno sukkañ ca kāyena paṭisaṁvedesiṁ, yan taṁ ariyā ācikkhanti: Upekhako satimā sukhavihārī ti tatiyajjhānaṁ upasampajja vihāsiṁ. Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṁ atthagamā adukkhamasukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja vihāsiṁ. Evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āṇañjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmesiṁ. So: Idaṁ dukkhan ti yathābhūtaṁ abbhaññāsiṁ;

Ayaṁ dukkhasamudayo ti yathābhūtaṁ abbhaññāsiṁ; Ayaṁ dukkhanirodho ti yathābhūtaṁ abbhaññāsiṁ; Ayaṁ dukkhanirodhagāminī paṭipadā ti yathābhūtaṁ abbhaññāsiṁ; Ime āsavā ti yathābhūtaṁ abbhaññāsiṁ; Ayaṁ āsavasamudayo ti yathābhūtaṁ abbhaññāsiṁ; Ayaṁ āsavanirodho ti yathābhūtaṁ abbhaññāsiṁ; Ayaṁ āsavanirodhagāminī paṭipadā ti yathābhūtaṁ abbhaññāsiṁ. Tassa me evaṁ jānato evaṁ passato kāmāsavā pi cittaṁ vimuccittha, bhavāsavā pi cittaṁ vimuccittha, avijjāsavā pi cittaṁ vimuccittha, vimuttasmiṁ vimuttam iti ñāṇaṁ ahosi: khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti abbhaññāsiṁ. Evaṁ kho me, āvuso, jānato evaṁ passato imasmiṁ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā susamūhatā ti.

Tassa, bhikkhave, bhikkhuno Sādhūti bhāsitaṁ abhinanditabbaṁ anumoditabbaṁ; Sādhūti bhāsitaṁ abhinanditvā anumoditvā evam assa vacanīyo: Lābhā no, āvuso, suladdhaṁ no,

[page 037]

āvuso, ye mayaṁ āyasmantaṁ tādisaṁ brahmacāriṁ passāmāti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun ti.

CHABBISODHANASUTTAṀ DUTIYAṀ.

 


 

CXIII. Sappurisa Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca: Sappurisadhammañ ca vo, bhikkhave, desissami asappurisadhammañ ca. Taṁ suṇātha sādhukaṁ manasikarotha, bhāsissāmīti. Evam bhante ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:

Katamo ca, bhikkhave, sappurisadhammo? Idha, bhikkhave, asappuriso uccā kulā pabbajito hoti. So iti paṭisañcikkhati: Ahaṁ kho 'mhi uccā kulā pabbajito; ime pan' aññe bhikkhū na uccā kulā pabbajitā ti. So tāya uccākulīnatāya attān' ukkaṁseti paraṁ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho uccākulīnatāya lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti; no ce pi uccā kulā pabbajito hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī,

[page 038]

so tattha pujjo so tattha pāsaṁso ti. So paṭipadaṁ yeva antaraṁ karitvā tāya uccākulīnatāya n' ev' attān' ukkaṁseti na paraṁ vambheti. Ayaṁ, bhikkhave, sappurisadhammo.

Puna ca paraṁ, bhikkhave, asappuriso mahākulā pabbajito hoti — pe — heṭṭhimanayena vitthāretabbaṁ --; mahābhogakulā pabbajito hoti; uḷārabhogakulā pabbajito hoti.

So iti paṭisañcikkhanti: Ahaṁ kho 'mhi uḷārabhogakulā pabbajito; ime pan' aññe bhikkhū na uḷārabhogakulā pabbajitā ti. So tāya uḷārabhogatāya attān' ukkaṁseti paraṁ vambheti. Ayaṁ, pi bhikkhave, asappurisadhammo.

Sappuriso ca kho, bhikkhave iti, paṭisañcikkhati: Na kho uḷārabhogatāya lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti; no ce pi uḷārabhogakulā pabbajito hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṁsoti. So paṭipadaṁ yeva antaraṁ karitvā tāya uḷārabhogatāya n' ev' attān' ukkaṁseti na paraṁ vambheti. Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraṁ, bhikkhave, asappuriso ñāto hoti yasassī.

So iti paṭisañcikkhati: Ahaṁ kho ' mhi ñāto yasassī, ime pan' aññe bhikkhū appaññātā appesakkhā ti. So tena ñātattena attān" ukkaṁseti param vamheti. Ayam pi, bhikkhave, assappurisadhammo. Sappuriso ca kho, bhikkhave,iti paṭisañcikkhati: Na kho ñātattena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti; no ce pi ñāto hoti yasassī, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṁso ti.

So paṭipadaṁ yeva antaraṁ karitvā tena ñātattena n' ev' attān' ukkaṁseti na paraṁ vambheti. Ayaṁ pi, bhikkhave, sappurisadhammo.

[page 039]

Puna ca paraṁ, bhikkhave, asappuriso lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ. So iti paṭisañcikkhati: Ahaṁ kho 'mhi lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ, ime pan' aññe bhikkhū na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānan ti. So tena lābhena attān' ukkaṁseti paraṁ vambheti. Ayam pi, bhikkhave, asappurisadhammo.

Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho lābhena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti, no ce pi lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṁso ti. So paṭipadaṁ yeva antaraṁ karitvā tena lābhena n' ev' attān' ukkaṁseti na paraṁ vambheti. Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraṁ, bhikkhave, asappuriso bahussuto hoti.

So iti paṭisañcikkhati: Ahaṁ kho 'mhi bahussuto, ime pan' aññe bhikkhū na bahussutā ti. So tena bāhusaccena attān' ukkaṁseti paraṁ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho bāhusaccena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti, no ce pi bahussuto hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṁso ti. So paṭipadaṁ yeva antaraṁ karitvā tena bāhusaccena n' ev' attān' ukkaṁseti na paraṁ vambheti.

Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraṁ, bhikkhave, asappuriso vinayadharo hoti.

So iti paṭisañcikkhati: Ahaṁ kho 'mhi vinayadharo, ime pan' aññe bhikkhū na vinayadharā ti. So tena vinayadharattena attān' ukkaṁseti paraṁ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho vinayadharattena lobhadhammā vā parikkhayaṁ gacchanti,

[page 040]

dosadhammā vā parikkhayaṁ gacchanti, mohadhammā va parikkhayaṁ gacchanti, no ce pi vinayadharo hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṁso ti. So paṭipadaṁ yeva antaraṁ karitvā tena vinayadharattena n' ev' attān' ukkaṁseti na paraṁ vambheti. Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraṁ, bhikkhave, asappuriso dhammakathiko hoti. So iti paṭisañcikkhati: Ahaṁ kho 'mhi dhammakathiko, ime pan' aññe bhikkhū na dhammakathikā ti. So tena dhammakathikattena attān' ukkaṁseti paraṁ vambheti.

Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho dhammakathikattena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti; no ce pi dhammakathiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṁso ti. So paṭipadaṁ yeva antaraṁ karitvā tena dhammakathikattena n' ev' attān' ukkaṁseti na paraṁ vambheti. Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraṁ, bhikkhave, asappuriso āraññako hoti.

So iti paṭisañcikkhati: Ahaṁ kho 'mhi āraññako, ime pan' aññe bhikkhū na āraññakā ti. So tena āraññakattena attān' ukkaṁseti paraṁ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho āraññakattena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti; no ce pi āraññako hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṁso ti. So paṭipadaṁ yeva antaraṁ karitvā tena āraññakattena n' ev' attān' ukkaṁseti na paraṁ vambheti.

Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraṁ, bhikkhave, asappuriso paṁsukūliko hoti.

[page 041]

So iti paṭisañcikkhati: Aham kho 'mhi paṁsukūliko, ime pan' aññe bhikkhū na paṁsukūlikā ti. So tena paṁsukūlikattena attān' ukkaṁseti paraṁ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho paṁsukūlikattena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti; no ce pi paṁsukūliko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṁso ti. So paṭipadaṁ yeva antaraṁ karitvā tena paṁsukūlikattena n' ev' attān' ukkaṁseti na paraṁ vambheti. Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraṁ, bhikkhave, asappuriso piṇḍapātiko hoti.

So iti paṭisañcikkhati: Ahaṁ kho 'mhi piṇḍapātiko, ime pan' aññe bhikkhū na piṇḍapātikā ti. So tena piṇḍapātikattena attān' ukkaṁseti paraṁ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho piṇḍapātikattena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti; no ce pi piṇḍapātiko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṁso ti. So paṭipadaṁ yeva antaraṁ karitvā tena piṇḍapātikattena n' ev' attān' ukkaṁseti na paraṁ vambheti.

Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraṁ, bhikkhave, asappuriso rukkhamūliko hoti. So iti paṭisañcikkhati: Ahaṁ kho 'mhi rukkhamūliko, ime pan' aññe bhikkhū na rukkhamūlikā ti. So tena rukkhamūlikattena attān' ukkaṁseti paraṁ vambheti.

Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho rukkhamūlikattena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti; no ce pi rukkhamūliko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacāri, so tattha pujjo so tattha pāsaṁso ti. So paṭipadaṁ yeva antaraṁ karitvā tena rukkhamūlikattena n' ev' attān' ukkaṁseti na paraṁ vambheti.

[page 042]

Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraṁ, bhikkhave, asappuriso sosāniko hoti -pe — abbhokāsiko hoti — pe — nesajjiko hoti — pe — yathāsanthatiko hoti — pe — ekāsaniko hoti. So iti paṭisañcikkhati: Ahaṁ kho 'mhi ekāsaniko, ime pan' aññe bhikkhū na ekāsanikā ti. So tena ekāsanikattena attān' ukkaṁseti paraṁ vambheti. Ayam pi, bhikkhave, asappurisadhammo.

Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Na kho ekāsanikattena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti; no ce pi ekāsaniko hoti, so ca hoti dhammānudhammapaṭipanno sāmīcipaṭipanno anudhammacārī, so tattha pujjo so tattha pāsaṁso ti. So paṭipadaṁ yeva antaraṁ karitvā tena ekāsanikattena n' ev' attān' ukkaṁseti na paraṁ vambheti. Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraṁ, bhikkhave, asappuriso vivicc' eva kāmehi vivicc' akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. So iti paṭisañcikkhati: Ahaṁ kho 'mhi paṭhamajjhānasamāpattiyā lābhī, ime pan' aññe bhikkhū na paṭhamajjhānasamāpattiyā lābhino ti. So tāya paṭhamajjhānasamāpattiyā attān' ukkaṁseti paraṁ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti {patisañcikkhati}: Paṭhamajjhānasamāpattiyā pi kho atammayatā vuttā Bhagavatā; yena yena hi maññanti tato taṁ hoti aññathā ti. So atammayataṁ yeva antaraṁ karitvā tāya paṭhamajjhānasamāpattiyā n' eva attān' ukkaṁseti na paraṁ vambheti.

[page 043]

Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraṁ, bhikkhave, asappuriso vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ — tatiyajjhānaṁ — catutthajjhānaṁ upasampajja viharati.

So iti paṭisañcikkhati: Ahaṁ kho 'mhi catutthajjhānasamāpattiyā lābhī, ime pan' aññe bhikkhū catutthajjhānasamāpattiyā na lābhino ti. So tāya catutthajjhānasamāpattiyā attān' ukkaṁseti paraṁ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Catutthajjhānasamāpattiyā pi kho atammayatā vuttā Bhagavatā: yena yena hi maññanti tato taṁ hoti aññathā ti. So atammayataṁ yeva antaraṁ karitvā tāya catutthajjhānasamāpattiyā n' ev' attān' ukkaṁseti na paraṁ vambheti. Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraṁ, bhikkhave, asappuriso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā: Ananto ākāso ti ākāsānañcāyatanaṁ upasampajja viharati. So iti paṭisañcikkhati: Ahaṁ kho 'mhi ākāsānañcāyatanasamāpattiyā lābhī, ime pan' aññe bhikkhū ākāsānañcāyatanasamāpattiyā na lābhino ti. So tāya ākāsānañcāyatanasamāpattiyā attān' ukkaṁseti paraṁ vambheti.

Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca, bhikkhave, iti paṭisañcikkhati: Ākāsānañcāyatanasamāpattiyā pi kho atammayatā vuttā Bhagavatā; yena yena hi maññanti tato taṁ hoti aññathā ti. So atammayataṁ yeva antaraṁ karitvā tāya ākāsānañcāyatanasamāpattiyā n' ev' attān' ukkaṁseti na paraṁ vambheti. Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraṁ, bhikkhave, asappuriso ākāsānañcāyatanaṁ samatikkamā: Anantaṁ viññāṇan ti viññāṇañcāyatanaṁ upasampajja viharati. So iti paṭisañcikkhati: Ahaṁ kho 'mhi viññāṇañcāyatanasamāpattiyā lābhī, ime pan' aññe bhikkhū viññāṇañcāyatanasamāpattiyā na lābhino ti.

[page 044]

So tāya viññāṇañcāyatanasamāpattiyā attān' ukkaṁseti paraṁ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Viññāṇañcāyatanasamāpattiyā pi kho atammayatā vuttā Bhagavatā;

yena yena hi maññanti tato taṁ hoti annathā ti. So atammayataṁ yeva antaraṁ karitvā tāya viññāṇañcāyatanasamāpattiyā n' eva attān' ukkaṁseti na paraṁ vambheti.

Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraṁ, bhikkhave, asappuriso sabbaso viññāṇañcāyatanaṁ samatikkamā: Na 'tthi kiñcīti ākiñcaññāyatanaṁ upasampajja viharati. So iti paṭisañcikkhati: Ahaṁ kho 'mhi ākiñcaññāyatanasamāpattiyā labhī, ime pan' aññe bhikkhū ākiñcaññāyatanasamāpattiyā na lābhino ti. So tāya ākiñcaññāyatanasamāpattiyā attān' ukkaṁseti paraṁ vambheti. Ayam pi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Ākiñcaññāyatanasamāpattiyā pi kho atammayatā vuttā Bhagavatā;

yena yena hi maññanti tato taṁ hoti aññathā ti. So atammayataṁ yeva antaraṁ karitvā tāya ākiñcaññāyatanasamāpattiyā n' eva attān' ukkaṁseti na paraṁ vambheti.

Ayam pi, bhikkhave, sappurisadhammo.

Puna ca paraṁ, bhikkhave, asappuriso ākiñcaññāyatanaṁ samatikkamā nevasaññānāsaññāyatanaṁ upasampajja viharati. So iti paṭisañcikkhati: Ahaṁ kho 'mhi nevasaññānāsaññāyatanasamāpattiyā lābhī, ime pan' aññe bhikkhū nevasaññānāsaññāyatanasamāpattiyā na lābhino ti. so tāya nevasaññānāsaññāyatanasamāpattiyā attān' ukaṁseti paraṁ vambheti. Ayam pi, bhikkhave, asappurisadhammo.

Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: Nevasaññānāsaññāyatanasamāpattiyā pi kho atammayatā vuttā Bhagavatā; yena yena hi maññanti tato taṁ hoti aññathā ti. So atammayataṁ yeva antaraṁ karitvā tāya nevasaññānāsaññāyatanasamāpattiyā n' eva attān' ukkaṁseti na paraṁ vambheti. Ayam pi, bhikkhave, sappurisadhammo.

[page 045]

Puna ca paraṁ, bhikkhave; sappuriso sabbaso nevasaññānāsaññāyatanaṁ samatikkamā saññāvedayitanirodhaṁ upasampajja viharati, paññāya c' assa disvā āsavā pari-k-khayāpenti. Ayam pi, bhikkhave, bhikkhu na kiñci maññati, na kuhiñci maññati, na kenaci maññatīti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun ti.

SAPPURISASUTTAṀ TATIYAṀ.

 


 

CXIV. Sevitabba-Asevitabba Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthi yaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca: Sevitabbāsevitabbaṁ vo, bhikkhave, dhammapariyāyaṁ desissāmi. Taṁ suṇātha sādhukaṁ manasikarotha, bhāsissāmīti. Evam bhante ti kho te bhikkhū Bhagavato paccassosum. Bhagavā etad avoca:

Kāyasamācāraṁ p' ahaṁ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbaṁ pi, tañ ca aññamaññaṁ kāyasamācāraṁ; vacīsamācāraṁ p' ahaṁ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṁ vacīsamācāraṁ; manosamācāraṁ p' ahaṁ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṁ manosamācāraṁ; cittuppādaṁ p' ahaṁ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṁ cittuppādaṁ.

[page 046]

Saññāpaṭilābhaṁ p' ahaṁ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṁ saññāpaṭilābhaṁ. Diṭṭhipaṭilābhaṁ p' ahaṁ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṁ diṭṭhipaṭilābhaṁ.

Attabhāvapaṭilābhaṁ p' ahaṁ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṁ attabhāvapaṭilābhan ti.

Evaṁ vutte āyasmā Sāriputto Bhagavantaṁ etad avoca: Imassa kho ahaṁ, bhante, Bhagavatā saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi:--

"Kāyasamācāraṁ p' ahaṁ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṁ kāyasamācāran ti" — iti kho pan' etaṁ vuttaṁ Bhagavatā.

Kiñ c' etaṁ paṭicca vuttaṁ? Yathārūpam, bhante, kāyasamācāraṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo kāyasamācāro na sevitabbo.

Yathārūpañ ca kho, bhante, kāyasamācāraṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo kāyasamācāro sevitabbo.

Kathaṁrūpaṁ, bhante, kāyasamācāraṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? Idha, bhante, ekacco pāṇātipātī hoti, luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Adinnādāyi kho pana hoti; yan taṁ parassa paravittūpakaraṇaṁ gāmagataṁ vā araññagataṁ vā, taṁ adinnaṁ theyyasaṅkhātaṁ ādātā hoti. Kāmesu micchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittā pi, tathārūpāsu cārittaṁ āpajjitā hoti. Evarūpaṁ, bhante, kāyasamācāraṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti.

[page 047]

Kathaṁrūpaṁ, bhante, kāyasamācāraṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? Idha, bhante, ekacco pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṁ pahāya adinnādānā paṭivirato hoti; yan taṁ parassa paravittūpakaraṇaṁ gāmagataṁ vā araññagataṁ vā taṁ adinnaṁ theyyasaṅkhātaṁ na ādātā hoti. Kāmesu micchācāraṁ pahāya kāmesu micchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittā pi, tathārūpāsu cārittaṁ na āpajjitā hoti. Evarūpaṁ, bhante, kāyasamācāraṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.

"Kāyasamācāraṁ, {p' ahaṁ}, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṁ kāyasamācāran ti" iti yan taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.

"Vacīsamācāraṁ p' ahaṁ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṁ vacīsamācāran ti" iti kho pan' etaṁ vuttaṁ Bhagavatā.

Kiñ c' etaṁ paṭicca vuttaṁ? Yathārūpaṁ, bhante, vacīsamācāraṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo vacīsamācāro na sevitabbo.

Yathārūpañ ca kho, bhante, vacīsamācāraṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo vacīsamācāro sevitabbo.

Kathaṁrūpaṁ, bhante, vacīsamācāraṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? Idha, bhante ekacco musāvādī hoti sabhāgato vā parisāgato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhī puṭṭho:

[page 048]

Evam bho purisa yaṁ jānāsi taṁ vadehīti. So ajānaṁ vā āha Jānāmīti, jānaṁ vā āha Na jānāmīti; apassaṁ vā āha Passāmīti, passaṁ vā āha Na passāmīti, iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. Pisuṇāvāco kho pana hoti, ito sutvā amutra akkhātā imesaṁ bhedāya, amutra vā sutvā imesaṁ akkhātā amūsaṁ bhedāya, iti samaggānaṁ vā bhettā bhinnānaṁ vā anuppādātā vaggārāmo vaggarato vagganandī vaggakaraṇiṁ vācaṁ bhāsitā hoti. Pharusavāco kho pana hoti; yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṁvattanikā, tathārūpiṁ vācaṁ bhāsitā hoti. Samphappalāpī kho pana hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, aniddhānavatiṁ vācaṁ bhāsitā akālena anapadesaṁ apariyantavatiṁ anatthasaṁhitaṁ. — evarūpaṁ, bhante, vacīsamācāraṁ sevato akusalā dhammā abhivaddhanti kusalā dhammā parihāyanti.

Kathaṁrūpaṁ, bhante, vacīsamācāraṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? Idha, bhante, ekacco musāvādam pahāya musāvādā paṭivirato hoti sabhāgato vā parisāgato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhī puṭṭho: Evam bho purisa, yañ jānāsi taṁ vadehīti;

so ajānaṁ vā āha Na jānāmīti, jānaṁ vā āha Na jānāmīti, apassaṁ vā āha Na passāmīti, passaṁ vā āha Passāmīti;

[page 049]

iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti. Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti; ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya; iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācam bhāsitā hoti. Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti; yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācam bhāsitā hoti. Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti; kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ. Evarūpaṁ. bhante, vacīsamācāraṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.

"Vacīsamācāraṁ p' ahaṁ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ c' tañ c' aññamaññaṁ vacīsamācāran ti," iti yan taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.

"Manosamācāraṁ p' ahaṁ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ c' aññamaññaṁ manosamācāran ti" iti kho pan' etaṁ vuttaṁ Bhagavatā. Kiñ c' etaṁ paṭicca vuttaṁ? Yathārūpaṁ, bhante, manosamācāraṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo manosamācāro na sevitabbo. Yathārūpañ ca kho, bhante, manosamācāraṁ sevato akusalā dhammā parihāyanti kusalā dhammā dhammā abhivaḍḍhanti, evarūpo manosamācāro sevitabbo.

Kathaṁrūpaṁ, bhante, manosamācāraṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? Idha, bhante, ekacco abhijjhālū hoti; yan taṁ parassa paravittūpakaraṇaṁ taṁ abhijjhitā hoti: Aho vato yaṁ parassa taṁ mama assāti. Vyāpannacitto kho pana hoti paduṭṭhamanasaṅkappo:

[page 050]

Ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā mā ahesuṁ vā ti, I iti vā evarūpaṁ, bhante, manosamācāraṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. Kathaṁrūpaṁ, bhante, manosamācāraṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? Idha, bhante, ekacca anabhijjhālū hoti, yan taṁ parassa paravittūpakaraṇaṁ, taṁ nābhijjhitā hoti: Aho vata yaṁ parassa taṁ mama assāti. Avyāpannacitto kho pana hoti appaduṭṭhamanasaṅkappo: Ime sattā averā avyāpajjhā anīghā sukhī attānaṁ pariharantūti.

Evarūpaṁ, bhante, manosamacāraṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.

"Manosamācāraṁ p' ahaṁ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ c' aññamaññaṁ manosamācāran ti," iti yan taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.

"Cittuppādaṁ p' ahaṁ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c' aññamaññaṁ cittuppādan ti" — iti kho pan' etaṁ vuttaṁ Bhagavatā. Kiñ c' etaṁ paṭicca vuttaṁ? Yathārūpaṁ, bhante, cittuppādaṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo cittuppādo na sevitabbo. Yathārūpañ ca kho, bhante, cittuppādaṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo cittuppādo sevitabbo.

Kathaṁrūpaṁ, bhante, cittuppādaṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti?

Idha, bhante, ekacco abhijjhālū hoti abhijjhāsahagatena cetasā viharati, vyāpādavā hoti vyāpādasahagatena cetasā viharati, vihesāvā hoti vihesāsahagatena cetasā viharati.

Evarūpaṁ, bhante, cittuppādaṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. Kathaṁrūpaṁ, bhante, cittuppādaṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti?

[page 051]

Idha bhante ekacco anabhijjhālū hoti anabhijjhāsahagatena cetasā viharati, avyāpādavā hoti avyāpādasahagatena cetasā viharati, avihesāvā hoti avihesāsahagatena cetasā viharati. Evarūpaṁ, bhante, cittuppādaṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.

"Cittuppādaṁ p' ahaṁ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ c' aññamaññaṁ cittuppādan ti" — iti yan taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.

"Saññāpaṭilābhaṁ p' ahaṁ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ ca aññamaññaṁ saññāpaṭilābhan ti" — iti kho pan' etaṁ vuttaṁ Bhagavatā.

Kiñ c' etaṁ paṭicca vuttaṁ? Yathārūpaṁ, bhante, saññāpaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo saññāpaṭilābho na sevitabbo.

Yathārupañ ca kho, bhante, saññāpaṭilābhaṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo saññāpaṭilābho sevitabbo. Kathaṁrūpaṁ, bhante, saññā paṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? Idha, bhante, ekacco abhijjhalū hoti abhijjhāsahagatāya saññāya viharati, vyapādavā hoti vyāpādasahagatāya saññāya viharati, vihesāvā hoti vihesāsahagatāya saññāya viharati. Evarūpaṁ, bhante, saññāpaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. Kathaṁrūpaṁ, bhante, saññāpaṭilābhaṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti?

Idha, bhante, ekacco anabhijjhālū hoti anabhijjhāsahagatāya saññāya viharati, avyāpādavā hoti avyāpādasahagatāya saññāya viharati, avihesāvā hoti avihesāsahagatāya saññāya viharati. Evarūpaṁ, bhante, saññāpaṭilābhaṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.

"Saññāpaṭilābhaṁ p' ahaṁ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi, tañ c' aññamaññaṁ saññāpaṭilābhan ti" — iti yan taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.

[page 052]

"Diṭṭhipaṭilābhaṁ p' ahaṁ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c' aññamaññaṁ diṭṭhipaṭilābhan ti" iti kho pan' etaṁ vuttaṁ Bhagavatā.

Kiñ c' etaṁ paṭicca vuttaṁ? Yathārūpaṁ, bhante, diṭṭhipaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo diṭṭhipaṭilābho na sevitabbo.

Yathārūpañ ca kho, bhante, diṭṭhipaṭilābhaṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo diṭṭhipaṭilābho sevitabbo. Kathaṁrūpaṁ, bhante, diṭṭhipaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? Idha, bhante, ekacco evaṁdiṭṭhiko hoti: Na 'tthi dinnaṁ na 'tthi yiṭṭhaṁ, na 'tthi hutam na 'tthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, na 'tthi ayaṁ loko na 'tthi paro loko, na 'tthi mātā na 'tthi pitā, na 'tthi sattā opapātikā, na 'tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchikatvā pavedentīti. Evarūpaṁ, bhante, diṭṭhipaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. Kathaṁrūpaṁ, bhante, diṭṭhipaṭilābhaṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? Idha, bhante, ekacco evaṁdiṭṭhiko hoti: Atthi dinnaṁ atthi yiṭṭhaṁ, atthi hutaṁ atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipako, atthi ayaṁ loko atthi paro loko, atthi mātā atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchikatvā pavedentīti. Evarūpaṁ, bhante, diṭṭhipaṭilābhaṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.

Diṭṭhipaṭilābhaṁ p' ahaṁ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c' aññamaññaṁ diṭṭhipaṭilābhan ti iti yan taṁ vuttaṁ bhagavatā idam etaṁ paṭicca vuttaṁ.

Attabhāvapaṭilābhaṁ p' ahaṁ, bhikkhave, duvidhena sevitabbam pi asevitabbam pi tañ c' aññamaññaṁ attabhāvapatilābhan ti iti kho pan' etaṁ vuttaṁ Bhagavatā.

Kiñ c' etaṁ paṭicca vuttaṁ? Yathārūpaṁ, bhante, attabhāvapaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti,

[page 053]

evarūpo attabhāvapaṭilābho na sevitabbo. Yathārupañ ca kho, bhante,attabhāvapaṭilābhaṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo attabhāvapaṭilābho sevitabbo Kathaṁrūpaṁ, bhante, attabhāvapaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti?

Savyāpājjhaṁ, bhante, attabhāvapaṭilābhaṁ abhinibbattayato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. Kathaṁrūpaṁ, bhante, attabhāvapaṭilābhaṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? Avyāpajjhaṁ, bhante, attabhāvapaṭilābhaṁ abhinibbattayato parintiṭṭhitabhāvāya akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.

"Attabhāvapaṭilābhaṁ p' ahaṁ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c' aññamaññaṁ attabhāvapaṭilābhan ti" iti yan taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.

Imassa kho ahaṁ, bhante, Bhagavatā saṅkhittena bhāsitassa vittārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmīti.

Sādhu sādhu, Sāriputta; sādhu kho tvaṁ, Sāriputta, imassa mayā saṅkhittena bhāsitassa vittārena atthaṁ avibhattassa evaṁ vittārena atthaṁ ājānāsi.

"Kāyasamācāraṁ p' ahaṁ, bhikkhave,duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c' aññamaññaṁ kāyasamācāran ti" iti kho pan' etam vuttaṁ mayā. Kiñ c' etam paṭicca vuttaṁ? Yathārūpaṁ, Sāriputta, kāyasamācāraṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo kāyasamācāro na sevitabbo.

Yathārūpañ ca kho, Sāriputta, kāyasamācāraṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo kāyasamācāro sevitabbo.

[page 054]

Kathaṁrūpaṁ, Sāriputta, kāyasamācāraṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti?

Idha, Sāriputta, ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Adinnādāyī kho pana hoti; yan taṁ parassa paravittūpakaraṇaṁ gāmagataṁ vā araññagataṁ vā, taṁ adinnaṁ theyyasaṅkhātaṁ ādātā hoti. Kāmesu micchācārī kho pana hoti; yā tā māturakkhitā piturakkhitā bhāturakkhita bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittā pi, tathārūpāsu cārittaṁ āpajjitā hoti. Evarūpaṁ, Sāriputta, kāyasamācāraṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. Kathaṁrūpaṁ, Sāriputta, kāyasamācāraṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti? Idha, Sāriputta, ekacco pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṁ pahāya adinnādānā paṭivirato hoti; yan taṁ parassa paravittūpakaraṇaṁ gāmagataṁ vā araññagataṁ vā, taṁ adinnaṁ theyyasaṅkhātam na ādātā hoti. Kāmesu micchācāraṁ pahāya kāmesu micchācārā paṭivirato hoti; yā tā māturakkhitā piturākkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittā pi, tathārūpasu cārittaṁ na āpajjitā hoti. Evarūpaṁ, Sāriputta, kāyasamācāraṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. "Kāyasamācāraṁ p' ahaṁ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c' aññamaññaṁ kāyasamācāran ti" iti yan taṁ vuttaṁ mayā idam etaṁ paṭicca vuttaṁ.

"Vacīsamācāraṁ p' ahaṁ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c' aññamaññaṁ vacīsamācāran ti" iti kho pan' etaṁ vuttaṁ mayā.

[page 055]

Kiñ c' etaṁ paṭicca vuttaṁ? Yathārūpaṁ, Sāriputta, vacīsamācāraṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo vacīsamācāro na sevitabbo. Yathārūpañ ca kho, Sāriputta, vacīsamācāraṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo kāyasamācāro sevitabbo. Kathaṁrūpaṁ, Sāriputta, vacīsamācāraṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti? Idha, Sāriputta, ekacco musāvādī hoti sabhāgato vā ... (&c. as above page 47, last line, to page 53 line 15) ... "Attabhāvapaṭilābhaṁ p' ahaṁ, bhikkhave, duvidhena vadāmi sevitabbam pi asevitabbam pi tañ c' aññamaññaṁ attabhāvapaṭilābhan ti" iti yan taṁ vuttaṁ mayā idaṁ etaṁ paṭicca vuttaṁ.

Imassa kho, Sāriputta, mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo.

Cakkhuviññeyyaṁ rūpaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; sotaviññeyyaṁ saddaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; ghānaviññeyyaṁ gandhaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi;

jivhāviññeyyaṁ rasaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; kāyaviññeyyaṁ phoṭṭhabbaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; manoviññeyyaṁ dhammaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti.

Evaṁ vutte āyasmā Sāriputto Bhagavantaṁ etad avoca: Imassa kho ahaṁ, bhante, Bhagavatā saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānami:--

"Cakkhuviññeyyaṁ rūpaṁ p' ahaṁ, Sāriputta, duvi-

[page 056]

dhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan' etaṁ vuttaṁ Bhagavatā. Kiñ c' etaṁ paṭicca vuttaṁ?

Yathārūpaṁ, bhante, cakkhuviññeyyaṁ rūpaṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpaṁ cakkhuviññeyyaṁ rūpaṁ na sevitabbaṁ. Yathārūpañ ca kho, bhante, cakkhuviññeyyaṁ rūpaṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpaṁ cakkhuviññeyyaṁ rūpaṁ sevitabbaṁ. "Cakkhuviññeyyaṁ rūpaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.

"Sotaviññeyyaṁ saddaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan' etaṁ vuttam Bhagavatā. Kiñ c' etaṁ paṭicca vuttaṁ? Yathārūpaṁ, bhante, sotaviññeyyaṁ saddaṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo sotaviññeyyo saddo na sevitabbo. Yathārūpañ ca kho, bhante, sotaviññeyaṁ saddhiṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo sotaviññeyyo saddo sevitabbo." Sotaviññeyyaṁ saddaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.

"Ghānaviññeyyaṁ gandhaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan' etaṁ vuttaṁ Bhagavatā. Kiñ c' etaṁ paṭicca vuttaṁ?

Yathārūpaṁ, bhante, ghānaviññeyyaṁ gandhaṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo ghānaviññeyyo gandho na sevitabbo.

[page 057]

Yathārūpañ ca kho, bhante, ghānaviññeyyaṁ gandhaṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti.

evarūpo ghānaviññeyyo gandho sevitabbo. "Ghānaviññeyyaṁ gandhaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.

Jivhāviññeyyaṁ rasaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan' etaṁ vuttaṁ Bhagavatā. Kiñ c' etaṁ paṭicca vuttaṁ? Yathārūpaṁ, bhante, jivhāviñeyyaṁ rasaṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo jivhāviññeyyo raso na sevitabbo. Yathārūpañ ca kho, bhante, jivhāviññeyyaṁ rasaṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo jivhāviññeyyo raso sevitabbo. "Jivhāviññeyyaṁ rasaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.

"Kāyaviññeyyaṁ phoṭṭhabbaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan' etaṁ vuttaṁ Bhagavatā. Kiñ c' etaṁ paṭicca vuttaṁ?

Yathārūpaṁ, bhante, kāyaviññeyyaṁ phoṭṭhabbaṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo kāyaviññeyyo phoṭṭhabbo na sevitabbo. Yathārūpañ ca kho, bhante, kāyaviññeyyaṁ phoṭṭhabbaṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo kāyaviññeyyo phoṭṭhabbo sevitabbo. "Kāyaviññeyyaṁ phoṭṭhabbaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.

Mavoviññeyyaṁ dhammaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan' etaṁ vuttaṁ Bhagavatā. Kiñ c' etaṁ paṭicca vuttaṁ?

Yathārūpaṁ, bhante, manoviññeyyaṁ dhammaṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpo manoviññeyyo dhammo na sevitabbo.

[page 058]

Yathārūpañ ca kho, bhante, manoviññeyyaṁ dhammaṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpo manoviññeyyo dhammo sevitabbo. "Manoviññeyyaṁ dhammaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.

Imassa kho ahaṁ, bhante, Bhagavatā saṅkhittena bhāsitassa vittārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmīti.

Sādhu sādhu, Sāriputta; sādhu kho tvaṁ, Sāriputta, imassa mayā saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ ājānāsi.

"Cakkhuviññeyyaṁ rūpaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan etaṁ vuttaṁ mayā. Kiñ c' etaṁ paṭicca vuttaṁ? Yathārūpaṁ ... (&c. as above) ... "Manoviññeyyaṁ dhammaṁ {p' ahaṁ}, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṁ vuttaṁ mayā idam etaṁ paṭicca vuttaṁ.

Imassa kho, Sāriputta, mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo.

Cīvaraṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; piṇḍapātaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; senāsanaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; gāmaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; nigamaṁ p' ahaṁ.

Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; nagaraṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; janapadaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pi; puggalaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti.

[page 059]

Evaṁ vutte āyasmā Sāriputto Bhagavantaṁ etad avoca: Imassa kho ahaṁ, bhante, Bhagavatā saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ajānāmi:--

"Cīvaraṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan' etaṁ vuttaṁ Bhagavatā. Kiñ c' etaṁ paṭicca vuttaṁ? Yathārūpaṁ, bhante, cīvaraṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpaṁ cīvaraṁ na sevitabbaṁ. Yathārūpañ ca kho, bhante, cīvaraṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti, evarūpaṁ cīvaraṁ sevitabbaṁ. "Cīvaraṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti yan taṁ vuttaṁ Bhagavatā idam etaṁ paṭicca vuttaṁ.

"Piṇḍapātaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi ... etaṁ paṭicca vuttaṁ.

"Senāsanaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi ... etaṁ paṭicca vuttaṁ.

"Gāmaṁ p' ahaṁ, Sāriputta, ... etaṁ paṭicca vuttaṁ.

"Nigamaṁ p' ahaṁ, Sāriputta, ... etaṁ paṭicca vuttaṁ.

"Nagaraṁ p' ahaṁ, Sāriputta, ... etaṁ paṭicca vuttaṁ.

"Janapadaṁ p' ahaṁ, Sāriputta, ... etaṁ paṭicca vuttaṁ.

"Puggalaṁ p' ahaṁ, Sāriputta, ... etaṁ paṭicca vuttaṁ."

Imassa kho ahaṁ, bhante, Bhagavatā, saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmīti.

Sādhu sādhu, Sāriputta; sādhu kho tvaṁ, Sāriputta, imassa mayā saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ ājānāsi.

"Cīvaraṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan' etam vuttaṁ mayā.

[page 060]

Kiñ c' etaṁ paṭicca vuttaṁ? Yathārūpaṁ, Sāriputta, cīvaraṁ sevato akusalā dhammā abhivaḍḍhanti ... idam etaṁ paṭicca vuttaṁ.

"Piṇḍapātaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbaṁ asevitabbam pīti" iti kho pan' etaṁ vuttaṁ mayā. Kiñ c' etaṁ paṭicca vuttaṁ? ... idam etaṁ paṭicca vuttaṁ.

Senāsanaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbaṁ asevitabbam pīti — pe — evarūpaṁ senāsanaṁ na sevitabbaṁ — pe — evarūpaṁ senāsanaṁ sevitabbaṁ -pe — evarūpo gāmo na sevitabbo — pe — evarūpo gāmo sevitabbo — pe — evarūpaṁ nagaraṁ na sevitabbaṁ --pe-evarūpaṁ nagaraṁ sevitabbaṁ — pe — evarūpo janapado na sevitabbo — pe — evarūpo janapado sevitabbo —pe—. "Puggalaṁ p' ahaṁ, Sāriputta, duvidhena vadāmi sevitabbam pi asevitabbam pīti" iti kho pan' etaṁ vuttaṁ mayā. Kiñ c' etaṁ paṭicca vuttaṁ? Yathārūpam, Sāriputta, ... idam etaṁ paṭicca vuttaṁ.

Imassa kho, Sāriputta, mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo.

Sabbe pi ce, Sāriputta, khattiyā imassa mayā saṅkhittena bhāsitassa evaṁ vittārena atthaṁ ājāneyyuṁ, sabbesānaṁ p' assa khattiyānaṁ dīgharattaṁ hitāya sukhāya. Sabbe pi ce, Sāriputta, brāhmaṇā — pe — vessā — pe — sabbe pi ce, Sāriputta, suddā imassa maya saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājāneyyuṁ, sabbesānaṁ p' assā suddānaṁ dīgharattaṁ hitāya sukhāya.

Sadevako ce pi, Sāriputta, loko samārako sabbrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imassa mayā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājāneyyuṁ, sadevakassa lokassa samārakassa sabbrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṁ hitāya sukhāyāti.

[page 061]

Idaṁ avoca Bhabavā. Attamano āyasmā Sāriputto Bhagavato bhāsitaṁ abhinandīti.

SEVITABBA-ASEVITABBASUTTAṀ CATUTTHAṀ.

 


 

CXV. Bahu-Dhātuka Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhabavā etad avoca:--

Yāni kānici, bhikkhave, bhayāni uppajjanti, sabbāni tāni bālato uppajjanti no paṇḍitato. Ye keci upaddavā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato. Ye keci upasaggā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato. Seyyathāpi, bhikkhave, naḷāgārā vā tiṇāgārā vā aggimukko kūṭāgārāni pi dahati ullittāvalittāni nivātāni phussitaggaḷāni pihitavātapānāni, — evam eva kho, bhikkhave, yāni kānici bhayāni uppajjanti, sabbāni tāni bālato uppajjanti no paṇḍitato; ye keci upaddavā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato; ye keci upasaggā uppajjanti, sabbe te bālato uppajjanti no paṇḍitato. Iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito; sa-upaddavo bālo, anupaddavo paṇḍito; sa-upasaggo bālo, anupasaggo paṇḍito. Na 'tthi, bhikkhave, paṇḍitato bhayaṁ, na 'tthi paṇḍitato upaddavo, na 'tthi paṇḍitato upasaggo. Tasmātiha, bhikkhave,paṇḍitā bhavissāma vīmaṁsakā ti; evaṁ hi vo, bhikkhave,sikkhitabban ti.

[page 062]

Evaṁ vutte āyasmā Ānando Bhagavantaṁ etad avoca: — Kittāvatā nu kho, bhante, paṇḍito bhikkhu vīmaṁsako ti alaṁ vacanāyāti?

Yato kho, Ānanda, bhikkhu, dhātukusalo ca hoti āyatanakusalo ca hoti paṭiccasamuppādakusalo ca hoti ṭhānāṭṭhānakusalo ca hoti, ettāvatā kho, Ānanda, paṇḍito bhikkhu vīmaṁsako ti alaṁ vacanāyāti.

Kittāvatā pana, bhante, bhikkhu dhātukusalo ti alaṁ vacanāyāti?

Aṭṭhārasa kho imā, Ānanda, dhātuyo:-- Cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu; sotadhātu, saddadhātu, sotaviññāṇadhātu; ghānadhātu, gandhadhātu, ghānaviññāṇadhātu; jivhādhātu, rasadhātu, jivhāviññāṇadhātu; kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu; manodhātu, dhammadhātu, manoviññāṇadhātūti. Imā kho, Ānanda, aṭṭhārasa dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaṁ vacanāyāti.

Siyā pana, bhante, añño pi pariyāyo yathā dhātukusalo bhikkhūti alaṁ vacanāyāti?

Siyā, Ānanda. Cha-y-imā, Ānanda, dhātuyo: Paṭhavīdhātu, āpodhātu, vāyodhātu, tejodhātu, ākāsadhātu, viññāṇadhātu. Imā kho, Ānanda, cha dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaṁ vacanāyāti.

Siyā pana, bhante, añño pi pariyāyo yathā dhātukusalo bhikkhūti alaṁ vacanāyāti?

Siyā, Ānanda. Cha-y-imā, Ānanda, dhātuyo: Sukhadhātu, dukkhadhātu, somanassadhātu, domanassadhātu, upekhādhātu, avijjādhātu. Imā kho, Ānanda, cha dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaṁ vacanāyāti.

Siyā pana, bhante, añño pi pariyāyo yathā dhātukusalo bhikkhūti alaṁ vacanāyāti?

Siyā, Ānanda. Cha-y-imā, Ānanda, dhātuyo: Kāmadhātu, nekkhammadhātu, vyāpādadhātu, avyāpādadhātu,

[page 063]

vihesādhātu, avihesādhātu. Imā kho, Ānanda, dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaṁ vacanāyāti.

Siyā pana, bhante, añño pi pariyāyo yathā dhātukusalo bhikkhūti alaṁ vacanāyāti?

Siyā, Ānanda. Tisso imā, Ānanda, dhātuyo: Kāmadhātu, rūpadhātu, arūpadhātu. Imā kho, Ānanda, tisso dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaṁ vacanāyāti.

Siyā pana, bhante, añño pariyāyo yathā dhātukusalo bhikkhūti alaṁ vacanāyāti?

Siyā, Ānanda. Dve imā, Ānanda, dhātuyo: Saṅkhatā ca dhātu asaṅkhatā ca dhātu. Imā kho, Ānanda, dve dhātuyo yato jānāti passati, ettāvatā pi kho, Ānanda, dhātukusalo bhikkhūti alaṁ vacanāyāti.

Kittāvatā pana, bhante, āyatanakusalo bhikkhūti alaṁ vacanāyāti?

Cha kho pan' imāni, Ānanda, ajjhattikabāhirāni āyatanāni: Cakkhuñ c' eva rūpañ ca, sotañ ca saddo ca, ghānañ ca gandho ca, jivhā ca rasā ca, kāyo ca phoṭṭhabbo ca, mano ca dhammā ca. Imāni kho, Ānanda, cha ajjhattikabāhirāni āyatanāni yato jānāti passati, ettāvatā kho, Ānanda, āyatanakusalo bhikkhūti alaṁ vacanāyāti.

Kittāvatā pana, bhante, paṭiccasamuppādakusalo bhikkhūti alaṁ vacanāyāti?

Idh', Ānanda, bhikkhu evaṁ jānāti. Imasmiṁ sati, idaṁ hoti; imass' uppādā idaṁ uppajjati: imasmiṁ asati, idaṁ na hoti; imassa nirodhā idaṁ nirujjhati;-- yadidaṁ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo,

[page 064]

bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā {sambhavanti}. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti — avijjāya tveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evam etassa kevalassa dukkhakkhandhassa nirodho hoti. Ettāvatā kho, Ānanda, paṭiccasamuppādakusalo bhikkhūti alaṁ vacanāyāti.

Kittāvatā pana, bhante, ṭhānāṭṭhānakusalo bhikkhūti alaṁ vacanāyāti?

Idh', Ānanda, bhikkhu: Aṭṭhānam etaṁ anavakāso yaṁ diṭṭhisampanno puggalo kiñci saṅkhāraṁ niccato upagaccheyya, n' etaṁ ṭhānaṁ vijjatīti pajānāti: Ṭhānañ ca kho etaṁ vijjati yaṁ puthujjano kiñci saṅkhāraṁ niccato upagaccheyya, ṭhānam etaṁ vijjatīti pajānāti: Aṭṭhānaṁ etaṁ anavakāso yaṁ diṭṭhisampanno puggalo kiñci saṅkhāraṁ sukhato upagaccheyya, n' etaṁ ṭhānaṁ vijjatīti pajānāti; Ṭhānañ ca kho etaṁ vijjati yaṁ puthujjano kiñci saṅkhāraṁ sukhato upagaccheyya, ṭhānaṁ etam vijjatīti pajānāti; Aṭṭhānaṁ etaṁ anavakāso yaṁ diṭṭhisampanno puggalo kiñci dhammaṁ attato upagaccheyya, n' etaṁ ṭhānaṁ vijjatīti pajānāti; Ṭhānañ ca kho etaṁ vijjati yaṁ puthujjano kiñci dhammaṁ attato upagaccheyya ṭhānaṁ etaṁ vijjatīti pajānāti; Aṭṭhānam etaṁ anavakāso yaṁ diṭṭhisampanno puggalo mātaraṁ jīvitā voropeyya, n' etaṁ ṭhānaṁ vijjatīti pajānāti; Ṭhānañ ca kho etaṁ vijjati yaṁ puthujjano mātaraṁ jīvitā voropeyya, ṭhānam etaṁ vijjatīti pajānāti; Aṭṭhānam etaṁ anavakāso yaṁ diṭṭhisampanno puggalo pitaraṁ jīvitā voropeyya

[page 065]

— pe -arahantaṁ jīvitā voropeyya —pe—; Aṭṭhānam etaṁ anavakāso yaṁ diṭṭhisampanno puggalo duṭṭhacitto Tathāgatassa lohitaṁ uppādeyya, n' etaṁ ṭhānaṁ vijjatīti pajānāti; Ṭhānañ ca kho etaṁ vijjati yaṁ puthujjano duṭṭhacitto Tathāgatassa lohitaṁ uppādeyya, ṭhānam etaṁ vijjatīti pajānāti; Aṭṭhānam etaṁ anavakāso yaṁ diṭṭhisampanno puggalo saṅghaṁ bhindeyya, n' etaṁ ṭhānaṁ vijjatīti pajānāti; Thānañ ca kho etaṁ vijjati yaṁ puthujjano saṅghaṁ bhindeyya, ṭhānam etaṁ vijjatīti pajānāti; Aṭṭhānam etaṁ anavakāso yaṁ diṭṭhisampanno puggalo aññaṁ Satthāraṁ uddiseyya, n' etaṁ ṭhānaṁ vijjatīti pajānāti; Thānañ ca kho etaṁ vijjati yaṁ puthujjano aññaṁ Satthāraṁ uddiseyya, thānam etaṁ vijjatīti pajānāti; Aṭṭhānam etaṁ anavakāso yaṁ ekissā lokadhātuyā dve arahanto Sammāsambuddhā apubbaṁ acarimaṁ uppajjeyyuṁ, n' etaṁ ṭhānaṁ vijjatīti pajānāti; Ṭhānañ, ca kho etaṁ vijjati yaṁ ekissā lokadhātuyā eko arahaṁ Sammāsambuddho uppajjeyya, ṭhānam etaṁ vijjatīti pajānāti; Aṭṭhānam etaṁ anavakāso yaṁ ekissā lokadhātuyā dve rājāno cakkavattino apubbaṁ acarimaṁ uppajjeyyuṁ, n' etaṁ ṭhānaṁ vijjatīti pajānāti; Ṭhānañ ca kho etaṁ vijjati yaṁ ekissā lokadhātuyā eko rājā cakkavatī uppajjeyya, ṭhānam etaṁ vijjantīti pajānāti; Aṭṭhānam etaṁ anavakāso yam itthi arahaṁ assa Sammāsambuddho, n' etaṁ ṭhānaṁ vijjatīti pajānāti; Ṭhānañ ca kho etaṁ vijjati yaṁ puriso arahaṁ assa Sammāsambuddho, ṭhānam etaṁ vijjatīti pajānāti; Aṭṭhānām etaṁ anavakāso yaṁ itthi rājā assa cakkavattī, n' etaṁ ṭhānaṁ ṭhānaṁ vijjatīti pajānāti; Ṭhānañ ca kho etaṁ vijjati yaṁ puriso rājā assa cakkavattī, ṭhānam etaṁ vijjatīti pajānāti; Aṭṭhānam etaṁ anavakāso yaṁ itthi Sakkattaṁ kareyya,

[page 066]

n' taṁ ṭhānaṁ vijjatīti pajānāti; Ṭhānañ ca kho etaṁ vijjati yaṁ puriso Sakkattaṁ kareyya, ṭhānam etaṁ vijjatīti pajānāti; Aṭṭhānam etaṁ anavakāso yaṁ itthi Mārattaṁ kareyya, n' etaṁ ṭhānaṁ vijjatīti pajānāti; Ṭhānañ ca kho etaṁ vijjati yaṁ puriso Mārattaṁ kareyya, ṭhānam etaṁ vijjatīti pajānāti; Aṭṭhānam etaṁ anavakāso yaṁ itthi Brahmattaṁ kareyya, n' etaṁ ṭhānaṁ vijjatīti, pajānāti; Ṭhānañ ca kho etaṁ vijjati yaṁ puriso Brahmattaṁ kareyya, ṭhānam etaṁ vijjatīti pajānāti; Aṭṭhānam etaṁ anavakāso yaṁ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, n' etaṁ ṭhānaṁ vijjatīti pajānāti; Ṭhānañ ca kho etaṁ vijjati yaṁ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānam etaṁ vijjatīti pajānāti; Aṭṭhānam etaṁ anavakāso yaṁ vacīduccaritassa — pe — yaṁ manoduccaritassa iṭṭho kanto manāpo vipāko nibatteyya, n' etaṁ ṭhānaṁ vijjatīti pajānāti; Ṭhānāñ ca kho etaṁ vijjati yaṁ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānam etaṁ vijjatīti pajānāti; Aṭṭhānām etaṁ anavakāso yaṁ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, n' etaṁ ṭhānaṁ vijjatīti pajānāti; Ṭhānāñ ca kho etaṁ vijjati yaṁ kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānam etaṁ vijjatīti pajānāti; Aṭṭhānam etaṁ anavakāso yaṁ vacīsucaritassa — pe — yaṁ manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, n' etaṁ ṭhānaṁ vijjatīti pajānāti; Ṭhānāñ ca kho etaṁ vijjati yaṁ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānam etam vijjatīti pajānāti; Aṭṭhānam etaṁ anavakāso yaṁ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā sugatiṁ saggam lokaṁ uppajjeyya, n' etaṁ ṭhānaṁ vijjatīti pajānāti; Ṭhānañ ca kho etaṁ vijjati yaṁ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā apāyaṁ duggatim vinipātaṁ nirayaṁ uppajjeyya,

[page 067]

ṭhānam etaṁ vijjatīti pajānāti; Aṭṭhānam etaṁ anavakāso yaṁ vacīduccaritasamaṅgī — pe — yaṁ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjeyya, n' etaṁ ṭhānaṁ vijjatīti pajānāti; Ṭhānañ ca kho etaṁ vijjati yam manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjeyya, ṭhānam etaṁ vijjatīti pajānāti; Aṭṭhānam etaṁ anavakāso yaṁ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjeyya, n' etaṁ ṭhānaṁ vijjatīti pajānāti; Thānañ ca kho etaṁ vijjati yaṁ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjeyya, ṭhānam etaṁ vijjatīti pajānāti; Aṭṭhānam etaṁ anavakāso yaṁ vacīsucaritasamaṅgī — pe — yaṁ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjeyya, n' etaṁ {ṭhānaṁ} vijjatīti pajānāti; Ṭhānañ ca kho etaṁ vijjati yaṁ manosucaritasamaṅgī tannidāna tappaccayā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjeyya, ṭhānam etaṁ vijjatīti pajānāti. — Ettāvatā kho, Ānanda, ṭhānāṭṭhānakusalo bhikkhūti alaṁ vacanāyāti.

Evaṁ vutte āyasmā Ānando Bhagavantaṁ etad avoca: Acchariyaṁ, bhante; abbhuttaṁ, bhante. Konāmo ayaṁ, bhante, dhammapariyāyo ti?

Tasmātiha tvaṁ, Ānanda, imaṁ dhammapariyāyaṁ Bahudhātuko ti pi naṁ dhārehi, Catuparivaṭṭo ti pi naṁ dhārehi, Dhammādāso ti pi naṁ dhārehi, Amatadundubhīti pi naṁ dhārehi, Anuttaro Saṅgāmavijayo ti pi naṁ dhārehīti.

Idam avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaṁ abhinandīti.

BAHUDHĀTUKASUTTAṀ PAÑCAMAṀ.

[page 068]

 


 

CXVI. Isigili Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Isigilismiṁ pabbate. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca: Passatha no tumhe, bhikkhave, etaṁ Vebhāraṁ pabbatan ti?

Evaṁ, bhante.

Etassa pi kho, bhikkhave, Vebhārassa pabbatassa aññā va samaññā ahosi aññā paññatti. Passatha no tumhe, bhikkhave, etaṁ Paṇḍavaṁ pabbatan ti?

Evaṁ, bhante.

Etassa pi kho, bhikkhave, Paṇḍavassa pabbatassa aññā va samaññā ahosi añña paññatti. Passatha no tumhe, bhikkhave, etaṁ Vepullaṁ pabbatan ti?

Evaṁ, bhante,

Etassa pi kho, bhikkhave, Vepullassa pabbatassa aññā va samaññā ahosi aññā paññatti. Passatha no tumhe, bhikkhave, etaṁ Gijjhakūṭaṁ pabbatan ti?

Evaṁ, bhante.

Etassa pi kho, bhikkhave, Gijjhakūṭassa pabbatassa aññā va samaññā ahosi aññā paññatti. Passatha no tumhe, bhikkhave, imaṁ Isigiliṁ pabbatan ti?

Evaṁ, bhante.

Imassa kho, bhikkhave, Isigilissa pabbatassa esā va samaññā ahosi esā paññatti.

Bhūtapubbaṁ, bhikkhave, pañca Paccekabuddhasatāni imasmiṁ Isigilismiṁ pabbate ciranivāsino ahesuṁ. Te imaṁ pabbataṁ pavisantā dissanti paviṭṭhā na dissanti.

Tam enaṁ manussā disvā eva, āhaṁsu: Ayaṁ pabbato ime isī gilatīti Isigili Isigili tveva samaññā udapādi. Ācikkhissāmi, bhikkhave, Paccekabuddhānaṁ nāmāni; kittayissāmi, bhikkhave, Paccekabuddhānaṁ nāmāni; desissāmi, bhikkhave,

[page 069]

Paccekabuddhānaṁ nāmāni. Taṁ suṇātha, sādhukaṁ manasikarotha; bhāsissāmīti.

Evaṁ bhante ti kho te bhikkhū Bhagavato paccassosuṁ.

Bhagavā etad avoca:--

Ariṭṭho nāma, bhikkhave, paccekabuddho imasmiṁ Isigilismiṁ pabbate ciranivāsī ahosi; Upariṭṭho nāma, bhikkhave, paccekabuddho imasmiṁ Isigilismiṁ ciranivāsī ahosi; Tagarasikhī nāma, bhikkhave, paccekabuddho imasmiṁ Isigilismiṁ ciranivāsī ahosi; Yasassī nāma, bhikkhave, paccekabuddho imasmiṁ Isigilismiṁ ciranivāsī ahosi; Sudassano nāma, bhikkhave, paccekabuddho imasmiṁ Isigilismiṁ ciranivāsī ahosi; Piyadassī nāma, bhikkhave, paccekabuddho imasmiṁ Isigilismiṁ ciranivāsī ahosi; Gandhāro nāma, bhikkhave, paccekabuddho imasmiṁ Isigilismiṁ ciranivāsī ahosi; Piṇḍolo nāma, bhikkhave, paccekabuddho imasmiṁ Isigilismiṁ ciranivāsī ahosi; Upāsabho nāmā, bhikkhave, paccekabuddho imasmiṁ Isigilismiṁ ciranivāsī ahosi; Nītho nāma, bhikkhave, paccekabuddho imasmiṁ Isigilismiṁ ciranivāsī ahosi; Tatho nāma, bhikkhave, paccekabuddho imasmiṁ Isigilismiṁ ciranivāsī ahosi; Sutavā nāma, bhikkhave, paccekabuddho inasmiṁ Isigilismiṁ ciranivāsī ahosi; Bhāvitatto nāma, bhikkhave, paccekabuddho imasmiṁ Isigilismiṁ ciranivāsī ahosi.

Ye sattasārā anighā nirāsā paccekam ev' ajjhagamuṁ subodhiṁ,
Tesaṁ visallānaṁ naruttamānaṁ nāmāni me kittayato suṇātha.
Ariṭṭho Upariṭṭho Taggarasikhī Yasassī Sudassano Piyadassī ca buddho Gandhāro Piṇḍolo Upāsabho ca Nītho Tatho Sutavā Bhāvitatto

[page 070]

Sumbho Subho Methulo Aṭṭhamo ca Athassumegho Anigho Sudāṭho
Paccekabuddhā bhavanettikhīṇā Hiṅgū ca Hiṅgo ca mahānubhāvā
Dve Jālino munino Aṭṭhako ca atha Kosalo buddho atho Subāhu
Upanemi so Nemi so Santacitto sacco tatho virajo paṇḍito ca
Kāḷūpakāḷā Vijito Jito ca Aṅgo ca Paṅgo ca Gutijjito ca.
Passī jahī upadhiṁ dukkhamūlaṁ Aparājito Mārabalaṁ ajesi.
Satthā Pavattā Sarabhaṅgo Lomahaṁso Uccaṅgamāyo Asito Ānāsavo
Manomayo mānacchido ca Bandhumā Tadādhimutto vimalo ca Ketumā
Ketuṁbarāgo ca Mātaṅgo Ariyo ath' Accuto Accutagāma-Byāmako
Sumaṅgalo Dabbilo Supatiṭṭhito Asayho Khemābhirato ca Sorato
Durannayo Saṅgho atho pi Ujjayo aparo munī Sayho anomanikkamo
Ānanda-Nando Upanando dvādasa Bhāradvājā antimadehadhārī
Bodhi-Mahānāmo atho pi uttaro kesī sikhī sundaro Bhāradvājo
Tissūpatissā bhavabandhanacchidā Upasīdarī taṇhacchido ca Sīdarī
Buddho ahu Maṅgalo vītarāgo Usabh' acchidā jāliniṁ dukkhamūlaṁ
Santaṁ padaṁ ajjhagam' Upaṇīto Uposatho Sundaro Saccanāmo
Jeto Jayanto Padumo Uppalo ca Padumuttaro Rakkhito Pabbato ca

[page 071]

Mānatthaddho Sobhito Vītarāgo Kaṇho ca Buddho suvimuttacitto.
Ete ca aññe ca mahānubhāvā paccekabuddhā bhavanettikhīṇā.
Te sabbasaṅgātigate mahesī parinibbute vandatha appameyye ti.

ISIGILISUTTAṀ CHATTHAṀ.

 


 

CXVII. Mahā Cattārīsaka Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca: Ariyaṁ vo, bhikkhave, sammāsamādhiṁ desissāmi saupanisaṁ saparikkhāraṁ. Taṁ suṇātha sādhukaṁ manasikarotha, bhāsissamīti. Evaṁ bhante ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:--

Katamo ca, bhikkhave, ariyo sammāsamādhi sa-upaniso saparikkhāro? Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati. Yā kho, bhikkhave, imehi sattaṅgehi cittassa ekaggatā parikkhatā, ayaṁ vuccati, bhikkhave, ariyo sammāsamādhi sa-upaniso iti pi, saparikkhāro iti pi.

Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti.

Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti?

Micchādiṭṭhiṁ: Micchāditthīti pajānāti, sammādiṭṭhiṁ: Sammādiṭṭhīti pajānāti. Sā 'ssa hoti sammādiṭṭhi. Katamā ca, bhikkhave, micchādiṭṭhi? Na 'tthi dinnaṁ, na 'tthi yiṭṭhaṁ, na 'tthi hutaṁ, na ' tthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, na 'tthi ayaṁ loko, na 'tthi paro loko, na 'tthi mātā, na 'tthi pitā, na 'tthi sattā opapātikā, na 'tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ sayaṁ abhiññā sacchikatvā pavedentīti;

[page 072]

ayaṁ, bhikkhave, micchādiṭṭhi.

Katamā ca, bhikkhave, sammādiṭṭhi? Sammādiṭṭhiṁ p' ahaṁ, bhikkhave, dvayaṁ vadāmi. Atthi, bhikkhave sammādiṭṭhi sāsavā puññābhāgiyā upadhivepakkā; atthi, bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā.

Katamā ca, bhikkhave, sammādiṭṭhi sāsavā puññābhāgiya upadhivepakkā? Atthi dinnaṁ, atthi yiṭṭhaṁ, atthi hutaṁ, atthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, atthi ayaṁ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchikatvā pavedentīti; ayaṁ, bhikkhave, sammādiṭṭhi sāsavā puññābhāgiyā upadhivepakkā.

Katamā ca, bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā?

Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggassa samaṅgino ariyamaggaṁ bhāvayato paññā paññindriyaṁ paññābalaṁ dhammavicayasambojjhaṅgo sammādiṭṭhi maggaṅgā, — ayaṁ, bhikkhave, sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā. Yo micchādiṭṭhiyā pahānāya vāyamati sammādiṭṭhiyā upasampadāya, sāssa hoti sammāvāyāmo. So sato micchādiṭṭhiṁ pajahati, sato sammādiṭṭhiṁ upasampajja viharati; sāssa hoti sammāsati. Itissime tayo dhammā sammādiṭṭhiṁ anuparidhāvanti anuparivattanti, seyyathīdaṁ: sammādiṭṭhi sammāvāyāmo sammāsati.

Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti.

Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti?

Micchāsaṅkappaṁ: Micchāsaṅkappo ti pajānāti, sammāsaṅkappaṁ: Sammāsaṅkappo ti pajānāti — sā 'ssa hoti sammādiṭṭhi.

[page 073]

Katamo ca, bhikkhave, micchāsaṅkappo?

Kāmasaṅkappo, vyāpādasaṅkappo, vihiṁsāsaṅkappo, ayaṁ, bhikkhave, micchāsaṅkappo. Katamo ca, bhikkhave, sammāsaṅkappo? Sammāsaṅkappaṁ p' ahaṁ, bhikkhave, dvayaṁ vadāmi. Atthi, bhikkhave, sammāsaṅkappo sāsavo puññābhāgiyo upadhivepakko; atthi, bhikkhave, sammāsaṅkappo ariyo anāsavo lokuttaro maggaṅgo.

Katamo ca, bhikkhave,sammāsaṅkappo sāsavo puññābhāgiyo upadhivepakko? Nekkhammasaṅkappo, avyāpādasaṅkappo avihiṁsāsaṅkappo, — ayaṁ, bhikkhave sammāsaṅkappo sāsavo puññābhāgiyo upadhivepakko. Katamo ca, bhikkhave, sammāsaṅkappo ariyo anāsavo lokuttaro maggaṅgo? Yo kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggassa samaṅgino ariyamaggaṁ bhāvayato takko vitakko saṅkappo appanāvyappanā cetaso abhiniropanā vācāsaṅkhāro, ayaṁ, bhikkhave, sammāsaṅkappo ariyo anāsavo lokuttaro maggaṅgo. So micchāsaṅkappassa pahānāya vāyamati sammāsaṅkapassa upasampadāya; so 'ssa hoti sammāvāyāmo. So sato micchāsaṅkappaṁ pajahati, sato sammāsaṅkappaṁ upassampajja viharati. sā 'ssa hoti sammāsati. Itissime tayo dhammā sammāsaṅkappaṁ anuparidhāvanti anuparivattanti, seyyathīdaṁ: sammādiṭṭhi sammāvāyāmo sammāsati.

Tatra, bhikkhave,sammādiṭṭhi pubbaṅgamā hoti.

Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti?

Micchāvācaṁ: Micchāvācā ti pajānāti; sammāvācaṁ: Sammāvācā ti pajānāti; sā 'ssa hoti sammādiṭṭhi. Katamā ca, bhikkhave, micchāvācā? Musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo;-- ayaṁ, bhikkhave, micchāvācā. Katamā ca, bhikkhave, sammāvācā? Sammāvācaṁ p' ahaṁ, bhikkhave, dvayaṁ vadāmi. Atthi, bhikkhave, sammāvācā sāsavā puññābhāgiyā upadhivepakkhā; atthi, bhikkhave,

[page 074]

sammāvācā ariyā anāsavā lokuttarā maggaṅgā.

Katamā ca, bhikkhave, sammāvācā sāsavā puññābhāgiyā upadhivepakkā? Musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, — ayaṁ, bhikkhave, sammāvācā sāsavā puññābhāgiyā upadhivepakkā. Katamā ca, bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā? Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṁ bhāvayato catūhi pi vacīduccaritehi ārati virati paṭivirati veramaṇī, — ayaṁ, bhikkhave, sammāvācā ariyā anāsavā lokuttarā maggaṅgā. So micchāvācāya pahānāya vāyamati, sammāvācāya upasampadāya; so 'ssa hoti sammāvāyāmo. So sato micchāvācaṁ pajahati, sato sammāvācaṁ upasampajja viharati; sā 'ssa hoti sammāsati. Itissime tayo dhammā sammāvācaṁ anuparidhāvanti anuparivattanti, seyyathīdaṁ: sammādiṭṭhi, sammāvāyāmo, sammāsati.

Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti.

Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti?

Micchākammantaṁ: Micchākammanto ti pajānāti; sammākammantaṁ: Sammākammanto ti pajānāti; sā 'ssa hoti sammādiṭṭhi. Katamo ca, bhikkhave, micchākammanto?

Pāṇātipāto, adinnādānaṁ, kāmesu micchācāro, — ayaṁ, bhikkhave, micchākammanto. Katamo ca, bhikkhave, sammākammanto? Sammākammantaṁ p' ahaṁ, bhikkhave, dvayaṁ vadāmi. Atthi, bhikkhave, sammākammanto sāsavo puññābhāgiyo upadhivepakko; atthi, bhikkhave, sammākammanto ariyo anāsavo lokuttaro maggaṅgo. Katamo ca, bhikkhave, sammākammanto sāsavo puññābhāgiyo upadhivepakko? Atthi, bhikkhave, pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī; ayaṁ, bhikkhave, sammākammanto sāsavo puññābhāgiyo upadhivepakko. Katamo ca, bhikkhave, sammākammanto ariyo anāsavo lokuttaro maggaṅgo? Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṁ bhāvayato tīhi pi kāyaduccaritehi ārati virati paṭivirati veramaṇī; ayaṁ bhikkhave, sammākammanto ariyo anāsavo lokuttaro maggaṅgo.

[page 075]

So micchākammantassa pahānāya vāyamati sammākammantassa upasampadāya; so 'ssa hoti sammāvāyāmo. So sato micchākammantaṁ pajahati, sato sammākammantaṁ upasampajja viharati; sā 'ssa hoti sammāsati. Itissime tayo dhammā sammākammantaṁ anuparidhāvanti anuparivattanti, seyyathīdaṁ: sammādiṭṭhi, sammāvāyāmo, sammāsati.

Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti.

Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti?

Micchā-ājīvaṁ: Micchā-ājīvo ti pajānāti; sammā-ājīvaṁ: Sammā-ājīvo ti pajānāti; sā 'ssa hoti sammādiṭṭhi. Katamo ca, bhikkhave, micchā-ājīvo? Kuhanā lapanā nemittakatā nippesikatā lābhena lābhaṁ nijigiṁsanatā, — ayaṁ, bhikkhave, micchā-ājīvo. Katamo ca, bhikkhave, sammā-ājīvo?

Sammā-ājīvaṁ p' ahaṁ, bhikkhave, dvayaṁ vadāmi. Atthi, bhikkhave, sammā-ājīvo sāsavo puññābhāgiyo upadhivepakko; atthi, bhikkhave, sammā-ājīvo ariyo anāsavo lokuttaro maggaṅgo. Katamo ca, bhikkhave, sammā-ājīvo sāsavo puññābhāgiyo upadhivepakko? Idha, bhikkhave, ariyasāvako micchā-ājīvaṁ pahāya sammā-ājīvena jīvikaṁ kappeti; ayaṁ, bhikkhave, sammā-ājīvo sāsavo puññābhāgiyo upadhivepakko. Katamo ca, bhikkhave, sammā-ājīvo ariyo anāsavo lokuttaro maggaṅgo? Yā kho, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṁ bhāvayato micchā-ājīvā ārati virati paṭivirati veramaṇī; ayaṁ, bhikkhave, sammā-ājīvo ariyo anāsavo lokuttaro maggaṅgo.

So micchā-ājīvassa pahānāya vāyamati sammā-ājīvassa upasampadāya; so 'ssa hoti sammāvāyāmo. So sato micchā-ājīvaṁ pajahati, sato sammā-ājīvaṁ upasampajja viharati; sā 'ssa hoti sammāsati. Itissime tayo dhammā sammā-ājīvaṁ anuparidhāvanti anuparivattanti, seyyathīdaṁ: sammādiṭṭhi, sammāvāyāmo, sammāsati.

Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti.

Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti?

[page 076]

Sammādiṭṭhissa, bhikkhave, sammāsaṅkappo pahoti; sammāsaṅkappassa sammāvācā pahoti; sammāvācassa sammākammanto pahoti; sammākammantassa sammā-ājīvo pahoti; sammā-ājīvassa sammāvāyāmo pahoti; sammāvāyāmassa sammāsati pahoti; sammāsatissa sammāsamādhi pahoti; sammāsamādhissa sammāñāṇaṁ pahoti; sammāñāṇassa sammāvimutti pahoti. Iti kho, bhikkhave, aṭṭhaṅgasamannāgato sekho paṭipado dasaṅgasamannāgato arahā hoti.

Tatra, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti.

Kathañ ca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti?

Sammādiṭṭhissa bhikkhave, micchādiṭṭhi nijjiṇṇā hoti; ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te c' assa nijjiṇṇā honti; sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṁ gacchanti.

Sammāsaṅkappassa, bhikkhave, micchāsaṅkappo nijjiṇṇo hoti; ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti, te c' assa nijjiṇṇā honti; sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṁ gacchanti. Sammāvācassa, bhikkhave, micchāvācā nijjiṇṇā hoti; ye ca micchāvācāpaccayā aneke pāpakā akusalā dhammā sambhavanti, te c' assa nijjiṇṇā honti, sammāvācāpaccayā ca aneke kusalā dhammā bhāvanāpāripūriṁ gacchanti. Sammākammantassa, bhikkhave, micchākammanto nijjiṇṇo hoti; ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti, te c' assa nijjiṇṇā honti, sammākammantapaccayā aneke kusalā dhammā bhāvanāpāripūriṁ gacchanti. Sammā-ājīvassa, bhikkhave, micchā-ājīvo nijjiṇṇo hoti; ye ca micchā-ājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti,

[page 077]

te c' assa nijjiṇṇā honti, sammā-ājīvapaccayā aneke kusalā dhammā bhāvanāpāripūriṁ gacchanti. Sammāvāyāmassa, bhikkhave, micchāvāyāmo nijjiṇṇo hoti; ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti, te c' assa nijjiṇṇā honti, sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṁ gacchanti. Sammāsatissa, bhikkhave, micchāsati nijjiṇṇā hoti; ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti, te c' assa nijjiṇṇā honti, sammāsatipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṁ gacchanti. Sammāsamādhissa, bhikkhave, micchāsamādhi nijjiṇṇā hoti; ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te c' assa nijjiṇṇā honti, sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṁ gacchanti. Sammāñāṇassa, bhikkhave, micchāñāṇaṁ nijjiṇṇaṁ hoti; ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti, te c' assa nijjiṇṇā honti, sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṁ gacchanti. Sammāvimuttassa bhikkhave, micchāvimutti nijjiṇṇā hoti; ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, te c' assa nijjiṇṇā honti, sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṁ gacchanti. Iti, kho, bhikkhave, vīsati kusalapakkhā vīsati akusalapakkhā.

Mahācattārīsako dhammapariyāyo pavattito appativattiyo samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmiṁ. Yo hi koci, bhikkhave, samaṇo vā brāhmaṇo vā, imaṁ mahācattārīsakaṁ dhammapariyāyaṁ garahitabbaṁ paṭikkositabbaṁ maññeyya, tassa diṭṭhe va dhamme dasa sahadhammikā vādānuvādā gārayhaṁ ṭhānaṁ āgacchanti. Sammādiṭṭhiñ ce bhavaṁ garahati, ye ca micchādiṭṭhī samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṁsā. Sammāsaṅkappañ ce bhavaṁ garahati,

[page 078]

ye ca micchāsaṅkappā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṁsā. Sammāvācañ ce bhavaṁ garahati, ye cā ... pāsaṁsā. Sammākammantañ ce ... pāsaṁsā.

Sammā-ājīvañ ce ... pāsaṁsā. Sammāvāyāmañ ce ... pāsaṁsā. Sammāsatiñ ce ... pāsaṁsā. Sammāsamādhiñ ce ... pāsaṁsā. Sammāñāṇañ ce ... pāsaṁsā. Sammāvimuttiñ ce bhavaṁ garahati, ye ca micchāvimuttī samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṁsā. Yo hi koci, bhikkhave, samaṇo vā brāhmaṇo vā imaṁ mahācattārīsakaṁ dhammapariyāyaṁ garahitabbaṁ paṭikkositabbaṁ maññeyya, tassa diṭṭhe va dhamme ime dasa sahadhammikā vādānuvādā gārayhaṁ ṭhānaṁ āgacchanti. Ye pi te, bhikkhave, ahesuṁ Okkalā Vassa-Bhaññā ahetuvādā akiriyavādā natthikavādā, te pi mahācattārīsakaṁ dhammapariyāyaṁ na garahitabbaṁ na paṭikkositabbaṁ maññeyyuṁ. Taṁ kissa hetu? Nindābyārosa-upārambhabhayā ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun ti.

MAHĀCATTĀR§SAKASUTTAṀ SATTAMAṀ.

 


 

CXVIII. Ānāpāna-Sati Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Pubbārāme Migāramātu pāsāde sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṁ, — āyasmatā ca Sāriputtena, āyasmatā ca Mahā-Moggallānena, āyasmatā ca Mahā-Kassapena, āyasmatā ca Mahā-Kaccāyanena, āyasmatā ca Mahā-Koṭṭhitena, āyasmatā ca MahāKappinena, āyasmatā ca Mahā-Cundena, āyasmatā ca Anuruddhena,

[page 079]

āyasmatā ca Revatena, āyasmatā ca Ānandena, — aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṁ. Tena kho pana samayena therā bhikkhū nave bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū dasa pi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsatim pi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū tiṁsam pi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārīsam pi bhikkhū ovadanti anusāsanti. Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā annusāsiyamānā uḷāraṁ pubbenāparaṁ visesaṁ jānanti. Tena kho pana samayena Bhagavā tadahu 'posathe pannarase pavāraṇāya puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti.

Atha kho Bhagavā tuṇhībhūtaṁ tuṇhībhūtaṁ bhikkhusaṅghaṁ anuviloketvā bhikkhū āmantesi: Āraddho 'smi, bhikkhave, imāya paṭipadāya, āraddhacitto 'smi, bhikkhave, imāya paṭipadāya. Tasmātiha, bhikkhave, bhiyyosomattāya viriyaṁ ārabhatha appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāya, idh' evāhaṁ Sāvatthiyaṁ Komudiṁ cātumāsiniṁ āgamissāmīti. Assosuṁ kho jānapadā bhikkhū: Bhagavā kira tatth' eva Sāvatthiyaṁ Komudiṁ cātumāsiniṁ āgamissatīti. Te ca jānapadā bhikkhū Sāvatthiṁ osaranti Bhagavantaṁ dassanāya. Te ca therā bhikkhū bhiyyosomattāya nave bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū dasa pi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsatim pi bhikkhū ovadanti anusāsanti; appekacce therā bhikkhū tiṁsam pi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārisam pi bhikkhū ovadanti anusāsanti. Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā uḷāraṁ pubbenāparaṁ visesaṁ jānanti.

[page 080]

Tena kho pana samayena Bhagavā tadahu 'posathe pannarase Komudiyā cātumāsiniyā puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti.

Atha kho Bhagavā tuṇhībhūtaṁ tuṇhībhūtaṁ bhikkhusaṅghaṁ anuviloketvā bhikkhū āmantesi: Apalāpā 'yaṁ, bhikkhave, parisā, nippalāpā 'yaṁ, bhikkhave, parisā, suddhā, sāre patiṭṭhitā. Tathārūpo ayaṁ, bhikkhave, bhikkhusaṅgho, tathārūpā 'yam, bhikkhave, parisā yathārūpā parisā āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo: Anuttaraṁ puññakkhettaṁ lokassāti. Tathārūpo ayaṁ, bhikkhave, bhikkhusaṅgho tathārūpā 'yaṁ, bhikkhave, parisā yathārūpāya parisāya appaṁ dinnaṁ bahuṁ hoti bahuṁ dinnaṁ bahutaraṁ. Tathārūpo ayaṁ, bhikkhave bhikkhusaṅgho tathārūpā 'yaṁ, bhikkhave, parisā yathārūpā parisā dullabhā dassanāya lokassa. Tathārūpo ayaṁ, bhikkhave, bhikkhusaṅgho tathārūpā 'yaṁ, bhikkhave, parisā, yathārūpaṁ parisaṁ alaṁ yojanagaṇanāni dassanāya gantuṁ puṭosenāpi. Tathārūpo ayaṁ, bhikkhave, bhikkhusaṅgho, tathārūpā 'yaṁ, bhikkhave, parisā. Santi, bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṅyojanā sammadaññā vimuttā; — evarūpā pi, bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe tiṇṇaṁ saṅyojanānaṁ pari-k-khayā rāgadosamohānaṁ tanuttā sakadāgāmino sakid eva imaṁ lokaṁ āgantvā dukkhass' antaṁ karissanti;--

[page 081]

evarūpā pi, bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe tiṇṇaṁ saṅyojanānaṁ pari-k-khayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā;-- evarūpā pi, bhikkhave,santi bhikkhū imasmiṁ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe catunnaṁ satipaṭṭhānānaṁ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe catunnaṁ sammappadhānānaṁ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe catunnaṁ iddhipādānaṁ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe.

Santi, bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe pañcannaṁ indriyānaṁ bhāvanānuyogam anuyuttā viharanti;-evarūpā pi, bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe. Santi, bhikkhave,bhikkhū imasmiṁ bhikkhusaṅghe pañcannaṁ balānaṁ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe sattanaṁ bojjhaṅgānaṁ bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave,{santi bhikkhū imasmiṁ bhikkhūsaṅgheṣanti bhikkhave,} bhikkhū imasmiṁ bhikkhusaṅghe ariyassa aṭṭhaṅgikassa maggassā bhāvanānuyogam anuyuttā viharanti;-- evarūpā pi bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe. Santi, bhikkhave, imasmiṁ bhikkhusaṅghe mettābhāvanānuyogam anuyuttā viharanti; — evarūpā pi, bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe.

[page 082]

Santi, bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe karuṇābhavanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe muditābhāvanānuyogam anuyuttā viharanti;-evarūpā pi, bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe upekhābhāvanānuyogam anuyuttā viharanti;-evarūpā pi, bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe asubhabhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe.

Santi, bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe aniccasaññābhāvanānuyogam anuyuttā viharanti;-- evarūpā pi, bhikkhave, santi bhikkhū imasmiṁ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṁ bhikkhusaṅghe ānāpānasatibhāvanānuyogam anuyuttā viharanti. Ānāpānasati, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā; ānāpānasati, bhikkhave, bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūreti; cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti; satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṁ paripūrenti. Kathaṁ bhāvitā ca, bhikkhave, ānāpānasati? Kathaṁ bahulīkatā? Kathaṁ mahapphalā hoti mahānisaṁsā? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upatthapetvā. So sato va assasati, sato passasati; dīghaṁ vā assasanto: Dīghaṁ passasāmīti pajānāti; dīghaṁ vā passasanto: Dīghaṁ passasāmīti pajānāti; rassaṁ vā assasanto: Rassaṁ assasāmīti pajānāti; rassaṁ vā passasanto: Rassaṁ passasāmīti-pajānāti; Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati; Sabbakāyapaṭisaṁvedī passasissāmīti sikkhati; Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati; Passambhayaṁ kāyasaṅkhāraṁ passasissamīti sikkhati; Pītipaṭisaṁvedī assasissāmītī sikkhati; Pītipaṭisaṁvedī passasissāmīti sikkhati; Sukhapaṭisaṁvedī assasissāmīti sikkhati;

[page 083]

Sukhapaṭisaṁvedī passasissāmīti sikkhati; Cittasaṅkhārapaṭisaṁvedī assasissāmīti sikkhati; Cittasaṅkhārapaṭisaṁvedī passasissāmīti sikkhati; Passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati; Passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati; Cittapaṭisaṁvedī assasissāmīti sikkhati; Cittapaṭisaṁvedī passasissāmīti sikkhati; Abhippamodayaṁ cittaṁ assasissāmīti sikkhati; Abhippamodayaṁ cittaṁ passasissāmītī sikkhati; Samādahaṁ cittaṁ assasissāmīti sikkhati; Samādahaṁ cittaṁ passasissāmīti sikkhati; Vimocayaṁ cittaṁ assasissāmīti sikkhati; Vimocayaṁ cittaṁ passasissāmīti sikkhati; Aniccānupassī assasissāmīti sikkhati; Aniccānupassī passasissāmīti sikkhati; Virāgānupassī assasissāmīti sikkhati; Virāgānupassī passasissāmīti sikkhati; Nirodhānupassī assasissāmīti sikkhati; Nirodhānupassī passasissāmīti sikkhati; Paṭinissaggānupassī assasissāmīti sikkhati; Paṭinissaggānupassī passasissāmīti sikkhati;-- evaṁ bhāvitā kho, bhikkhave, ānāpānasati, evaṁ bahulīkatā mahapphalā hoti mahānisaṁsā.

Kathaṁ bhāvitā ca, bhikkhave, ānāpānasati? Kathaṁ bahulīkatā cattāro satipaṭṭhāne paripūreti? Yasmiṁ samaye, bhikkhave, bhikkhu dīghaṁ vā assasanto: Dīghaṁ assasāmīti pajānāti; dīghaṁ vā passasanto: Dīghaṁ passasāmīti pajānāti; rassaṁ vā assasanto: Rassaṁ assasāmīti pajānāti; rassaṁ vā passasanto: Rassaṁ passasāmīti pajānāti; Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati; Sabbakāyapaṭisaṁvedī passasissāmīti sikkhati; Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati; Passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati;-- kāye kāyānupassī, bhikkhave, tasmiṁ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ. Kāyesu kāyaññatarāhaṁ, bhikkhave, etaṁ vadāmi yadidaṁ assāsapassāsaṁ. Tasmātiha, bhikkhave, kāye kāyānupassī tasmiṁ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ. Yasmiṁ samaye, bhikkhave, bhikkhu:

[page 084]

Pītipaṭisaṁvedī assasissāmīti sikkhati, Pītipaṭisaṁvedī passasissāmīti sikkhati, Sukhapaṭisaṁvedī assasissāmīti sikkhati, Sukhapaṭisaṁvedī passasissāmīti sikkhati, Cittasaṅkhārapaṭisaṁvedī assasissāmīti sikkhati, Cittasaṅkhārapaṭisaṁvedī passasissāmīti sikkhati, Passambhayaṁ cittasaṅkhāraṁ assasissāmīti sikkhati, Passambhayaṁ cittasaṅkhāraṁ passasissāmīti sikkhati;-- vedanāsu vedanānupassī, bhikkhave, tasmiṁ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanāññatarāhaṁ, bhikkhave, etaṁ vadāmi yadidaṁ assāsapassāsānaṁ sādhukaṁ manasikāraṁ. Tasmātiha, bhikkhave, vedanāsu vedānupassī tasmiṁ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ. Yasmiṁ samaye, bhikkhave, bhikkhu: Cittapaṭisaṁvedī assasissāmīti sikkhati, Cittapaṭisaṁvedī passasissāmīti sikkhati, Abhippamodayaṁ cittaṁ assasissāmīti sikkhati, Abhippamodayaṁ cittaṁ passasissāmīti sikkhati, Samādahaṁ cittaṁ assasissāmīti sikkhati, Samādahaṁ cittaṁ passasissāmīti sikkhati, Vimocayaṁ cittaṁ assasissāmīti sikkhati, Vimocayaṁ cittam passasissāmīti sikkhati; — citte cittānupassī, bhikkhave,tasmiṁ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ. Nāhaṁ, bhikkhave, muṭṭhassatissa asampajānassa ānāpānasatibhāvanaṁ vadāmi. Tasmātiha, bhikkhave, citte cittānupassī tasmiṁ samaye bhikkhu viharati ātāpī sampājāno satimā, vineyya loke abhijjhādomanassaṁ.

Yasmiṁ samaye, bhikkhave, bhikkhu: Aniccānupassī assasissāmīti sikkhati, Aniccānupassī passasissāmīti sikkhati, Virāgānupassī . . ., Nirodhānupassī . . ., Paṭinissagānupassī assasissāmīti sikkhati, Paṭinissaggānupassī passasissāmīti sikkhati, — dhammesu dhammānupassī, bhikkhave, tasmiṁ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ. So yaṁ taṁ abhijjhādomanassānaṁ pahānaṁ taṁ paññāya disvā sādhukaṁ ajjhupekkhitā hoti.

[page 085]

Tasmātiha, bhikkhave, dhammesu dhammānupassī tasmiṁ samaye bhikkhu viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ. Evaṁ bhāvitā kho, bhikkhave, ānāpānasati, evaṁ bahulīkatā cattāro satipaṭṭhāne paripūreti.

Kathaṁ bhāvitā ca, bhikkhave, cattāro satipaṭṭhānā kathaṁ bahulīkatā satta bojjhaṅge paripūrenti? Yasmiṁ samaye, bhikkhave,bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ, -upaṭṭhit' assa tasmiṁ samaye sati hoti asammuṭṭhā. Yasmiṁ samaye, bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti; satisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti; satisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. So tathāsato viharanto taṁ dhammaṁ paññāya pavicinati pavicarati parivīmaṁsaṁ āpajjati. Yasmiṁ samaye, bhikkhave, bhikkhu tathāsato viharanto taṁ dhammaṁ paññāya pavicinati pavicarati parivīmaṁsaṁ āpajjati, dhammavicayasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, dhammavicayasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, dhammavicayasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati, tassa taṁ dhammaṁ paññāya pavicinato pavicarato parivīmaṁsaṁ āpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ. Yasmiṁ samaye, bhikkhave, bhikkhuno taṁ dhammaṁ paññāya pavicinato pavicarato parivīmaṁsaṁ āpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ, viriyasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, viriyasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, viriyasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Āraddhaviriyassa upajjati pīti nirāmisā. Yasmiṁ samaye, bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā,

[page 086]

pītisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, pītisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, pītisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Pītimanassa kāyo pi passambhati, cittam pi passambhati. Yasmiṁ samaye, bhikkhave, bhikkhuno pītimanassa kāyo pi passambhati cittam pi passambhati, passaddhisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, passaddhisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, passaddhisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Passaddhakāyassa sukhino cittaṁ samādhiyati. Yasmiṁ samaye, bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṁ samādhiyati, samādhisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, samādhisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, samādhisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. So tathāsamāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti. Yasmiṁ samaye, bhikkhave, bhikkhuno tathāsamāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti, upekhāsambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, upekhāsambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, upekhāsambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Yasmiṁ samaye, bhikkhave, bhikkhu vedanāsu — pe — citte — pe — dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ, upaṭṭhit' assa tasmiṁ samaye sati hoti asammuṭṭhā. Yasmiṁ samaye, bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, satisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, satisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. So tathāsato viharanto taṁ dhammaṁ paññāya pavicinati pavicarati parivīmaṁsaṁ āpajjati. Yasmiṁ samaye, bhikkhave, bhikkhu tathāsato viharanto taṁ dhammaṁ paññāya pavicinati pavicarati parivīmaṁsaṁ āpajjati, dhammavicayasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, dhammavicayasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti,

[page 087]

dhammavicayasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Tassa taṁ dhammaṁ paññāya pavicinato pavicarato parivīmaṁsaṁ āpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ. Yasmiṁ samaye, bhikkhave, bhikkhuno taṁ dhammaṁ paññāya pavicinato pavicarato parivīmaṁsaṁ āpajjato āraddhaṁ hoti viriyaṁ asallīnaṁ, viriyasambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, viriyasambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, viriyasambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Āraddhaviriyassa uppajjati pīti nirāmisā. Yasmiṁ samaye, bhikkhave, bhikkhuno āraddhaviriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, pītisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, pītisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Pītimanassa kāyo pi passambhati, cittam pi passambhati. Yasmiṁ samaye, bhikkhave, bhikkhuno pītimanassa kāyo pi passambhati cittam pi passambhati, passaddhisambojjhaṅgo tasmiṁ samaye, bhikkhave, bhikkhuno āraddho hoti, passaddhisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, passaddhisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. Passaddhakāyassa sukhino cittaṁ samādhiyati. Yasmim samaye, bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṁ samādhiyati, samādhisambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, samādhisambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, samādhisambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati. So tathāsamāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti. Yasmiṁ samaye, bhikkhave, bhikkhu tathāsamāhitaṁ cittaṁ sādhukaṁ ajjhupekkhitā hoti, upekhāsambojjhaṅgo tasmiṁ samaye bhikkhuno āraddho hoti, upekhāsambojjhaṅgaṁ tasmiṁ samaye bhikkhu bhāveti, upekhāsambojjhaṅgo tasmiṁ samaye bhikkhuno bhāvanāpāripūriṁ gacchati.

Evaṁ bhāvitā kho, bhikkhave, cattāro satipaṭṭhānā, evaṁ bahulīkatā satta sambojjhaṅge paripūrenti.

[page 088]

Kathaṁ bhāvitā ca, bhikkhave, satta bojjhaṅgā?

Kathaṁ bahulīkatā vijjāvimuttiṁ paripūrenti? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ; dhammavicayasambojjhaṅgaṁ bhāveti — pe — viriyasambojjhaṅgaṁ bhāveti — pe — pītisambojjhaṅgaṁ bhāveti — pe — passaddhisambojjhaṅgaṁ bhāveti — pe — samādhisambojjhaṅgaṁ bhāveti — pe — upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Evaṁ bhāvitā kho, bhikkhave, satta bojjhaṅgā, evaṁ bahulīkatā vijjāvimuttiṁ paripūrentīti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun ti.

ĀNĀPĀNASATISUTTAṀ AṬṬHAMAṀ.

 


 

CXIX. Kāyagatā-Sati Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho sambahulānaṁ bhikkhūnaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ upaṭṭhānasālāyaṁ sannisinnānaṁ sannipatitānaṁ ayaṁ antarākathā udapādi: Acchariyaṁ āvuso, abbhutaṁ āvuso yāvañ c' idaṁ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena kāyagatā sati bhāvitā bahulīkatā mahapphalā vuttā mahānisaṁsā ti. Ayañ ca h' idaṁ tesaṁ bhikkhūnaṁ antarākathā vippakatā hoti. Atha kho Bhabavā sāyaṇhasamayaṁ patisallāṇā vuṭṭhito yen' upaṭṭhānasālā ten' upasaṅkami upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi: Kāya nu 'ttha, bhikkhave, etarahi kathāya sannisinnā? Kā ca pana vo antarākathā vippakatā ti?

[page 089]

Idha, bhante, amhākaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ upaṭṭhānasālāyaṁ sannisinnānaṁ sannipatitānaṁ ayam antarākathā udapādi: Acchariyaṁ āvuso, abbhutaṁ āvuso yāvañ c' idaṁ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena kāyagatā sati bhāvitā bahulikatā mahapphalā vuttā mahānisaṁsā ti. Ayaṁ no, bhante, antarākathā vippakatā, atha Bhagavā anuppatto ti.

Kathaṁ bhāvitā ca, bhikkhave, kāyagatā sati, kathaṁ bahulīkatā mahapphalā hoti mahānisaṁsā? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So sato va assasati sato passasati. Dīghaṁ vā assasanto: Dīghaṁ assasāmīti pajānāti, dīghaṁ vā passasanto: Dīghaṁ passasāmīti pajānāti; rassaṁ vā assasanto: Rassaṁ assasāmīti pajānāti, rassaṁ vā passasanto: Rassaṁ passasāmīti pajānāti. Sabbakāyapaṭisaṁvedī assasissāmīti sikkhati; Sabbakāyapaṭisaṁvedī passasissāmīti sikkhati; Passambhayaṁ kāyasaṅkhāraṁ assasissāmīti sikkhati; Passambhayaṁ kāyasaṅkhāraṁ passasissāmīti sikkhati. Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṅkappā te pahīyanti, tesam pahānā ajjhattam eva cittaṁ santiṭṭhati sannisīdati ekodihoti samādhiyati. Evam pi, bhikkhave, bhikkhu kāyagataṁ satiṁ bhāveti.

Puna ca paraṁ, bhikkhave, bhikkhu gacchanto vā Gacchāmīti pajānāti; ṭhito vā Thito 'mhīti pajānāti; nisinno vā Nisinno 'mhīti pajānāti; sayāno vā Sayāno 'mhīti pajānāti; yathā yathā vā pan' assa kāyo paṇihito hoti, tathā tathā naṁ pajānāti. Tassa evaṁ appamattasa ātāpino pahitattassa viharato ye te gehasitā sarasaṅkappā te pahīyanti, tesam pahānā ajjhattam evā cittaṁ santiṭṭhati sannisīdati ekodihoti samādhiyati. Evam pi, bhikkhave, bhikkhu kāyagataṁ satiṁ bhāveti.

[page 090]

Puna ca paraṁ, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṅkappā te pahīyanti, tesam pahānā ajjhattam eva cittaṁ santiṭṭhati sannisīdati ekodihoti samādhiyati. Evam pi, bhikkhave, bhikkhu kāyagataṁ satiṁ bhāveti.

Puna ca paraṁ, bhikkhave; bhikkhu imam eva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūran nānappakārassa asucino paccavekkhati: Atthi imasmiṁ kāye kesā lomā nakhā dantā taco maṁsaṁ nahārū aṭṭhī aṭṭhimiñjā vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan ti. Seyyathāpi, bhikkhave, ubhato mukhā mūtoḷī pūrā nānāvihitassa dhaññassa seyyathīdaṁ, — sālīnaṁ vīhīnaṁ muggānaṁ māsānaṁ tilānaṁ taṇḍulānaṁ; tam enaṁ cakkhumā puriso muñcitvā paccavekkheyya: Ime sālī ime vīhī ime muggā ime māsā ime tilā ime taṇḍulā ti;-- evam eva kho, bhikkhave, imam eva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūran nānappakārassa asucino paccavekkhati: Atthi imasmiṁ kāye kesā lomā nakhā dantā taco maṁsaṁ nahārū aṭṭhī aṭṭhimiñjā vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan ti. Tassa evam appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṅkappā te pahīyanti, tesam pahānā ajjhattam eva cittaṁ santiṭṭhati sannisīdati ekodihoti samādhiyati. Evam pi, bhikkhave, bhikkhu kāyagataṁ satiṁ bhāveti.

[page 091]

Puna ca paraṁ, bhikkhave, bhikkhu imam eva kāyaṁ yathāṭhitaṁ yathāpaṇihitaṁ dhātuso paccavekkhati: Atthi imasmiṁ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātu.

Seyyathāpi, bhikkhave, dakkho goghātako vā goghātakantevāsī vā gāviṁ vadhitvā cātummahāpathe bilaso paṭibhajitvā nisinno assa, — evam eva kho, bhikkhave, bhikkhu imam eva kāyaṁ yathāṭhitaṁ yathāpaṇihitaṁ dhātuso paccavekkhati: Atthi imasmiṁ kāye paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti. Tassa evam appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṅkappā te pahīyanti, tesaṁ pahānā ajjhattam eva cittaṁ santiṭṭhati sannisīdati ekodihoti samādhiyati. Evam pi, bhikkhave, bhikkhu kāyagataṁ satiṁ bhaveti.

Puna ca paraṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sīvathikāyaṁ chaḍḍitaṁ ekāhamataṁ vā dvīhamataṁ vā tīhamataṁ vā uddhumātakaṁ vinīlakaṁ vipubbakajātaṁ; so imam eva kāyaṁ upasaṁharati: Ayam pi kho kāyo evaṁdhammo evaṁbhāvī evamanatīto ti. Tessa eva, appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṅkappā te pahīyanti, tesam pahānā ajjhattam eva cittaṁ santiṭṭhati sannisīdati ekodihoti samādhiyati. Evam pi, bhikkhave, bhikkhu kāyagataṁ sataṁ bhāveti.

Puna ca paraṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sīvathikāyaṁ chaḍḍitaṁ kākehi vā khajjamānaṁ kulalehi vā khajjamānaṁ gijjhehi vā khajjamānaṁ suvaṇehi vā khajjamānaṁ sigālehi vā khajjamānaṁ vividhehi vā pāṇakajātehi khajjamānaṁ; so imam eva kāyaṁ upasaṁharati: Ayam pi kho kāyo evaṁdhammo evaṁbhāvī evaṁanatīto ti. Tassa evaṁ appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṅkappā te pahīyanti, tesam pahānā ajjhattam eva cittaṁ santiṭṭhati sannisīdati ekodihoti samādhiyati. Evam pi, bhikkhave, bhikkhu kāyagataṁ satiṁ bhāveti.

[page 092]

Puna ca paraṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sīvathikāyaṁ chaḍḍitaṁ aṭṭhikasaṅkhalikaṁ samaṁsalohitaṁ nahārusambandhaṁ aṭṭhikasaṅkhalikaṁ nimmaṁsalohitamakkhitaṁ nahārusambandhaṁ aṭṭhikasaṅkhalikaṁ apagatamaṁsalohitam nahārusambandhaṁ aṭṭhikāni apagatasambandhāni disāvidisāsu vikkhittāni aññena hatthaṭṭhikaṁ aññena pādaṭṭhikaṁ aññena jaṅghaṭṭhikaṁ aññena ūraṭṭhikaṁ aññena kaṭiṭṭhikaṁ aññena piṭṭhikaṇṭakaṁ aññena sīsakaṭāhaṁ. So imam eva kāyaṁ upasaṁharati: Ayam pi kho kāyo evaṁdhammo evaṁbhāvī evaṁanatīto ti. Tassa evam appamattassa ātāpino pahitattassa viharato ye te gehasitā sarasaṅkappā te pahīyanti, tesam pahānā ajjhattam eva cittaṁ santiṭṭhati sannisīdati ekodihoti samādhiyati. Evam pi, bhikkhave, bhikkhu kāyagataṁ satiṁ bhāveti.

Puna ca paraṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sīvathikāyaṁ chaḍḍitaṁ aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni aṭṭhikāni puñjakajātāni aṭṭhikāni terovassikāni pūtīni cuṇṇakajātāni. So imam eva kāyaṁ upasaṁharati: Ayam pi kho kāyo evaṁdhammo evaṁbhāvī evamanatīto ti. Tassa evam appamattassa ... kāyagataṁ satiṁ bhāveti.

Puna ca paraṁ, bhikkhave, bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. So imam eva kāyaṁ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaṁ hoti. Seyyathāpi, bhikkhave, dakkho nahāpako vānahāpakantevāsī vā kaṁsathāle nahāniyacuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya, sā 'ssa nahāniyapiṇḍī snehānugatā snehapparetā santarabāhirā phutā snehena, na ca paggharinī; — evam eva kho, bhikkhave, bhikkhu imam eva kāyaṁ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati,

[page 093]

nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaṁ hoti. Tassa evam appamattassa ... satiṁ bhāveti.

Puna ca paraṁ, bhikkhave, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. So imam eva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samadhijena pītisukhena apphutaṁ hoti. Seyyathāpi, bhikkhave, udakarahado ubbhidodako, tassa n' ev' assa puratthimāya disāya udakass' āyamukhaṁ, na pacchimāya disāya udakass' āyumukhaṁ, na uttarāya disāya udakass' āyumukhaṁ, na dakkhiṇāya disāya udakass' āyumukhaṁ, devo ca kālena kālaṁ sammādhāraṁ anuppaveccheyya; atha kho tamhā va udakarahadā sītā vāridhārā ubbhijjitvā tam eva udakarahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphutaṁ assa;-- evam eva kho, bhikkhave, bhikkhu imam eva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphutaṁ hoti. Tassa evam appamattassa ... satiṁ bhāveti.

Puna ca paraṁ, bhikkhave, bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ ca kāyena paṭisaṁvedeti, yan taṁ ariyā ācikkhanti: Upekhako satimā sukhavihārī ti tatiyajjhānaṁ upasampajja viharati. So imam eva kāyaṁ nippītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṁ hoti. Seyyathāpi, bhikkhave, uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake samvaddhāni udakā 'nuggatāni antonimuggaposīni,

[page 094]

tāni yāva c' aggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphutāni, {nāssa kiñci} sabbāvataṁ uppalānaṁ vā padumānaṁ vā puṇḍarīkānaṁ vā vārinā apphutaṁ assa;-- evaṁ eva kho, bhikkhave, bhikkhu imam eva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṁ hoti. Tassa evam appamattassa ... satiṁ bhāveti.

Puna ca paraṁ, bhikkhave, bhikkhu sukhassa ca pahānā, dukkhassa ca pahānā pubbe va somanassadomanassānaṁ atthagamā adukkhaṁ asukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. So imam eva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṁ hoti. Seyyathāpi, bhikkhave, puriso odātena vatthena sasīsam pārupitvā nisinno assa, nāssa kiñci sabbāvato odātena vatthena apphutaṁ assa;-- evam eva kho, bhikkhave, bhikkhu imam eva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṁ hoti. Tassa evam appamattassa ... satiṁ bhāveti.

Yassa kassaci, bhikkhave, kāyagatā sati bhāvitā bahulīkatā antogadhā tassa kusalā dhammā ye keci vijjābhāgiyā.

Seyyathāpi, bhikkhave, yassa kassaci mahāsamuddo cetasā phuto antogadhā tassa kunnadiyo yā kāci samuddaṅgamā, -evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā antogadhā tassa kusalā dhammā ye keci vijjābhāgiyā. Yassa kassaci, bhikkhave, bhikkhuno kāyagatā sati abhāvitā abahulīkatā, labhati tassa Māro otāraṁ, labhati tassa Māro ārammaṇaṁ. Seyyathāpi, bhikkhave, puriso garukaṁ silāguḷaṁ allamattikāpuñje pakkhipeyya, taṁ kim maññatha, bhikkhave? Api nu taṁ garukaṁ silāguḷaṁ allamattikāpuñje labhetha otāran ti?

Evam, bhante.

[page 095]

Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa Māro otāraṁ, labhati tassa Māro ārammaṇam. Seyyathāpi, bhikkhave, sukkhaṁ kaṭṭhaṁ koḷāpaṁ, atha puriso āgaccheyya uttarāraṇiṁ ādāya: Aggiṁ abhinibbattessāmi tejo pātukarissāmīti; taṁ kim maññatha, bhikkhave? Api nu so puriso amuṁ sukkhaṁ kaṭṭhaṁ koḷāpaṁ uttarāraṇiṁ ādāya abhimatthento aggiṁ abhinibbatteyya tejo pātukareyyāti?

Evam, bhante.

Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa Māro otāraṁ, labhati tassa Māro ārammaṇaṁ. Seyyathāpi, bhikkhave, udakamaṇiko ritto tuccho ādhāre ṭhito, atha puriso āgaccheyya udakabhāraṁ ādāya; taṁ kim maññatha, bhikkhave? Api nu so puriso labhetha udakassa nikkhepanan ti?

Evam, bhante.

Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati abhāvitā abahulīkatā, labhati tassa Māro otāraṁ, labhati tassa Māro ārammaṇaṁ.

Yassa kassaci, bhikkhave, kāyagatā sati bhāvitā bahulīkatā, na tassa labhati Māro otāraṁ, na tassa labhati Māro ārammaṇaṁ. Seyyathāpi, bhikkhave, puriso lahukaṁ suttaguḷaṁ sabbasāramaye aggaḷaphalake pakkhipeyya; taṁ kim maññatha, bhikkhave? Api nu taṁ lahukaṁ suttaguḷaṁ sabbasāramaye aggaḷaphalake labhetha otāran ti?

No h' etaṁ, bhante.

Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkata, na tassa labhati Māro otāraṁ, na tassa labhati Māro ārammaṇaṁ. Seyyathāpi, bhikkhave, allaṁ kaṭṭhaṁ sasnehaṁ, atha puriso āgaccheyya uttarāraṇiṁ ādāya: Aggiṁ abhinibbattessāmi tejo pātukarissāmīti; taṁ kim maññatha,

[page 096]

bhikkhave? Api nu so puriso amuṁ allaṁ kaṭṭhaṁ sasnehaṁ uttarāraṇiṁ ādāya abhimatthento aggiṁ abhinibbatteyya tejo; pātukareyyāti?

No h' etaṁ, bhante.

Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, na tassa labhati Māro otāraṁ, na tassa labhati Māro ārammaṇaṁ. Seyyathāpi, bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito, atha puriso āgaccheyya udakabhāraṁ ādāya;-- {taṁ} kim māññatha, bhikkhave? Api nu so puriso labhetha udakassa nikkhepanan ti?

No h' etaṁ, bhante.

Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, na tassa labhati Māro otāraṁ, na tassa labhati Māro ārammaṇaṁ.

Yassa kassaci, bhikkhave, kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññā-sacchikaraṇīyassa dhammassa cittaṁ abhininnāmeti abhiññāsacchikiriyāya, tatra tatr' eva sakkhibhavyataṁ pānuṇāti sati sati-āyatane. Seyyathāpi, bhikkhave, udakamaṇiko pūro udakassa samatittiko kākapeyyo ādhāre ṭhapito, tam enaṁ balavā puriso yato yato āvajjeyya, — āgaccheyya udakan ti?

Evam, bhante.

Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā so yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṁ abhininnāmeti abhiññāsacchikiriyāya, tatra tatr' eva sakkhibhavyataṁ pāpuṇāti sati sati āyatane, Seyyathāpi same bhūmibhāge caturassā pokkharaṇī aḷībaddhā pūrā udakassa samatittikā kākapeyyā, tam enaṁ balavā puriso yato yato āḷiṁ muñceyya, — āgaccheyya udakan ti?

[page 097]

Evam bhante.

Evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṁ abhininnāmeti abhiññāsacchikiriyāya, tatra tatr' eva sakkhibhavyataṁ pāpuṇāti sati sati āyatane.

Seyyathāpi, bhikkhave, subhūmiyaṁ cātummahāpathe ājaññaratho yutto assa ṭhito odhastapatodo, tam enaṁ dakkho yogācariyo assa — dammasārathi abhiruhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṁ gahetvā yenicchakaṁ sāreyya; — evam eva kho, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā, so yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṁ abhininnāmeti abhiññāsacchikiriyāya, tatra tatr' eva sakkhibhavyataṁ pāpuṇāti sati sati-āyatane.

Kāyagatāya, bhikkhave, satiyā āsevitāya bhāvitāya bahulīkatāya yānikatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime das' ānisaṁsā pāṭikaṅkhā.

Katame dasa?

Aratiratisaho hoti, na ca taṁ arati sahati, uppannaṁ aratiṁ abhibhuyya abhibhuyya viharati. Bhayabheravasaho hoti, na ca taṁ bhayabheravaṁ sahati, uppannaṁ bhayabheravaṁ abhibhuyya abhibhuyya viharati.

Khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṁsamakasavātātapasiriṁsapasamphassānaṁ duruttānaṁ durāgatānaṁ vacanapathānaṁ uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānan tippānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsakajātiko hoti.

Catunnaṁ jhānānaṁ abhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī hoti akicchalābhī akasiralābhī.

[page 098]

Anekavihitaṁ iddhividhaṁ paccanubhoti, — eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaṁ tirobhāvaṁ tirokuḍḍaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse, paṭhaviyā pi ummujjanimmujjaṁ karoti seyyathāpi udake, udake pi abhijjamāno gacchati seyyathāpi paṭhaviyaṁ, ākāse pi pallaṅkena kamati4

seyyathāpi pakkhī sakuṇo, ime pi candimasuriye evaṁmadhiddhike evaṁmahānubhāve pāṇinā parimasati parimajjati, yāva brahmalokā pi kāyena vasaṁ vatteti. Dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre ca santike ca. Parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti;-sarāgaṁ vā cittaṁ Sarāgaṁ cittan ti pajānāti, vītarāgaṁ va cittaṁ Vītarāgaṁ cittan ti pajānāti, sadosaṁ vā cittaṁ Sadosaṁ cittan ti pajānāti, vītadosaṁ vā cittaṁ Vītadosaṁ cittan it pajānāti, samohaṁ vā cittaṁ Samohaṁ cittan ti pajānāti, vītamohaṁ vā cittaṁ Vītamohaṁ cittan ti pajānāti, saṅkhittaṁ vā cittaṁ Saṅkhittaṁ cittan ti pajānāti, vikkhittaṁ vā cittaṁ Vikkhittaṁ cittan ti pajānāti, mahaggataṁ vā cittaṁ Mahaggataṁ cittan ti pajānāti, amahaggataṁ vā cittaṁ Amahaggataṁ cittan ti pajānāti. sa-uttaraṁ vā cittaṁ Sa-uttaraṁ cittan ti pajānāti, anuttaraṁ vā cittaṁ Anuttaraṁ cittan ti pajānāti, samāhitaṁ vā cittam Samāhitaṁ cittan ti pajānāti, asamāhitaṁ vā cittaṁ Asamāhitaṁ cittan ti pajānāti, vimuttaṁ vā cittaṁ Vimuttaṁ cittan ti pajānāti, avimuttaṁ vā cittaṁ Avimuttaṁ cittan ti pajānāti Anekavihitaṁ pubbenivāsaṁ anussarati seyyathīdaṁ ekam pi jātim dve pi jātiyo

[page 099]

— pe — iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. Āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

Kāyagatāya, bhikkhave, satiyā āsevitāya bhāvitāya bahulīkatāya yānikatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime das' ānisaṁsā pāṭikaṅkhā ti.

Idam avoca Bhagavā. Attamana te bhikkhū Bhagavato bhāsitaṁ abhinandun ti.

KĀYAGATĀSATISUTTAṀ NAVAMAṀ.

 


 

CXX. Saṅkhār'uppatti Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca: Saṅkhāruppattiṁ vo, bhikkhave, desissāmi. Taṁ suṇātha sādhukaṁ manasikarotha, bhāsissāmīti. Evam bhante ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:--

Idha, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti. Tassa evam hoti: Aho vatāhaṁ kāyassa bhedā parammaraṇā khattiyamahāsālānaṁ sahavyataṁ uppajjeyyan ti. So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti;

[page 100]

tassa te saṅkhārā ca vihāro c' evaṁ bhāvitā bahulīkatā tatr' uppattiyā saṁvattanti. Ayaṁ, bhikkhave, maggo ayaṁ paṭipadā tatr' uppattiyā saṁvattati.

Puna ca paraṁ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannagato hoti, paññāya samannāgato hoti.

Tassa evaṁ hoti: Aho vatāhaṁ kāyassa bhedā parammaraṇā brāhmaṇamahāsālānaṁ vā — pe — gahapatimahāsālānaṁ vā sahavyataṁ uppajjeyyan ti. So taṁ cittaṁ dahati taṁ cittaṁ adhiṭṭhāti taṁ cittaṁ bhāveti; tassa te saṅkhārā ca vihāro ca evaṁ bhāvitā evaṁ bahulīkatā tatr' uppattiyā saṁvattanti. Ayaṁ, bhikkhave, maggo ayaṁ paṭipadā tatr uppattiyā saṁvattati.

2 Puna ca paraṁ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti.

Tassa sutaṁ hoti: Cātummahārājikā devā dīghāyukā vaṇṇavanto sukhabahulā ti. Tassa evaṁ hoti: Aho vatāhaṁ kāyassa bhedā parammaraṇā Cātummahārājikānaṁ devānaṁ sahavyataṁ uppajjeyyan ti. So taṁ cittaṁ dahati taṁ cittaṁ adhiṭṭhāti taṁ cittaṁ bhāveti; tassa te saṅkhārā ca vihāro ca ... tatr' uppattiyā saṁvattati.

Puna ca paraṁ, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannāgato hoti, paññāya samannāgato hoti.

Tassa sutaṁ hoti: Tāvatiṁsā devā — pe — Yāmā devā — pe -Tusitā devā — pe — Nimmānaratī devā — pe — Paranimmitavasavattino devā dīghāyukā vaṇṇavanto sukhabahulā ti.

Tassa evaṁ hoti: Aho vatāhaṁ kāyassa bhedā parammaraṇā Paranimmitavasavattīnaṁ devānaṁ sahavyataṁ uppajjeyyan ti. So taṁ cittaṁ dahati ... tatr' uppattiyā saṁvattati.

Puna ca paraṁ, bhikkhave, bhikkhu saddhāya samannāgato hoti,

[page 101]

sīlena samannāgato hoti, sutena samannāgato hoti, cāgena samannagato hoti, paññāya samannāgato hoti. Tassa sutaṁ hoti: Sahasso Brahmā dīghāyuko vaṇṇavā sukhabahulo ti. Sahasso, bhikkhave, Brahmā sahassīlokadhātuṁ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. Seyyathāpi, bhikkhave, cakkhumā puriso ekaṁ āmaṇḍaṁ hatthe karitvā paccavekkheyya, evam eva kho, bhikkhave, Sahasso Brahmā sahassīlokadhātuṁ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. Tassa evaṁ hoti: Aho vatāhaṁ kāyassa bhedā parammaraṇā Sahassassa Brahmuno sahavyataṁ uppajjeyyan ti. So taṁ cittaṁ dahati ... tatr' uppattiyā saṁvattati.

Puna ca paraṁ, bhikkhave, bhikkhu saddhāya ... paññāya samannāgato hoti. Tassa sutaṁ hoti: Dvisahasso Brahmā — pe — Tisahasso Brahmā — pe — Catusahasso Brahmā — pe — Pañcasahasso Brahmā dīghāyuko vaṇṇavā sukhabahulo ti. Pañcasahasso pi, bhikkhave, Brahmā pañcasahassīlokadhātuṁ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati.

Seyyathāpi, bhikkhave, cakkhumā puriso pañca āmaṇḍam hatthe karitvā paccavekkheyya, evam eva kho, bhikkhave, Pañcasahasso Brahmā pañcasahassīlokadhātuṁ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. Tassa evam hoti: Aho vatāhaṁ kāyassa bhedā parammaraṇā Pañcasahassassa Brahmuno sahavyataṁ uppajjeyyan ti. So taṁ cittaṁ dahati ... tatr' uppattiyā saṁvattati.

Puna ca paraṁ, bhikkhave, bhikkhu saddhāya samannāgato hoti — pe — sīlena — pe — sutena — pe — cāgena — pe -paññāya samannāgato hoti. Tassa sutaṁ hoti: Dasasahasso Brahmā dīghāyuko vaṇṇavā sukhabahulo ti. Dasasahasso, bhikkhave, Brahmā dasasahassīlokadhātuṁ pharitvā adhimuccitvā viharati;

[page 102]

ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. Seyyathāpi, bhikkhave, maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato paṇḍukambale nikkhitto bhāsati ca virocati ca, evam eva kho, bhikkhave, Dasasahasso Brahmā dasasahassīlokadhātuṁ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. Tassa evaṁ hoti: Aho vatāhaṁ kāyassa bhedā parammaraṇā Dasasahassassa Brahmuno sahavyataṁ uppajjeyyan ti. So taṁ cittaṁ dahati ... tatr' uppattiyā saṁvattati.

Puna ca paraṁ, bhikkhave, bhikkhu saddhāya ... paññāya samannāgato hoti. Tassa sutaṁ hoti: Satasahasso Brahmā dīghāyuko vaṇṇavā sukhabahulo ti. Satasahasso, bhikkhave, Brahmā satasahassīlokadhātuṁ pharitvā adhimuccitvā viharati; ye pi tattha sattā uppannā, te pi pharitvā adhimuccitvā viharati. Seyyathāpi, bhikkhave, nekkhaṁ jambonadaṁ dakkhakammāraputta-ukkāmukhe sukusalasampahaṭṭhaṁ paṇḍukambale nikkhittaṁ bhāsati ca tapati ca virocati ca, evam eva kho, bhikkhave, Satasahassassa Brahmuno satasahassīlokadhātuṁ pharitvā ... viharati.

Tassa evaṁ hoti: Aho vatāhaṁ kāyassa bhedā parammaraṇā Satasahassassa Brahmuno sahavyataṁ uppajjeyyan ti. So tam cittaṁ dahati ... saṁvattati.

Puna ca paraṁ, bhikkhave, bhikkhu saddhāya ... paññāya sammannāgato hoti. Tassa sutaṁ hoti: Abhā devā — pe — Parittābhā devā; Appamāṇābhā devā; Ābhassarā devā dīghāyukā vaṇṇavanto sukhabahulā ti. Tassa evaṁ hoti: Aho vatāhaṁ ... saṁvattati.

Puna ca paraṁ, bhikkhave, bhikkhu saddhāya ... paññāya samannāgato hoti. Tassa sutaṁ hoti: Subhā devā; Parittasubhā devā; Appamāṇasubhā devā; Subhakiṇṇā deva dīghāyukā vaṇṇavanto sukhabahulā ti. Tassa evaṁ hoti: Aho vatāhaṁ ... saṁvattati.

Puna ca paraṁ, bhikkhave, bhikkhu saddhāya ... Tassa sutaṁ hoti:

[page 103]

Vehapphalā devā; Avihā devā; Atappā devā; Sudassī devā; Akaniṭṭhā deva dīghāyukā vaṇṇavanto sukhabahulā ti. Tassa evaṁ hoti: Aho vatāhaṁ kāyassa bhedā parammaraṇā Akaniṭṭhānaṁ devānaṁ sahavyataṁ uppajjeyyan ti. So taṁ cittaṁ dahati ... saṁvattati.

Puna ca paraṁ, bhikkhave, bhikkhu saddhāya ... paññāya samannāgato hoti. Tassa sutaṁ hoti: Ākāsānañcāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulā ti.

Tassa evaṁ hoti: Aho vatāhaṁ ... saṁvattati.

Puna ca paraṁ, bhikkhave, bhikkhu saddhāya..

paññāya samannāgato hoti. Tassa sutaṁ hoti: Viññāṇañcāyatanūpagā devā; Ākiñcāyatanūpagā devā; Nevasaññānāsāññāyatanūpagā devā dīghāyukā ciraṭṭhitikā sukhabahulā ti. Tassa evaṁ hoti: Aho vatāhaṁ ... saṁvattati.

Puna ca paraṁ, bhikkhave, bhikkhu saddhāya ... paññāya samannāgato hoti. Tassa evaṁ hoti. Aho vatāhaṁ āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyan ti. So āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayam, bhikkhave, bhikkhu na katthaci uppajjati na kuhiñci uppajjatīti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun ti.

SAṄKHĀRUPPATTISUTTAṀ DASAMAṀ.

ANUPADAVAGGO DUTIYO.

[page 104]

 


 

3. Suññata Vagga

CXXI. Cūḷa Suññata Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Pubbārāme Migāramātu pāsāde. Atha kho āyasmā Ānando sāyaṇhasamayaṁ patisallāṇā vuṭṭhito yena Bhagavā ten' upasaṅkami upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca: Ekamidaṁ, bhante, samayaṁ Bhagavā Sakkesu viharati. Nagarakaṁ nāma Sakyānaṁ nigamo. Tattha me, bhante, Bhagavato sammukhā sutaṁ sammukhā paṭiggahītaṁ: Suññatāvihārenāhaṁ, Ānanda, etarahi bahulaṁ viharāmīti. Kacci me taṁ, bhante, sussutaṁ suggahītaṁ sumanasikataṁ sūpadhāritan ti?

Taggha te etaṁ, Ānanda, sussutaṁ suggahītaṁ sumanasikataṁ sūpadhāritaṁ. Pubbe cāhaṁ, Ānanda, etarahi ca suññatāvihārena bahulaṁ viharāmi. Seyyathāpi ayaṁ Migāramātu pāsādo suñño hatthigavāssavaḷavena, suñño jātarūparajatena, suñño itthipurisasannipātena; atthi c' ev' idaṁ asuññataṁ yadidaṁ bhikkhusaṅghaṁ paṭicca ekattaṁ;-- evam eva kho, Ānanda, bhikkhu amanasikaritvā gāmasaññaṁ amanasikaritvā manussasaññaṁ araññasaññaṁ paṭicca manasikaroti ekattaṁ. Tassa araññasaññāya cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. So evaṁ pajānāti: Ye assu darathā gāmasaññaṁ paṭicca, te 'dha na santi; ye assu darathā manussasaññaṁ paṭicca, te 'dha na santi; atthi c' evāyaṁ darathamattā yadidaṁ araññasaññaṁ paṭicca ekattan ti. So: Suññam idaṁ saññāgataṁ gāmasaññāyāti pajānāti; Suññam idaṁ saññāgataṁ manussasaññāyāti pajānāti. Atthi c' ev' idaṁ asuññataṁ yadidaṁ araññasaññaṁ paṭicca ekattan ti. Iti yaṁ hi kho tattha na hoti, tena taṁ suññaṁ samanupassati; yaṁ pana tattha avasiṭṭhaṁ hoti,

[page 105]

Taṁ santaṁ idam atthīti pajānāti. Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.

Puna ca paraṁ, Ānanda, bhikkhu amanasikaritvā manussasaññaṁ amanasikaritvā araññasaññaṁ paṭhavīsaññaṁ paṭicca manasikaroti ekattaṁ. Tassa paṭhavisaññāya cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Seyyathāpi, Ānanda, usabhacammaṁ saṅkusatena suvihataṁ vigatavasikaṁ; — evam eva kho, Ānanda, bhikkhu yam imissā paṭhaviyā ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakādhāraṁ pabbatavisamaṁ, taṁ sabbaṁ amanasikaritvā paṭhavīsaññaṁ paṭicca manasikaroti ekattaṁ. Tassa paṭhavīsaññāya cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. So evaṁ pajānāti: Ye assu darathā manussasaññaṁ paṭicca te 'dha na santi; ye assu darathā araññasaññaṁ paṭicca te 'dha na santi; atthi c' evāyaṁ darathamattā, yadidaṁ paṭhavīsaññaṁ paṭicca ekattan ti. So: Suññam idaṁ saññāgataṁ manussasaññāyāti pajānāti; Suññam idaṁ saññāgataṁ araññasaññāyāti pajānāti. Atthi c' ev' idaṁ asuññataṁ, yadidaṁ paṭhavīsaññaṁ paṭicca ekattan ti. Iti yaṁ hi kho tattha na hoti, tena taṁ suññaṁ samanupassati; yam pana tattha avasiṭṭhaṁ hoti, Taṁ santaṁ idam atthīti pajānāti. Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkan ti bhavati.

Puna ca paraṁ, Ānanda, bhikkhu amanasikaritvā araññasaññaṁ amanasikaritvā paṭhavīsaññaṁ ākāsānañcāyatanasaññaṁ paṭicca manasikaroti ekattaṁ. Tass ākāsānañcāyatanasaññāya cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. So evaṁ pajānāti; Ye assu darathā araññasaññaṁ paṭicca te 'dha na santi; ye assu darathā paṭhavīsaññaṁ paṭicca te 'dha na santi;

[page 106]

atthi c' evāyaṁ darathamattā yadidaṁ ākāsānañcāyatanaṁ paṭicca ekattan ti. So: Suññam idaṁ saññāgataṁ araññasaññāyāti pajānāti; Suññam idaṁ saññāgataṁ paṭhavīsaññāyāti pajānāti. Atthi c' ev' idaṁ asuññataṁ, yadidaṁ ākāsānāñcāyatanasaññaṁ paṭicca ekattan ti. Iti yaṁ hi kho tattha na hoti, tena taṁ suññaṁ samanupassati; yam pana tattha avasiṭṭhaṁ hoti, Taṁ santaṁ idam atthīti pajānāti. Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkan ti bhavati.

Puna ca paraṁ, Ānanda, bhikkhu amanasikaritvā paṭhavīsaññaṁ amanasikaritvā ākāsānañcāyatanasaññaṁ viññāṇañcāyatanaṁ paṭicca manasikaroti ekattaṁ. Tassa viññāṇañcāyatanasaññāya cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. So evam pajānāti: Ye assu darathā paṭhavīsaññaṁ paṭicca te 'dha na santi; ye assu darathā ākāsānañcāyatanasaññaṁ paṭicca te 'dha na santi; atthi c' evāyaṁ darathamattā yadidaṁ viññāṇañcāyatanasaññaṁ paṭicca ekattan ti. So: Suññam idam saññāgataṁ paṭhavīsaññāyāti pajānāti; Suññam idaṁ saññāgataṁ ākāsānañcāyatanasaññāyāti pajānāti. Atthi c' ev' idaṁ asuññataṁ, yadidaṁ viññāṇañcāyatanasaññaṁ paṭicca ekattan ti. Iti yaṁ hi kho tattha na hoti, tena taṁ suññaṁ samanupassati; yam pana tattha avasiṭṭhaṁ hoti, Taṁ santaṁ idam atthīti pajānāti. Evam pi 'ssa esā, Ānanda, yathābhaccā avipallatthā parisuddhā suññatāvakkan ti bhavati.

Puna ca paraṁ, Ānanda, bhikkhu amanasikaritvā ākāsānañcāyatanasaññaṁ amanasikaritvā viññāṇañcāyatanasaññaṁ ākiñcaññāyatanasaññaṁ paṭicca manasikaroti ekattaṁ. Tassa ākiñcaññāyatanasaññāya cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. So evaṁ pajānāti: Ye assu darathā ākāsānañcāyatanasaññaṁ paṭicca te 'dha na santi; ye assu darathā viññāṇañcāyatanasaññaṁ paṭicca te 'dha na santi; atthi c' evāyaṁ darathamattā, yadidaṁ ākiñcaññāyatanasaññaṁ paṭicca ekattan ti. So: Suññam idaṁ saññāgataṁ ākāsānañcāyatanasaññāyāti pajānāti: Suññam idaṁ saññāgataṁ viññāṇañcāyatanasaññāyāti pajānāti.

[page 107]

Atthi c' ev' idaṁ asuññataṁ yadidaṁ ākiñcaññāyatanasaññaṁ paṭicca ekattan ti. Iti yaṁ hi kho tattha na hoti, tena taṁ suññaṁ samanupassati; yam pi tattha avasiṭṭhaṁ hoti, Taṁ santaṁ idam atthīti pajānāti. Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkan ti bhavati.

Puna ca paraṁ, Ānanda, bhikkhu amanasikaritvā viññāṇañcāyatanasaññaṁ amanasikaritvā ākiñcaññāyatanasaññaṁ nevasaññānāsaññāyatanasaññaṁ paṭicca manasikaroti ekattaṁ. Tassa nevasaññānāsaññāyatanasaññāya cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. So evam pajānāti: Ye assu darathā viññāṇañcāyatanasaññaṁ paṭicca, te 'dha na santi; ye assu darathā ākiñcaññāyatanasaññaṁ paṭicca te 'dha na santi; atthi c' evāyaṁ darathamattā, yadidaṁ nevasaññānāsaññāyatanasaññaṁ paṭicca ekattan ti. So: Suññam idaṁ saññāgataṁ viññāṇañcāyatanasaññāyāti pajānāti; Suññam idam saññāgataṁ ākiñcaññāsaññāyāti pajānāti. Atthi c' ev' idaṁ asuññataṁ, yadidaṁ nevasaññānāsaññāyatanasaññaṁ paṭicca ekattan ti. Iti yaṁ hi kho tattha na hoti, tena taṁ suññaṁ samanupassati; yam pi tattha avasitthaṁ hoti, Taṁ santaṁ idam atthīti pajānāti. Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkan ti bhavati.

Puna ca paraṁ, Ānanda, bhikkhu amanasikaritvā ākiñcaññāyatanasaññaṁ amanasikaritvā nevasaññānāsaññāyatanasaññaṁ animittaṁ cetosamādhiṁ paṭicca manasikaroti ekattaṁ. Tassa animitte cetosamādhimhi cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. So evaṁ pajānāti: Ye assu darathā ākiñcaññāyatanasaññaṁ paṭicca, te 'dha na santi; ye assu darathā nevasaññānāsaññāyatanasaññaṁ paṭicca, te 'dha na santi; atthi c' evāyaṁ darathamattā yadidaṁ imam eva kāyaṁ paṭicca saḷāyatanikaṁ jīvitapaccayā ti.

[page 108]

So: Suññam idaṁ saññāgataṁ ākiñcaññāyatanasaññāyāti pajānāti; Suññam idaṁ saññāgataṁ nevasaññānāsaññāyatanasaññāyāti pajānāti. Atthi c' ev' idaṁ asuññataṁ, yadidaṁ imam eva kāyaṁ paṭicca saḷāyatanikaṁ jīvitapaccayā ti. Iti yaṁ hi kho tattha na hoti, tena taṁ suññaṁ samanupassati; yam pana tattha avasiṭṭhaṁ hoti, Taṁ santaṁ idam atthīti pajānāti. Evam pi 'ssa esā, Ānanda, yathābhuccā avipallatthā parisuddhā suññatāvakkan ti bhavati.

Puna ca paraṁ, Ānanda, bhikkhu amanasikaritvā ākiñcaññāyatanasaññaṁ amanasikaritvā nevasaññānāsaññāyatanasaññaṁ animittaṁ cetosamādhiṁ paṭicca manasikaroti ekattaṁ. Tassa animitte cetosamādhimhi cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. So evaṁ pajānāti: Ayam pi kho animitto cetosamādhi abhisaṅkhato abhisañcetayito. Yaṁ kho pana kiñci abhisaṅkhataṁ abhisañcetayitaṁ, tad aniccaṁ nirodhadhamman ti pajānāti. Tassa evaṁ jānato evam passato kāmāsavā pi cittaṁ vimuccati, bhavāsavā pi cittaṁ vimuccati, avijjāsavā pi cittaṁ vimuccati; vimuttasmiṁ vimuttam iti ñāṇaṁ hoti: Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti. So evaṁ pajānāti: Ye assu darathā kāmāsavaṁ paṭicca, te 'dha na santi; ye assu darathā bhavāsavaṁ paṭicca, te 'dha na santi; ye assu darathā avijjāsavaṁ paṭicca, te 'dha na santi; atthi cevāyaṁ darathamattā, yadidaṁ imam eva kāyaṁ paṭicca saḷāyatanikaṁ jīvitapaccayā ti. So: Suññam idaṁ saññāgataṁ kāmāsavenāti pajānāti; Suññam idaṁ saññāgataṁ bhavāsavenāti pajānāti; Suññam idaṁ saññāgataṁ avijjāsavenāti pajānāti. Atthi c' ev' idaṁ asuññataṁ, yadidaṁ imam eva kāyaṁ paṭicca saḷāyatanikaṁ jīvitapaccayā ti.

Iti yaṁ hi kho tattha na hoti, tena taṁ suññaṁ samanupassati; yam pana tattha avasiṭṭhaṁ hoti, Taṁ santaṁ idam atthīti pajānāti. Evam assa esā, Ānanda, yathābhuccā avipallatthā parisuddhā paramānuttarā suññatāvakkan ti bhavati.

[page 109]

Ye hi keci, Ānanda, atītamaddhānaṁ samaṇā vā brāhmaṇā vā parisuddhaṁ paramānuttaraṁ suññataṁ upasampajja vihariṁsu, sabbe te imaṁ yeva parisuddhaṁ paramānuttaraṁ suññataṁ upasampajja vihariṁsu. Ye hi keci, Ānanda, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā parisuddhaṁ paramānuttaraṁ suññataṁ upasampajja viharissanti, sabbe te imaṁ yeva parisuddhaṁ paramānuttaraṁ suññataṁ upasampajja viharissanti. Ye hi keci, Ānanda, etarahi samaṇā vā brāhmaṇā vā parisuddhaṁ paramānuttaraṁ suññataṁ upasampajja viharanti, sabbe te imaṁ yeva parisuddhaṁ paramānuttaraṁ suññataṁ upasampajja viharanti. Tasmātiha, Ānanda, Parisuddhaṁ paramānuttaraṁ suññataṁ upasampajja viharissāmīti, -evaṁ hi vo, Ānanda, sikkhitabban ti.

Idam avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaṁ abhinandīti.

CŪḶASUÑÑATASUTTAṀ PAṬHAMAṀ.

 


 

CXXII. Mahā Suññata Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme. Atha kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaraṁ ādāya Kapilavatthuṁ piṇḍāya pāvisi. Kapilavatthusmiṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena Kāḷakhemakassa Sakkassa vihāro ten' upasaṅkami divāvihārāya. Tena kho pana samayena Kāḷakhemakassa Sakkassa vihāre sambahulāni senāsanāni paññattāni honti. Addasā kho Bhagavā Kāḷakhemakassa Sakkassa vihāre sambahulāni senāsanāni paññattāni;

[page 110]

disvāna Bhagavato etad ahosi: Sambahulāni kho Kāḷakhemakassa Sakkassa vihāre senāsanāni paññattāni. I Sambahulā nu kho idha bhikkhū viharantīti?

Tena kho pana samayena āyasmā Ānando sambahulehi bhikkhūhi saddhiṁ Ghaṭāya-Sakkassa vihāre cīvarakammaṁ karoti. Atha kho Bhagavā sāyaṇhasamayaṁ patisallānā vuṭṭhito yena Ghaṭāya-Sakkassa vihāro ten' upasaṅkami upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi: Sambahulāni kho, Ānanda, Kāḷakhemakassa Sakkassa vihāre senāsanāni paññattāni. Sambahulā nu kho ettha bhikkhū viharantīti?

Sambahulāni, bhante, Kāḷakhemakassa Sakkassa vihāre senāsanāni paññattāni; sambahulā ettha bhikkhū viharanti.

Cīvarakārasamayo no, bhante, vattatīti.

Na kho, Ānanda, bhikkhu sobhati saṅgaṇikārāmo saṅgaṇikārato saṅgaṇikārāmataṁ anuyutto gaṇārāmo gaṇarato gaṇasammudito. So vat', Ānanda, bhikkhu saṅgaṇikārāmo saṅgaṇikārato saṅgaṇikārāmataṁ anuyutto gaṇārāmo gaṇarato gaṇasammudito, yan taṁ nekkhammasukhaṁ pavivekasukhaṁ upasamasukhaṁ sambodhasukhaṁ, tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhī ti, — n' etaṁ ṭhānaṁ vijjati. Yo ca kho so, Ānanda bhikkhu eko gaṇasmā vūpakaṭṭho viharati, tass' etaṁ bhikkhuno pāṭikaṅkhaṁ, yan taṁ nekkhammasukhaṁ pavivekasukhaṁ upasamasukhaṁ sambodhasukhaṁ, tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhī ti, — ṭhānam etaṁ vijjati. So vat', Ānanda, bhikkhu saṅgaṇikārāmo saṅgaṇikārato saṅgaṇikārāmataṁ anuyutto gaṇārāmo gaṇarato gaṇasammudito sāmāyikaṁ vā kantaṁ cetovimuttiṁ upasampajja viharissati asāmāyikaṁ vā akuppan ti, — n' etaṁ ṭhānaṁ vijjati: Yo ca kho so, Ānanda, bhikkhu eko gaṇasmā vūpakaṭṭho viharati, tass' etaṁ bhikkhuno pāṭikaṅkhaṁ sāmāyikaṁ vā kantaṁ cetovimuttiṁ upasampajja viharissati asāmāyikaṁ vā akuppan ti,

[page 111]

— ṭhānam etaṁ vijjati. Nāhaṁ, Ānanda, ekaṁ rūpam pi samanupassāmi, yattha rattassa yatthābhiratassa rūpassa vipariṇāmaññathābhāvā na uppajjeyyuṁ sokaparidevadukkhadomanassupāyāsā.

Ayaṁ kho pan', Ānanda, vihāro Tathāgatena abhisambuddho, yadidaṁ sabbanimittānaṁ amanasikārā ajjhattaṁ suññataṁ upasampajja viharituṁ. Tatra ce, Ānanda, Tathāgataṁ iminā vihārena viharantaṁ bhavanti upasaṅkamitāro bhikkhū bhikkhuniyo upāsakā upāsikāyo rājāno rājamahāmattā titthiyā titthiyasāvakā, — tatr', Ānanda, Tathāgato vivekaninnen' eva cittena vivekapoṇena vivekapabbhārena vūpakaṭṭhena nekkhammabhiratena byantibhūtena sabbaso āsavaṭṭhāniyehi dhammehi aññadatthu uyyojaniyapaṭisaṁyuttaṁ yeva kathaṁ kattā hoti.

Tasmātih', Ānanda, bhikkhu ce pi ākaṅkheyya: Ajjhattaṁ suññataṁ upasampajja vihareyyan ti, ten', Ānanda, bhikkhunā ajjhattam eva cittaṁ saṇṭhapetabbaṁ sannisādetabbaṁ ekodikātabbaṁ samādahātabbaṁ.

Kathāñ ca, Ānanda, bhikkhu ajjhattam eva cittaṁ saṇṭhapeti sannisādeti ekodikaroti samādahati? Idh' Ānanda, bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukham paṭhamajjhānaṁ upasampajja viharati; vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ — tatiyajjhānaṁ — catutthajjhānaṁ upasampajja viharati. Evaṁ kho, Ānanda, bhikkhu ajjhattam eva cittaṁ saṇṭhapeti sannisādeti ekodikaroti samādahati.

[page 112]

So ajjhattaṁ suññataṁ manasikaroti; tassa ajjhattaṁ suññataṁ manasikaroto ajjhattaṁ suññatāya cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccati.

Evaṁ santam etaṁ, Ānanda, bhikkhu evam pajānāti: Ajjhattaṁ suññataṁ kho me manasikaroto ajjhattaṁ suññatāya cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccatīti. Itiha tattha sampajāno hoti. So bahiddhā suññataṁ manasikaroti; so ajjhattabahiddhā suññataṁ manasikaroti; so āṇañjaṁ manasikaroti; tassa āṇañjaṁ manasikaroto āṇañje cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccatīti. Evaṁ santam etaṁ, Ānanda, bhikkhu evam pajānāti: Āṇañjaṁ kho me manasikaroto āṇañje cittaṁ na pakkhandati nappasīdati na santiṭṭhati na vimuccatīti. Itiha tattha sampajāno hoti. Ten', Ānanda, bhikkhunā tasmiṁ yeva purimasmiṁ samādhinimitte ajjhattam eva cittaṁ saṇṭhapetabbaṁ sannisādetabbaṁ ekodikātabbaṁ samādahātabbaṁ. So ajjhattaṁ suññataṁ manasikaroti; tassa ajjhattaṁ suññataṁ manasikaroto ajjhattaṁ suññatāya cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Evaṁ santam etaṁ, Ānanda, bhikkhu evam pajānāti: Ajjhattaṁ suññataṁ kho me manasikaroto ajjhattaṁ suññatāya cittaṁ pakkhandati pasīdati santiṭṭhati vimuccatīti. Itiha tattha sampajāno hoti. So bahiddhā suññataṁ manasikaroti; so ajjhattabahiddhā suññataṁ manasikaroti; so āṇañjaṁ manasikaroti; tassa āṇañjaṁ manasikaroto āṇañje cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Evaṁ santam etaṁ, Ānanda, bhikkhu evaṁ pajānāti: Āṇañjaṁ kho me manasikaroto āṇañje cittaṁ pakkhandati pasīdati santiṭṭhati vimuccatīti. Itiha tattha sampajāno hoti.

Tassa ce, Ānanda, bhikkhuno iminā vihārena viharato caṅkamāya cittaṁ namati, so caṅkamati: Evaṁ maṁ caṅkamantaṁ nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantīti,

[page 113]

— itiha tattha sampajāno hoti. Tassa ce, Ānanda, bhikkhuno iminā vihārena viharato ṭhānāya cittaṁ namati so tiṭṭhati: Evaṁ maṁ tiṭṭhantaṁ nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantīti; — itiha tattha sampajāno hoti. Tassa ce, Ānanda, bhikkhuno, iminā vihārena viharato nisajjāya cittaṁ namati, so nisīdati: Evaṁ maṁ nisinnaṁ nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantīti;-- itiha tattha sampajāno hoti.

Tassa ce, Ānanda, bhikkhuno iminā vihārena viharato sayanāya cittaṁ namati, so sayati: Evaṁ maṁ sayantaṁ nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantīti;-- itiha tattha sampajāno hoti. Tassa ce, Ānanda, bhikkhuno iminā vihārena viharato bhāsāya cittaṁ namati, so: Yāyaṁ kathā hīnā gammā pothujjanikā anariyā anatthasaṁhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati, — seyyathīdaṁ: rājakathā corakathā mahāmattakathā senākathā bhayakathā yuddhakathā annakathā pānakathā vatthakathā sayanakathā mālākathā gandhakathā ñātikathā yānakathā gāmakathā nigamakathā nagarakathā janapadakathā itthikathā sūrakathā visikhākathā kumbhaṭṭhānakathā pubbapetakathā nānattakathā lokakkhāyikā samuddakkhāyikā itibhavābhavakathā iti vā iti evarūpiṁ kathaṁ na kathessāmīti. Itiha tattha sampajāno hoti. Yā ca kho ayaṁ, Ānanda, kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati, — seyyathīdaṁ: appicchakathā santuṭṭhikathā pavivekakathā asaṁsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā iti evarūpiṁ kathaṁ kathessāmīti. Itiha tattha sampajāno hoti. Tassa ce, Ānanda, bhikkhuno iminā vihārena viharato vitakkāya cittaṁ namati,

[page 114]

so: Ye 'me vitakkā hīnā gammā pothujjanikā anariyā anatthasaṁhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattanti, — seyyathīdaṁ: kāmavitakko byāpādavitakko vihiṁsāvitakko iti evarūpe vitakke na vitakkessāmīti;-- itiha tattha sampajāno hoti. Ye ca kho ime, Ānanda, vitakkā ariyā niyyānikā niyyanti takkarassa sammādukkhakkhayāya, seyyathīdam:-- nekkhammavitakko abyāpādavitakko avihiṁsāvitakko iti evarūpe vitakke vitakkessāmīti;-- itiha tattha sampajāno hoti.

Pañca kho ime, Ānanda, kāmaguṇā. Katame pañca?

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā; sotaviññeyyā saddā; ghānaviññeyyā gandhā; jivhāviññeyyā rasā; kāyaviññeyyā phoṭṭhabbā iṭṭha kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

Ime kho, Ānanda, pañca kāmaguṇā. Yattha bhikkhunā abhikkhaṇaṁ sakaṁ cittaṁ paccavekkhitabbaṁ: Atthi nu kho me imesu pañcasu kāmaguṇesu aññatarasmiṁ vā aññatarasmiṁ vā āyatane uppajjati cetaso samudācāro ti?

Sace, Ānanda, bhikkhu paccavekkhamāno evaṁ pajānāti: Atthi kho me imesu pañcasu kāmaguṇesu aññatarasmiṁ vā aññatarasmiṁ vā āyatane uppajjati cetaso samudācāro ti, -evaṁ santam etaṁ, Ānanda, bhikkhu evaṁ pajānāti: Yo kho me pañcasu kāmaguṇesu chandarāgo, so appahīno ti.

Itiha tattha sampajāno hoti. Sace pan', Ānanda, bhikkhu paccavekkhamāno evaṁ pajānāti: Na 'tthi kho me imesu pañcasu kāmaguṇesu aññatarasmiṁ vā aññatarasmiṁ vā āyatane uppajjati cetaso samudācāro ti, — evaṁ santam etaṁ, Ānanda, bhikkhu evaṁ pajānāti: Yo kho me pañcasu kāmaguṇesu chandarāgo, so me pahīno ti. Itiha sampajāno hoti.

Pañca kho 'me, Ānanda, upādānakkhandhā. Yattha bhikkhunā udayabyayānupassinā vihātabbaṁ. Iti rūpaṁ iti rūpassa samudayo iti rūpassa atthagamo; iti vedanā iti vedanāya samudayo iti vedanāya atthagamo;

[page 115]

iti saññā . . .; iti saṅkhārā . . .; iti viññāṇaṁ iti viññāṇassa samudayo iti viññāṇassa atthagamo ti. Tassa imesu pañcasu upādānakkhandhesu udayabyayānupassino viharato yo pañcas' upādānakkhandhesu asmimāno so pahīyati. Evaṁ santam etaṁ, Ānanda, bhikkhu evaṁ pajānāti: Yo kho me pañcas' upādānakkhandhesu asmimāno, so me pahīno ti. Itiha tattha sampajāno hoti. Ime kho te, Ānanda, dhammā ekantakusalāyatikā ariyā lokuttarā anavakkantā pāpimatā

Taṁ kiṁ maññasi, Ānanda? Kaṁ atthavasaṁ sampassamāno arahati sāvako satthāraṁ anubandhituṁ api {payujjamāno} ti?

Bhagavaṁ-mūlakā no, bhante, dhammā Bhagavaṁnettikā Bhagavaṁ-paṭisaraṇā; sādhu vata, bhante, Bhagavantaṁ yeva paṭibhātu etassa bhāsitassa attho; Bhagavato sutvā bhikkhū dhāressantīti.

Na kho, Ānanda, arahati sāvako satthāraṁ anubandhituṁ yadidaṁ suttaṁ geyyaṁ veyyākaraṇassa hetu. Taṁ kissa hetu? Dīgharattassa hi vo, Ānanda, dhammā sutā dhatā vacasā paricitā manasā 'nupekkhitā diṭṭhiyā suppaṭividdhā. Yā ca kho ayaṁ, Ānanda, kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati, — seyyathīdaṁ: appicchakathā santuṭṭhikathā pavivekakathā asaṁsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, — evarūpiyā kho, Ānanda, kathāya hetu arahati sāvako satthāraṁ anubandhituṁ api payujjamāno.

Evaṁ sante kho, Ānanda, ācariyūpaddavo hoti; evaṁ sante antevāsūppadavo hoti; evaṁ sante brahmacariyūpaddavo hoti. Kathañ c', Ānanda, ācariyūpaddavo hoti? Idh' Ānanda, ekacco satthā vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ.

[page 116]

Tassa tathāvūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā c' eva jānapadā ca; so anvāvaṭṭesu brāhmaṇagahapatikesu negamesu c' eva jānapadesu ca mucchati kāmayati gedhiṁ āpajjati āvaṭṭati bāhullāya. Ayaṁ vuccat', Ānanda, upadduto ācariyo; ācariyūpaddavena avadhiṁsu naṁ pāpakā akusalā dhammā saṅkilesikā poṇobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā. Evaṁ kho, Ānanda, ācariyūpaddavo hoti. Kathañ c', Ānanda, antevāsūpaddavo hoti? Tass' eva kho pan', Ānanda, satthu sāvako tassa satthu vivekam anubrūhayamāno vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaram giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. Tassa tathāvūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā c' eva jānapadā ca; so anvāvaṭṭesu brāhmaṇagahapatikesu negamesu c' eva jānapadesu ca mucchati kāmayati gedhiṁ āpajjati āvaṭṭati bāhullāya.

Ayaṁ vuccat', Ānanda, upadduto antevāsī; antevāsupaddavena avadhiṁsu naṁ pāpakā akusalā dhammā saṅkilesikā poṇobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā.

Evaṁ kho, Ānanda, antevāsūpaddavo hoti. Kathañ c', Ānanda, brahmacariyūpaddavo hoti? Idh', Ānanda, Tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā. So vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. Tassa tathāvūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā c' eva jānapadā ca; so anvāvaṭṭesu brāhmaṇagahapatikesu negamesu c' eva jānapadesu ca na mucchati kāmayati na gedhiṁ āpajjati na āvaṭṭati bāhullāya.

[page 117]

Tass' eva kho pan', Ānanda, Satthu sāvako tassa Satthu vivekam anuyutto brūhayamāno vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. Tassa tathāvūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā c' eva jānapadā ca; so anvāvaṭṭesu brāhmaṇagahapatikesu negamesu c' eva jānapadesu ca mucchati kāmayati gedhiṁ āpajjati āvaṭṭati bāhullāya. Ayaṁ vuccat', Ānanda, uppadduto brahmacārī; brahmacārūpaddavena avadhiṁsu naṁ pāpakā akusalā dhammā saṅkilesikā poṇobhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā. Evaṁ kho, Ānanda, brahmacārūpaddavo hoti. Tatr', Ānanda, yo c' evāyaṁ ācariyūpaddavo yo ca antevāsūpaddavo ayan tehi brahmacārūpaddavo dukkhavipākataro c' eva kaṭukavipākataro ca api ca vinipātāya saṁvattati. Tasmātiha maṁ, Ānanda, mittavatāya samudācaratha, mā sapattavatāya; taṁ vo bhavissati dīgharattaṁ hitāya sukhāya. Kathañ c', Ānanda, satthāraṁ sāvakā sapattavatāya samudācaranti no mittavatāya? Idh', Ānanda, satthā sāvakānaṁ dhammaṁ deseti anukampako hitesī anukampaṁ upādāya: Idaṁ vo hitāya idaṁ vo sukhāyāti. Tassa sāvakā na sussūsanti na sotaṁ odahanti aññaṁ cittaṁ upaṭṭhapenti, vokkamma ca satthu sāsanā vattanti. Evaṁ kho, Ānanda, satthāraṁ sāvakā sapattavatāya samudācaranti no mittavatāya. Kathañ c', Ānanda, satthāraṁ sāvakā mittavatāya samudācaranti no sapattavatāya? Idh', Ānanda, satthā sāvakānaṁ dhammaṁ deseti anukampako hitesī anukampaṁ upādāya: Idaṁ vo hitāya idaṁ vo sukhāyāti. Tassa sāvakā sussūsanti sotaṁ odahanti na aññaṁ cittaṁ upaṭṭhapenti na vokkamma ca satthu sāsanā vattanti. Evaṁ kho, Ānanda, satthāraṁ sāvakā mittavatāya samudācaranti no sapattavatāya. Tasmātiha maṁ,

[page 118]

Ānanda, mittavatāya samudācaratha mā sapattavatāya. Taṁ vo bhavissati dīgharattaṁ hitāya sukhāya.

Na vo ahaṁ, Ānanda, tathā parakkamissāmi yathā kumbhakāro āmake āmakamatte; niggayha niggayhāhaṁ, Ānanda, vakkhāmi, pavayha pavayha. Yo sāro so ṭhassatīti.

Idam avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaṁ abhinandīti.

MAHĀSUÑÑATASUTTAṀ DUTIYAṀ.

 


 

CXXIII. Acchariya-abbhūta Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho sambahulānaṁ bhikkhūnaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ upaṭṭhānasālāyaṁ sannisinnānaṁ sannipatitānaṁ ayam antarākathā udapādi:-- Acchariyaṁ, āvuso, abbhutaṁ, āvuso, Tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jānissati: Evaṁ-jaccā te Bhagavanto ahesuṁ iti pi, evaṁnāmā te Bhagavanto ahesuṁ iti pi, evaṁ-gottā te Bhagavanto ahesuṁ iti pi, evaṁ-sīlā ... evaṁ-dhammā ... evaṁ-paññā ... evaṁ-vihārī ... evaṁ-vimuttā te Bhagavanto ahesuṁ iti pīti. Evaṁ vutte, āyasmā Ānando te bhikkhū etad avoca:-- Acchariyā c' eva, āvuso, Tathāgatā acchariyadhammasamannāgatā ca; abbhutā c' eva, āvuso, Tathāgatā abbhutadhammasamannāgatā cāti.

[page 119]

Ayañ ca h' idan tesaṁ bhikkhūnaṁ antarākathā vippakatā hoti. Atha Bhagavā sāyaṇhasamayaṁ paṭisallānā vuṭṭhito yen' upaṭṭhānasālā ten' upasaṅkami upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi:-- Kāya nu 'ttha, bhikkhave, etarahi kathāya sannisinnā? Kā ca pana vo antarākathā vippakatā ti?

Idha, bhante, amhākaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ upaṭṭhānasālāyaṁ sannisinnānaṁ sannipatitānaṁ ayam antarākathā udapādi: Acchariyaṁ, āvuso, ... (etc. as above, down to) ... evaṁ-vimuttā te Bhagavanto ahesuṁ iti pīti. Evaṁ vutte, bhante, āyasmā Ānando amhe etad avoca: Acchariyā ... abbhutadhammasamannāgatā cāti. Ayaṁ kho no, bhante, antarākathā vippakatā. Atha Bhagavā anuppatto ti.

Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi:-Tasmātiha taṁ, Ānanda, bhiyyosomattāya paṭibhantu Tathāgatassa acchariyā abbhutadhammā ti.

Sammukhā me taṁ, bhante, Bhagavato sutaṁ, sammukhā paṭiggahītaṁ: Sato sampajāno uppajjamāno, Ānanda, Bodhisatto Tusitaṁ kāyaṁ uppajjīti; yam pi, bhante, sato sampajāno Bodhisatto Tusitaṁ kāyaṁ uppajji, idam ahaṁ, bhante, Bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

Sammukhā me taṁ, bhante, Bhagavato sutaṁ sammukhā paṭiggahītaṁ; Sato sampajāno, Ānanda, Bodhisatto Tusite kāye aṭṭhāsīti; yam pi, bhante, sato sampajano Bodhisatto Tusite kāye aṭṭhāsi, idam p' ahaṁ, bhante, Bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

Sammukhā me taṁ, bhante, Bhagavato sutaṁ sammukhā paṭiggahītaṁ:-- Yāvatāyukaṁ, Ānanda, Bodhisatto Tusite kāye aṭṭhāsīti; yam pi, bhante, yāvatāyukaṁ Bodhisatto Tusite kāye aṭṭhāsi, idam p' ahaṁ, bhante, Bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

Sammukhā me taṁ, bhante, Bhagavato sutaṁ sammukhā paṭiggahītaṁ:-- Sato sampajāno, Ānanda, Bodhisatto Tusitā kāyā cavitvā mātu kucchiṁ okkamīti; yam pi, bhante,

[page 120]

sato sampajāno Bodhisatto Tusitā kāyā cavitvā mātu kucchiṁ okkami, idam p' ahaṁ Bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

Sammukhā me taṁ, bhante, Bhagavato sataṁ sammukhā paṭiggahītaṁ:-- Yadā, Ānanda, Bodhisatto Tusitā kāyā cavitvā mātu kucchiṁ okkami, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷaro obhāso pātubhavati atikkamm' eva devānaṁ devānubhāvaṁ. Yā pi tā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā, yattha p' ime candimasuriyā evaṁ-mahiddhikā evaṁ-mahānubhāvā ābhāya nānubhonti, tattha pi appamāṇo uḷāro obhāso pātubhavati atikamm' eva devānaṁ devānubhāvaṁ; ye pi tattha sattā upapannā, te pi ten' obhāsena aññamannaṁ sañjānanti: Aññe pi kira bho santi sattā idh' upapannā. Ayañ ca dasasahassīlokadhātu saṅkampati sampakampati sampavedhati, appamāṇo ca uḷāro obhāso loke pātubhavati atikkamm' eva devānaṁ devānubhāvan ti. Yam pi, bhante, ... idaṁ p' ahaṁ, bhante, Bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

Sammukhā me taṁ, bhante, Bhagavato sutaṁ sammakhā paṭiggahītaṁ:-- Yadā, Ānanda, Bodhisatto mātu kucchiṁ okkanto hoti, cattāro nan devaputtā catuddisārakkhāya upagacchanti: Mā naṁ kho Bodhisattaṁ vā Bodhisattamātaraṁ va manusso vā amanusso vā koci vā viheṭhesīti. Yam pi, bhante, ... idam; p' ahaṁ, bhante, Bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

Sammukhā me taṁ, bhante, Bhagavato sutaṁ sammakhā paṭiggahītaṁ:-- Yadā, Ānanda, Bodhisatto mātu kucchiṁ okkanto hoti, pakatiyā sīlavatī Bodhisattamātā hoti, viratā pāṇātipātā viratā adinnādānā viratā kāmesu micchācārā viratā musāvādā viratā surāmerayamajjapamādaṭṭhānā ti.

Yam pi, bhante, ... idam; ' ahaṁ, bhante, Bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

[page 121]

Sammukhā me taṁ, bhante, Bhagavato sutaṁ sammukhā paṭiggahītaṁ:-- Yadā, Ānanda, Bodhisatto mātu kucchiṁ okkanto hoti, na Bodhisattamātu purisesu mānasaṁ uppajjati kāmaguṇūpasaṁhitaṁ, anatikkamanīyā ca Bodhisattamātā hoti kenaci purisena rattacittenāti. Yam pi, bhante, ... idam p' ahaṁ, bhante,acchariyaṁ abbhutadhammaṁ dhāremi.

Sammukhā me taṁ, bhante, Bhagavato sutaṁ sammukhā paṭiggahītaṁ:-- Yadā, Ānanda, Bodhisatto mātu kucchiṁ okkanto hoti, lābhinā Bodhisattamātā hoti pañcannaṁ kāmaguṇānaṁ, sa pañcahi kāmaguṇehi samappitā samaṅgibhūtā parivāretīti. Yam pi, bhante ... idam p' ahaṁ, bhante, Bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

Sammukhā me taṁ, bhante, Bhagavato sutaṁ sammukhā paṭigghītaṁ:-- Yadā, Ānanda, Bodhisatto mātu kucchiṁ okkanto hoti, na Bodhisattamātu kocid eva ābādho uppajjati, sukhinī Bodhisattamātā hoti akilantakāyā, Bodhisattañ ca Bodhisattamātā tirokucchigataṁ passati sabbaṅgapaccaṅgaṁ abhinindriyaṁ. Seyyathāpi, Ānanda, maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato; tatr' assa suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā; taṁ enaṁ cakkhumā puriso hatthe karitvā paccavekkheyya: Ayaṁ kho maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato, tatr' idaṁ suttaṁ āvutaṁ nīlaṁ vā pīta. vā lahitaṁ vā odātaṁ vā paṇḍusuttaṁ vā ti;-- evam eva kho, Ānanda, yadā Bodhisatto mātu kucchiṁ okkanto hoti, na Bodhisattamātu kocid eva ābādho uppajjati, sukhinī sattamātā tirokucchigataṁ passati sabbaṅgapaccaṅgaṁ abhinindriyaṁ. Yam pi, bhante, ... idam p' ahaṁ, bhante, Bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

[page 122]

Sammukhā me taṁ, bhante, Bhagavato sutaṁ sammukhā paṭiggahītaṁ:-- Sattāhajāte, Ānanda, Bodhisatte Bodhisattamātā kālaṁ karoti, Tusitaṁ kāyaṁ uppajjatīti.

Yam pi, bhante, ... idam p' ahaṁ, bhante, Bhagavato acchariyaṁ abbhutadhammaṁ dhāremi

Sammukhā me taṁ, bhante, Bhagavato sutaṁ sammukhā paṭiggahītaṁ:-- Yathā kho pan', Ānanda aññā itthikā nava vā dasa vā māse gabbhaṁ kucchinā pariharitvā vijāyanti, na h' evaṁ Bodhisattaṁ Bodhisattamātā vijāyati; das' eva māsāni Bodhisattaṁ Bodhisattamātā kucchinā pariharitvā vijāyatīti. Yam pi, bhante, ... idam p' ahaṁ, bhante, acchariyaṁ abbhutadhammaṁ dhāremi.

Sammukhā me taṁ, bhante, Bhagavato sutaṁ sammukhā paṭiggahītaṁ:-- Yathā kho pan', Ānanda, aññā itthikā nisinnā vā nipannā vā vijāyanti, na h' evaṁ Bodhisattaṁ Bodhisattamātā vijāyati; ṭhitā va Bodhisattaṁ Bodhisattamātā vijāyatīti. Yam pi, bhante, ... idam p' ahaṁ, bhante, acchariyaṁ abbhutadhammaṁ dhāremi.

Sammukhā me taṁ, bhante, Bhagavato sutaṁ sammukhā paṭiggahītaṁ:-- Yadā, Ānanda, Bodhisatto mātu kucchismā nikkhamati, devā paṭhamaṁ paṭiggaṇhanti pacchā manussā ti. Yam pi, bhante, ... idam p' ahaṁ, bhante, Bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

Sammukhā me taṁ, bhante, Bhagavato sutaṁ sammukhā paṭiggahītaṁ:-- Yadā, Ānanda, Bodhisatto mātu kucchismā nikkhamati, appatto va Bodhisatto paṭhaviṁ hoti; cattāro nan devaputtā paṭiggahetvā mātu purato ṭhapenti: Attamanā devī hohi, mahesakkho te putto upapanno ti. Yam pi, bhante, ... idam p' ahaṁ, bhante, Bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

Sammukhā me taṁ, bhante, Bhagavato sutaṁ sammukhā paṭiggahītaṁ:-- Yadā, Ānanda, Bodhisatto mātu kucchismā nikkhamati, visado va nikkhamati amakkhito uddena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho visado.

[page 123]

Seyyathāpi, Ānanda, maṇiratanaṁ kāsike vatthe nikkhittaṁ, n' eva maṇiratanaṁ kāsikaṁ vatthaṁ makkheti nāpi kāsikaṁ vatthaṁ maṇiratanaṁ makkheti;-- taṁ kissa hetu? ubhinnaṁ suddhattā; — evam eva kho, Ānanda, yadā Bodhisatto mātu kucchismā nikkhamati, visado va nikkhamati amakkhito uddena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho visado ti. Yam pi, bhante, ... idam p' ahaṁ, bhante, Bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

Sammukhā me taṁ, bhante, Bhagavato sutaṁ sammukhā paṭiggahītaṁ:-- Yadā, Ānanda, Bodhisatto mātu kucchismā nikkhamati, dve udakassa dhārā antalikkhā pātubhavanti, ekā sītassa ekā uṇhassa, yena Bodhisattassa udakakiccaṁ karonti {mātucāti.} Yam pi, bhante, ... idam p' ahaṁ, bhante, Bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

Sammukhā me taṁ, bhante, Bhagavato sutaṁ sammukhā paṭiggahītaṁ:-- Sampatijāto, Ānanda, Bodhisatto samehi pādehi paṭiṭṭhahitvā uttarābhimukho sattapadavītihāre gacchati, setamhi chatte anubhiramāne sabbā ca disā viloketi, āsabhiñ ca vācaṁ bhāsati; Aggo 'ham asmi lokassa, seṭṭho 'ham asmi lokassa, jeṭṭho 'ham asmi lokassa, ayam antimā jāti, na 'tthi dāni punabbhavo ti. Yam pi, bhante, ... idam p' ahaṁ, bhante, Bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

Sammukhā me taṁ, bhante, Bhagavato sutaṁ sammukhā paṭiggahītaṁ:-- Yadā, Ānanda, Bodhisatto mātu kucchismā nikkhamati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷaro obhāso pātubhavati atikamm' eva devānaṁ devānubhāvaṁ; yā pi tā lokantarikā aghā asaṁvutā andhakāra andhakāratimisā, yatthā p' ime candimasuriyā evaṁ mahiddhikā evaṁ mahānubhāvā ābhāya nānubhonti, tattha pi appamāṇo uḷāro obhāso pātubhavati atikamm' eva devānaṁ devānubhāvaṁ;

[page 124]

ye pi tattha sattā upapannā te pi ten' obhāsena aññamaññaṁ sañjānanti: Aññe pi kira bho santi sattā idhūpapannā ti. Ayam pi ca dasasahassīlokadhātu saṅkampati sampakampati sampavedhati appamāṇo ca uḷāro obhāso loke pātubhavati atikamm' eva devānaṁ devānubhāvan ti. Yam pi, bhante, ... idam p' ahaṁ, bhante, Bhagavato acchariyaṁ abbhutadhammaṁ dhāremīti.

Tasmātiha tvaṁ, Ānanda, idam pi Tathāgatassa acchariyaṁ abbhutadhammaṁ dhārehi. Idh', Ānanda, Tathāgatassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti; viditā saññā; viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti.

Idam pi kho tvaṁ, Ānanda, Tathāgatassa acchariyaṁ abbhutadhammaṁ dhārehīti.

Yam pi, bhante, Bhagavato viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti; viditā saññā; viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti, — idam p' ahaṁ, bhante, Bhagavato acchariyaṁ abbhutadhammaṁ dhāremīti.

Idam avoca āyasmā Ānando. Samanuñño Satthā ahosi.

Attamanā te bhikkhū āyasmato Ānandassa bhāsitaṁ abhinandun ti.

ACCHARIYABBHUTADHAMMASUTTAṀ TATIYAṀ.

 


 

CXXIV. Bakkula Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ āyasmā Bakkulo Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho Acela-Kassapo āyasmato Bakkulassa purāṇagihīsahāyo yen' āyasmā Bakkulo ten' upasaṅkami,

[page 125]

upasaṅkamitvā āyasmatā Bakkulena saddhiṁ sammodi sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Acela-Kassapo āyasmantaṁ Bakkulaṁ etad avoca: Kīvacīraṁ pabbajito si, āvuso Bakkulāti?

Asīti me, āvuso, vassāni pabbājitassāti.

Imehi pana te, āvuso Bakkula, asītiyā vasehi katikkhattuṁ methuno dhammo paṭisevito ti?

Na kho maṁ, āvuso Kassapa, evaṁ pucchitabbaṁ: Imehi pana te, āvuso Bakkula, asītiyā vassehi katikkhattuṁ methuno dhammo paṭisevito ti? Evañ ca kho maṁ, āvuso Kassapa, pucchitabbaṁ: Imehi pana te, āvuso Bakkula, asītiyā vassehi katikkhattuṁ kāmasaññā uppannapubbā ti?

Imehi pana te, āvuso Bakkula, asītiyā vassehi katikkhattuṁ kāmasaññā uppannapubbā ti?

Asīti me, āvuso Kassapa, vassāni pabbajitassa nābhijānāmi kāmasaññaṁ uppannapubbaṁ.

(Yam p' āyasmā Bakkulo asītiyā vassehi nābhijānāti kāmasaññaṁ uppannapubbaṁ, idam pi mayaṁ āyasmato Bakkulassa acchariyaṁ abbhutaṁ dhammaṁ dhārema.)

Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi byāpādasaññaṁ vihiṁsāsaññaṁ uppannapubbaṁ.

(Yam p' āyasmā Bakkulo asītiyā vassehi nābhijānāti byāpādasaññaṁ vihiṁsāsaññaṁ uppannapubbaṁ, idam pi mayaṁ āyasmato Bakkulassa acchariyaṁ abbhutaṁ dhammaṁ dhārema.)

Asīti me, āvuso, vassāni pubbajitassa nābhijānāmi kāmavitakkaṁ uppannapubbaṁ.

Yam p' āyasmā ... dhārema.

Asīti me, āvuso, vassāni pubbajitassa nābhijānāmi byāpādavitakkaṁ, vihiṁsāvitakkaṁ uppannapubbaṁ,

Yam p' āyasmā ... dhārema.

[page 126]

Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi gahapaticīvaraṁ sāditā.

Yam p' āyasmā ... dhārema.

Asīti ... nābhijānāmi satthena cīvaraṁ chinditā.

Yam p' ... dhārema.

Asīti ... nābhijānāmi sūciyā cīvaraṁ sibbitā.

Yam p' ... dhārema.

Asīti ... nābhijānāmi rajanāya cīvaraṁ rajitā.

Yam p' ... dhārema.

Asīti ... kaṭhine cīvaraṁ sibbitā.

Yam p' ... dhārema.

Asīti ... nābhijānāmi sabrahmacārīcīvarakamme byāpāritā ... nimantanaṁ sāditā ... evarūpaṁ cittaṁ uppannapubbaṁ: Aho vata maṁ koci nimanteyyāti.

Yam p' ... dhārema.

Asīti ... antaraghare nisīditā ... antaraghare bhuñjitā ... mātugāmassa anubyañjanaso nimittaṁ gahetā ... mātugāmassa dhammaṁ desitā, antamaso catuppadam pi gāthaṁ ... bhikkhunūpassayaṁ upasaṅkamitā ... bhikkhuniyā dhammaṁ desitā — pe — nābhijānāmi sikkhimānāya dhammaṁ desitā, nābhijānami sāmaṇerāya dhammaṁ desitā.

Yam p' āyasmā Bakkulo asītiyā vassehi nābhijānāti sāmaṇerāya dhammaṁ desitā, idam pi mayaṁ āyasmato Bakkulassa acchariyaṁ abbhutaṁ dhammaṁ dhārema.

Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi pabbājetā — pe — upasampādetā — nābhijānāmi nissayaṁ detā; nābhijānāmi sāmaṇeraṁ upaṭṭhāpetā ... jantāghare nahāyitā ... cuṇṇena nahāyitā ... sabrahmacārīgattaparikamme byāpajjitā

[page 127]

... ābādhaṁ uppannapubbaṁ, antamaso gaddūhanamattam pi ... bhesajjaṁ pariharitā antamaso harītakīkhaṇḍam pi ... apassenakaṁ apassetā ... seyyaṁ kappetā ... gāmantasenāsane vassaṁ upagantā.

Yam p' āyasmā Bakkulo asītiyā vassehi nābhijānāti gāmantasenāsane vassaṁ upagantā, idam pi ... dhārema.

Sattāham eva kho ahaṁ, āvuso, sāṇo raṭṭhapiṇḍaṁ bhuñjiṁ, atha aṭṭhamiyaṁ aññā udapādi.

Yam p' āyasmā Bakkulo sattāham eva sāṇo raṭṭhapiṇḍaṁ bhuñji atha aṭṭhamiyaṁ aññā udapādi, idam pi mayaṁ āyasmato Bakkulassa acchariyaṁ abbhutaṁ dhammaṁ dhārema.

Labheyyāhaṁ, āvuso Bakkula, imasmiṁ dhammavinaye pabbajjaṁ, labheyyaṁ upasampadan ti. Alattha kho AcelaKassapo imasmiṁ dhammavinaye pabbajjaṁ alattha upasampadaṁ. Acirūpasampanno kho pan' āyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass' eva yass' atthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tad anuttaraṁ brahmacariyapariyosānaṁ diṭṭhe va dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi; Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti abbhaññāsi. Aññataro kho pan' āyasmā Kassapo arahataṁ ahosi.

Atha kho āyasmā Bakkulo aparena samayena apāpuraṇaṁ ādāya vihārena vihāraṁ upasaṅkamitvā evam āha: Abhikkamath' āyasmanto, abhikkamath' āyasmanto; ajja me parinibbānaṁ bhavissatīti.

Yam p' āyasmā Bakkulo apāpuraṇaṁ ādāya vihārena vihāraṁ upasaṅkamitvā evam āha: Abhikkamath' āyasmanto, abhikkamath' āyasmanto; ajja me parinibbānaṁ bhavissatīti, — idam pi mayaṁ āyasmato Bakkulassa acchariyaṁ abbhutaṁ dhammaṁ dhārema.

[page 128]

Atha kho āyasmā Bakkulo majjhe bhikkhusaṅghassa nisinnako parinibbāyi.

Yam p' āyasmā Bakkulo majjhe bhikkhusaṅghassa nisinnako parinibbāyi, idam pi mayaṁ āyasmato Bakkulassa acchariyaṁ abbhutaṁ dhammaṁ dhāremāti.

BAKKULASUTTAṀ CATUTTHAṀ.

 


 

CXXV. Dantabhūmi Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Tena kho pana samayena Aciravato samaṇuddeso Araññakuṭikāyaṁ viharati.

Atha kho Jayaseno rājakumāro jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno, yena Aciravato samaṇuddeso ten' upasaṅkami, upasaṅkamitvā Aciravatena samaṇuddesena saddhiṁ sammodi, sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Jayaseno rājakumāro Aciravataṁ samaṇuddesaṁ etad avoca:-- Sutam me tam, bho Aggivessana: Idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatan ti.

Evam etaṁ, rājakumāra; evam etaṁ, rājakumāra.

Idha bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatan ti.

Sādhu me bhavaṁ Aggivessano yāthāsutaṁ yathāpariyattaṁ dhammaṁ desetīti.

Na kho te ahaṁ. rājakumāra, sakkomi yathāsutaṁ yathāpariyattaṁ dhammaṁ desetuṁ. Ahañ carahi te, rājakumāra, yathāsutaṁ yathāpariyattaṁ dhammaṁ deseyyaṁ; tvañ ca me bhāsitassa atthaṁ na ājāneyyāsi. So mam' assa kilamatho, sā mam' assa vihesā ti.

[page 129]

Desetu maṁ bhavaṁ Aggivessano yathāsutaṁ yathāpariyattaṁ dhammaṁ. Appeva nām' {ahaṁ} bhoto Aggivessanassa bhāsitassa atthaṁ ājāneyyan ti.

Deseyyaṁ kho te ahaṁ, rājakumāra, yathāsutaṁ yathāpariyattaṁ dhammaṁ. Sace me tvaṁ bhāsitassa atthaṁ ājāneyyāsi, icc' etaṁ kusalaṁ; no ce me tvaṁ bhāsitassa atthaṁ ājāneyyāsi, yathāsake tiṭṭheyyāsi; na maṁ tattha uttariṁ paṭipuccheyyāsīti.

Desetu me bhavaṁ Aggivessano yathāsutaṁ yathāpariyattaṁ dhammaṁ. Sace ahaṁ bhoto Aggivessanassa bhāsitassa atthaṁ ājānissāmi, icc' etaṁ kusalaṁ; no ce ahaṁ bhoto Aggivessanassa bhāsitassa atthaṁ ājānissāmi, yathāsake tiṭṭhissāmi; nāhaṁ tattha bhavantaṁ Aggivessanaṁ uttariṁ paṭipucchissāmīti.

Atha kho Aciravato samaṇuddeso Jayasenassa rājakumārassa yathāsutaṁ yathāpariyattaṁ dhammaṁ desesi.

Evaṁ vutte Jayaseno rājakumāro Aciravataṁ samaṇuddesaṁ etad avoca: Aṭṭhānam etaṁ, bho Aggivessana, anavakāso yaṁ bhikkhu appamatto ātāpī pahitatto viharanto phuseyya cittassa ekaggatan ti. Atha kho Jayaseno rājakumāro Aciravatassa samaṇuddesassa aṭṭhānañ ca anavakāsañ ca pavedetvā uṭṭhāy' āsanā pakkāmi.

Atha kho Aciravato samaṇuddeso, acirapakkante Jayasene rājakumāre, yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.

Ekamantaṁ nisinno kho Aciravato samaṇuddeso yāvatako ahosi Jayasenena rājakumārena saddhiṁ kathāsallāpo taṁ sabbaṁ Bhagavato ārocesi. Evaṁ vutte Bhagavā Aciravataṁ samaṇuddesaṁ etad avoca:-- Taṁ kut' ettha, Aggivessana, labbhā? Yan taṁ nekkhammena ñātabbaṁ, nekkhammena daṭṭhabbaṁ, nekkhammena pattabbaṁ, nekkhammena sacchikātabbaṁ, taṁ vata Jayaseno rājakumāro kāmamajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussukko ñassati vā dakkhati vā sacchi vā karissatīti n' etaṁ ṭhānaṁ vijjati.

[page 130]

Seyyathāpi 'ssu, Aggivessana, dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā: dve hatthidammā vā assadammā vā godammā vā adantā avinītā. Taṁ kim maññasi, Aggivessana? Ye te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, api nu te dantā dantakāraṇaṁ gaccheyyaṁ, dantā va dantabhūmiṁ sampāpuṇeyyun ti?

Evam, bhante.

Ye pan' ete dve hatthidammā vā assadammā vā godammā vā adantā avinītā, api nu te adantā va dantakāraṇaṁ gaccheyyaṁ, adantā va dantabhūmiṁ sampāpuṇeyyuṁ, seyyathāpi te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā ti?

No h' etaṁ, bhante.

Evam eva kho, Aggivessana, yan taṁ nekkhammena ñātabbaṁ nekkhammena daṭṭhabbaṁ nekkhammena pattabbaṁ nekkhammena sacchikātabbaṁ, taṁ vata Jayaseno rājakumāro kāmanajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussukko ñassati vā dakkhati vā sacchi vā karissatīti, n' etaṁ ṭhānaṁ vijjati.

Seyyathāpi, Aggivessana, gāmassa vā nigamassa vā avidūre mahā pabbato; tam enaṁ dve sahāyakā tamhā gāmā vā nighā mā vā nikkhamitvā hatthavilaṅghakena yena so pabbato ten' upasaṅkameyyuṁ, upasaṅkamitvā eko sahāyako heṭṭhāpabbatapāde tiṭṭheyya eko sahāyako uparipabbataṁ āroheyya; tam enaṁ heṭṭhāpabbatapāde ṭhito sahāyako uparipabbate ṭhitaṁ sahāyakaṁ evaṁ vadeyya: Yaṁ, samma, kiṁ tvaṁ passasi uparipabbate ṭhito? So evaṁ vadeyya: Passāmi kho ahaṁ, samma, uparipabbate ṭhito ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇirāmaṇeyyakan ti. So evaṁ vadeyya: Aṭṭhānaṁ kho etaṁ, samma,

[page 131]

anavakāso yaṁ tvaṁ uparipabbate ṭhito passeyyāsi ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇirāmaṇeyyakan ti. Tam enaṁ uparipabbate ṭhito sahāyako heṭṭhāpabbatapādaṁ orohitvā taṁ sahāyakaṁ bāhāya gahetvā uparipabbataṁ āropetvā muhuttaṁ assāsetvā evaṁ vadeyya: Yaṁ, samma, kiṁ tvaṁ passasi uparipabbate ṭhito ti? So evaṁ vadeyya: Passāmi kho ahaṁ, samma, uparipabbate ṭhito ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇirāmaṇeyyakan ti. So evaṁ vadeyya: Idān' eva kho te, samma, bhāsitaṁ mayaṁ evaṁ ājānāma: Aṭṭhānaṁ kho etaṁ, samma, anavakāso yaṁ tvaṁ uparipabbate ṭhito passeyyāsi ārāmarāmaṇeyyakaṁ ... pokkharaṇirāmaṇeyyakan ti. Idān' eva ca pana te bhāsitaṁ mayaṁ evaṁ ājānāma: Passāmi kho ahaṁ, samma, uparipabbate ṭhito ārāmarāmaṇeyyakaṁ ... pokkharaṇirāmaṇeyyakan ti. So evaṁ vadeyya: Tathā hi panāhaṁ, samma, iminā mahatā pabbatena āvaṭo daṭṭheyyaṁ nāddasan ti.

Evam eva kho ato mahantatarena kho. Aggivessana, avijākhandhena Jayaseno rājakumāro āvaṭo nivuṭo ovuṭo pariyonaddho. So vata yan taṁ nekkhammena ñātabbaṁ nekkhammena daṭṭhabbaṁ nekkhammena pattabbaṁ nekkhammena sacchikātabbaṁ, taṁ vata Jayaseno rājakumāro kāmanajjhe vasanto kāme paribhuñjanto kāmavitakkehi khajjamāno kāmapariḷāhena pariḍayhamāno kāmapariyesanāya ussukko ñassati vā dakkhati vā sacchi vā karissatīti n' etaṁ ṭhānaṁ vijjati.

Sace kho taṁ, Aggivessana, Jayasenassa rājakumārassa ime dve upamā paṭibhāseyyuṁ, anacchariyaṁ te Jayaseno rājakumāro pasīdeyya pasanno ca te passannākāraṁ kareyyāti.

Kuto pana maṁ, bhante, Jayasenassa rājakumārassa imā dve upamā paṭibhāsissanti anacchariyā pubbe assutapubbā seyyathāpi Bhagavantan ti?

[page 132]

Seyyathāpi, Aggivessana, rājā khattiyo muddhāvasitto nāgavanikaṁ āmanteti: Tvaṁ, samma nāgavanika, rañño nāgaṁ abhiruhitvā nāgavanaṁ pavisitvā āraññakaṁ nāgaṁ atipassitvā rañño nāgassa gīvāya upanibandhāhīti. Evaṁ devāti kho, Aggivessana, nāgavaniko rañño khattiyassa muddhāvasittassa paṭissutvā rañño nāgaṁ abhiruhitvā nāgavanaṁ pavisitvā āraññakaṁ nāgaṁ atipassitvā rañño nāgassa gīvāya upanibandhati; tam enaṁ rañño nāgo abbhokāsaṁ nīharati; ettāvatā ca kho, Aggivessana, āraññako nāgo abbhokāsaṁ gato hoti; etagedhā hi, Aggivessana, āraññako nāgo yadidaṁ nāgavanaṁ; tam enaṁ nāgavaniko rañño khattiyassa muddhāvasittassa āroceti; Abbhokāsagato kho, deva, āraññako nāgo ti; tam enaṁ rājā khattiyo muddhāvasitto hatthidamakaṁ āmanteti: Ehi tvaṁ, samma hatthidamaka, āraññakaṁ nāgaṁ damayāhi āraññakānañ c' eva sīlānaṁ abhinimmadanāya āraññakānañ c' eva sarasaṅkappānaṁ abhinimmadanāya āraññakānañ c' eva darathakilamathapariḷāhānaṁ.

abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāyāti. Evaṁ devāti kho, Aggivessana, hatthidamako rañño khattiyassa muddhāvasittassa paṭissutvā mahantaṁ thambaṁ paṭhaviyaṁ nikhaṇitvā ārāññakassa nāgassa gīvāya upanibandhati āraññakānañ c' eva sīlānaṁ abhinimmadanāya āraññakānañ c' eva sarasaṅkappānaṁ abhinimmadanāya āraññakānañ c' eva darathakilamathapariḷāhānaṁ abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāya; tam enaṁ hatthidamako yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpāhi vācāhi samudācarati. Yato kho, Aggivessana, āraññako nāgo hatthidamakassa yā sā vācā nela kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpāhi vācāhi samudācariyamāno sussusati sotaṁ odahati aññā cittaṁ upaṭṭhapeti,

[page 133]

tam enaṁ hatthidamako uttariṁ tiṇaghāsodakaṁ anuppavecchati.

Yato kho, Aggivessana, āraññako nāgo hatthidamakassa tiṇaghāsodakaṁ paṭigaṇhāti, tattha hatthidamakassa evaṁ hoti: Jīvissati kho dāni rañño nāgo ti; tam enaṁ hatthidamako uttariṁ kāraṇaṁ karoti: Ādissa bho, nikkhipa bho ti. Yato kho, Aggivessana, rañño nāgo hatthidamakassa ādānanikkhepe vacanakaro hoti ovādapaṭikaroti, tam enaṁ hatthidamako uttariṁ kāraṇaṁ karoti: Abhikkama bho, paṭikkama bho ti. Yato kho, Aggivessana, rañño nāgo hatthidamakassa abhikkamapaṭikkame vacanakaro hoti ovādapaṭikaroti, tam enaṁ hatthidamako uttariṁ kāraṇaṁ karoti: Uṭṭhaha bho, nisīda bho ti. Yato kho, Aggivessana, rañño nāgo hatthidamakassa uṭṭhānanisajjāya vacanakaro hoti ovādapaṭikaroti, tam enaṁ hatthidamako uttariṁ ānejjaṁ nāma kāraṇaṁ karoti. Mahantassa phalakaṁ soṇḍāya upanibandhati, tomarahattho ca puriso upari gīvāya nisinno hoti, samantato ca tomarahatthā purisā parivāretvā ṭhitā honti, hatthidamako ca dīghatomarayaṭṭhiṁ gahetvā purato ṭhito hoti. So ānejjakāraṇaṁ kāriyamāno n' eva purime pāde copeti na pacchime pāde copeti na purimaṁ kāyaṁ copeti na pacchimaṁ kāyaṁ copeti na sīsaṁ copeti na kaṇṇaṁ copeti na dante copeti na naṅguṭṭhaṁ copeti na soṇḍaṁ copeti. So hoti rañño nāgo khamo sattippahārānaṁ asippahārānaṁ usuppahārānaṁ parasattuppahārānaṁ bheripaṇava — saṅkhatinava — ninnādasaddānaṁ sabbavaṅkadosanihitaninnītakasāvo rājāraho rājabhoggo rañño aṅgan t' eva saṅkhaṁ gacchati.

[page 134]

Evam eva kho, Aggivessana, idha Tathāgato loke uppajjati arahaṁ sammāsambuddho ... (&c., as Vol. I.

p. 179, lines 2-20) ... agārasmā anagāriyaṁ pabbajati.

Ettāvatā kho, Aggivessana, ariyasāvako abbhokāsagato hoti.

Etagedhā hi, Aggivessana, devamanussā yadidaṁ pañca kāmaguṇā. Tam enaṁ Tathāgato uttariṁ vineti: Ehi tvaṁ, bhikkhu, sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharāhi ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhāhi sikkhāpadesūti. Yato kho, Aggivessana, ariyasāvako sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, tam enaṁ Tathāgato uttariṁ vineti: Ehi tvaṁ, bhikkhu, indriyesu guttadvāro hohi. Cakkhunā rūpa, disvāna mā nimittaggāhī mā 'nubyañjanaggāhī, yatvādhikaraṇam enaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyaṁ, tassa saṁvarāya paṭipajja rakkha cakkhundriyaṁ cakkhundriye saṁvaraṁ āpajja. Sotena saddaṁ sutvā ghānena gandhaṁ ghāyitvā jivhāya rasaṁ sāyitvā kāyena phoṭṭhabbaṁ phusitvā manasā dhammaṁ viññāya mā nimittaggāhī mā 'nubyañjanaggāhī yatvādhikaraṇam enaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyaṁ tassa saṁvarāya paṭipajja rakkha manindriyaṁ manindriye saṁvaraṁ āpajjāti. Yato kho. Aggivessana, ariyasāvako indriyesu guttadvāro hoti, tam enaṁ Tathāgato uttariṁ vineti: Ehi tvaṁ, bhikkhu, bhojane mattaññū hohi paṭisaṅkhā yoniso āhāraṁ āhāreyyāsi n' eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvad eva imassa kāyassa ṭhitiyā yāpanāya,.

vihiṁsūparatiyā brahmacariyānuggahāya: Iti purāṇañ ca vedanaṁ paṭihaṅkhāmi navañ ca vedanaṁ na-v-uppādessāmi, yatrā ca me bhavissati anavajjatā ca phāsuvihāro cati. Yato kho,

[page 135]

Aggivessana, ariyasāvako bhojane mattaññū hoti, tam enaṁ Tathāgato uttariṁ vineti: Ehi tvaṁ, bhikkhu, jāgariyaṁ anuyutto viharāhi, divasaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodhehi, rattiyā paṭhamaṁ yāmaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodhehi, rattiyā majjhimaṁ yāmaṁ dakkhiṇena passena sīhaseyyaṁ kappeyyāsi pāde pādaṁ accādhāya sato sampajāno uṭṭhānasaññaṁ manasikaritvā, rattiyā pacchimaṁ yāmaṁ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodhehīti. Yato kho, Aggivessana, ariyasāvako jāgariyaṁ anuyutto hoti, tam enaṁ Tathāgato uttariṁ vineti: Ehi tvaṁ, bhikkhu, satisampajaññena samannāgato hohi, abhikkante paṭikkante sampajānakārī ālokite vilokite sampajānakārī sammiñjite pasārite sampajānakārī saṅghāṭipattacīvaradhārane sampajānakārī asite pīte khāyite sampajānakārī uccārapassāvakamme sampajānakārī gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hohīti. Yato kho, Aggivessana, ariyasāvako satisampajaññena samannāgato hoti, tam enaṁ Tathāgato uttariṁ vineti: Ehi tvaṁ, bhikkhu vivittaṁ senāsanaṁ bhaja araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjan ti. So vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamulaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ; so pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ abhujitvā ujaṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā; so abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittam parisodheti byāpādapadosam pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṁ parisodheti, thīnamiddhaṁ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā cittaṁ parisodheti uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto uddhaccakukkuccā cittaṁ parisodheti, vicikiccham pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu vicikicchāya cittaṁ parisodheti.

[page 136]

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ; vedanāsu —pe—; citte dhammesu dhammānupassī viharati ātāpi sampajāno satimā, vineyya loke abhijjhādomanassaṁ.

Seyyathāpi, Aggivessana, hatthidamako mahantaṁ thambhaṁ paṭhaviyaṁ nikhaṇitvā ārāññakassa nāgassa gīvāya upanibandhati āraññakānañ c' eva sīlānaṁ abhinimmadanāya āraññakānañ c' eva saṅkappānaṁ abhinimmadanāya āraññakānañ c' eva darathakilamathapariḷāhāmaṁ abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāya, — evam eva kho, Aggivessana, ariyasāvakassa ime cattāro satipaṭṭhāna cetaso upanibandhanā honti gehasittānañ c' eva sīlānaṁ abhinimmadanāya gehasitānañ c' eva saṅkappānaṁ abhinimmadanāya gehasitānañ c' eva darathakilamathapariḷāhānaṁ abhinimmadanāya ñāyassa adhigamāya nibbānassa sacchikiriyāya.

Tam enaṁ Tathāgato uttarim vineti: Ehi tvaṁ, bhikkhu, kāye kāyānupassī viharāhi mā cā kāyūpasaṁhitaṁ vitakkam vitakkesi, vedanāsu vedaṇānupassī viharāhi mā ca vedanūpasaṁhitaṁ vitakkaṁ vitakkesi, citte cittānupassī viharāhi mā ca cittūpasaṁhitaṁ vitakkaṁ vitakkesi, dhammesu dhammānupassī viharāhi mā ca dhammūpasaṁhitaṁ vitakkam vitakkesīti. So vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ, tatiyajjhānaṁ upasampajja viharati. So evaṁ samāhite citte ... (&c. as Vol. I. p. 347,1.24 to p. 348, l. 34.) ... nāparaṁ itthattāyāti pajānāti.

So bhikkhu khamo sītassa uṇhassa jighacchāya pipāsāya ḍaṁsamakasavātātapasiriṁsapasamphassānaṁ duruttānaṁ durāgatānaṁ vacanapathānaṁ upapannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tippānaṁ kharānam kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsakajātiko2 hoti sabbarāgadosamohanihitaninnītakasāvo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti.

[page 137]

Mahallako ce pi, Aggivessana, rañño nāgo adanto avinīto kālaṁ karoti, Adantamaraṇaṁ mahallako rañño nāgo5

kālakato tveva saṅkhaṁ gacchati; majjhimo ce pi, Aggivessana, rañño nāgo; daharo ce pi, Aggivessana, rañño nāgo adanto avinīto kālaṁ karoti, Adantamaraṇaṁ daharo rañño nāgo kālakato tveva saṅkhaṁ gacchati. — Evam eva kho, Aggivessana, thero ce pi bhikkhu akhīṇāsavo kālaṁ karoti, Adantamaraṇaṁ thero bhikkhu kālakato tveva saṅkhaṁ gacchati; majjhimo ce pi, Aggivessana, bhikkhu; navo ce pi, Aggivessana, bhikkhu akhīṇāsavo kālaṁ karoti, Adantamaraṇaṁ navo bhikkhu kālakato tveva saṅkhaṁ gacchati.

Mahallako ce pi, Aggivessana, rañño nāgo sudanto suvinīto kālaṁ karoti, Dantamaraṇaṁ mahallako rañño nāgo kālakato tveva saṅkhaṁ gacchati; majjhimo ce pi, Aggivessana, rañño nāgo; daharo ce pi, Aggivesanna, rañño nāgo sudanto suvinīto kālaṁ karoti, Dantamaraṇaṁ daharo rañño nāgo kālakato tveva saṅkhaṁ gacchati. — Evam eva kho, Aggivessana, thero ce pi bhikkhu khīṇāsavo kālaṁ karoti, Dantamaraṇaṁ thero bhikkhu kālakato tveva saṅkhaṁ gacchati; majjhimo ce pi, Aggivessana, bhikkhu; navo ce pi, Aggivessana, bhikkhu khīṇāsavo kālaṁ karoti, Dantamaraṇaṁ navo bhikkhu kālakato tveva saṅkhaṁ gacchatīti.

Idam avoca Bhagavā. Attamano Aciravato samaṇuddeso Bhagavato bhāsitaṁ abhinandīti.

DANTABHŪMISUTTAṀ PAÑCAMAṀ.

[page 138]

 


 

CXXVI. Bhūmija Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho āyasmā Bhūmijo pubbaṇhasamayaṁ nivāsetvā pattacīvaraṁ ādāya yena Jayasenassa rājakumārassa nivesanaṁ ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho Jayaseno rājakumāro yen' āyasmā Bhūmijo ten' upasaṅkami, upasaṅkamitvā āyasmatā Bhūmijena saddhiṁ sammodi sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Jayaseno rājakumāro āyasmantaṁ Bhūmijaṁ etad avoca:-- Santi, bho Bhūmija, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino: Āsañ ce pi karitvā brahmacariyaṁ carati, abhabbo phalassa adhigamāya; anāsañ ce pi karitvā brahmacariyaṁ carati, abhabbo phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā brahmacariyaṁ carati, abhabbo phalassa adhigamāya; n' ev' āsaṁ nānāsañ ce pi karitvā brahmacariyaṁ carati, abhabbo phalassa adhigamāyāti. Idha bhoto Bhūmijassa satthā kiṁvādī kimakkhāyī ti?

Na kho me taṁ, rājakumāra, Bhagavato sammukhā sutaṁ sammukhā paṭiggahītaṁ. Ṭhānañ ca kho etaṁ vijjati yaṁ Bhagavā evaṁ vyākareyya:-- Āsañ ce pi karitvā ayoniso brahmacariyaṁ carati, abhabbo phalassa adhigamāya; anasañ ce pi karitvā ayoniso brahmacariyaṁ carati, abhabbo phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā ayoniso brahmacariyaṁ carati, abhabbo phalassa adhigamāya; n' ev' āsaṁ nānāsañ ce pi karitvā ayoniso brahmacariyaṁ carati, abhabbo phalassa adhigamāya. Āsañ ce pi karitvā yoniso brahmacariyaṁ carati, bhabbo phalassa adhigamāya;

[page 139]

anāsañ ce pi karitvā yoniso brahmacariyaṁ carati, bhabbo phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā yoniso brahmacariyaṁ carati, bhabbo phalassa adhigamāya; n' ev' āsaṁ nānāsañ ce pi karitvā yoniso brahmacariyaṁ carati, bhabbo phalassa adhigamāyāti. Na kho me taṁ, rājakumāra, Bhagavato sammukhā sutaṁ sammukhā paṭigghītaṁ, ṭhānañ ca kho etaṁ vijjati yaṁ Bhagavā evaṁ vyākareyyāti.

Sace kho bhoto Bhūmijassa satthā evaṁvādī evamakkhāyī, addhā bhoto Bhūmijassa satthā sabbesaṁ yeva puthusamaṇabrāhmaṇānaṁ muddhānaṁ maññe āhacca tiṭṭhatīti. Atha kho Jayaseno rājakumāro āyasmantaṁ Bhūmijaṁ saken' eva thālipākena parivisi.

Atha kho āyasmā Bhūmijo pacchābhattaṁ piṇḍapātapaṭikkanto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Bhūmijo Bhagavantaṁ etad avoca:-Idhāhaṁ, bhante, pubbaṇhasamayaṁ nivāsetvā pattacīvaraṁ ādāya yena Jayasenassa rājakumārassa nivesanaṁ ten' upasaṅkamiṁ upasaṅkamitvā paññatte āsane nisīdiṁ.

Atha kho, bhante, Jayaseno rājakumāro yenāhaṁ ten' upasaṅkami upasaṅkamitvā mama saddhiṁ sammodi sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho, bhante, Jayaseno rājakumāro maṁ etad avoca: Santi, bho Bhūmija, eke ... satthā kiṁvādī kimakkhāyī ti? Evaṁ vutte ahaṁ, bhante, Jayasenaṁ rājakumāraṁ etad avoca: Na kho me taṁ, rājakumāra, Bhagavato sammukhā ... maññe āhacca tiṭṭhatīti. Kacci, bhante, evaṁ puṭṭho evaṁ vyākaramāno vuttavādī c' eva Bhagavato homi, na ca Bhagavantam abhūtena abbhācikkhāmi dhammassa cānudhammaṁ vyākaromi na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatīti?

[page 140]

Taggha tvaṁ, Bhūmija, evaṁ puṭṭho evaṁ vyākaramāno vuttavādī c' eva Bhagavato hosi na ca maṁ abhūtena abbhācikkhasi dhammassa cānudhammaṁ vyākarosi na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchati.

Ye hi keci, Bhūmija, samaṇā vā brāhmaṇā vā micchāditthino micchāsaṅkappā micchāvācā micchākammantā micchā-ājīvā micchāvāyāmā micchāsatī micchāsamādhino, te āsañ ce pi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya; anāsavañ ce pi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya; āsañ ca anāsañ ce pi ... adhigamāya; n' ev' āsaṁ nānāsañ ce pi ... adhigamāya. Taṁ kissa hetu? Ayoni h' esā, Bhūmija, phalassa adhigamāya.

Seyyathāpi, Bhūmija, puriso telatthiko telagavesī telapariyesanañ caramāno vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pīḷeyya; āsañ ce pi karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pīḷeyya, abhabbo telassa adhigamāya; anāsañ ce karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pīḷeyya, abhabbo telassa adhigamāya; āsañ ca anāsañ ce pi karitvā vālikaṁ doṇiyā udakena paripphosakaṁ paripphosakaṁ pīḷeyya, abhabbo telassa adhigamāya; n' ev' āsaṁ nānāsañ ce pi karitvā vālikaṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pīḷeyya, abhabbo telassa adhigamāya. Taṁ kissa hetu? Ayoni h' esā Bhūmija, telassa, adhigamāya. — Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā va micchādiṭṭhī micchāsaṅkappā ... micchāsamādhino, te āsañ ce pi karitvā brahmacariyaṁ caranti. abhabbā phalassa adhigamāya; anāsañ ce pi ... adhigamāya; āsañ ca anāsañ ce pi ... adhigamāya; n' ev' āsaṁ nānāsañ ce pi ... adhigamāya.

[page 141]

Taṁ kissa hetu? Ayoni h' esā, Bhūmija, phalassa adhigamāya.

Seyyathāpi, Bhūmija, puriso khīratthiko khīragavesī khīrapariyesanañ caramāno gāviṁ taruṇavacchaṁ visāṇato āviñjeyya; āsañ ce pi karitvā gāviṁ taruṇavacchaṁ visāṇato āviñjeyya, abhabbo khīrassa adhigamāya; anāsañ ce pi karitvā — pe — n' ev' āsaṁ nānāsañ ce pi karitvā gāviṁ taruṇavacchaṁ visāṇato āviñjeyya, abhabbo khīrassa adhigamāya. Taṁ kissa hetu? Ayoni h' esā, Bhūmija, khīrassa adhigamāya. — Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhī — pe — micchāsamādhino, te āsañ ce pi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n' ev' āsaṁ nānāsañ ce pi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Taṁ kissa hetu? Ayoni h' esā, Bhūmija, phalassa adhigamāya.

Seyyathāpi, Bhūmija, puriso nonitatthiko nonītagavesī nonītapariyesanañ caramāno udakaṁ kalase āsiñcitvā matthena āviñjeyya, āsañ ce pi karitvā udakaṁ kalase āsiñcitvā matthena āviñjeyya, abhabbo nonītassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n' ev' āsaṁ nānāsañ ce pi karitvā udakaṁ kalase āsiñcitvā matthena āviñjeyya, abhabbo nonītassa adhigamāya. Taṁ kissa hetu? Ayoni h' esā, Bhūmija, nonītassa adhigamāya. -Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhī — pe — micchāsamādhino, te āsañ ce pi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n' ev' āsaṁ nānāsañ ce pi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Taṁ kissa hetu? Ayoni h' esā, Bhūmija, phalassa adhigamāya.

Seyyathāpi, Bhūmija, puriso aggitthiko aggigavesī aggipariyesanañ caramāno allaṁ kaṭṭhaṁ sasnehaṁ uttarāraṇiṁ ādāya abhimattheyya,

[page 142]

āsañ ce pi karitvā allaṁ kaṭṭhaṁ sasnehaṁ uttarāraṇiṁ ādāya abhimattheyya, abhabbo aggissa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n' ev' āsaṁ nānāsañ ce pi karitvā allaṁ kaṭṭhaṁ sasnehaṁ uttarāraṇiṁ ādāya abhimattheyya, abhabbo aggissa adhigamāya. Taṁ kissa hetu? Ayoni hi esā, Bhūmija, aggissa adhigamāya. — Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā micchādiṭṭhī --pe-micchāsamādhino, te āsañ ce pi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n' ev' āsañ ca nānāsañ ce pi karitvā brahmacariyaṁ caranti, abhabbā phalassa adhigamāya. Taṁ kissa hetu? Ayoni h' esā, Bhūmija, phalassa adhigamāya.

Ye hi keci, Bhūmija, samaṇā vā brāhmaṇā vā sammādiṭṭhī sammāsaṅkappā sammāvācā sammākammantā sammā-ājīvā sammāvāyāmā sammāsatī sammāsamādhino, te āsañ ce pi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya; anāsañ ce pi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya; n' ev' āsaṁ nānāsañ ce pi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya. Taṁ kissa hetu? Yoni h' esā, Bhūmija, phalassa adhigamāya.

Seyyathāpi, Bhūmija, puriso telatthiko telagavesī telapariyesanañ caramāno tilapiṭṭhiṁ doṇiyā ākiritvā udakena paripphosakaṁ paripphosakaṁ pīḷeyya, āsañ ce pi karitvā tilapiṭṭhiṁ ākiritvā udakena paripphosakaṁ paripphosakaṁ pīḷeyyā, bhabbo telassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n' ev' āsaṁ nānāsañ ce pi ... telassa adhigamāya. Taṁ kissa hetu? Yoni h' esā, Bhūmija, telassa adhigamāya. — Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhī — pe — sammāsamādhino, te āsañ ce pi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya;

[page 143]

anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n' ev' āsaṁ nānāsañ ce pi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya. Taṁ kissa hetu? Yoni h' esā, Bhūmija, phalassa adhigamāya.

Seyyathāpi, Bhūmija, puriso khīratthiko khīragavesī khīrapariyesanañ caramāno gāviṁ taruṇavacchaṁ thanato āviñjeyya, āsañ ce karitvā gāviṁ taruṇavacchaṁ thanato āviñjeyya, bhabbo khīrassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n' ev' āsaṁ nānāsañ ce pi karitvā ... khīrassa adhigamāya. Taṁ kissa hetu? Yoni h' esa, Bhūmija, khīrassa adhigamāya. — Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhī -pe — sammāsamādhino, te āsañ ce pi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n' ev' āsaṁ nānāsañ ce pi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya.

Taṁ kissa hetu? Yoni h' esa, Bhūmija, phalassa adhigamāya.

Seyyathāpi, Bhūmija, puriso nonītatthiko nonītagavesī nonītapariyesanañ caramāno dadhiṁ kalase āsiñcitvā matthena āviñjeyya, āsañ ce pi karitvā dadhiṁ kalase āsiñcitvā matthena āviñjeyya, bhabbo nonītassa adhigamāya; anāsañ ce pi karitvā; āsañ ca anāsañ ce pi karitvā; n' ev' āsaṁ nānāsañ ce pi karitvā dadhiṁ kalase āsiñcitvā matthena āviñjeyya, bhabbo nonītassa adhigamāya. Taṁ kissa hetu?

Yoni h' esā, Bhūmija, nonītassa adhigamāya. — Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhī -pe — sammāsamādhino, te āsañ ce pi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā; n' ev' āsaṁ nānāsañ ce pi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya. Taṁ kissa hetu?

Yoni h' esā, Bhūmija, phalassa adhigamāya.

Seyyathāpi, Bhūmija, puriso aggitthiko aggigavesī aggipariyesanañ caramāno sukkhaṁ kaṭṭhaṁ koḷāpaṁ uttarāraṇiṁ ādāya abhimattheyya, bhabbo aggissa adhigamāya; anāsañ ce pi karitvā sukkhaṁ kaṭṭhaṁ koḷāpaṁ uttarāraṇiṁ ādāya abhimattheyya,

[page 144]

bhabbo aggissa adhigamāya; āsañ ca anāsañ ce pi karitvā sukkhaṁ kaṭṭhaṁ koḷāpaṁ uttarāraṇiṁ ādāya abhimattheyya, bhabbo aggissa adhigamāya; n' ev' āsaṁ nānāsañ ce pi karitvā sukkhaṁ kaṭṭhaṁ koḷāpaṁ uttarāraṇiṁ ādāya abhimatthāyya, bhabbo aggissa adhigamāya. Taṁ kissa hetu? Yoni h' esā, Bhūmija, aggissa adhigamāya. — Evam eva kho, Bhūmija, ye hi keci samaṇā vā brāhmaṇā vā sammādiṭṭhī ... sammāsamādhino, te āsañ ce pi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya; anāsañ ce pi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya; āsañ ca anāsañ ce pi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya, n' ev' āsaṁ nānāsañ ce pi karitvā brahmacariyaṁ caranti, bhabbā phalassa adhigamāya. Taṁ kissa hetu? Yoni h' esā, Bhūmija, phalassa adhigamāya.

Sace kho, Bhūmija, Jayasenassa rājakumārassa imā catasso upamā paṭibhāseyyuṁ. anacchariyaṁ te Jayaseno rājakumāro pasīdeyya, pasanno ca te pasannākāraṁ kareyyāti. Kuto pana maṁ, bhante, Jayasenassa rājakumārassa imā catasso upamā paṭibhāsissanti anacchariyā pubbe assutapubbā, seyyathāpi Bhagavantan ti.

Idam avoca Bhagavā. Attamano āyasmā Bhūmijo Bhagavato bhāsitaṁ abhinandīti.

BHŪMIJASUTTAṀ CHAṬṬHAṀ.

 


 

CXXVII. Anuruddha Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Pañcakaṅgo thapati aññataraṁ purisaṁ āmantesi: Ehi tvaṁ, ambho purisa, yen' āyasmā Anuruddho ten' upasaṅkama, upasaṅkamitvā mama vacanena āyasmato Anuruddhassa pāde sirasā vandāhi evañ ca vadehi:--

[page 145]

Pañcakaṅgo, bhante, thapati āyasmato Anuruddhassa pāde sirasā vandati evañ ca vadeti: Adhivāsetu kira, bhante, āyasmā Anuruddho Pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṁ; yena ca kira, bhante, āyasmā Anuruddho pagevataraṁ āgaccheyya, Pañcakaṅgo thapati bahukicco bahukaraṇīyo rājakaraṇīyenāti. Evaṁ bhante ti kho so puriso Pañcakaṅgassa thapatissa paṭissutvā yen' āyasmā Anuruddho ten' upasaṅkami, upasaṅkamitvā āyasmantaṁ Anuruddhaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so puriso āyasmantaṁ Anuruddhaṁ etad avoca: Pañcakaṅgo thapati āyasmato Anuruddhassa pāde sirasā vandati evañ ca vadeti: Adhivāsetu kira, bhante, āyasmā Anuruddho Pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṁ; yena ca kira, bhante, āyasmā Anuruddho pagevataraṁ āgaccheyya, Pañcakaṅgo thapati bahukicco bahukaraṇīyo rājakaraṇīyenāti. Adhivāsesi kho āyasmā Anuruddho tuṇhībhāvena. Atha kho āyasmā Anuruddho tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaraṁ ādāya yena Pañcakaṅgassa thapatissa nivesanaṁ ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho Pañcakaṅgo thapati āyasmantaṁ Anuruddhaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho Pañcakaṅgo thapati āyasmantaṁ Anuruddhaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Pañcakaṅgo thapati āyasmantaṁ Anuruddhaṁ etad avoca:-Idha, bhante, therā bhikkhū upasaṅkamitvā evam āhaṁsu: Appamāṇaṁ, gahapati, cetovimuttiṁ bhāvehīti; ekacce therā evam āhaṁsu: Mahaggataṁ, gahapati, cetovimuttiṁ bhāvehīti. Yā cāyam, bhante, appamāṇā cetovimutti yā ca mahaggatā cetovimutti, — ime dhammā nānaṭṭhā c' eva nānābyañjanā ca?

[page 146]

udāhu ekaṭṭhā, byañjanam eva nānan ti?

Tena hi, gahapati, taṁ yev' ettha paṭibhātu, apaṇṇakan te ito bhavissatīti.

Mayhaṁ kho, bhante, evaṁ hoti: Yā cāyaṁ appamāṇā cetovimutti yā ca mahaggatā cetovimutti, ime dhammā ekaṭṭhā byañjanam eva nānan ti.

Yā cāyaṁ, gahapati, appamāṇā cetovimutti yā ca mahaggatā cetovimutti, ime dhammā nānaṭṭhā c' eva nānābyañjanā ca. Tad aminā p' etaṁ, gahapati, pariyāyena veditabbaṁ, yathā ime dhammā nānaṭṭhā c' eva nānābyañjanā ca.

Katamā ca, gahapati, appamāṇā cetovimutti? Idha, gahapati, bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthiṁ iti uddhamadhotiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati; karuṇāsahagatena cetasā; muditāsahagatena cetasā; upekhāsahagatena cetasā ekaṁ disaṁ pharitvā ... viharati. — Ayaṁ vuccati, gahapati, appamāṇā cetovimutti.

Katamā, gahapati, mahaggatā cetovimutti? Idha, gahapati, bhikkhu yāvatā ekaṁ rukkhamūlaṁ mahaggatan ti pharitvā adhimuccitvā viharati. — Ayaṁ vuccati, gahapati, mahaggatā cetovimutti. Idha, gahapati, bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatan ti pharitvā adhimuccitvā viharati. — Ayam pi vuccati, gahapati, mahaggatā cetovimutti. Idha, gahapati, yāvatā ekaṁ gāmakkhettaṁ mahaggatan ti pharitvā adhimuccitvā viharati. -Ayam pi vuccati, gahapati, mahaggatā cetovimutti. Idha, gahapati,

[page 147]

bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatan ti pharitvā adhimuccitvā viharati. — Ayam pi vuccati, gahapati, mahaggatā cetovimutti. Idha, gahapati, bhikkhu yāvatā ekaṁ mahārajjaṁ mahaggatan ti pharitvā adhimuccitvā viharati. — Ayaṁ vuccati, gahapati, mahaggatā cetovimutti. Idha, gahapati, bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatan ti pharitvā adhimuccitvā viharati.

-- Ayam pi vuccati, gahapati, mahaggatā cetovimutti. Idha, gahapati, bhikkhu yāvatā samuddapariyantaṁ paṭhaviṁ mahaggatan ti pharitvā adhimuccitvā viharati. — Ayam pi vuccati, gahapati, mahaggatā cetovimutti. Iminā kho etaṁ, gahapati, pariyāyena veditabbaṁ yathā ime dhammā nānaṭṭhā c' eva nānābyañjanā ca.

Catasso kho imā, gahapati, bhavūppattiyo. Katamā catasso? Idha, gahapati, ekacco parittābhā ti pharitvā adhimuccitvā viharati; so kāyassa bhedā param maraṇā Parittabhānaṁ devānaṁ sahavyataṁ uppajjati. Idha, gahapati, ekacco appamāṇā ti pharitvā adhimuccitvā viharati; so kāyassa bhedā param maraṇā Appamāṇābhānaṁ devānaṁ sahavyataṁ uppajjati. Idha, gahapati, ekacco saṅkiliṭṭhābhā ti pharitvā adhimuccitvā viharati; so kāyassa bhedā param maraṇā Saṅkiliṭṭhābhānaṁ devānaṁ sahavyataṁ uppajjati. Idha, gahapati, ekacco parisuddhābhā ti pharitvā adhimuccitvā viharati; so kāyassa bhedā param maraṇā Parisuddhābhānaṁ devānaṁ sahavyataṁ uppajjati.

Imā kho, gahapati, catasso bhavūppattiyo.

Hoti kho so, gahapati, samayo yā tā devatā ekajjhaṁ sannipatanti, tāsaṁ ekajjhaṁ sannipatitānaṁ vaṇṇanānattaṁ hi kho paññāyati no ca ābhānānattaṁ. Seyyathāpi, gahapati, puriso sambahulāni telappadīpāni ekaṁ gharaṁ paveseyya, tesaṁ gharaṁ pavesesitānaṁ accinānattaṁ hi kho paññāyetha, no ca ābhānānattaṁ;-- evam eva kho, gahapati, hoti so samayo yā tā devatā ekajjhaṁ sannipatanti,

[page 148]

tāsam ekajjhaṁ sannipatitānaṁ vaṇṇanānattaṁ hi kho paññāyati, no ca ābhānānattaṁ. Hoti kho so, gahapati, samayo yā tā devatā tato vipakkamanti, tāsaṁ tato vipakkamantīnaṁ vaṇṇanānattaṁ c' eva paññāyati ābhānānattañ ca.

Seyyathāpi, gahapati, puriso tāni sambahulāni telappadīpāni tamhā gharā nīhareyya, tesaṁ tato nīharantānaṁ accinānattañ c' eva paññāyetha ābhānānattañ ca;-- evam eva kho, gahapati, hoti so samayo yā tā devatā tato vipakkamanti tāsaṁ tato vipakkamantīnaṁ vaṇṇanānattañ c' eva paññāyati ābhānānattañ ca. Na kho, gahapati, tāsaṁ devatānaṁ evaṁ hoti: Idaṁ amhākaṁ niccan ti vā dhuvan ti vā sassatan ti vā; api ca yattha yatth' eva tā devatā abhinivisanti, tattha tatth' eva tā devatā abhiramanti. Seyyathāpi, gahapati, makkhikānaṁ kājena vā piṭakena vā harīyamānānaṁ na evaṁ hoti: Idaṁ amhākaṁ niccan ti vā dhuvan ti vā sassatan ti vā; api ca yattha yatth' eva tā makkhikā abhinivisanti tattha tatth' eva tā makkhikā abhiramanti;-- evam eva kho, gahapati, tāsaṁ devatānaṁ na evaṁ hoti: Idaṁ amhākaṁ niccan ti vā dhuvan ti vā sassatan ti vā; api ca yattha yatth' eva tā devatā abhinivisanti tattha tatth' eva tā devatā abhiramantīti.

Evaṁ vutte āyasmā Abhiyo Kaccāno āyasmantānaṁ Anuruddhaṁ etad avoca: Sādhu, bhante Anuruddha; atthi ca me ettha uttariṁ paṭipucchitabbaṁ. Yā tā, bhante, devatā ābhā, sabbā tā parittābhā? udāhu sant' ettha ekaccā devatā appamāṇābhā ti?

Tadaṅgena kho, āvuso Kaccāna, sant' ettha ekaccā devatā parittābhā, santi pan' etth' ekaccā devatā appamāṇābhā ti.

Ko nu kho, bhante Anuruddha, hetu ko paccayo yena tāsaṁ devatānaṁ ekaṁ devanikāyaṁ upapannānaṁ sant' etth' ekaccā devatā parittābhā santi pan' etth' ekaccā devatā appamāṇābhā ti?

[page 149]

Tena, āvuso Kaccāna, taṁ yev' ettha paṭipucchissāmi.

Yathā te khameyya, tathā naṁ vyākareyyāsi. Taṁ kim maññasī, āvuso Kaccāna? Yvāyaṁ bhikkhu yāvatā ekam rukkhamūlaṁ mahaggatan ti pharitvā adhimuccitvā viharati, yo cāyaṁ bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatan ti pharitvā adhimuccitvā viharati, — imāsaṁ ubhinnaṁ cittabhāvanānaṁ katamā cittabhāvanā mahaggatatarā ti?

Yvāyaṁ, bhante, bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatan ti pharitvā adhimuccitvā viharati, ayaṁ imāsaṁ ubhinnaṁ cittabhāvanānaṁ mahaggatatarā ti.

Taṁ kim maññasi, āvuso Kaccāna? Yvāyaṁ bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatan ti pharitvā adhimuccitvā viharati, yo cāyaṁ bhikkhu yāvatā ekaṁ gāmakkhettaṁ mahaggatan ti pharitvā adhimuccitvā viharati, — imāsaṁ ubhinnaṁ cittabhāvanānaṁ katamā cittabhāvanā mahaggatatarā ti?

Yvāyaṁ, bhante, {bhikkhu} yāvatā ekaṁ gāmakkhettaṁ mahaggatan ti pharitvā adhimuccitvā viharati, ayaṁ imāsaṁ ubhinnaṁ cittabhāvanānaṁ mahaggatatarā ti.

Taṁ kim maññasi, āvuso Kaccāna? Yvāyam bhikkhu yāvatā ekaṁ gāmakkhettaṁ mahaggatan ti pharitvā adhimuccitvā viharati, yo cāyaṁ bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatan ti pharitvā adhimuccitvā viharati, — imāsaṁ ubhinnaṁ cittabhāvanānaṁ katamā cittabhāvanā mahaggatatarā ti?

Yvāyaṁ, bhante, {bhikkhu} yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatan ti pharitvā adhimuccitvā viharati, ayaṁ imāsaṁ ubhinnaṁ cittabhāvanānaṁ mahaggatatarā ti.

Taṁ kim maññasi, āvuso Kaccāna? Yvāyaṁ bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatan ti pharitvā adhimuccitvā viharati,

[page 150]

yo cāyaṁ bhikkhu yāvatā ekaṁ mahārajjaṁ mahaggatan ti pharitvā adhimuccitvā viharati, — imāsaṁ ubhinnaṁ cittabhāvanānaṁ katamā cittabhāvanā mahaggatatarā ti?

Yvāyaṁ, bhante, bhikkhu yāvatā ekaṁ mahārajjaṁ mahaggatan ti pharitvā adhimuccitvā viharati, ayaṁ imāsaṁ ubhinnaṁ cittabhāvanānaṁ mahaggatatarā ti.

Taṁ kim maññasi, āvuso Kaccāna? Yvāyaṁ bhikkhu yāvatā ekaṁ mahārajjaṁ mahaggatan ti pharitvā adhimuccitvā viharati, yo cāyaṁ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatan ti pharitvā adhimuccitvā viharati, imāsaṁ ubhinnaṁ cittabhāvanānaṁ katamā cittabhāvanā mahaggatatarā ti?

Yvāyaṁ bhikkhu, bhante, yāvatā dve vā tīṇi vā mahārajjāni mahaggatan ti pharitvā adhimuccitvā viharati, ayaṁ imāsaṁ ubhinnaṁ cittabhāvanānaṁ mahaggatatarā ti.

Taṁ kim maññasi, āvuso Kaccāna? Yvāyaṁ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatan ti pharitvā adhimuccitvā viharati, yo cāyaṁ bhikkhu yāvatā samuddapariyantaṁ paṭhaviṁ mahaggatan ti pharitvā adhimuccitvā viharati, — imāsaṁ ubhinnaṁ cittabhāvanānaṁ katamā cittabhāvanā mahaggatatarā ti?

Yvāyaṁ, bhante, bhikkhu yāvatā samuddapariyantaṁ paṭhaviṁ mahaggatan ti pharitvā adhimuccitvā viharati, ayaṁ imāsaṁ ubhinnaṁ cittabhāvanānaṁ mahaggatatarā ti.

Ayaṁ kho, āvuso Kaccāna, hetu ayaṁ paccayo yena tāsaṁ devatānaṁ ekaṁ devanikāyaṁ upapannānaṁ sant' etth' ekaccā devatā parittābhā santi pan' etth' ekaccā devatā appamāṇābhā ti.

Sādhu, bhante Anuruddha; atthi ca me ettha uttariṁ paṭipucchitabbaṁ. Yāvatā, bhante, devatā ābhā, sabbā tā saṅkiliṭṭhābhā? udāhu sant' etth' ekaccā devatā parisuddhābhā ti?

[page 151]

Tadaṅgena kho, āvuso Kaccāna, sant' etth' ekaccā devatā saṅkiliṭṭhābhā, santi pan' etth' ekaccā devatā parisuddhābhā ti.

Ko nu kho, bhante Anuruddha, hetu ko paccayo yena tāsaṁ devatānaṁ ekaṁ devanikāyaṁ upapannānaṁ sant' etth' ekaccā devatā saṅkiliṭṭhābhā, santi pan' etth' ekaccā devatā parisuddhābhā ti?

Tena, āvuso Kaccāna, upaman te karissāmi. Upamāya p' idh' ekacco viññū puriso bhāsitassa atthaṁ ājānāti.

Seyyathāpi, āvuso Kaccāna, telappadīpassa jhāyato telam pi aparisuddham vaṭṭi pi aparisuddhā; so telassa pi aparisuddhattā vaṭṭiyā pi aparisuddhattā andhandhaṁ viya jhāyati, — evam eva kho, āvuso Kaccāna, idh' ekacco bhikkhu saṅkiliṭṭhābham pharitvā adhimuccitvā viharati; tassa kāyaduṭṭhullam pi na suppaṭippasaddhaṁ hoti, thīnamiddham pi na susamūhataṁ hoti, uddhaccakukkuccam pi na suppaṭivinītaṁ hoti; so kāyaduṭṭhullassa pi na suppaṭippassaddhattā thīnamiddhassa pi na susamūhatattā uddhaccakukkuccassa pi na suppaṭivinītattā andhandhaṁ viya jhāyati. So kāyassa bhedā param maraṇā Saṅkiliṭṭhābhānaṁ devānaṁ sahavyataṁ uppajjati. Seyyathāpi, āvuso Kaccāna, telappadīpassa jhāyato telam pi parisuddhaṁ vaṭṭi pi parisuddhā, so telassa pi parisuddhattā vaṭṭiyā pi parisuddhattā na andhandhaṁ viya jhāyati, — evam eva kho, āvuso Kaccāna, idh' ekacco bhikkhu parisuddhābhāni pharitvā adhimuccitvā viharati, tassa kāyaduṭṭhullam pi suppaṭippassaddhaṁ hoti, thīnamiddham pi susamūhataṁ hoti, uddhaccakukkuccam pi suppaṭivinītaṁ hoti; so kāyaduṭṭhullassa pi suppaṭippassaddhattā thīnamiddhassa pi susamūhatattā uddhaccakukkuccassa pi suppaṭivinītattā na andhandhaṁ viya jhāyati. So kāyassa bhedā param maraṇā parisuddhābhānaṁ devānaṁ sahavyataṁ uppajjati.

[page 152]

Ayaṁ kho, āvuso Kaccāna, hetu ayaṁ paccayo yena tāsaṁ devatānaṁ ekaṁ devanikāyaṁ upapannānaṁ sant' etth' ekaccā devatā saṅkiliṭṭhābhā, santi pan' etth' ekaccā devatā parisuddhābhā ti.

Evaṁ vutte āyasmā Abhiyo Kaccāno āyasmantaṁ Anuruddhaṁ etad avoca:-- Sādhu, bhante Anuruddha; na, bhante, āyasmā Anuruddho evam āha: Evam me sutan ti vā, evaṁ arahati bhavitun ti vā; atha ca pana, bhante, āyasmā Anuruddho: Evam pi tā devatā iti pi devatā tveva bhāsati. Tassa mayhaṁ, bhante, evaṁ hoti: Addhā āyasmatā Anuruddhena tāhi devatāhi saddhiṁ sannivutthapubban c' eva sallapitapubbañ ca sākacchā ca samāpajjitapubbā ti.

Addhā kho te ayaṁ, āvuso Kaccāna, āsajja upanīyavācā bhāsitā; api ca te ahaṁ vyākarissāmi. Dīgharattaṁ vo me, āvuso Kaccāna, tāhi devatāhi saddhiṁ sannivutthapubbañ c' eva sallapitapubbañ ca sākacchā ca samāpajjitapubbā ti.

Evaṁ vutte āyasmā Abhiyo Kaccāno Pañcakaṅgaṁ thapatiṁ etad avoca: Lābhā te, gahapati, suladdhan te, gahapati, yaṁ tvañ c' eva taṁ kaṅkhādhammaṁ pahāsi yam p' imaṁ dhammapariyāyaṁ alatthamhā savanāyāti.

ANURUDDHASUTTAṀ SATTAMAṀ.

 


 

CXXVIII. Upakkilesa Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Kosambīyaṁ viharati Ghositārāme. Tena kho pana samayena Kosambīyaṁ Bhikkhū bhaṇḍanajātā kalahajātā vivādāpanā aññamaññaṁ mukhasattīhi vitudantā viharanti. Atha kho aññataro bhikkhu yena Bhagavā ten' upasaṅkami upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.

[page 153]

Ekamantaṁ ṭhito kho so bhikkhu Bhagavantaṁ etad avoca: Idha, bhante, Kosambīyaṁ bhikkhū bhaṇḍanajātā kalahajātā vivādāpānnā aññamaññaṁ mukhasattīhi vitudantā viharanti. Sādhu, bhante, Bhagavā yena te bhikkhū ten' upasaṅkamatu anukampaṁ upādāyāti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Bhagavā yena te bhikkhū ten' upasaṅkami upasaṅkamitvā te bhikkhū etad avoca: Alaṁ, bhikkhave; mā bhaṇḍanaṁ mā kalahaṁ mā viggahaṁ mā vivādan ti.

Evaṁ vutte aññataro bhikkhu Bhagavantaṁ etad avoca: Āgametu, bhante, Bhagavā dhammassāmi; appossukko, bhante, Bhagavā diṭṭhadhammasukhavihāraṁ anuyutto viharatu; mayam etena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti.

Dutiyam pi kho Bhagavā te bhikkhū etad avoca: Alaṁ, bhikkhave; mā bhaṇḍanaṁ mā kalahaṁ mā viggahaṁ mā vivādan ti. Dutiyam pi kho so bhikkhu Bhagavantaṁ etad avoca: Āgametu, bhante, Bhagavā dhammassāmi; appossukko, bhante, Bhagavā diṭṭhadhammasukhavihāraṁ anuyutto viharatu; mayam etena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti.

Tatiyam pi kho Bhagavā te bhikkhū etad avoca: Alaṁ, bhikkhave; mā bhaṇḍanaṁ mā kalahaṁ mā viggahaṁ mā vivādan ti. Tatiyam pi kho so bhikkhu Bhagavantaṁ etad avoca: Āgametu, bhante, Bhagavā dhammassāmi; appossukko, bhante, Bhagavā diṭṭhadhammasukhavihāraṁ anuyutto viharatu; mayam etena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti.

Atha kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaraṁ ādāya Kosambīṁ piṇḍāya pāvisi, Kosambīyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto senāsanaṁ saṁsāmetvā pattacīvaraṁ ādāya ṭhitako va imā gāthā abhāsi:--

[page 154]

Puthusaddo samajano
na bālo koci maññatha,
Saṅghasmiṁ bhijjamānasmiṁ
nāññaṁ bhiyyo amaññaruṁ
Parimuṭṭhā paṇḍitā bhāsā
vācā gocarabhāṇino
Yāv' icchanti mukhāyāmaṁ
yena nītā na taṁ vidū.
Akkocchi maṁ avadhi maṁ
ajini maṁ ahāsi me, --
Ye taṁ upanayhanti
veraṁ tesaṁ na sammati.
Akkocchi maṁ avadhi maṁ
ajini maṁ ahāsi me, --
Ye taṁ na upanayhanti
veraṁ tesūpasammati.
Na hi verana verāni
sammantīdha kudācanaṁ,
Averena ca sammanti;
— esa dhammo sanantano.
Pare ca na vijānanti
Mayam ettha yamāmase;
Ye ca tattha vijānanti
tato sammanti medhagā.
Aṭṭhicchidā pāṇaharā
gavāssadhanahārino
Ratthaṁ vilumpamānānaṁ
tesam pi hoti saṅgati;
Kasmā tumhāka no siyā?
Sace labhetha nipakaṁ
sahāyaṁ saddhiñcaraṁ sādhuvihāridhīraṁ,
Abhibhuyya sabbāni parissayāni
careyya ten' attamano satīmā.
No ce labhetha nipakaṁ sahāyaṁ
saddhiñcaraṁ sādhuvihāridhīraṁ,
Rājā va raṭṭhaṁ vijitam pahāya
eko care mātaṅg' araññe va nāgo.
Ekassa caritaṁ seyyo,
na 'tthi bāle sahāyatā;
Eko care na ca pāpāni kayirā
appossukko mātaṅg' araññe va nāgo ti.

Atha kho Bhagavā ṭhitako va imā gāthā bhāsitvā yena Bālakaloṇakāragāmo ten' upasaṅkami. Tena kho pana samayena āyasmā Bhagu Bālakaloṇakāragāme viharati,

[page 155]

Addasā kho āyasmā Bhagu Bhagavantaṁ dūrato va āgacchantaṁ, disvāna āsanaṁ paññāpesi udakañ ca pādānaṁ.

Nisīdi Bhagavā paññatte āsane, nisajja pāde pakkhālesi.

Āyasmā pi kho Bhagu Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ Bhaguṁ Bhagavā etad avoca: Kacci, bhikkhu, khamanīyaṁ, kacci yāpanīyaṁ, kacci piṇḍakena na kilamasīti? -Khamanīyaṁ Bhagavā, yāpanīyaṁ Bhagavā, na cāhaṁ bhante, piṇḍakena kilamāmīti. — Atha kho Bhagavā āyasamantaṁ Bhaguṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāy' āsanā yena Pācīnavaṁsadāyo ten' upasaṅkami. Tena kho pana samayena āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kiṁbilo Pācīnavaṁsadāye viharanti. Addasā kho dāyapālo Bhagavantaṁ dūrato va āgacchantaṁ, disvāna Bhagavantaṁ etad avoca: Mā, samaṇa, etaṁ dāyaṁ pāvisi; sant' ettha tayo kulaputtā attakāmarūpā viharanti; mā tesaṁ aphāsum akāsīti. Assosi kho āyasmā Anuruddho dāyapālassa Bhagavatā saddhiṁ mantayamānassa, sutvāna dāyapālaṁ etad avoca: Mā, āvuso dāyapāla, Bhagavantaṁ vāresi; satthā no Bhagavā anuppatto ti. Atha kho āyasmā Anuruddho yen' āyasmā ca Nandiyo āyasmā ca Kimbilo ten' upasaṅkami, upasaṅkamitvā āyasmantañ ca Nandiyaṁ āyasmantañ ca Kimbilaṁ etad avoca: Abhikkamath' āyasmanto, abhikkhamath' āyasmanto; satthā no Bhagavā anuppatto ti. Atha kho āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Bhagavantaṁ paccuggantvā eko Bhagavato pattacīvaraṁ paṭiggahesi, eko āsanaṁ paññāpesi, eko pādodakaṁ upaṭṭhapesi. Nisīdi Bhagavā paññatte āsana; nisajja pāde pakkhālesi. Te pi kho āyasmanto Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.

Ekamantaṁ nisinnaṁ kho āyasmantaṁ Anuruddhaṁ Bhagavā etad avoca: Kacci vo, Anuruddhā, khamanīyaṁ, kacci yāpanīyaṁ, kacci piṇḍakena na kilamathāti?

[page 156]

Khamanīyaṁ Bhagavā, yāpanīyaṁ Bhagavā, na ca mayaṁ, bhante, piṇḍakena kilamāmāti.

Kacci pana vo, Anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharathāti?

Taggha mayaṁ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharāmāti.

Yathākathaṁ pana tumhe, Anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharathāti?

Idha mayhaṁ, bhante, evaṁ hoti: Lābhā vata me suladdhaṁ vata me yo 'haṁ evarūpehi sabrahmacārīhi saddhiṁ viharāmīti. Tassa mayhaṁ, bhante, imesu āyasmantesu mettaṁ kāyakammaṁ paccupaṭṭhitaṁ āvī c' eva raho ca, mettaṁ vacīkammaṁ, mettaṁ manokammaṁ paccupaṭṭhitaṁ āvī c' eva raho ca. Tassa mayhaṁ, bhante, evaṁ hoti: Yannūnāhaṁ sakaṁ cittaṁ nikkhipitvā imesaṁ yeva āyasmantānaṁ cittassa vasena vatteyyan ti. So kho ahaṁ, bhante, sakaṁ cittaṁ nikkhipitvā imesaṁ yeva āyasmantānaṁ cittassa vasena vattāmi. Nānā hi kho no, bhante, kāyā, ekañ ca pana maññe cittan ti.

Āyasmā pi kho Nandiyo, āyasmā pi Kimbilo Bhagavantaṁ etad avocuṁ: Mayham pi kho, bhante, evam hoti: Lābhā vata me suladdhaṁ vata me yo 'haṁ ... &c. as above ... ekañ ca pana maññe cittan ti.

Evaṁ kho mayaṁ, bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharāmāti.

Sādhu sādhu, Anuruddhā. Kacci pana vo, Anuruddhā, appamattā ātāpino pahitattā viharathāti?

[page 157]

Taggha mayaṁ, bhante, appamattā ātāpino pahitattā viharāmāti.

Yathākatham pana tumhe, Anuruddhā, appamattā ātāpino pahitattā viharathāti?

Idha, bhante, amhākaṁ yo paṭhamaṁ gāmato piṇḍāya paṭikkamati, so āsanāni paññāpeti, pānīyaṁ paribhojanīyaṁ upaṭṭhapeti, avakkārapātiṁ [upaṭṭhapeti. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjati; no ce ākaṅkhati, appaharite vā chaḍḍeti, appāṇake vā udake opilāpeti; so āsanāni paṭisāmeti, pāṇīyaṁ paribhojanīyaṁ paṭisāmeti, avakkārapātiṁ] dhovitvā paṭisāmeti bhattaggaṁ sammajjati. Yo passati pānīyaghataṁ vā paribhojanīyaghataṁ vā rittaṁ tucchaṁ, so upaṭṭhapeti; sac' assa hoti avisayhaṁ hatthavikārena dutiyaṁ āmantetvā hatthavilaṅghakena upaṭṭhapema. Na tveva mayaṁ, bhante, tappaccayā vācaṁ bhindāma. Pañcāhikaṁ kho pana mayaṁ, bhante, sabbarattiyaṁ dhammiyā kathāya sannisīdāma. — Evaṁ kho mayaṁ, bhante, appamattā ātāpino pahitattā viharāmāti.

Sādhu sādhu, Anuruddhā. Atthi pana vo, Anuruddhā, evaṁ appamattānaṁ ātāpīnaṁ pahitattānaṁ viharantānaṁ uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro ti?

Idha mayaṁ, bhante, appamattā ātāpino pahitattā viharantā obhāsañ c' eva sañjānāma dassanañ ca rūpānaṁ.

So kho pana no obhāso na cirass' eva antaradhāyati dassanañ ca rūpānaṁ; tañ ca nimittaṁ na paṭivijjhāmāti.

Taṁ kho pana vo, Anuruddhā, nimittaṁ paṭivijjhitabbaṁ. Aham pi sudaṁ, Anuruddhā, pubbe va sambodhā anabhisambuddho Bodhisatto va samāno obhāsañ c' eva sañjānāmi dassanañ ca rūpānaṁ. So kho pana me obhāso na cirass' eva antaradhāyati dassanañ ca rūpānaṁ.

[page 158]

Tassa mayhaṁ, Anuruddhā, etad ahosi: Ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañ ca rūpānan ti? Tassa mayhaṁ, Anuruddhā, etad ahosi: Vicikicchā kho me udapādi, vicikicchādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṁ; so 'haṁ tathā karissāmi yathā me puna na vicikicchā uppajjissatīti. So kho ahaṁ, Anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañ c' eva sañjānāmi dassanañ ca rūpānaṁ. So kho pana me obhāso na cirass' eva antaradhāyati dassanañ ca rūpānaṁ. Tassa mayhaṁ, Anuruddhā, etad ahosi: Ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañ ca rūpānan ti? Tassa mayhaṁ, Anuruddhā, etad ahosi: Amanasikāro kho me udapādi, amanasikārādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṁ.

So 'haṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro ti. So kho ahaṁ, Anuruddhā, — pe — tassa mayhaṁ, Anuruddhā, etad ahosi: Thīnamiddhaṁ kho me udapādi, thīnamiddhādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṁ. So 'ham tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhan ti. So kho ahaṁ, Anuruddhā, — pe — tassa mayhaṁ, Anuruddhā, etad ahosi: Chambhitattaṁ kho me udapādi, chambhitattādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṁ.

(Seyyathāpi, Anuruddhā, puriso addhānamaggapaṭipanno, tassa ubhatopasse vadhakā uppateyyuṁ, tassa ubhatonidānaṁ chambhitattaṁ uppajjeyya, — evam eva kho me, Anuruddhā, chambhitattaṁ udapādi, chambhitattādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṁ.) So 'haṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṁ na chambhitattan ti.

[page 159]

So kho ahaṁ, Anuruddhā, — pe — tassa mayhaṁ, Anuruddhā, etad ahosi: Ubbillaṁ kho me udapādi, ubbillādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṁ. (Seyyathāpi, Anuruddhā, puriso ekaṁ nidhimukhaṁ gavesanto sakideva pañca nidhimukhāni adhigaccheyya, tassa tatonidānaṁ ubbillaṁ uppajjeyya, -evam eva kho, Anuruddhā, ubbillaṁ kho me udapādi, ubbillādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṁ.) So 'haṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṁ na chambhitattaṁ na ubbillan ti. So kho ahaṁ, Anuruddhā — pe — tassa mayhaṁ, Anuruddhā, etad ahosi: Duṭṭhullaṁ kho me udapādi, duṭṭhullādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rupānaṁ. So 'haṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṁ na chambhitattaṁ na ubbillaṁ na duṭṭhullan ti. So kho ahaṁ, Anuruddhā — pe — tassa mayhaṁ, Anuruddhā, etad ahosi: Accāraddhaviriyaṁ kho me udapādi, accāraddhaviriyādhikaraṇañ ca pana me samādhi cavi, samādhimhi cute obhāso antaradhāyati dassanañ ca rūpānaṁ. (Seyyathāpi, Anuruddhā, puriso ubhohi hatthehi vaṭṭakaṁ gāḷhaṁ gaṇheyya, so tatth' eva matameyya, — evam eva kho, Anuruddhā, accāraddhaviriyaṁ udapādi accāraddhaviriyādhikaraṇañ ca ... dassanañ ca rūpānaṁ.) So 'ham tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṁ na chambhitattaṁ na ubbillaṁ na duṭṭhullaṁ na accāraddhaviriyan ti. So kho ahaṁ, Anuruddhā — pe — tassa mayhaṁ, Anuruddhā, etad ahosi: Atilīnaviriyaṁ kho me udapādi atilīnaviriyādhikaraṇañ ca

[page 160]

... dassanañ ca rūpānaṁ. (Seyyathāpi, Anuruddhā, puriso vaṭṭakaṁ sithilaṁ gaṇheyya, so tassa hatthato uppateyya, — evam eva kho me, Anuruddhā, atilīnaviriyaṁ udapādi ... dassanañ ca rūpānaṁ.) So 'haṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro ... na accāraddhaviriyaṁ na atilīnaviriyan ti. So kho ahaṁ, Anuruddhā — pe — tassa mayhaṁ, Anuruddhā, etad ahosi: Abhijappā kho me udapādi abhijappādhikaraṇañ ca pana ... dassanañ ca rūpānaṁ. So 'haṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati ... na atilīvaviriyaṁ na abhijappā ti. So kho ahaṁ, Anuruddhā — pe — tassa mayhaṁ, Anuruddhā, etad ahosi: Nānattasaññā kho me udapādi ... dassanañ ca rūpānaṁ. So 'haṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati ... na abhijappā na nānattasaññā ti.

So kho ahaṁ, Anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañ c' eva sañjānāmi dassanañ ca rūpānaṁ.

So kho pana me obhāso na cirass' eva antaradhāyati dassanañ ca rūpānaṁ. Tassa mayhaṁ, Anuruddhā, etad ahosi: Ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañ ca rupānan ti? Tassa mayhaṁ, Anuruddhā, etad ahosi: Atinijjhāyitattaṁ kho me rūpānaṁ udapādi ... dassanañ ca rūpānaṁ. So 'haṁ tathā karissāmi yathā me puna na vicikicchā uppajjissati ... na nānattasaññā na atinijjhāyitattaṁ rūpānan ti. So kho ahaṁ, Anuruddhā, Vicikicchā cittassa upakkileso ti iti viditvā vicikicchaṁ cittassa upakkilesaṁ pajahiṁ; Amanasikāro cittassa upakkileso ti iti viditvā amanasikāraṁ cittassa upakkilesaṁ pajahiṁ; Thīnamiddhaṁ cittassa upakkileso ti ... pajahiṁ; Chambhitattaṁ ... pajahiṁ; Ubbillaṁ ... pajahiṁ; Duṭṭhullaṁ ... pajahiṁ; Accāraddhaviriyaṁ ... pajahiṁ; Atilīnaviriyaṁ ... pajahiṁ; Abhijappā ... pajahiṁ; Nānattasaññā ... pajahiṁ; Atinijjhāyitattaṁ rūpānaṁ cittassa upakkileso ti iti viditvā atinijjhāyitattaṁ rūpānaṁ cittassa upakkilesaṁ pajahiṁ.

[page 161]

So kho ahaṁ, Anuruddhā, appamatto ātāpī pahitatto viharanto obhāsaṁ hi kho sañjānāmi na ca rūpāni passāmi; rūpāni hi kho passāmi na ca obhāsaṁ sañjānāmi kevalam pi rattiṁ kevalam pi divasaṁ kevalam pi rattindivaṁ. Tassa mayhaṁ, Anuruddhā, etad ahosi: Ko nu kho hetu ko paccayo yo 'haṁ obhāsaṁ hi kho sañjānāmi na ca rūpāni passāmi, rūpāni hi kho passāmi na ca obhāsaṁ sañjānāmi kevalam pi rattiṁ kevalam pi divasaṁ kevalam pi rattindivan ti? Tassa mayhaṁ, Anuruddhā, etad ahosi: Yasmiṁ kho ahaṁ samaye rūpanimittaṁ amanasikaritvā obhāsanimittaṁ manasikaromi, obhāsaṁ hi kho tamhi samaye sañjānāmi na ca rūpāni passāmi. Yasmiṁ panāhaṁ samaye obhāsanimittaṁ amanasikaritvā rūpanimittaṁ manasikaromi, rūpāni hi kho tamhi samaye passāmi na ca obhāsaṁ sañjānāmi kevalam pi rattiṁ kevalam pi divasaṁ kevalam pi rattindivan ti.

So kho ahaṁ, Anuruddhā, appamatto ātāpī pahitatto viharanto parittañ c' eva obhāsaṁ sañjānāmi parittāni ca rūpāni passāmi, appamāṇañ ca obhāsaṁ sañjānāmi appamāṇāni ca rūpāni passāmi kevalam pi rattiṁ kevalam pi divasaṁ kevalam pi rattindivaṁ. Tassa mayhaṁ, Anuruddhā, etad ahosi: Ko nu kho hetu ko paccayo yo 'haṁ parittañ c' eva obhāsaṁ sañjānāmi parittāni ca rūpāni passāmi appamāṇañ c' eva obhāsaṁ sañjānāmi appamāṇāni ca rūpāni passāmi kevalam pi rattiṁ kevalam pi divasaṁ kevalam pi rattindivan ti? Tassa mayhaṁ, Anuruddhā, etad ahosi: Yasmiṁ kho samaye paritto samādhi hoti, parittam me tamhi samaye cakkhu hoti; so 'haṁ parittena cakkhunā parittañ c' eva obhāsaṁ sañjānāmi parittāni ca rūpāni passāmi. Yasmiṁ pana samaye apparitto me samādhi hoti, appamāṇaṁ me tamhi samaye cakkhu hoti; so 'ham appamāṇena cakkhunā appamāṇañ c' eva obhāsaṁ sañjānāmi appamāṇāni ca rūpāni passāmi kevalam pi rattiṁ kevalam pi divasaṁ kevalam pi rattindivan ti. Yato kho me,

[page 162]

Anuruddhā, Vicikicchā cittassa upakkileso ti iti viditvā vicikicchā cittassa upakkileso pahīno ahosi; Amanasikāro cittassa upakkileso ti iti viditvā amanasikāro cittassa upakkileso pahīno ahosi; Thīnamiddhaṁ ... pahīno ahosi; Chambhitattaṁ ... pahīno ahosi; Ubbillaṁ ... pahīno ahosi; Duṭṭhullaṁ ... pahīno ahosi; Accāraddhaviriyaṁ ... pahīno ahosi; Atilīnaviriyaṁ ... pahīno ahosi; Abhijappā ... pahīno ahosi; Nānattasaññā ... pahīno ahosi; Atinijjhāyitattaṁ rūpānaṁ cittassa upakkileso ti iti viditvā atinijjhāyitattaṁ rūpānaṁ cittassa upakkileso pahīno ahosi. Tassa mayhaṁ, Anuruddhā, etad ahosi: Ye kho me cittassa upakkilesā, te me pahīnā.

Handa dānāhaṁ tividhena samādhiṁ bhāvemīti. So kho ahaṁ, Anuruddhā, savitakkam pi savicāraṁ samādhiṁ bhāvesiṁ, avitakkam pi vicāramattaṁ samādhiṁ bhāvesiṁ, avitakkam pi avicāraṁ samādhim bhāvesiṁ, sappītikam pi samādhiṁ bhāvesiṁ, nippītikam pi samādhiṁ bhāvesiṁ, sātasahagatam pi samādhiṁ bhāvesiṁ, upekhāsahagatam pi samādhiṁ bhāvesiṁ. Yato kho me, Anuruddhā, savitakko savicāro samādhi bhāvito ahosi, avitakko vicāramatto samādhi bhāvito ahosi, avitakko avicāro samādhi bhāvito ahosi, sappītiko pi samādhi bhāvito ahosi, nippītiko pi samādhi bhāvito ahosi, upekhāsahagato samādhi bhāvito ahosi, ñāṇañ ca pana me dassanaṁ udapādi: Akuppā me vimutti, ayam antimā jāti, na 'tthi dāni punabbhavo ti.

Idam avoca Bhagavā. Attamano āyasmā Anuruddho Bhagavato bhāsitaṁ abhinandīti.

UPAKKILESASUTTAṀ4 AṬṬHAMAṀ.

[page 163]

 


 

CXXIX. Bāla Paṇḍita Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:--

Tīṇ' imāni, bhikkhave, bālassa bālalakkhaṇāni bālanimittāni bālapadānāni. Katamāni tīṇi? Idha, bhikkhave, bālo duccintitacintī ca hoti dubbhāsitabhāsī dukkatakammakārī. No ce taṁ, bhikkhave, bālo duccintitacintī ca abhavissa dubbhāsitabhāsī dukkatakammakārī, kena naṁ paṇḍitā jāneyyum: Bālo ayaṁ bhavaṁ asappuriso ti?

Yasmā ca kho, bhikkhave, bālo duccintitacintī ca hoti dubbhāsitabhāsī dukkatakammakārī, tasmā naṁ paṇḍitā jānanti: Bālo ayaṁ bhavaṁ asappuriso ti. Sa kho so, bhikkhave, bālo tividhaṁ diṭṭh' eva dhamme dukkhaṁ domanassaṁ paṭisaṁvedeti. Sace, bhikkhave, bālo sabhāyaṁ vā nisinno hoti rathiyāya vā nisinno hoti siṅghāṭake vā nisinno hoti, tatra ce jano tajjaṁ tassāruppaṁ kathaṁ manteti, sace, bhikkhave, balo pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti surāmerayamajjapamādaṭṭhāyī hoti, tatra, bhikkhave, bālassa evaṁ hoti: Yaṁ kho jano tajjaṁ tassāruppaṁ kathaṁ manteti, saṁvijjante te ca dhammā mayi ahañ ca tesu dhammesu sandissāmīti. — Idaṁ, bhikkhave, bālo paṭhamaṁ diṭṭh' eva dhamme dukkhaṁ domanassaṁ paṭisaṁvedeti.

Puna ca paraṁ, bhikkhave, bālo passati rājāno coraṁ āgucāriṁ gahetvā vividhā kammakāraṇā kārente kasāhi pi tāḷente,

[page 164]

vettehi pi tāḷente, addhadaṇḍakehi pi tāḷente, hattham pi chindante, pādam pi chindante, hatthapādam pi chindante, kaṇṇam pi chindante, nāsam pi chindante, kaṇṇanāsam pi chindante, bilaṅgathālikam pi karonte, saṅkhamuṇḍikam pi karonte, Rāhumukham pi karonte, jotimālikam pi karonte, hatthapajjotikam pi karonte, erakavattikam pi karonte, cīrakavāsikam pi karonte, eṇeyyakam pi karonte, baḷisamaṁsikam pi karonte, kahāpaṇakam pi karonte, khārāpatacchikam pi karonte, palighaparivattikam pi karonte, palālapiṭhakam pi karonte, tattena pi telena osiñcante, sunakhehi khādāpente, jīvantam pi sūle uttāsente, asinā pi sīsaṁ chindante. Tatra, bhikkhave, bālassa evaṁ hoti: Yathārūpānaṁ kho pāpakānaṁ kammānaṁ hetu rājāno coraṁ āgucāriṁ gahetvā vividhā kammakāraṇā kārenti kasāhi pi tāḷenti, vettehi pi tāḷenti addhadaṇḍakehi pi tāḷenti, hattham pi chindanti, pādam pi chindanti, hatthapādam pi ... asinā pi sīsaṁ chindanti, — vijjante te ca dhammā mayi, ahañ ca tesu dhammesu sandissāmi.

Mañ ce pi rājāno jāneyyuṁ, mam pi rājāno gahetvā vividhā kammakāraṇā kāreyyuṁ, kasāhi pi tāḷeyyuṁ, vettehi pi tāḷeyyuṁ, ... asinā pi chindeyyun ti. — Idam pi, bhikkhave, bālo dutiyaṁ diṭṭh' eva dhamme dukkhaṁ domanassaṁ paṭisaṁvedeti.

Puna ca paraṁ, bhikkhave, balām pīṭhasamāruḷhaṁ vā mañcasamāruḷhaṁ vā chamāya vā semānaṁ yāni 'ssa pubbe pāpakāni kammāni kāyena duccaritāni vācāya duccaritāni manasā duccaritāni, tāni 'ssa tamhi samaye olambanti ajjholambanti abhippalambanti. Seyyathāpi, bhikkhave, mahantānaṁ pabbatakūṭānaṁ chāyā sāyaṇhasamayaṁ paṭhaviyā olambanti ajjholambanti abhippalambanti, — evam eva kho, bhikkhave, bālaṁ pīṭhasamāruḷhaṁ vā mañcasamāruḷhaṁ vā chamāya vā semānaṁ yāni 'ssa pubbe pāpakāni kammāni katāni kāyena duccaritāni vācāya duccaritāni manasā duccaritāni tāni 'ssa tamhi samaye olambanti ajjholambanti abhippalambanti.

[page 165]

Tatra, bhikkhave, bālassa evaṁ hoti: Akataṁ vata me kalyāṇaṁ akataṁ kusalaṁ akataṁ bhīruttāṇaṁ, kataṁ pāpaṁ kataṁ luddaṁ kataṁ kibbisaṁ; yāvatā hoti akatakalyāṇānaṁ akatakusalānaṁ akatabhīruttāṇānaṁ katapāpānaṁ kataluddānaṁ katakibbisānaṁ gati, taṁ gatiṁ pecca gacchāmīti. So socati kilamati paridevati, urattāḷiṁ kandati sammohaṁ āpajjati. — Idaṁ kho, bhikkhave, bālo tatiyaṁ diṭṭh' eva dhamme dukkhaṁ domanassaṁ paṭisaṁvedeti.

Sa kho so bhikkhu bālo kāyena duccaritaṁ caritvā vācāya duccaritaṁ caritvā manasā duccaritaṁ caritvā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati. Yaṁ kho taṁ, bhikkhave, sammā vadamāno vadeyya: {Ekantaṁ} aniṭṭhaṁ ekantaṁ akantaṁ ekantaṁ amanāpan ti nirayam eva etaṁ sammā vadamāno vadeyya: {Ekantaṁ} aniṭṭhaṁ ekantaṁ akantaṁ ekantaṁ amanāpan ti. Yāvañcidaṁ, bhikkhave, upamā pi na sukarā yāva dukkhā nirayā ti.

Evaṁ vutte aññataro bhikkhu Bhagavantaṁ etad avoca: Sakkā pana me, bhante, upamā kātun ti?

Sakkā bhikkhūti Bhagavā avoca: Seyyathāpi, bhikkhu, coraṁ āgucāriṁ gahetvā rañño dasseyyuṁ: Ayan te, deva, coro āgucārī, imassa yaṁ icchasi taṁ daṇḍaṁ paṇehīti; tam enaṁ rājā evaṁ vadeyya: Gacchatha bho imaṁ purisaṁ pubbaṇhasamayaṁ sattisatena hanathāti; tam enaṁ pubbaṇhasamayaṁ sattisatena haneyyuṁ. Atha rājā majjhantikaṁ samayaṁ evaṁ vadeyya: Ambho kathaṁ so puriso ti?

-- Tath' eva deva jīvatīti. — Tam enaṁ rājā evaṁ vadeyya: Gacchatha bho taṁ purisaṁ majjhantikaṁ samayaṁ sattisatena hanathāti; tam enaṁ majjhantikaṁ samayaṁ sattisatena haneyyuṁ. Atha rājā sāyaṇhasamayaṁ evaṁ vadeyya: Ambho kathaṁ so puriso ti? — Tath' eva deva jīvatīti. — Tam enaṁ rājā evaṁ vadeyya: Gacchatha bho taṁ purisaṁ sāyaṇhasamayaṁ sattisatena hanathāti; tam enaṁ sāyaṇhasamayaṁ sattisatena haneyyuṁ.

[page 166]

Taṁ kim maññatha, bhikkhave? Api nu so puriso tīhi sattisatehi haññamāno tatonidānaṁ dukkhaṁ domanassaṁ paṭisaṁvediyethāti?

Ekissā pi, bhante, sattiyā haññamāno so puriso tatonidānaṁ dukkhaṁ domanassaṁ paṭisaṁvediyetha; ko pana vādo tīhi sattisatehīti?

Atha kho Bhagavā parittaṁ pāṇimattaṁ {pāsāṇaṁ} gahetvā bhikkhū āmantesi: Taṁ kim maññatha, bhikkhave? Katamo nu kho mahantataro, — yo cāyaṁ mayā paritto pāṇimatto pāsāṇo gahito Himavā vā pabbatarājā ti?

Appamatto kho ayaṁ, bhante, Bhagavatā paritto pāṇimatto pāsāṇo gahito, Himavantaṁ pabbatarājānaṁ upanidhāya saṅkham pi na upeti kalabhāgam pi na upeti upanidhim pi na upetīti.

Evam eva kho, bhikkhave, yaṁ so puriso tīhi sattisatehi haññamāno tatonidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti, taṁ nerayikassa upanidhāya saṅkham pi na upeti kalabhāgam pi na upeti upanidhim pi na upeti. Tam enaṁ, bhikkhave, nirayapālā pañcavidhabandhanan nāma kāraṇaṁ karonti: tattaṁ ayokhīlaṁ hatthe gamenti tattaṁ ayokhīlaṁ dutiye hatthe gamenti tattaṁ ayokhīlaṁ pāde gamenti tattaṁ ayokhīlaṁ dutiye pāde gamenti, tattaṁ ayokhīlaṁ majjhe urasmiṁ gamenti. So tattha dukkhā tippā kaṭukā vedanā vedeti; na ca tāva kālaṁ karoti yā va na taṁ pāpaṁ kammaṁ byantihoti. Tam enaṁ nirayapālā saṁvesetvā kūṭhārīhi tacchanti. So tattha dukkhā tippa kaṭukā vedanā vedeti, na ca tāva kālaṁ karoti yāva na taṁ pāpaṁ kammaṁ byantihoti. Tam enaṁ, bhikkhave, nirayapālā uddhaṁ pādaṁ adho siraṁ ṭhapetvā vāsīhi tacchanti. So tattha — pe — yāva na taṁ pāpaṁ kammaṁ byantihoti. Tam enaṁ, bhikkhave, nirayapālā rathe yojetvā ādittāya paṭhaviyā sampajjalitāya sañjotibhūtāya sārenti pi paccāsārenti pi.

[page 167]

So tattha — pe — yāva na taṁ pāpaṁ kammaṁ byantihoti. Tam enaṁ, bhikkhave, nirayapālā mahantaṁ aṅgārapabbataṁ ādittaṁ sampajjalitaṁ sañjotibhūtaṁ āropenti pi oropenti pi. So tattha dukkhā tippā kaṭuka vedanā vedeti, na ca tāva kālaṁ karoti yāva na taṁ pāpaṁ kammaṁ byantihoti. Tam enaṁ, bhikkhave, nirayapālā uddhaṁ pādaṁ adho siraṁ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sañjotibhūtāya. So tattha pheṇuddehakaṁ paccati. So tattha pheṇuddehakaṁ paccamāno sakim pi uddhaṁ gacchati, sakim pi adho gacchati, sakim pi tiriyaṁ. So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṁ karoti yāva na taṁ pāpaṁ kammaṁ byantihoti. Tam enaṁ, bhikkhave, nirayapālā Mahāniraye pakkhipanti. So kho pana, bhikkhave, Mahānirayo catukkaṇṇo catudvāro vibhatto bhāgaso mito ayopākārapariyanto ayasā paṭikujjito; tassa ayomayā bhūmi jalitā tejasā yutā samantā yojanasataṁ pharitvā tiṭṭhati sabbadā. I

Anekapariyāyena pi kho ahaṁ, bhikkhave, nirayakathaṁ katheyyaṁ, yāvañcidaṁ, bhikkhave, na sukaraṁ akkhānena pāpuṇituṁ yāva dukkhā nirayā.

Santi, bhikkhave, tiracchānagatā pāṇā tiṇabhakkhā.

Te allāni pi tiṇāni sukkāni dantullahakaṁ khādanti. Katame ca, bhikkhave, tiracchānagatā pāṇā tiṇabhakkhā? — Assā goṇā gadrabhā ajā migā, ye vā pan' aññe pi keci tiracchānagatā pāṇā tiṇabhakkhā. Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kāmmāni karitvā kāyassa bhedā param maraṇā tesaṁ sattānaṁ sahavyataṁ uppajjati ye te sattā tiṇabhakkhā.

Santi, bhikkhave, tiracchānagatā pāṇā gūthabhakkhā; te dūrato va gūthagandhaṁ ghāyitvā dhāvanti: Ettha bhuñjissāma, ettha bhuñjissāmāti. Seyyathāpi nāma brāhmaṇā āhutigandhena dhāvanti: Ettha bhuñjissāma, ettha bhuñjissāmāti, — evam eva kho, bhikkhave, santi tiracchānagatā pāṇā gūṭhabhakkhā; te dūrato va gūthagandhaṁ ghāyitvā dhāvanti:

[page 168]

Ettha bhuñjissāma, ettha bhuñjissāmāti. Katame ca, bhikkhave, tiracchānagatā pāṇā gūthabhakkhā? — Kukkuṭā sūkarā soṇā sigālā, ye vā pan' aññe pi keci tiracchānagatā pāṇā gūthabhakkhā. Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṁ sattānaṁ sahavyataṁ uppajjati ye te sattā gūthabhakkhā.

Santi, bhikkhave, tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti. Katame ca, bhikkhave, tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti? — Kīṭā puḷavā gaṇḍuppādā ye vā pan' aññe pi keci tiracchānagatā pāṇā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti. Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṁ sattānaṁ sahavyataṁ uppajjati ye te sattā andhakāre jāyanti andhakāre jīyanti andhakāre mīyanti.

Santi, bhikkhave, tiracchānagatā pāṇā udakasmiṁ jāyanti udakasmiṁ jīyanti udakasmiṁ mīyanti. Katame ca, bhikkhave, tiracchānagatā pāṇā udakasmiṁ jāyanti udakasmiṁ jīyanti udakasmiṁ mīyanti? — Macchā kacchapā suṁsumārā ye vā pan' aññe pi keci tiracchānagatā pāṇā udakasmiṁ jāyanti udakasmiṁ jīyanti udakasmiṁ mīyanti.

Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṁ sattānaṁ sahavyataṁ uppajati ye te sattā udakasmiṁ jāyanti udakasmiṁ jīyanti udakasmiṁ mīyanti.

Santi, bhikkhave, tiracchānagatā pāṇā asucismiṁ jāyanti asucismiṁ jīyanti asucismiṁ mīyanti. Katame ca, bhikkhave, tiracchānagatā pāṇā asucismiṁ jāyanti asucismiṁ jīyanti asucismiṁ mīyanti? — Ye te, bhikkhave, sattā pūtimacche vā jāyanti pūtimacche vā jīyanti pūtimacche vā mīyanti; pūtikuṇape vā; pūtikummāse vā; candanikāya vā; oḷigalle vā jāyanti — pe --. Sa kho so, bhikkhave, bālo idha pubbe rasādo idha pāpāni kammāni karitvā kāyassa bhedā param maraṇā tesaṁ sattānaṁ sahavyataṁ uppajjati ye te sattā asucismiṁ jāyanti asucismiṁ jīyanti asucismiṁ mīyanti.

[page 169]

Anekapariyāyena pi kho ahaṁ, bhikkhave, tiracchānayonikathaṁ katheyyaṁ, yāvañ c' idaṁ, bhikkhave, na sukaraṁ akkhānena pāpuṇituṁ yāva dukkhā tiracchānayoni.

Seyyathāpi puriso, bhikkhave, ekacchigaḷaṁ yugaṁ samudde pakkhipeyya, tam enaṁ puratthimo vāto pacchimena saṁhareyya pacchimo vāto puratthimena saṁhareyya uttaro vāto dakkhiṇena saṁhareyya dakkhiṇo vāto uttarena saṁhareyya; tatr' assa kāṇo kacchapo; so vassasatassa accayena sakiṁ ummujjeyya. — Taṁ kim maññatha, bhikkhave? Api nu so kāṇo kacchapo amukasmiṁ ekacchiggaḷe yuge gīvaṁ paveseyyāti?

Yadi nūna, bhante, kadāci karahaci dīghassa addhuno accayenāti.

Khippataraṁ kho so, bhikkhave, kāṇo kacchapo amukasmiṁ ekacchiggaḷe yuge gīvaṁ paveseyya, ato dullabhatarāhaṁ, bhikkhave, manussattaṁ vadāmi sakiṁ vinipātagatena bālena. Taṁ kissa hetu? Na h' ettha, bhikkhave, atthi dhammacariyā samacariyā kusalakiriyā puññakiriyā, aññamaññakhādikā ettha, bhikkhave, vattati dubbalamārikā. Sa kho so, bhikkhave, bālo sace kadāci karahaci dīghassa addhuno accayena manussattaṁ āgacchati, yāni tāni nīcakulāni — caṇḍālakulaṁ vā nesādakulaṁ vā veṇakulaṁ vā rathakārakulaṁ vā pukkusakulaṁ vā -tathārūpe kule paccājāyati daḷidde appannapāṇabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kunī vā khañjo vā pakkhahato vā na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa;

[page 170]

so kāyena duccaritaṁ carati vācāya duccaritaṁ carati manasā duccaritaṁ carati; so kāyena duccaritaṁ caritvā vācāya duccaritaṁ caritvā manasā duccaritaṁ caritvā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati.

Seyyathāpi, bhikkhave, akkhadhutto paṭhamen' eva kaliggahena puttam pi jīyetha dāram pi jīyetha sabbasāpateyyam pi jīyetha, uttarim pi anubandhaṁ nigaccheyya Appamattako so, bhikkhave, kaliggaho yaṁ so akkhadhutto paṭhamen' eva kaliggahena puttam pi jīyetha dāram pi jīyetha sabbasāpateyyam pi jīyetha uttarim pi anubandhaṁ nigaccheyya. Atha kho ayam eva mahantataro kaliggaho yaṁ so bālo kāyena duccaritaṁ caritvā vācāya duccaritaṁ caritvā manasā duccaritaṁ caritvā kāyassa bhedā param maraṇā apāyaṁ duggatim vinipātaṁ nirayaṁ uppajjati.

Ayam pi, bhikkhave, kevalaparipūrā bālabhūmi.

Tiṇ' imāni, bhikkhave, paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitapadānāni. Katamāni tīṇi? Idha, bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī sukatakammakārī. No ce taṁ, paṇḍito sucintitacintī ca abhavissa subhāsitabhāsī sukatakammakārī, kena naṁ paṇḍitā jāneyyaṁ: Paṇḍito ayaṁ bhavaṁ sappuriso ti? Yasmā ca kho. bhikkhave, paṇḍito sucintitacintī ca hoti subhāsitabhāsī sukatakammakārī, tasmā naṁ paṇḍitā jānanti: Paṇḍito ayaṁ bhavaṁ sappuriso it. Sa kho so, bhikkhave, ayaṁ paṇḍito tividhaṁ diṭṭhe va dhamme sukhaṁ somanassaṁ paṭisaṁvedeti, Sace, bhikkhave, paṇḍito sabhāya vā nisinno hoti rathiyāya vā nisinno hoti siṅghāṭake vā nisinno hoti, tatra ce jano tajjaṁ tassāruppaṁ kathaṁ manteti, sace, bhikkhave, paṇḍito pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato hoti, --

[page 171]

tatra, bhikkhave, paṇḍitassa evaṁ hoti: Yaṁ kho jano tajjaṁ tassāruppaṁ kathaṁ manteti, saṁvijjante te dhammā mayi ahañ ca tesu dhammesu sandissāmīti. — Idaṁ, bhikkhave, paṇḍito paṭhamaṁ diṭṭhe va dhammo sukhaṁ somanassaṁ paṭisaṁvedeti.

Puna ca paraṁ, bhikkhave, paṇḍito passati rājāno coraṁ āgucāriṁ gahetvā vividhā kammakāraṇā kārente kasāhi pi tāḷente vettehi pi tāḷente ... (&c., as page 164) ... asinā pi sīsaṁ chindante. Tatra, bhikkhave, paṇḍitassa evaṁ hoti: Yathārūpānaṁ kho pāpakānaṁ kammānaṁ hetu rājāno coraṁ āgucāriṁ gahetvā vividhā kammakāraṇā kārenti, -kasāhi pi tāḷenti vettehi pi tāḷenti ... asinā pi sīsaṁ chindanti, — na te dhammā mayi saṁvijjante, ahañ ca na tesu dhammesu sandissāmīti. — Idaṁ, bhikkhave, paṇḍito dutiyaṁ diṭṭhe va dhamme sukhaṁ somanassaṁ paṭisaṁvedeti.

Puna ca paraṁ, bhikkhave, paṇḍitaṁ pīṭhasamāruḷhaṁ vā mañcasamāruḷhaṁ vā chamāya vā semānaṁ yāni 'ssa pubbe kalyāṇāni kammāni katāni kāyena sucaritāni vācāya sucaritāni manasā sucaritāni tāni 'ssa tamhi samaye olambanti ajjholambanti abhippalambanti. Seyyathāpi, bhikkhave, mahantānaṁ pabbatakūṭānaṁ chāyā sāyaṇhasamayaṁ paṭhaviyā olambanti ajjholambanti abhippalambanti, — evam eva kho, bhikkhave, paṇḍitaṁ pīṭhasamāruḷhaṁ vā mañcasamāruḷhaṁ vā chamāya vā semānaṁ yāni 'ssa pubbe kalyāṇāni ... ajjholambanti abhippalambanti. Tatra, bhikkhave, paṇḍitassa evaṁ hoti: Akataṁ vata me pāpaṁ akataṁ luddaṁ akataṁ kibbisaṁ, kataṁ kalyāṇaṁ kataṁ kusalaṁ kataṁ bhīruttāṇaṁ; yāvatā hoti akatapāpānaṁ akataluddānaṁ akatakibbisānaṁ katakalyāṇānaṁ katakusalānaṁ katabhīruttāṇānaṁ gati, taṁ gatiṁ pecca gacchāmīti.

So na socati na kilamati na paridevati na urattāḷiṁ kandati na sammohaṁ āpajjati. — Idaṁ, bhikkhave, paṇḍito tatiyaṁ diṭṭhe va dhamme sukhaṁ somanassaṁ paṭisaṁvedeti.

Sa kho so, bhikkhave, paṇḍito kāyena sucaritaṁ caritvā vācāya sucaritaṁ caritvā manasā sucaritaṁ caritvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.

[page 172]

Yaṁ kho taṁ, bhikkhave, sammā vadamāno vadeyya: Ekantaṁ iṭṭhaṁ ekantaṁ kantaṁ ekantaṁ manāpan ti, saggam eva taṁ sammā vadamāno vadeyya: Ekantaṁ iṭṭhaṁ ekantaṁ kantaṁ ekantaṁ manāpan ti. Yāvañcidaṁ, bhikkhave, upamā pi na sukarā yāva sukhā saggā ti.

Evaṁ vutte aññataro bhikkhu Bhagavantaṁ etad avoca: Sakkā pana, bhante, upamā kātun ti?

Sakkā bhikkhūti Bhagavā avoca: Seyyathāpi, bhikkhu, rājā cakkavattī sattahi ratanehi samannāgato catuhi ca iddhīhi, tatonidānaṁ sukhaṁ somanassaṁ paṭisaṁvedeti.

Katamehi sattahi?

Idha, bhikkhu, rañño khattiyassa muddhāvasittassa tadahu 'posathe pannarase sīsaṁ nahātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pātubhavati sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ; disvāna rañño khattiyassa muddhāvasittassa evaṁ hoti:-Sutaṁ kho pana me taṁ: Yassa rañño khattiyassa muddhāvasittassa tadahu 'posathe pannarase sīsaṁ nahātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pātubhavati sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ, so hoti rājā cakkavattīti. Assan nu kho ahaṁ rājā cakkavattīti? Atha kho, bhikkhave, rājā khattiyo muddhāvasitto uṭṭhāy' āsanā vāmena hatthena bhiṅkāraṁ gahetvā dakkhiṇena hatthena cakkaratanaṁ abbhukkirati: Pavattatu bhavaṁ cakkaratanaṁ, abhivijinātu bhavaṁ cakkaratanan ti. Atha kho taṁ, bhikkhave, cakkaratanaṁ puratthimaṁ disaṁ pavattati, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana, bhikkhave, padese cakkaratanaṁ patiṭṭhāti, tatra rājā cakkavattī vāsaṁ upeti saddhiṁ caturaṅginiyā senāya. Ye kho pana, bhikkhave,

[page 173]

puratthimāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evam āhaṁsu: Ehi kho mahārāja; svāgataṁ mahārāja; sakan te mahārājā; anusāsa mahārājāti. Rājā cakkavattī evam āha: Pāṇo na hantabbo adinnaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṁ na pātabbaṁ, yathābhuttañ ca bhuñjathāti. Ye kho pana, bhikkhave, puratthimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā bhavanti.

Atha kho taṁ, bhikkhave, cakkaratanaṁ puratthimaṁ samuddaṁ ajjhogahetvā paccuttaritvā dakkhiṇaṁ disaṁ pavattati — pe — dakkhiṇaṁ samuddaṁ ajjhogahetvā paccuttaritvā pacchimaṁ disaṁ pavattati — pe — pacchimaṁ samuddaṁ paccuttaritvā uttariṁ disaṁ pavattati, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana, bhikkhave, padese cakkaratanaṁ patiṭṭhāti. tatra rājā cakkavattī vāsaṁ upeti saddhiṁ caturaṅginiyā senāya.

Ye kho pana, bhikkhave, uttarāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evam {āhaṁsu}: Ehi kho mahārāja; svāgatam mahārājā; sakan te mahārāja; anusāsa mahārājāti. Rājā cakkavattī evam āha: Pāṇo na hantabbo ... bhuñjathāti. Ye kho pana, bhikkhave, uttarāya disāya paṭirājāno te rañño cakkavattissa anuyutta bhavanti. Atha kho taṁ, bhikkhave, cakkaratanaṁ samuddapariyantaṁ paṭhaviṁ abhivijinitvā tam eva rājadhāniṁ paccāgantvā rañño cakkavattissa antepuradvāre akkhāhataṁ maññe tiṭṭhati, rañño cakkavattissa antepuradvāraṁ upasobhayamānaṁ Rañño, bhikkhave, cakkavattissa evarūpaṁ cakkaratanaṁ pātubhavati.

Puna ca paraṁ, bhikkhave, rañño cakkavattissa hatthiratanaṁ pātubhavati, sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo Uposatho nāma nāgarājā. Disvāna rañño cakkavattissa cittam pasīdati: Bhaddakaṁ vata bho hatthiyānaṁ, sace damathaṁ upeyyāti. Atha kho taṁ, bhikkhave, hatthiratanaṁ seyyathāpi nāma bhaddo hatthājānīyo dīgharattaṁ suparidanto,

[page 174]

evam eva damathaṁ upeti.

Bhūtapubbaṁ, bhikkhave, rājā cakkavattī tam eva hatthiratanaṁ vīmaṁsamāno pubbaṇhasamayaṁ abhirūhitvā samuddapariyantaṁ paṭhaviṁ anusaṁyāyitvā tam eva rājadhāniṁ paccāgantvā pātarāsam akāsi. Rañño, bhikkhave, cakkavattissa evarūpaṁ hatthiratanaṁ pātubhavati.

Puna ca paraṁ, bhikkhave, rañño cakkavattissa assaratanaṁ pātubhavati, sabbaseso kākasīso muñjakeso iddhimā vehāsaṅgamo Valāho nāma assarājā. Disvāna rañño cakkavattissa cittam pasīdati: Bhaddakaṁ vata bho assayānaṁ sace damathaṁ upeyyāti. Atha kho taṁ, bhikkhave, assaratanaṁ seyyathāpi nāma bhaddo assājānīyo dīgharattaṁ suparidanto, evaṁ eva dhamathaṁ upeti.

Bhūtapubbaṁ, bhikkhave, rājā cakkavattī tam eva assaratanaṁ vīmaṁsamāno pubbaṇhasamayaṁ abhirūhitvā samuddapariyantaṁ paṭhaviṁ anusaṁyāyitvā tam eva rājadhāniṁ paccāgantvā pātarāsam akāsi. Rañño, bhikkhave, cakkavattissa evarūpaṁ assaratanaṁ pātubhavati.

Puna ca paraṁ, bhikkhave, rañño cakkavattissa maṇiratanaṁ pātubhavati. So hoti maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato. Tassa kho pana, bhikkhave, maṇiratanassa ābhā samantā yojanaṁ phuṭā hoti. Bhūtapubbaṁ, bhikkhave, rājā cakkavattī tam eva maṇiratanaṁ vīmaṁsamāno caturaṅginaṁ senaṁ sannayhitvā maṇiṁ dhajaggaṁ āropetvā rattandhakāratimisāyam pāyāsi. Ye kho pana, bhikkhave, samantā gāmā ahesuṁ, te ten' obhāsena kammante payojesuṁ Divā ti maññamānā.

Rañño, bhikkhave, cakkavattissa evarūpaṁ maṇiratanaṁ pātubhavati.

Puna ca paraṁ, bhikkhave, rañño cakkavattissa itthiratanaṁ pātubhavati, abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā nātidīghā nātirassā nātikisā nātithūlā nātikāḷī nāccodāta atikkantā mānusaṁ vaṇṇaṁ appattā dibbaṁ vaṇṇaṁ.

[page 175]

Tassa kho pana, bhikkhave, itthiratanassa evarūpo kāyasamphasso hoti, seyyathāpi nāma tūlapicuno vā kappāsapicuno vā. Tassa kho pana, bhikkhave, itthiratanassa sīte uṇhāni gattāni honti, uṇhe sītāni gattāni honti. Tassa kho pana, bhikkhave, itthiratanassa kāyato candanagandho vāyati, mukhato uppalagandho vāyati. Taṁ kho pana, bhikkhave, itthiratanaṁ rañño cakkavattissa pubbuṭṭhāyinī hoti pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī. Taṁ kho pana, bhikkhave, itthiratanaṁ rājānaṁ cakkavattiṁ manasā pi no aticarati kuto kāyena. Rañño. bhikkhave, cakkavattissa evarūpaṁ itthiratanaṁ pātubhavati.

Puna ca paraṁ, bhikkhave, rañño cakkavattissa gahapatiratamaṁ pātubhavati. Tassa kammavipākajaṁ dibbaṁ cakkhu pātubhavati yena nidhiṁ passati sassāmikam pi assāmikam pi. So rājānaṁ cakkavattiṁ upasaṅkamitvā evam āha: Appossukko tvaṁ, deva, hohi; ahan te dhanena dhanakaraṇīyaṁ karissāmīti. Bhūtapubbaṁ, bhikkhave, rājā cakkavattī tam eva gahapatiratanaṁ vīmaṁsamāno nāvaṁ abhirūhitvā majjhe Gaṅgāya nadiyā sotaṁ ogahetvā gahapatiratanaṁ etad avoca: Attho me, gahapati, hiraññasuvaṇṇenāti. — Tena hi, mahārāja, ekaṁ tīraṁ nāvā upetūti.

-- Idh' eva me, gahapati, attho hiraññasuvaṇṇenāti. — Atha kho naṁ, bhikkhave, gahapatiratanaṁ ubhohi hatthehi udakaṁ omasitvā pūraṁ hiraññasuvaṇṇassa kumbhiṁ uddharitvā rājānaṁ cakkavattiṁ evam āha: Alam ettāvatā mahārāja; katam ettāvatā mahārāja; pūjitam ettāvatā mahārājāti. Rājā cakkhavattī evam āha: Alam ettāvatā gahapati; katam ettāvatā gahāpati; pūjitam ettāvatā gahapatīti. Rañño, bhikkhave, cakkavattissa evarūpaṁ gahapatiratanaṁ pātubhavati.

Puna ca paraṁ, bhikkhave, rañño cakkavattissa pariṇāyakaratanaṁ pātubhavati,

[page 176]

paṇḍito vyatto medhāvī paṭibalo rājānaṁ cakkavattiṁ upaṭṭhapetabbaṁ upaṭṭhapetuṁ apayāpetabbaṁ apayāpetuṁ ṭhapetabbaṁ ṭhapetuṁ. So rājānaṁ cakkavattiṁ upasaṅkamitvā evam āha: Appossukko tvaṁ, deva, hohi; aham anusāsissāmīti. Rañño, bhikkhave, cakkavattissa evarūpaṁ pariṇāyakaratanaṁ pātubhavati.

Rājā, bhikkhave, cakkavattī imehi sattahi ratanehi samannāgato hoti.

Katamāhi catuhi iddhīhi?

Idha, bhikkhave, rājā cakkavattī abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato ativiya aññehi manussehi. Rājā, bhikkhave, cakkavattī imāya paṭhamāya iddhiyā samannāgato hoti.

Puna ca paraṁ, bhikkhave, rājā cakkavattī dīghāyuko hoti ciraṭṭhitiko ativiya aññehi manussehi. Rājā, bhikkhave, cakkavattī imāya dutiyāya iddhiyā samannāgato hoti.

Puna ca paraṁ, bhikkhave, rājā cakkavattī appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi. Rājā, bhikkhave, cakkavattī imāya tatiyāya iddhiyā samannāgato hoti.

Puna ca paraṁ, bhikkhave, rājā cakkavattī brāhmaṇagahapatikānaṁ piyo hoti manāpo. Seyyathāpi, bhikkhave, pitā puttānam piyo hoti manāpo, evam eva kho, bhikkhave, rājā cakkavattī brāhmaṇagahapatikānam piyo hoti manāpo.

Rañño pi, bhikkhave, cakkavattissa brāhmaṇagahapatikā piyā honti manāpā. Seyyathāpi, bhikkhave, pitu puttā piyā honti manāpā, evam eva kho, bhikkhave, rañño cakkavattissa brāhmaṇagahapatikā piyā honti manāpā. Bhūtapubbaṁ, bhikkhave, rājā cakkavattī caturaṅginiyā senāya uyyānabhūmiṁ niyyāsi. Atha kho, bhikkhave, brāhmaṇagahapatikā rājānaṁ cakkavattiṁ upasaṅkamitvā evam āhaṁsu: Ataramāno, deva, yāhi yathā tam mayaṁ cirataram passeyyāmāti. Rājā pi, bhikkhave, cakkavattī sārathiṁ āmantesi:

[page 177]

Ataramāno, sārathi, pesehi yathā 'haṁ brāhmaṇagahapatike cirataraṁ passeyyan ti. Rājā, bhikkhave, cakkavattī imāya catutthāya iddhiyā samannāgato hoti.

Rājā, bhikkhave, cakkavattī imāhi catuhi iddhīhi samannāgato hoti.

Taṁ kim maññatha, bhikkhave? Api nu kho rājā cakkavattī imehi sattahi ratanehi samannāgato imāhi catuhi ca iddhīhi tatonidānaṁ sukhaṁ somanassaṁ paṭisaṁvediyethāti?

Ekamekena pi tena, bhante, ratanena samannāgato rājā cakkavattī tatonidānaṁ sukhaṁ somanassaṁ paṭisaṁvediyetha; ko pana vādo sattahi ratanehi catuhi ca iddhīhīti.

Atha kho Bhagavā parittaṁ pāṇimattaṁ pāsāṇaṁ gahetvā bhikkhū āmantesi:-- Taṁ kim maññatha, bhikkhave? Katamo nu kho mahantataro? Yo cāyaṁ mayā paritto pāṇimatto pāsāṇo gahito Himavā vā pabbatarājā ti?

Appamattako ayaṁ, bhante, Bhagavatā paritto pāṇimatto pāsāṇo gahito, Himavantaṁ pabbatarājānaṁ upanidhāya saṅkham pi na upeti kalabhāgam pi na upeti upanidhim pi na upetīti.

Evam eva kho, bhikkhave, yaṁ rājā cakkavattī sattahi ratanehi catuhi ca iddhīhi tatonidānaṁ sukhaṁ somanassaṁ paṭisaṁvedeti, taṁ dibbassa sukhassa upanidhāya saṅkham pi na upeti kalabhāgam pi na upeti upanidhim pi na upeti.

Sa kho so, bhikkhave, paṇḍito sace kadāci karahaci dīghassa addhuno accayena manussattaṁ āgacchati, yāni tāni uccākulāni — khattiyamahāsālakulaṁ vā brāhmaṇamahāsālakulaṁ vā gahapatimahāsālakulaṁ vā — tathārūpe kule paccājāyati aḍḍhe mahaddhane mahābhoge pahutajātarūparajate pahutavittūpakaraṇe pahutadhanadhaññe; so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṁ carati vācāya sucaritaṁ carati manasā sucaritaṁ carati; so kāyena sucaritaṁ caritvā vācāya sucaritaṁ caritvā manasā sucaritaṁ caritvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.

[page 178]

Seyyathāpi, bhikkhave, akkhadhutto paṭhamen' eva kaṭaggahena mahantaṁ bhogakkhandhaṁ adhigaccheyya. Appamattako so, bhikkhave, kaṭaggaho yaṁ so akkhadhutto paṭhamen' eva kaṭaggahena mahantaṁ bhogakkhandhaṁ adhigaccheyya. Atha kho ayam eva tato mahantataro kaṭaggaho yaṁ so paṇḍito kāyena sucaritaṁ caritvā vācāya sucaritaṁ caritvā manasā sucaritaṁ caritvā kāyassa bhedā param maraṇa sugatiṁ saggaṁ lokaṁ uppajjati. Ayaṁ, bhikkhave, kevalaparipūrā paṇḍitabhūmīti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun ti.

BĀLAPAṆḌITASUTTAṀ NAVAMAṀ.

 


 

CXXX. Devadūta Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca: Seyyathāpi, bhikkhave, dve agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṁ pavisante pi nikkhamante pi anusañcarante pi anuvicarante pi, — evam eva kho ahaṁ, bhikkhave, dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte passāmi:-- Ime vata bhonto sattā kāyasucaritena samannāgatā vacī — pe — manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacī — pe — manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā,

[page 179]

te kāyassa bhedā param maraṇā manussesu upapannā.

Ime vata bhonto sattā kāyaduccaritena samannāgatā vacī — pe — manoduccaritena ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā pettivisayaṁ upapannā. Ime vā pana bhonto sattā kāyaduccaritena samannāgatā vacī — pe — manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā tiracchānayoniṁ upapannā. Ime vā pana bhonto sattā kāyaduccaritena ... te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā ti.

1 Tam enaṁ, bhikkhave, nirayapālā nānābāhāsu gahetvā Yamassa rañño dassenti [: Ayaṁ, deva, puriso ametteyyo asāmañño abrahmañño na kule jeṭṭhāpaccayī; imassa devo daṇḍaṁ paṇetūti.]

Tam enaṁ, bhikkhave, Yamo rājā paṭhamaṁ devadūtaṁ samanuyuñjati samanugāhati samanubhāsati: Ambho purisa, na tvaṁ addasa manussesu paṭhamaṁ devadūtaṁ pātubhūtan ti? — So evam āha: Nāddasaṁ, bhante ti. — Tam enaṁ, bhikkhave, Yamo rājā evam āha: Ambho purisa, na tvaṁ addasa manussesu daharaṁ kumāraṁ mandaṁ uttānaseyyakaṁ sake muttakarīse palipannaṁ semānan ti? — So evam āha: Addasaṁ, bhante ti. — Tam enaṁ, bhikkhave, Yamo rājā evam āha: Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi: Aham pi kho 'mhi jātidhammo jātiṁ anatīto, handāhaṁ kalyāṇaṁ karomi kāyena vācāya manasā ti? — So evam āha: Nāsakkhissaṁ, bhante; pamādassaṁ, bhante ti. — Tam enaṁ, bhikkhave, Yamo rājā evam āha: Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā. Taggha tvaṁ, ambho purisa, tathā karissanti yathā taṁ pamattaṁ. Taṁ kho pana te etaṁ pāpaṁ kammaṁ n' eva mātarā kataṁ na pitarā kataṁ na bhātarā kataṁ na bhaginiyā kataṁ na mittāmaccehi kataṁ na ñātisālohitehi kataṁ na samaṇabrāhmaṇehi kataṁ na devatāhi kataṁ;

[page 180]

tayā v' etaṁ pāpaṁ kammaṁ kataṁ; tvañ ñeva etassa vipākaṁ paṭisaṁvedissasīti.

Tam enaṁ, bhikkhave, Yamo rājā paṭhamaṁ devadūtaṁ samanuyuñjitvā samanugāhitvā samanubhāsitvā dutiyaṁ devadūtaṁ samanuyuñjati samanugāhati samanubhāsati: Ambho purisa, na tvaṁ addasa manussesu dutiyaṁ devadūtaṁ pātubhūtan ti? — So evam āha: Nāddasaṁ, bhante ti. — Tam enaṁ, bhikkhave, Yamo rājā evam āha: Ambho purisa, na tvaṁ addasa manussesu itthiṁ vā purisaṁ vā asītikam vā navutikaṁ vā vassasatikaṁ vā jātiyā jiṇṇaṁ gopānasivaṅkaṁ bhoggaṁ daṇḍaparāyanaṁ pavedhamānaṁ gacchantaṁ āturaṁ gatayobbanaṁ khaṇḍadantaṁ palitakesaṁ vilūnaṁ khalitaṁsiraṁ valīnaṁ tilakāhatagattan ti?

-- So evam āha: Addasam bhante ti. — Tam enaṁ, bhikkhave, Yamo rājā evam āha: Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi: Aham pi kho 'mhi jarādhammo jaraṁ anatīto, handāhaṁ kalyāṇaṁ karomi kāyena vācāya manasā ti? — So evam āha: Nāsakkhissaṁ, bhante; pamādassam, bhante ti. — Tam enaṁ, bhikkhave, Yamo rājā evam āha: Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā; taggha tvaṁ, ambho purisa, tathā karissanti yathā taṁ pāmattaṁ. Taṁ kho pana te etaṁ pāpaṁ kammaṁ n' eva mātarā kataṁ na pitarā kataṁ na bhātarā kataṁ na bhaginiyā kataṁ na mittāmaccehi kataṁ na ñātisālohitehi kataṁ na samaṇabrāhmaṇehi kataṁ na devatāhi kataṁ; tayā v' etaṁ pāpaṁ kammaṁ kataṁ; tvañ ñeva etassa vipākaṁ paṭisaṁvedissasīti.

Tam enaṁ, bhikkhave, Yamo rājā dutiyaṁ devadūtaṁ samanuyuñjitvā samanugāhitvā samanubhāsitvā tatiyaṁ devadūtaṁ samanuyuñjati samanugāhati samanubhāsati: Ambho purisa,

[page 181]

na tvaṁ addasa manussesu tatiyaṁ devadūtaṁ pātubhūtan ti? — So evam āha: Nāddasaṁ bhante ti. -Tam enaṁ, bhikkhave, Yamo rājā evam āha: Ambho purisa, na tvaṁ addasa manussesu itthiṁ vā purisaṁ vā ābādhikaṁ dukkhitaṁ bāḷhagilānaṁ sake muttakarīse palipannaṁ semānaṁ aññehi vuṭṭhāpiyamānaṁ aññehi saṁvesiyamānan ti? — So evam āha: Addasaṁ, bhante ti. — Tam enaṁ, bhikkhave, Yamo rājā evam āha: Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi: Aham pi kho 'mhi byādhidhammo byādhiṁ anatīto; handāhaṁ kalyāṇaṁ karomi kāyena vācāya manasā ti? — So evam āha: Nāsakkhissaṁ bhante; pamādassaṁ bhante ti. — Tam enaṁ, bhikkhave, Yamo rājā evam āha: Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā; taggha tvaṁ, ambho purisa, tathā karissanti yathā taṁ pamattaṁ. Taṁ kho pana te etaṁ pāpaṁ kammaṁ n' eva mātarā kataṁ na pitarā kataṁ na bhātarā kataṁ na bhaginiyā kataṁ na mittāmaccehi kataṁ na ñātisālohitehi kataṁ na samaṇabrāhmaṇehi kataṁ na devatāhi kataṁ; tayā v' etaṁ pāpaṁ kammaṁ kataṁ; tvañ ñeva tassa vipākaṁ paṭisaṁvedissasīti.

Tam enaṁ, bhikkhave, Yamo rājā tatiyaṁ devadūtaṁ samanuyuñjitvā samanugāhitvā samanubhāsitvā catutthaṁ devadūtaṁ samanuyuñjati samanugāhati samanubhāsati: Ambho purisa, na tvaṁ addasa manussesu catutthaṁ devadūtaṁ pātubhūtan ti? — So evam āha: Nāddasaṁ bhante ti. — Tam enaṁ, bhikkhave, Yamo rājā evam āha: Ambho purisa, na tvaṁ addasa manussesu rājāno coraṁ āgucāriṁ gahetvā vividhā kammakāraṇā kārente, — kasāhi pi tāḷente vettehi pi tāḷente addhadaṇḍakehi pi ... (&c., as p.164) ... asinā pi sīsaṁ chindante ti?

-- So evam āha: Addasaṁ, bhante ti. — Tam enaṁ, bhikkhave, Yamo rājā evam āha: Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi: Ye kira bho pāpakāni kammāni karonti, te diṭṭh' eva dhamme evarūpā vividhā kammakāraṇā karīyanti, kimaṅga pana parattha;

[page 182]

handāhaṁ kalyāṇaṁ karomi kāyena vācāya manasā ti? — So evam āha: Nāsakkhissaṁ bhante; pamādassaṁ bhante ti. — Tam enaṁ, bhikkhave, Yamo rājā evam āha: Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā; taggha tvaṁ, ambho purisa, tathā karissanti yathā taṁ pamattaṁ. Taṁ kho pana te etaṁ pāpaṁ kammaṁ n' eva mātarā kataṁ na pitarā kataṁ ... na devatāhi kataṁ; tayā v' etaṁ pāpaṁ kammaṁ kataṁ; tvañ ñeva tassa vipākaṁ paṭisaṁvedissasīti.

Tam enaṁ, bhikkhave, Yamo rājā catutthaṁ devadūtaṁ samanuyuñjitvā samanugāhitvā samanubhāsitvā, pañcamaṁ devadūtaṁ samanuyuñjati samanugāhati samanubhāsati: Ambho purisa, na tvaṁ addasa manussesu pañcamaṁ devadūtaṁ pātubhūtan ti? So evaṁ āha: Nāddasaṁ bhante ti. — Tam enaṁ, bhikkhave, Yamo rājā evam āha: Ambho purisa, na tvaṁ addasa manussesu itthiṁ vā purisaṁ vā ekāhamataṁ vā dvīhamataṁ vā tīhamataṁ vā uddhumātakaṁ vinīlakaṁ vipubbakajātan ti? — So evam āha: Addasaṁ, bhante ti. — Tam enaṁ, bhikkhave, Yamo rājā evam āha: Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi: Aham pi kho 'mhi maraṇadhammo maraṇaṁ anatīto; handāhaṁ kalyāṇaṁ karomi kāyena vācāya manasā ti? — So evam āha: Nāsakkhissaṁ bhante, pamādassaṁ bhante ti. -Tam enaṁ, bhikkhave, Yamo rājā evam āha: Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā; taggha tvaṁ, ambho purisa, tathā karissanti yathā taṁ pamattaṁ. Taṁ kho pana te etaṁ pāpaṁ kammaṁ n' eva mātarā kataṁ na pitarā kataṁ ... na devatāhi kataṁ; tayā v' etaṁ pāpaṁ kammaṁ kataṁ; tvañ ñeva tassa vipākaṁ paṭisaṁvedissasīti.

Tam enaṁ, bhikkhave, Yamo rājā pañcamaṁ devadūtaṁ samanuyuñjitvā sumanugāhitvā samanubhāsitvā tuṇhī hoti.

Tam enaṁ, bhikkhave, nirayapālā pañcavidhābandhanan nāma kāraṇaṁ karonti,

[page 183]

tattaṁ ayokhīlaṁ hatthe gamenti, tattaṁ ayokhīlaṁ dutiye hatthe gamenti, tattaṁ ayokhīlaṁ pāde gamenti tattaṁ ayokhīlaṁ dutiye pāde gamenti, tattaṁ ayokhīlaṁ majjhe urasmiṁ gamenti. So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṁ karoti yāva na taṁ pāpaṁ kammaṁ byantihoti. Tam enaṁ, bhikkhave, nirayapālā saṁvesitvā kuṭhārīhi tacchanti; so tattha dukkhā —pe—. Tam enaṁ, bhikkhave, nirayapālā uddhapādaṁ adhosiraṁ ṭhapetvā vāsīhi tacchenti; so tattha dukkhā —pe—. Tam enaṁ, bhikkhave, nirayapālā rathe yojetvā ādittāya paṭhaviyā sampajjilitāya sañjotibhūtāya sārenti pi paccāsārenti pi; so tattha dukkhā —pe—. Tam enaṁ, bhikkhave, nirayapālā mahantaṁ aṅgārapabbataṁ ādittaṁ sampajjalitaṁ sañjotibhūtaṁ āropenti pi oropenti pi; so tattha dukkhā —pe—. Tam enaṁ, bhikkhave, nirayapālā uddhapādaṁ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sañjotibhūtāya. So tattha pheṇuddehakaṁ paccati, so tattha pheṇuddehakaṁ paccamāno sakim pi uddhaṁ gacchati sakim pi adho gacchati sakim pi tiriyaṁ gacchati. So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṁ karoti yāva na taṁ pāpaṁ kammaṁ byantihoti.

Tam enaṁ, bhikkhave, nirayapālā Mahāniraye pakkhipanti. So kho pana, bhikkhave, Mahānirayo --

Catukkaṇṇo catudvāro vibhatto bhāgaso mito
Ayopākārapariyanto ayasā paṭikujjito.
Tassa ayomayā bhūmi jalitā tejasā yutā
Samantā yojanasataṁ pharitvā tiṭṭhati sabbadā.

Tassa kho pana, bhikkhave, Mahānirayassa puratthimāya bhittiyā acci uṭṭhahitvā pacchimāya bhittiyā paṭihaññati; pacchimāya bhittiya acci uṭṭhahitvā puratthimāya bhittiyā paṭihaññati;

[page 184]

I uttarāya bhittiyā acci uṭṭhahitvā dakkhiṇāya bhittiyā paṭihaññati; dakkhiṇāya bhittiyā acci uṭṭhahitvā uttarāya bhittiyā paṭihaññati; heṭṭhā acci uṭṭhahitvā upari paṭihaññati; uparito acci uṭṭhahitvā heṭṭhā paṭihaññati. So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṁ karoti yāva na taṁ pāpaṁ kammaṁ byantihoti.

Hoti kho so, bhikkhave, samayo yaṁ kadāci karahaci dīghassa addhuno accayena tassa Mahānirayassa puratthimadvāraṁ apāpurīyati. So tattha sīghena javena dhāvati; tassa sīghena javena dhāvato chavim pi ḍayhati, cammam pi ḍayhati, maṁsam pi ḍayhati, nahārum pi ḍayhati, aṭṭhīni pi sampadhūmāyanti, ubbhataṁ tādisam eva hoti. Yato ca kho so, bhikkhave, bahusampatto hoti, atha taṁ dvāram pithīyati. So tattha dukkhā tippā kāṭukā vedanā vedeti, na ca tāva kālaṁ karoti yāva na taṁ pāpaṁ kammaṁ byantihoti.

Hoti kho so, bhikkhave, samayo yaṁ kadāci karahaci dīghassa addhuno accayena tassa Mahānirayassa pacchimadvāraṁ apāpurīyati — pe — uttaradvāraṁ apāpurīyati --pe-dakkhiṇadvāraṁ apāpurīyati. So tattha sīghena javena dhāvati; tassa sīghena javena dhāvato chavim pi ḍayhati ... dvāraṁ pithīyati. So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṁ karoti yāva na taṁ pāpaṁ kammaṁ byantihoti.

Hoti kho so, bhikkhave, samayo yaṁ kadāci karahaci dīghassa addhuno accayena tassa Mahānirayassa puratthimadvāraṁ apāpurīyati. So tattha sīghena javena dhāvati ... ubbhataṁ tādisam eva hoti.

So tena dvārena nikkhamati.

Tassa kho pana, bhikkhave, Mahānirayassa samanantarā sahitam eva mahanto Gūthanirayo.

[page 185]

So tattha papatati. Tasmiṁ kho pana, bhikkhave, Gūthaniraye sūcimukhā pāṇā chaviṁ chindanti, chaviṁ chetvā cammaṁ chindanti, cammaṁ chetvā maṁsaṁ chindanti, maṁsaṁ chetvā nahāruṁ chindanti, nahāruṁ chetvā aṭṭhiṁ chindanti, aṭṭhiṁ chetvā atthimiñjaṁ khādanti. So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṁ karoti yāva na taṁ pāpaṁ kammaṁ byantihoti.

Tassa kho pana, bhikkhave, Gūthanirayassa samanantarā sahitam eva mahanto Kukkuḷanirayo. So tattha papatati. So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṁ karoti yāva na taṁ pāpaṁ kammaṁ byantihoti.

Tassa kho pana, bhikkhave, Kukkuḷanirayassa samanantarā sahitam eva mahantaṁ Simbalivanaṁ uddhaṁ yojanam uggataṁ soḷasaṅgulakaṇṭakaṁ ādittaṁ sampajjalitaṁ sañjotibhūtaṁ. Taṁ tattha āropenti pi oropenti pi. So tattha dukkhā tippā kaṭukā vedanā vedeti na ca tāva kālaṁ karoti yāva na taṁ pāpaṁ kammaṁ byantihoti.

Tassa kho pana, bhikkhave, Simbalivanassa samanantarā sahitam eva mahantaṁ Asipattavanaṁ. So tattha pavisati. Tassa vāteritāni pattāni hattham pi chindanti pādam pi chindanti hatthapādam pi chindanti kaṇṇam pi chindanti nāsam pi chindanti kaṇṇanāsam pi chindanti. So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṁ karoti yāva na taṁ pāpaṁ kammaṁ byantihoti.

Tassa kho pana, bhikkhave, Asipattavanassa samanantarā sahitam eva mahatī Khārodakā nadī. So tattha papatati. So tattha anusotam pi vuyhati paṭisotam pi vuyhati anusotapaṭisotam pi vuyhati. So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṁ karoti yāva na taṁ pāpaṁ kammaṁ byantihoti.

Tam enaṁ, bhikkhave, nirayapālā baḷisena uddharitvā thale paṭiṭṭhāpetvā evam āhaṁsu:

[page 186]

Ambho purisa, kiṁ icchasīti? — So evam āha: Jighacchito 'smi, bhante ti. -Tam enaṁ, bhikkhave, nirayapālā tattena ayosaṅkunā mukhaṁ vivaritvā ādittena sampajjalitena sañjotibhūtena tattaṁ lohaguḷaṁ mukhe pakkhipanti ādittaṁ sampajjalitaṁ sañjotibhūtaṁ. Tassa oṭṭham pi ḍayhati mukham pi ḍayhati kaṇṭham pi ḍayhati uram pi ḍayhati, antam pi antaguṇam pi ādāya adhobhāgā nikkhamati. So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṁ karoti yāva na taṁ pāpaṁ kammaṁ byantihoti.

Tam enaṁ, bhikkhave, nirayapālā evam āhaṁsu: Ambho purisa, kiṁ icchasīti? — So evam āha: Pipāsito 'smi, bhante ti. — Tam enaṁ, bhikkhave, nirayapālā tattena ayosaṅkunā mukhaṁ vivaritvā ādittena sampajjalitena sañjotibhūtena tattaṁ tambalohaṁ mukhe āsiñcanti ādittaṁ sampajjalitaṁ sañjotibhūtaṁ. Taṁ tassa oṭṭham pi ḍayhati mukham pi ḍayhati kaṇṭham pi ḍayhati uram pi ḍayhati, antaṁ pi antaguṇam pi ādāya adhobhāgā nikkhamati. So tattha dukkhā tippā kaṭukā vedanā vedeti, na ca tāva kālaṁ karoti yāva na taṁ pāpaṁ kammaṁ byantihoti.

Tam enaṁ, bhikkhave, nirayapālā puna Mahāniraye pakkhipanti.

Bhūtapubbaṁ, bhikkhave, Yamassa rañño etad ahosi: Ye kira bho loke pāpakāni kammāni karonti, te evarūpā vividhā kammakāraṇā karīyanti:-- Aho vatāhaṁ manussattaṁ labheyyaṁ, Tathāgato ca loke uppajjeyya arahaṁ sammāsambuddho, tañ cāhaṁ Bhagavantaṁ payirupāseyyaṁ, so ca me Bhagavā dhammaṁ deseyya, tassa cāhaṁ Bhagavato dhammaṁ ājāneyyan ti.

Taṁ kho pana ahaṁ, bhikkhave, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi; api ca yad eva me sāmañ ñātaṁ, sāmaṁ diṭṭhaṁ, sāmaṁ viditaṁ, — tam evāhaṁ vadāmīti.

[page 187]

Idam avoca Bhagavā. Idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:

Coditā devadūtehi
ye pamajjanti māṇavā,
Te dīgharattaṁ socanti
hīnakāyūpagā narā.
Ye ca kho devadūtehi
santo sappurisā idha
Coditā nappamajjanti,
ariyadhamme kudācanaṁ
Upādāne bhayaṁ disvā
jātimaraṇasambhave
Anupādā vimuccanti
jātimaraṇasaṅkhaye
Te khemapattā sukhino
diṭṭhadhammābhinibbutā
Sabbaverabhayātītā
sabbadukkhaṁ upaccagun ti.

DEVADŪTASUTTAṀ DASAMAṀ

SUÑÑATAVAGGO TATIYO.

 


 

4. Vibhaṅga Vagga

CXXXI. Bhadd'Eka-Ratta Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca: Bhaddekarattassa vo, bhikkhave, uddesañ ca vibhaṅgañ ca desissāmi. Taṁ suṇātha manasikarotha, bhāsissāmīti.

Evaṁ bhante ti kho te bhikkhū Bhagavato paccassosuṁ.

Bhagavā etad avoca:

Atītaṁ nānvāgameyya,
nappaṭikaṅkhe anāgataṁ.
Yad atītam pahīnan taṁ,
appattañ ca anāgataṁ.
Paccuppannañ ca yo dhammaṁ
tattha tattha vipassati,
Asaṁhīraṁ asaṅkuppaṁ
taṁ vidvā manubrūhaye.
Ajj' eva kiccam ātappaṁ;
ko jaññā maraṇaṁ suve?
Na hi no saṅgaran tena
mahasenena maccunā.
Evaṁvihārim ātāpiṁ
ahorattam atanditaṁ
Taṁ ve bhaddekaratto ti
santo ācikkhate munīti.

[page 188]

Kathañ ca, bhikkhave, atītaṁ anvāgameti? — Evarūpo ahosiṁ atītam addhānan ti tattha nandiṁ samanvāneti; evaṁvedano ahosiṁ atītam addhānan ti tattha nandiṁ samanvāneti; evaṁsañño ahosiṁ atītam addhānan ti tattha nandiṁ samanvāneti; evaṁsaṅkhāro ahosiṁ atītam addhānan ti tattha nandiṁ samanvāneti, evaṁviññāṇo ahosiṁ atītam addhānan ti tattha nandiṁ samanvāneti. — Evaṁ kho, bhikkhave, atītaṁ anvāgameti.

Kathañ ca, bhikkhave, atītaṁ nānvāgameti? Evarūpo ahosiṁ atītam addhānan ti tattha nandiṁ na samanvāneti; evaṁvedano ahosiṁ atītam addhānan ti tattha nandiṁ na samanvāneti; evaṁsañño ... {evaṁviññāṇo} ahosiṁ atītam addhānan ti tattha nandiṁ na samanvāneti. — Evaṁ kho, bhikkhave, atītaṁ nānvāgameti.

Kathañ ca, bhikkhave, anāgataṁ paṭikaṅkhati?

Evarūpo siyaṁ anāgatam addhānan ti tattha nandiṁ samanvāneti; evaṁvedano siyaṁ anāgatam addhānan ti tattha nandiṁ samanvāneti; evaṁsañño ... evaṁviññāṇo siyaṁ anāgatam addhānan ti tattha nandiṁ samanvāneti.

-- Evaṁ kho, bhikkhave, anāgataṁ paṭikaṅkhati.

Kathañ ca, bhikkhave, anāgataṁ nappaṭikaṅkhati?

Evarūpo siyaṁ anāgatam addhānan ti tattha nandiṁ samanvāneti; evaṁvedano siyaṁ —pe—; evaṁsañño siyaṁ —pe—; evaṁsaṅkhāro siyaṁ —pe—; evaṁviññāṇo siyaṁ anāgatam addhānan ti tattha nandiṁ samanvāneti. — Evaṁ kho, bhikkhave, anāgataṁ paṭikaṅkhati.

Kathañ ca, bhikkhave, paccuppannesu dhammesu saṁhīrati? Idha, bhikkhave, assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ; vedanaṁ attato samanupassati, vedanāvantaṁ vā attānaṁ, attani vā vedanaṁ, vedanāya vā attānaṁ; saññaṁ attato samanupassati, saññāvantaṁ vā attānaṁ, attani vā saññaṁ, saññāya vā attānaṁ; saṅkhāre attato samanupassati,

[page 189]

saṅkhāravantaṁ vā attānaṁ, attani vā saṅkhāre, saṅkhāresu vā attānaṁ; viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ. — Evaṁ kho, bhikkhave, paccuppannesu dhammesu saṁhīrati.

Kathañ ca, bhikkhave, paccuppannesu dhammesu na saṁhīrati? Idha, bhikkhave, sutavā ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme vinīto sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme vinīto na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ, na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ; na vedanaṁ —pe—; na saññaṁ —pe—; na saṅkhāre —pe—; na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ. — Evaṁ kho, bhikkhave, paccuppannesu dhammesu na saṁhīrati.

Atītaṁ nānvāgameyya,
nappaṭikaṅkhe anāgataṁ
. . . (&c., as above) . . .
Taṁ ve bhaddekaratto ti
santo ācikkhate munīti

Bhaddekarattassa vo, bhikkhave, uddesañ ca vibhaṅgañ ca desissāmīti iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttan ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun ti.

BHADDEKARATTASUTTAṀ PAṬHAMAṀ.

 


 

CXXXII. Ānanda-Bhadd'Eka-Ratta Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā Ānando upaṭṭhānasālāyaṁ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejesi sampahaṁseti;

[page 190]

bhaddekaratassa uddesañ ca vibhaṅgañ ca bhāsati. Atha kho Bhagavā sāyaṇhasamayaṁ paṭisallānā vuṭṭhito yena upaṭṭhānasālā ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi: Ko nu kho, bhikkhave, upaṭṭhānasālāyaṁ bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi; bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsīti?

Āyasmā, bhante, Ānando upaṭṭhānasālāyaṁ bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi; bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsīti.

Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi: Yathākathaṁ pana tvaṁ, Ānanda, bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi; bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsīti?

Evaṁ kho ahaṁ, bhante, bhikkhū dhammiyā kathāya sandassesiṁ samādapesiṁ samuttejesiṁ sampahaṁsesiṁ; bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsiṁ:--

Atītaṁ nānvāgameyya,
nappaṭikaṅkhe anāgataṁ.
Yad atītam pahīnan taṁ,
appattañ ca anāgataṁ.
Paccuppannañ ca yo dhammaṁ
tattha tattha vipassati.
Asaṁhīraṁ asaṅkuppaṁ
taṁ vidvā-m-anubrūhaye.
Ajj' eva kiccam ātappaṁ;
ko jaññā maraṇaṁ suve?
Na hi no saṅgaran tena
mahāsenena maccunā.
Evaṁvihārim ātāpiṁ
ahorattam atanditaṁ
Taṁ ve bhaddekaratto ti
santo ācikkhate munīti.

Kathañ c', āvuso, atītaṁ anvāgameti? Evarūpo ahosiṁ atītam addhānan ti tattha nandiṁ samanvāneti; evaṁvedano ahosiṁ atītam addhānan ti tattha nandiṁ samanvāneti, ... (&c., as in foregoing Sutta) ... Evaṁ kho, āvuso, paccuppannesu dhammesu na saṁhīrati.

[page 191]

Atītaṁ nānvāgameyya,
nappaṭikaṅkhe anāgataṁ.
... (&c., as above) ...
Taṁ ve bhaddekaratto ti
santo ācikkhate munīti.

Evaṁ kho ahaṁ, bhante, bhikkhū dhammiyā kathāya sandassesiṁ samādapesiṁ samuttejesiṁ sampahaṁsesiṁ; bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsin ti.

Sādhu sādhu, Ānanda; sādhu kho tvaṁ, Ānanda, bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi; bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsi.

Atītaṁ nānvāgameyya ...
—pe—
Taṁ ve bhaddekaratto ti
santo ācikkhate munīti.

Kathañ c', Ānanda, atītaṁ anvāgameti? —pe—. Evaṁ kho, Ānanda, atītaṁ anvāgameti. Kathañ c', Ānanda, atītaṁ nānvāgameti? —pe—. Evaṁ kho, Ānanda, atītam nānvāgameti. Kathañ c', Ānanda, anāgataṁ paṭikaṅkhati?

—pe—. Evaṁ kho, Ānanda, anāgataṁ paṭikaṅkhati.

Kathañ c', Ānanda, anāgataṁ nappaṭikaṅkhati? —pe—.

Evaṁ kho, Ānanda, anāgataṁ na paṭikaṅkhati. Kathañ c', Ānanda, paccuppannesu dhammesu saṁhīrati? —pe—.

Evaṁ kho, Ānanda, paccuppannesu dhammesu saṁhīrati.

Kathañ c', Ānanda, paccuppannesu dhammesu na saṁhīrati?

—pe—. Evaṁ kho, Ānanda, paccuppannesu dhammesu na saṁhirati.

Atītaṁ nānvāgameyya ...
—pe—
Taṁ ve bhaddekaratto ti santo ācikkhate munīti.

Idam avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaṁ abhinandīti.

ĀNANDABHADDEKARATTASUTTAṀ DUTIYAṀ.

[page 192]

 


 

CXXXIII. Mahā Kaccāna-Bhadd'Eka-Ratta Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Tapodārāme. Atha kho āyasmā Samiddhi rattiyā paccūsasamayaṁ paccuṭṭhāya yena Tapodo ten' upasaṅkami gattāni parisiñcituṁ. Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ Tapodaṁ obhāsetvā yen' āyasmā Samiddhi ten' upasaṅkami upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā āyasmantaṁ Samiddhiṁ etad avoca: Dhāresi tvaṁ, bhikkhu, bhaddekarattassa uddesañ ca vibhaṅgañ cāti?

Na kho ahaṁ, āvuso, dhāremi bhaddekarattassa uddesañ ca vibhaṅgañ ca. Tvaṁ pan', āvuso, dhāresi bhaddekarattassa uddesañ ca vibhaṅgañ cāti?

Aham pi kho, bhikkhu, na dhāremi bhaddekarattassa uddesañ ca vibhaṅgañ ca. Dhāresi pana tvaṁ, bhikkhu, bhaddekarattiyo gāthā ti?

Na kho ahaṁ, āvuso, dhāremi bhaddekarattiyo gāthā.

Tvaṁ pan', āvuso, dhāresi bhaddekarattiyo gāthā ti?

Aham pi kho, bhikkhu, na dhāremi bhaddekarattiyo gāthā. Uggaṇhāhi tvaṁ, bhikkhu, bhaddekarattassa uddesañ ca vibhaṅgañ ca; pariyāpuṇāhi tvaṁ, bhikkhu, bhaddekarattassa uddesañ ca vibhaṅgañ ca; dhārehi tvaṁ, bhikkhu, bhaddekarattassa uddesañ ca vibhaṅgañ ca; atthasaṁhito, bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako ti.

Idam avoca sā devatā; idaṁ vatvā tatth' ev' antaradhāyi. Atha kho āyasmā Samiddhi tassā rattiyā accayena yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Samiddhi Bhagavantaṁ etad avoca: Idhāhaṁ, bhante, rattiyā paccūsasamayaṁ paccuṭṭhāya yena Tapodo ten' upasaṅkamiṁ gattāni parisiñcituṁ.

[page 193]

Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsiṁ gattāni pubbāpayamāno. Atha kho, bhante, aññatarā devatā abhikkantāya rattiyā ... (&c., as above) ... ādibrahmacariyako ti. Idam avoca, bhante, sā devatā; idaṁ vatvā tatth' ev' antaradhāyi. Sādhu me, bhante, Bhagavā bhaddekarattassa uddesañ ca vibhaṅgañ ca desetūti.

Tena hi, bhikkhu, suṇāhi sādhukaṁ manasikarohi, bhāsissāmīti. — Evaṁ bhante ti kho āyasmā Samiddhi Bhagavato paccassosi. Bhagavā etad avoca:

Atītaṁ nānvāgameyya,
nappaṭikaṅkhe anāgataṁ.
Yad atītam pahīnan taṁ,
appattañ ca anāgataṁ.
Paccuppannañ ca yo dhammaṁ
tattha tattha vipassati,
Asaṁhīraṁ asaṅkuppam taṁ
vidvā-m-anubrūhaye.
Ajj' eva kiccaṁ ātappaṁ;
ko jaññā maraṇaṁ suve?
Na hi no saṅgaran
tena mahāsenena maccunā.
Evaṁvihārim ātāpiṁ
ahorattam atanditaṁ
Taṁ ve bhaddekaratto ti
santo ācikkhate munīti.

Idam avoca Bhagavā. Idaṁ vatvā Sugato uṭṭhāy' āsanā vihāram pāvisi.

Atha kho tesaṁ bhikkhūnaṁ acirapakkantassa Bhagavato etad ahosi:-- Idaṁ kho no, āvuso, Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy' āsanā vihāraṁ paviṭṭho:

Atītaṁ nānvāgameyya,
nappaṭikaṅkhe anāgatam.
. . . (&c., as above) . . .
Taṁ ve bhaddekaratto ti
santo ācikkhate munīti.

Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajjeyyāti?

[page 194]

Atha kho tesaṁ bhikkhūnaṁ etad ahosi: Ayaṁ kho āyasmā Mahā-Kaccāno Satthu c' eva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahmacārīnaṁ; pahoti c' āyasmā Mahā-Kaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Yan nūna mayaṁ yen' āyasmā MahāKaccāno ten' upasaṅkameyyāma upasaṅkamitvā āyasmantaṁ Mahā-Kaccānaṁ etam atthaṁ paṭipuccheyyāmāti?

Atha kho te bhikkhū yen' āyasmā Mahā-Kaccāno ten' upasaṅkamiṁsu, upasaṅkamitvā āyasmatā Mahā-Kaccānena saddhiṁ sammodiṁsu sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū āyasmantaṁ Mahā-Kaccānaṁ etad avocuṁ:-Idaṁ kho no, āvuso Kaccāna, Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy' āsanā vihāraṁ paviṭṭho:

Atītaṁ nānvāgameyya
—pe—
Taṁ ve bhaddekaratto ti
santo ācikkhate munīti.

Tesan no, āvuso Kaccāna, amhākaṁ acirapakkantassa Bhagavato etad ahosi: Idaṁ kho no, āvuso, Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy' āsanā vihāraṁ paviṭṭho:

Atītaṁ nānvāgameyya
—pe—
Taṁ ve bhaddekaratto ti santo ācikkhate munīti.

Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyāti? Tesan no, āvuso Kaccāna, amhākaṁ etad ahosi: Ayaṁ kho āyasmā Mahā-Kaccāno Satthu c' eva saṁvaṇṇito ... paṭipuccheyyāmāti? Vibhajat' āyasmā Mahā-Kaccāno ti.

Seyyathāpi, āvuso, puriso sāratthiko sāragavesī sārapariyesanañ caramāno mahato rukkhassa tiṭṭhato sāravato atikamm' eva mūlaṁ atikamma khandhaṁ sākhapalāse sāram pariyesitabbaṁ maññeyya,

[page 195]

— evaṁ sampadam idaṁ.

-- Āyasmantānaṁ Satthari sammukhībhūte taṁ Bhagavantaṁ atisitvā amhe etam atthaṁ paṭipucchitabbaṁ maññetha So h', āvuso, Bhagavā jānaṁ jānāti passaṁ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī Tathāgato.

So c' eva pan' etassa kālo hoti yaṁ Bhagavantaṁ yeva etam atthaṁ paṭipuccheyyātha. Yathā vo Bhagavā byākareyya, tathā naṁ dhāreyyathāti.

Addhā, 'vuso Kaccāna, Bhagavā jānaṁ jānāti ... kālo hoti yaṁ Bhagavantaṁ etam atthaṁ paṭipuccheyyāma.

Yathā no Bhagavā byākareyya, tathā naṁ dhāreyyāma.

Api c' āyasmā Mahā-Kaccāno Satthu c' eva saṁvannito saṁbhāvito ca viññūnaṁ sabrahmacārīnaṁ; pahoti c' āyasmā Mahā-Kaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena attham avibhattassa vitthārena atthaṁ vibhajituṁ. Vibhajat' āyasmā MahāKaccāno agarukaritvā ti.

Tena h', āvuso, suṇātha sādhukaṁ manasikarotha, bhāsissāmīti. — Evam āvuso ti kho te bhikkhū āyasmato Mahā-Kaccānassa paccassosuṁ. — Āyasmā Mahā-Kaccāno etad avoca:--

Yaṁ kho no, āvuso, Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy' āsanā vihāraṁ paviṭṭho:

Atītaṁ nānvāgameyya
—pe—
Taṁ ve bhaddekaratto ti santo ācikkhate munīti.

-- imassa kho ahaṁ, āvuso, Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi.

Kathañ c', āvuso, atītaṁ anvāgameti? — Iti me cakkhuṁ ahosi atītam addhānaṁ iti rūpā ti tattha chandarāgapaṭibaddhaṁ hoti viññāṇaṁ;

[page 196]

chandarāgapaṭibaddhattā viññāṇassa tad abhinandati; tad abhinandanto atītaṁ anvāgameti. Iti me sotaṁ ahosi atītam addhānaṁ iti saddo ti -pe --. Iti me ghānaṁ ahosi atītam addhānaṁ iti gandhā ti —pe—. Iti me jivhā ahosi atītam addhānaṁ iti rasā ti -pe --. Iti me kāyo ahosi atītam addhānaṁ iti me phoṭṭhabbā ti —pe—. Iti me mano ahosi atītam addhānaṁ iti dhammā ti chandarāgapaṭibaddhaṁ hoti viññāṇaṁ; chandarāgapaṭibaddhattā viññāṇassa tad abhinandati; tad abhinandanto atītaṁ anvāgameti. — Evaṁ kho, āvuso, atītaṁ anvāgameti.

Kathañ c', āvuso, atītaṁ nānvāgameti? — Iti me cakkhun ahosi atītam addhānaṁ iti rūpā ti na tattha chandarāgapaṭibaddhaṁ hoti viññāṇaṁ; na chandarāgapaṭibaddhattā viññāṇassa na tad abhinandati; na tad abhinandanto atītaṁ nānvāgameti. Iti me sotaṁ ahosi atītam addhānaṁ iti saddā ti —pe—. Iti me ghānaṁ ahosi atītam addhānaṁ iti gandhā ti —pe—. Iti me jivhā ahosi atītam addhānaṁ iti rasā ti —pe—. Iti me kāyo ahosi atītam addhānaṁ iti phoṭṭhabbā ti —pe—. Iti me mano ahosi atītam addhānaṁ iti dhammā ti na tattha chandarāgapaṭibaddhaṁ hoti viññāṇaṁ; na chandarāgapaṭibaddhattā viññāṇassa na tad abhinandati; na tad abhinandanto atītaṁ nānvāgameti. -Evaṁ kho, āvuso, atītaṁ nānvāgameti.

Kathañ c', āvuso, anāgataṁ paṭikaṅkhati? — Iti me cakkhuṁ siyā anāgatam addhānaṁ iti rūpā ti appaṭiladdhassa patilābhāya cittaṁ paṇidahati; cetaso paṇidhānapaccayā tad abhinandati; tad abhinandanto anāgataṁ paṭikaṅkhati. Iti me sotaṁ siyā anāgatam addhānaṁ iti saddā ti —pe—. Iti me ghānaṁ siyā anāgatam addhānaṁ iti gandhā ti — pe. Iti me jivhā siyā anāgatam addhābaṁ iti rasā ti —pe—. Iti me kāyo siyā anāgatam addhānaṁ iti phoṭṭhabbā ti —pe—. Iti me mano siyā anāgatam addhānaṁ iti dhammā ti appaṭiladdhassa paṭilābhāya cittaṁ paṇidahati;

[page 197]

cetaso paṇidhānapaccayā tad abhinandati; tad abhinandanto anāgataṁ paṭikaṅkhati. — Evaṁ kho, āvuso, anāgataṁ paṭikaṅkhati.

Kathañ c', āvuso, anāgataṁ na paṭikaṅkhati? — Iti me cakkhuṁ siyā anāgatam addhānaṁ iti rūpā ti appaṭiladdhassa paṭilābhāya cittaṁ na paṇidahati; cetaso appaṇidhānapaccayā na tad abhinandati; na tad abhinandanto anāgataṁ na paṭikaṅkhati. Iti me sotaṁ ... Iti me mano siyā anāgatam addhānaṁ iti dhammā ti appaṭiladdhassa paṭilābhāya cittaṁ na paṇidahati; cetaso appaṇidhānapaccayā na tad abhinandati; na tad abhinandanto anāgataṁ na paṭikaṅkhati. — Evaṁ kho, āvuso, anāgataṁ na paṭikaṅkhati.

Kathañ c', āvuso, paccuppannesu dhammesu saṁhīrati?

-- Yañ c', āvuso, cakkhuṁ ye ca rūpā ubhayam etaṁ paccuppannaṁ; tasmiṁ yeva paccuppanne chandarāgapaṭibaddhaṁ hoti viññāṇaṁ; chandarāgapaṭibaddhattā viññāṇassa tad abhinandati; tad abhinandanto paccuppannesu dhammesu saṁhīrati. Yañ c', āvuso, sotaṁ ye ca saddā —pe—. Yañ c', āvuso, ghānaṁ ye ca gandhā —pe—. Yā c', āvuso, jivhā ye ca rasā —pe—. Yo c', āvuso, kāyo ye ca phoṭṭhabbā -pe --. Yo c', āvuso, mano ye ca dhammā ubhayam etaṁ paccuppannaṁ ... paccuppannesu dhammesu saṁhīrati.

-- Evaṁ kho, āvuso, paccuppannesu dhammesu saṁhīrati.

Kathañ c', āvuso, paccuppannesu dhammesu na saṁhīrati? — Yañ c', āvuso, cakkhuṁ ye ca rūpā ubhayam etaṁ paccuppannaṁ; tasmiṁ yeva paccuppanne na chandarāgapaṭibaddhaṁ hoti viññāṇaṁ; na chandarāgapaṭibaddhattā viññāṇassa na tad abhinandati; na tad abhinandanto paccuppannesu dhammesu na saṁhīrati. Yañ c', āvuso, sotaṁ ye ca saddā —pe—. Yañ c', āvuso, ghānaṁ ye ca gandhā -pe --. Yā c', āvuso, jivhā ye ca rasā —pe—. Yo c', āvuso, kāyo ye ca phoṭṭhabbā —pe—. Yo c', āvuso, mano ye ca dhammā ubhayam etaṁ paccuppannaṁ; tasmiṁ yeva paccuppanne na chandarāgapaṭibaddhaṁ hoti viññāṇaṁ;

[page 198]

na chandarāgapaṭibaddhattā viññāṇassa na tad abhinandati; na tad abhinandanto paccuppannesu dhammesu na saṁhīrati. — Evaṁ kho, āvuso, paccuppannesu dhammesu na saṁhīrati.

Yaṁ kho no, āvuso, Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy' āsanā vihāraṁ paviṭṭho:

Atītaṁ nānvāgameyya
—pe—
Taṁ ve bhaddekaratto ti santo ācikkhate munīti

imassa kho 'haṁ, āvuso, Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi. Ākaṅkhamānā ca pana tumhe, āyasmanto, Bhagavantaṁ yeva upasaṅkamitvā etam atthaṁ paṭipuccheyyātha. Yathā vo Bhagavā byākaroti tathā naṁ dhāreyyāthāti.

Atha kho te bhikkhū āyasmato Mahā-Kaccānassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāy' āsanā yena Bhagavā ten' upasaṅkamiṁsu upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ: Yaṁ kho no, bhante, Bhagavā saṅkhittena uddesam uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy' āsanā vihāraṁ paviṭṭho:

Atītaṁ nānvāgameyya
—pe—
Taṁ ve bhaddekaratto ti santo ācikkhate munīti

tesan no, bhante, amhākaṁ acirapakkantassa Bhagavato.

etad ahosi: Idaṁ kho no, āvuso, Bhagavā saṅkhittena uddesam uddisitvā vitthārena atthaṁ avibhajitvā vihāram paviṭṭho:

Atītaṁ nānvāgameyya,
nappaṭikaṅkhe anāgataṁ
... (&c., as above) ...
Taṁ ve bhaddekaratto ti santo ācikkhate munīti

[page 199]

Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyāti? Tesan no, bhante, amhākaṁ etad ahosi: Ayaṁ kho, āvuso, Mahā-Kaccāno Satthu c' eva saṁvaṇṇito ... etam atthaṁ paṭipuccheyyāmāti. Atha kho mayaṁ, bhante, yen' āyasmā Mahā-Kaccāno ten' upasaṅkamimhā, upasaṅkamitvā āyasmantaṁ MahāKāccānaṁ etam atthaṁ paṭipucchimhā. Tesan no, bhante, āyasmatā Mahā-Kaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhatto ti.

Paṇḍito bhikkhave Mahā-Kaccāno mahāpañño bhikkhave Mahā-Kaccāno. Mañ ce pi tumhe, bhikkhave, etam atthaṁ paṭipuccheyyātha, aham pi taṁ evam evaṁ byākareyyaṁ yathā taṁ Mahā-Kaccānena byākataṁ. Eso c' eva tassa attho evañ ca naṁ dhārethāti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun ti.

MAHĀKACCĀNABHADDEKARATTASUTTAṀ TATIYAṀ.

 


 

CXXXIV. Lomasakaṅgiyai-Bhadd'Eka-Ratta Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā Lomasakaṅgiyo Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme. Atha kho Candano devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ Nigrodhārāmaṁ obhāsetvā yen' āyasmā Lomasakaṅgiyo ten' upasaṅkami, upasaṅkamitvā ekamantaṁ aṭṭhāsi.

Ekamantaṁ thito kho Candano devaputto āyasmantaṁ Lomasakaṅgiyaṁ etad avoca: Dhāresi tvam, bhikkhu, Bhaddekarattassa uddesañ ca vibhaṅgañ cāti?

[page 200]

Na kho ahaṁ, āvuso, dhāremi Bhaddekarattassa uddesañ ca vibhaṅgañ ca. Tvaṁ pan', āvuso, dhāresi Bhaddekarattassa uddesañ ca vibhaṅgañ cati?

Aham pi kho, bhikkhu, na dhāremi Bhaddekarattassa uddesañ ca vibhaṅgañ ca. Dhāresi pana tvaṁ, bhikkhu, Bhaddekarattiyo gāthā ti?

Na kho ahaṁ, āvuso, dhāremi bhaddekarattiyo gāthā.

Tvam pan' āvuso, dhāresi Bhaddekarattiyo gathā ti?

Dhāremi kho 'ham, bhikkhu, Bhaddekarattiyo gāthā ti.

Yathākatham pana tvaṁ, āvuso, dhāresi Bhaddekarattiyo gāthā ti?

Ekamidaṁ, bhikkhu, samayaṁ Bhagavā devesu Tāvatiṁsesu viharati Pāricchattakamūle Paṇḍukambalasilāyaṁ.

Tatra Bhagavā devānaṁ Tāvatiṁsānaṁ Bhaddekarattassa uddesañ ca vibhaṅgañ ca abhāsi:

Atītaṁ nānvāgameyya,
nappaṭikaṅkhe anāgataṁ.
Yad atītam pahīnan taṁ,
appattañ ca anāgataṁ.
Paccuppannañ ca yo dhammaṁ
tattha tattha vipassati,
Asaṁhīram asaṅkuppaṁ
taṁ vidvā-m-anubrūhaye.
Ajj' eva kiccam ātappaṁ;
ko jaññā maraṇaṁ suve?
Na hi no saṅgaran
tena mahāsenena maccunā.
Evaṁvihārim ātāpiṁ
ahorattam atanditaṁ
Taṁ ve bhaddekaratto ti
santo ācikkhate munīti.

Evaṁ kho ahaṁ, bhikkhu, dhāremi Bhaddekarattiyo gāthā. Uggaṇhāhi tvaṁ, bhikkhu, Bhaddekarattassa uddesañ ca vibhaṅgañ ca; pariyāpuṇāhi tvaṁ, bhikkhu, Bhaddekarattassa uddesañ ca vibhaṅgañ ca; dhārehi tvaṁ, bhikkhu, Bhaddekarattassa uddesañ ca vibhaṅgañ ca; atthasaṁhito, bhikkhu, Bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako ti. Idam avoca Candano devaputto, idaṁ vatvā tatth' ev' antaradhāyi.

Atha kho āyasmā Lomasakaṅgiyo tassā rattiyā accayena senāsanaṁ saṁsāmetvā pattacīvaraṁ ādāya yena Sāvatthī tena cārikaṁ pakkāmi.

[page 201]

Anupubbena cārikaṁ caramāno yena Sāvatthī Jetavanaṁ Anāthapiṇḍikassa ārāmo yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Lomasakaṅgiyo Bhagavantaṁ etad avoca: Ekamidaṁ, bhante, samayaṁ Sakkesu viharāmi Kapilavatthusmiṁ Nigrodhārāme. Atha kho, bhante, aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ Nigrodhārāmaṁ obhāsetvā yenāhaṁ ten' upasaṅkami, upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, bhante, so devaputto maṁ etad avoca: Dhāresi tvaṁ, bhikkhu, Bhaddekarattassa uddesañ ca vibhaṅgañ cāti? Evaṁ vutte ahaṁ, bhante, taṁ devaputtaṁ etad avocaṁ: Na kho ahaṁ, āvuso, dhāremi Bhaddekarattassa uddesañ ca vibhaṅgañ ca.

Tvaṁ pan' āvuso, dhāresi ... vibhaṅgo ca ādibrahmacariyako ti. Idam avoca so, bhante, devaputto, idaṁ vatvā tatth' ev' antaradhāyi. Sādhu me, bhante, Bhagavā Bhaddekarattassa uddesañ ca vibhaṅgañ ca desetūti.

Jānāsi pana tvaṁ, bhikkhu, taṁ devaputtan ti?

Na kho ahaṁ, bhante, jānāmi taṁ devaputtan ti.

Candano nām' eso, bhikkhu, devaputto. Candano, bhikkhu, devaputto aṭṭhikatvā manasikatvā sabbaṁ cetaso samannāharitvā ohitasoto dhammaṁ suṇāti. Tena hi, bhikkhu, suṇāhi sādhukaṁ manasikarohi, bhāsissāmīti. -Evaṁ bhante ti kho āyasmā Lomasakaṅgiyo Bhagavato paccassosi. Bhagavā etad avoca:

Atītaṁ nānvāgameyya,
nappaṭikaṅkhe anāgataṁ.
. . . (&c., as above) . . .
Taṁ ve bhaddekaratto ti
santo ācikkhate munīti.

Kathañ ca, bhikkhu, atītaṁ anvāgameti? Evaṁrūpo ahosiṁ atītam addhānan ti tattha nandiṁ samanvāneti; evaṁvedano ahosiṁ —pe—; evaṁsañño ahosiṁ —pe—; evaṁsaṅkhāro ahosiṁ —pe—; evaṁviññāṇo ahosiṁ atītam addhānan ti tattha nandiṁ samanvāneti. — Evaṁ kho, bhikkhu, atītaṁ anvāgameti.

[page 202]

Kathañ ca, bhikkhu, atītaṁ nānvāgameti? — Evaṁrūpo ahosiṁ ... atītaṁ nānvāgameti.

Kathañ ca, bhikkhu, anāgataṁ patikaṅkhati? ... (&c., as in No.131, pp. 188-9) ... — Evaṁ kho, bhikkhu, paccuppannesu dhammesu na saṁhīrati.

Atītaṁ nānvāgameyya
—pe—
Taṁ ve bhaddekaratto ti
santo ācikkhate munīti.

Idaṁ avoca Bhagavā. Attamano āyasmā Lomasakaṅgiyo Bhagavato bhāsitaṁ abhinandīti.

LOMASAKAṄGIYABHADDEKARATTASUTTAṀ CATUTTHAṀ.

 


 

CXXXV. Cūḷa Kamma-Vibhaṅga Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Subho māṇavo Todeyyaputto yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṁ sammodi sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Subho māṇavo Todeyyaputto Bhagavantaṁ etad avoca: Ko nu kho, bho Gotama, hetu ko paccayo yena manussānaṁ yeva sataṁ manussabhūtānaṁ dissati hīnappaṇītatā? Dissanti hi, bho Gotama, manussā appāyukā, dissanti dīghāyukā; dissanti bavhābādhā, dissanti appābādhā; dissanti dubbaṇṇā, dissanti vaṇṇavanto; dissanti appesakkhā, dissanti mahesakkhā; dissanti appabhogā, dissanti mahābhogā; dissanti nīcākulīnā, dissanti uccākulīnā; dissanti duppaññā, dissanti paññāvanto.

[page 203]

Ko nu kho, bho Gotama, hetu ko paccayo yena manussānaṁ yeva sataṁ manussabhūtānaṁ dissati hīnappaṇītatā ti?

Kammassakā, māṇava, sattā kammadāyādā kammayonī kammabandhū kammapaṭisaraṇā. Kammaṁ satte vibhajati yadidaṁ hīnappaṇītatāyāti.

Na kho ahaṁ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ ājānami. Sādhu me bhavaṁ Gotamo tathā dhammaṁ desetu yathā 'haṁ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ ājāneyyan ti.

Tena hi, māṇava, suṇāhi sādhukaṁ manasikarohi, bhāsissāmīti. — Evaṁ bho ti kho Subho māṇavo Todeyyaputto Bhagavato paccassosi. — Bhagavā etad avoca:--

Idha, māṇava, ekacco itthī vā puriso vā pāṇātipātī hoti luddo lohitapāṇī, hatapahate niviṭṭho adayāpanno pāṇabhūtesu. So tena kammena evaṁ samattena evaṁ samādiṇṇena kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati. No ce kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati, sace manussattaṁ āgacchati, yattha yattha paccājāyati appāyuko hoti. Appāyukasaṁvattanikā esā, māṇava, paṭipadā, yadidaṁ pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu.

Idha pana, māṇava, ekacco itthī vā puriso vā pāṇatipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.

So tena kammena evaṁ samattena evaṁ samādiṇṇena kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati. No ce kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati, sace manussattaṁ āgacchati, yattha yattha paccājāyati dīghāyuko hoti. Dīghāyukasaṁvattanikā esā, māṇava, paṭipadā yadidaṁ pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.

[page 204]

Idha, māṇava, ekacco itthī vā puriso vā sattānaṁ viheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. So tena kammena evaṁ samattena evaṁ samādiṇṇena kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati. No ce kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati, sace manussattaṁ āgacchati, yattha yattha paccājāyati bavhābādho hoti. Bavhābādhasaṁvattanikā esā, māṇava, paṭipadā yadidaṁ sattānaṁ viheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā.

Idha pana, māṇava, ekacco itthī vā puriso vā sattānaṁ aviheṭhakajātiko hoti pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. So tena kammena evaṁ samattena ... sugatiṁ ... appābādho hoti. Appābādhasaṁvattanikā esā ... aviheṭhakajātiko ... satthena vā.

Idha, māṇava, ekacco itthī vā puriso vā kodhano hoti upāyāsabahulo appam pi vutto samāno abhisajjati kuppati byāpajjati patitthīyati, kopañ ca dosañ ca appaccayañ ca pātukaroti. So tena kammena evaṁ samattena ... apāyaṁ ... dubbaṇṇo hoti. Dubbaṇṇasaṁvattanikā esā, māṇava, paṭipadā yadidaṁ kodhano ... appaccayañ ca pātukaroti.

Idha pana, māṇava, ekacco itthī vā puriso vā akkodhano hoti anupāyāsabahulo bahum pi vutto samāno nābhisajjati na kuppati na byāpajjati na patitthīyati na kopañ ca dosañ ca appaccayañ ca pātukaroti. So tena kammena evaṁ samattena ... sugatiṁ ... pāsādiko hoti. Pāsādikasaṁvattanikā esā, māṇava, paṭipadā yadidaṁ akkodhano ... appaccayañ ca pātukaroti.

Idha, māṇava, ekacco itthī vā puriso vā issāmanako hoti paralābhasakkāragarukāramānanavandanapūjanāsu issati upadussati issaṁ bandhati. So tena kammena evaṁ samattena ... apāyaṁ ... appesakkho hoti. Appesakkhasaṁvattanikā esā, māṇava, paṭipadā yadidaṁ issāmanako ... issaṁ bandhati.

[page 205]

Idha pana, māṇava, ekacco itthī vā puriso vā anissāmanako hoti paralābhasakkāragarukāramānanavandanapūjanāsu na issati na upadussati na issaṁ bandhati. So tena kammena ... sugatiṁ ... mahesakkho hoti. Mahesakkhasaṁvattanikā ... na issaṁ bandhati.

Idha, māṇava, ekacco itthī vā puriso vā na dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yanaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ. So tena kammena ... apāyaṁ ... appabhogo hoti. Appabhogasaṁvattanikā ... seyyāvasathapadīpeyyaṁ.

Idha pana, māṇava, ekacco itthī vā puriso vā dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ ... seyyāvasathapadīpeyyaṁ. So tena kammena ... sugatiṁ ... mahābhogo hoti. Mahābhogasaṁvattanikā ... seyyāvasathapadīpeyyaṁ.

Idha, māṇava, ekacco itthī vā puriso vā thaddho hoti atimānī abhivādetabbaṁ na abhivādeti paccuṭṭhātabbaṁ na paccuṭṭheti āsanārahassa āsanaṁ na deti maggārahassa na maggaṁ deti sakkātabbaṁ na sakkaroti garukātabbaṁ na garukaroti mānetabbaṁ na māneti pūjetabbaṁ na pūjeti. So tena kammena ... apāyaṁ ... nīcākulīno hoti. Nīcākulīnasaṁvattanikā ... pūjetabbaṁ na pūjeti.

Idha pana, māṇava, ekacco itthī vā puriso vā atthaddho hoti anatimānī abhivādetabbaṁ abhivādeti ... pūjetabbaṁ pūjeti. So tena kammena ... sugatiṁ ... uccākulīno hoti. Uccākulīnasaṁvattanikā ... pūjetabbaṁ pūjeti.

Idha, māṇava, itthī vā puriso vā samaṇaṁ vā brāhmaṇaṁ upasaṅkamitvā na paripucchitā hoti: Kiṁ, bhante, kusalaṁ?

Kiṁ akusalaṁ? Kim sāvajjaṁ? Kiṁ anavajjam? Kiṁ sevitabbaṁ? Kiṁ na sevitabbaṁ? Kiṁ me kayiramānaṁ dīgharattaṁ ahitāya dukkhāya hoti? Kiṁ vā pana me kayiramānaṁ dīgharattaṁ hitāya sukhāya hotīti? So tena kammena ... apāyaṁ ... duppañño hoti. Duppaññasaṁvattanikā ... hitāya sukhāya hotīti?

[page 206]

Idha pana, māṇava, ekacco itthī vā puriso vā samaṇaṁ vā brāhmaṇaṁ vā upasaṅkamitvā paripucchitā hoti: Kiṁ, bhante, kusalaṁ? ... hitāya sukhāya hotīti?So tena kammena ... sugatim ... mahāpañño hoti. Mahāpaññasaṁvattanikā ... hitāya sukhāya hotīti?

Iti kho, māṇava, appāyukasaṁvattanikā paṭipadā appāyukattaṁ upaneti, dīghāyukasaṁvattanikā paṭipadā dīghāyukattaṁ upaneti; bavhābādhasaṁvattanikā paṭipadā bavhābādhattaṁ upaneti, appābādhasaṁvattanikā paṭipadā appābādhattaṁ upaneti; dubbaṇṇasaṁvattanikā paṭipadā dubbaṇṇattaṁ upaneti; pāsādikasaṁvattanikā paṭipadā pāsādikattaṁ upaneti, appesakkhasaṁvattanikā paṭipadā appesakkhattaṁ upaneti, mahesakkhasaṁvattanikā paṭipadā mahesakkhattaṁ upaneti; appabhogasaṁvattanikā paṭipadā appabhogattaṁ upaneti, mahābhogasaṁvattanikā paṭipadā mahābhogattaṁ upaneti; nīcākulīnasaṁvattanikā paṭipadā nīcākulīnattaṁ upaneti; uccākulīnasaṁvattanikā paṭipadā uccākulīnattaṁ upaneti; duppaññasaṁvattanikā paṭipadā duppaññattaṁ upaneti, mahāpaññasaṁvattanikā paṭipadā mahāpaññattaṁ upaneti.

Kammassakā, māṇava, sattā kammadāyādā kammayonī kammabandhū kammapaṭisaraṇā. Kammaṁ satte vibhajati yadidaṁ hīnappaṇītatāyāti.

Evaṁ vutte Subho māṇovo Todeyyaputto Bhagavantaṁ etad avoca: Abhikkantaṁ bho Gotama, abhikkantaṁ bho Gotama. Seyyathāpi, bho Gotama, nikkujjitaṁ vā ... dakkhintīti, evam eva bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi dhammañ ca bhikkhusaṅghañ ca. Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajjatagge pāṇupetaṁ saraṇagatan ti.

CŪḶAKAMMAVIBHAṄGASUTTAṀ PAÑCAMAṀ.

[page 207]

 


 

CXXXVI. Mahā Kamma-Vibhaṅga Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Tena kho pana samayena āyasamā Samiddhi araññakuṭikāya viharati. Atha kho Potaliputto paribbājako jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno yen' āyasmā Samiddhi ten' upasaṅkami, upasaṅkamitvā āyasmatā Samiddhinā saddhiṁ sammodi sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Potaliputto paribbājako āyasmantaṁ Samiddhiṁ etad avoca: Sammukhā me taṁ, āvuso Samiddhi, samaṇassa Gotamassa sutaṁ sammukhā paṭiggahītaṁ: Moghaṁ kāyakammaṁ, moghaṁ vacīkammaṁ, manokammam eva saccan ti; atthi ca sā samāpatti yaṁ samāpattiṁ samāpanno na kiñci vediyatīti.

Mā evaṁ, āvuso Potaliputta, avaca; mā evaṁ, āvuso Potaliputta, avaca; mā Bhagavantaṁ abbhācikkhi; na hi sādhu Bhagavato abhakkhānaṁ; na hi Bhagavā evaṁ vadeyya: Moghaṁ kāyakammaṁ, moghaṁ vacīkammaṁ, manokammam eva saccan ti; atthi ca kho sā, āvuso, samāpatti yaṁ samāpattiṁ samāpanno na kiñci vediyatīti.

Kīvaciraṁ pabbajito si, āvuso Samiddhīti?

Na ciraṁ, āvuso; tīṇi vassānīti.

Ettha dāni mayaṁ there bhikkhū kiṁ vakkhāma, yatra hi nām' evaṁ navo bhikkhu Satthāraṁ parirakkhitabbaṁ maññissati? Sañcetanikaṁ, āvuso Samiddhi, kammaṁ katvā kāyena vācāya manasā, kiṁ so vediyatīti?

Sañcetanikaṁ, āvuso Potaliputta, kammaṁ katvā kāyena vācāya manasā, dukkhaṁ so vediyatīti.

Atha kho Potaliputto paribbājako āyasmato Samiddhissa bhāsitaṁ n' eva abhinandi na paṭikkosi, anabhinanditvā appaṭikkositvā uṭṭhāy' āsanā pakkāmi.

Atha kho āyasmā Samiddhi acirapakkante Potaliputte paribbājake yen' āyasmā Ānando ten' upasaṅkami, upasaṅkamitvā āyasmatā Ānandena saddhiṁ sammodi sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi.

[page 208]

Ekamantaṁ nisinno kho āyasmā Samiddhi yāvatako ahosi Potaliputtena paribbājakena saddhiṁ kathāsallāpo taṁ sabbaṁ āyasmato Ānandassa ārocesi. Evaṁ vutte āyasmā Ānando āyasmantaṁ Samiddhiṁ etad avoca: Atthi kho imaṁ, āvuso Samiddhi, kathāpābhataṁ Bhagavantaṁ dassanāya. Āyām', āvuso Samiddhi, yena Bhagavā ten' upasaṅkameyyāma, upasaṅkamitvā etam atthaṁ Bhagavato āroceyyāma; yathā no Bhagavā byākarissati, tathā naṁ dhāreyyāmāti.

Evam āvuso ti kho āyasmā Samiddhi āyasmato Ānandassa paccassosi. Atha kho āyasmā ca Ānando āyasmā ca Samiddhi yena Bhagavā ten' upasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.

Ekamantaṁ nisinno kho āyasmā Ānando yāvatako ahosi āyasmato Samiddhissa Potaliputtena paribbājakena saddhiṁ kathāsallāpo taṁ sabbaṁ Bhagavato ārocesi.

Evaṁ vutte Bhagavā āyasmantaṁ Ānandaṁ etad avoca: Dassanam pi kho ahaṁ, Ānanda, Potaliputtassa paribbājakassa nābhijānāmi, kuto pan' evarūpaṁ kathāsallapaṁ. Iminā va, Ānanda, Samiddhinā moghapurisena Potaliputtassa paribbājakassa vibhajja byākaraṇīyo pañho ekaṁsena byākato ti.

Evaṁ vutte āyasmā Udāyi Bhagavantaṁ etad avoca: Sace pana, bhante, āyasmatā Samiddhinā idaṁ sandhāya bhāsitaṁ, yaṁ kiñci vedayitaṁ taṁ dukkhasmin ti.

Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi: Passa kho tvaṁ, Ānanda, imassa Udāyissa moghapurisassa ummaggaṁ. Aññāsiṁ kho ahaṁ, Ānanda, idān' evāyaṁ Udāyi moghapuriso ummujjamāno ayoniso ummujjissati; ādiso va, Ānanda, Potaliputtena paribbājakena tisso vedanā pucchitā. Sacayaṁ, Ānanda, Samiddhi moghapuriso Potaliputtassa paribbājakassa evaṁ puṭṭho evaṁ vyākareyya;

[page 209]

Sañcetanikaṁ, āvuso Potaliputta, kammaṁ katvā kāyena vācāya manasā sukhavedanīyaṁ, sukhaṁ so vediyati. Sañcetanikaṁ, āvuso Potaliputta, kammaṁ katvā kāyena vācāya manasā dukkhavedanīyaṁ, dukkhaṁ so vediyati. Sañcetanikaṁ, āvuso Potaliputta, kammaṁ katvā kāyena vācāya manasā adukkhamasukhavedanīyaṁ, adukkhamasukhaṁ so vediyatīti;-- evaṁ vyākaramāno kho, Ānanda, Samiddhi moghapuriso Potaliputtassa paribbājakassa sammā vyākareyya. Api c', Ānanda, ke ca aññatitthiyaparibbājakā bālā avyattā ke ca Tathāgatassa mahākammavibhaṅgaṁ jānissanti, sace tumhe, Ānanda, suṇeyyātha Tathāgatassa mahākammavibhaṅgaṁ vibhajantassāti.

Etassa, Bhagavā, kālo, etassa, Sugata, kālo yaṁ Bhagavā mahākammavibhaṅgaṁ vibhajeyya. Bhagavato sutaṁ bhikkhū dhāressantīti.

Tena h, Ānanda, suṇāhi sādhukaṁ manasikarohi, bhāsissāmīti. Evam bhante ti kho āyasmā Ānando Bhagavato paccassosi. Bhagavā etad avoca:

Cattāro 'me, Ānanda, puggalā santo saṁvijjamānā lokasmiṁ. Katame cattāro? Idh', Ānanda, ekacco puggalo idha pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti pisuṇāvāco hoti pharusāvāco hoti samphappalāpī hoti abhijjhālū hoti vyāpannacitto hoti micchādiṭṭhī hoti. So kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati.

Idha pan', Ānanda, ekacco puggalo idha pāṇātipātī hoti ... (&c., as in foregoing paragraph) ... micchādiṭṭhī hoti. So kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.

Idh', Ānanda, ekacco puggalo pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāvācā paṭivirato hoti pharusāvācā paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālū hoti avyāpannacitto hoti sammādiṭṭhī hoti So kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.

[page 210]

Idha pan', Ānanda, ekacco puggalo idha pāṇātipātā paṭivirato hoti ... (&c., as in foregoing paragraph) ... sammādiṭṭhī hoti. So kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati.

Idh', Ānanda, ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammāmanasikāram anvāya tathārūpaṁ cetosamādhiṁ phusati, yathā samāhite citte dibbena cakkhunā visuddhena atikkantamānusakena amuṁ puggalaṁ passati idha pāṇātipātiṁ adinnādāyiṁ kāmesu micchācāriṁ musāvādiṁ pisuṇāvāciṁ pharusāvāciṁ samphappalāpiṁ abhijjhāluṁ vyāpannacittaṁ micchādiṭṭhiṁ, kāyassa bhedā param maraṇā passati apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannaṁ. So evam āha: Atthi kira bho pāpakāni kammāni, atthi duccaritassa vipāko; apāhaṁ puggalaṁ addasaṁ idha pāṇātipātiṁ adinnādāyiṁ ... pisuṇāvāciṁ — pe — micchādiṭṭhiṁ, kāyassa bhedā param maraṇā passāmi apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannan ti. So evam āha:-- Yo kira bho pāṇātipātī adinnādāyī — pe — micchādiṭṭhī, sabbo so kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati. Ye evaṁ jānanti, te sammā jānanti. Ye aññathā jānanti, micchā tesaṁ ñāṇan it. Iti so yad eva tassa sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ, tad eva tattha thāmasā parāmassa abhinivissa voharati: Idam eva saccaṁ mogham aññan ti.

Idha pan', Ānanda, ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya

[page 211]

... amuṁ puggalaṁ passati idha pāṇātipātiṁ adinnādāyim — pe — micchādiṭṭhiṁ, kāyassa bhedā param maraṇā passati sugatiṁ saggaṁ lokaṁ upapannaṁ. So evam āha: Na 'tthi kira bho pāpakāni kammāni; na 'tthi duccaritassa vipāko; apāhaṁ puggalaṁ addasaṁ idha pāṇātipātiṁ adinnādāyiṁ — pe — micchādiṭṭhiṁ, kāyassa bhedā passāmi sugatiṁ saggaṁ lokam upapannan ti. So evam āha: Yo kira bho pāṇātipātī adinnādāyī -pe — micchādiṭṭhī, sabbo so kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati. Ye evaṁ jānanti, te sammā jānanti. Ye aññathā jānanti, micchā tesaṁ ñāṇan ti. Iti so yad eva tassa sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ, tad eva tattha thāmasā parāmassa abhinivissa voharati: Idam eva saccaṁ mogham aññan ti.

Idh', Ānanda, ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya ... amuṁ puggalaṁ passati idha pāṇātipātā paṭivirataṁ adinnādānā paṭivirataṁ kāmesu micchācārā paṭivirataṁ musāvādā paṭivirataṁ pisuṇāvācā paṭivirataṁ pharusāvācā paṭivirataṁ samphappalāpā paṭivirataṁ anabhijjhāluṁ avyāpannacittaṁ sammādiṭṭhiṁ, kāyassa bhedā param maraṇā passati sugatiṁ saggaṁ lokaṁ upapannaṁ. So evam āha: Atthi kira bho kalyāṇāni kammāni; atthi sucaritassa vipāko; apāhaṁ puggalaṁ addasaṁ idha pāṇātipātā paṭivirataṁ — pe — sammādiṭṭhiṁ, kāyassa bhedā param maraṇā passāmi sugatiṁ saggaṁ lokaṁ upapannan ti. So evam āha: Yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato — pe — sammādiṭṭhī, sabbo so kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati. Ye evaṁ jānanti, te sammā jānanti. Ye aññathā jānanti, micchā tesaṁ ñāṇan ti. Iti so yad eva tassa sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ, tad eva tattha thāmasā parāmassa abhinivissa voharati: Idam eva saccaṁ mogham aññanti.

Idha pan', Ānanda, ekacco samaṇo vā ... amuṁ puggalaṁ passati idha pāṇātipātā paṭivirataṁ adinnādānā paṭivirataṁ

[page 212]

— pe — sammādiṭṭhiṁ, kāyassa bhedā param maraṇā passati apāyaṁ vinipātaṁ nirayaṁ upapannaṁ. So evam āha: Na 'tthi kira bho kalyāṇāni kammāni; na 'tthi sucaritassa vipāko; apāhaṁ puggalaṁ addasaṁ idha pāṇātipātā paṭivirataṁ adinnādānā paṭivirataṁ — pe — sammādiṭṭhiṁ, kāyassa bhedā passāmi apāyaṁ duggatiṁ vinipātaṁ upapannan ti. So evam āha: Yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato — pe — micchādiṭṭhī, sabbo so kāyassa bhedā param maraṇā apāyaṁ ... mogham aññan ti.

Tatr', Ānanda, yvāyaṁ samaṇo vā brāhmaṇo vā evam āha: Atthi kira bho pāpakāni kammāni, atthi duccaritassa vipāko ti, idam assa anujānāmi. Yam pi so evam āha: Apāhaṁ puggalaṁ addasaṁ idha pāṇātipātiṁ adinnādāyiṁ — pe — micchādiṭṭhiṁ, kāyassa bhedā param maraṇā passāmi apāyaṁ duggatiṁ vinipātaṁ upapannan ti, idam pi ssa anujānāmi. Yañ ca kho so evam āha: Yo kira bho pāṇātipātī adinnadāyī — pe — micchādiṭṭhī, sabbo so kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjatīti, idam assa nānujānāmi. Yam pi so evam āha: Ye evaṁ jānanti te sammā jānanti, ye aññathā jānanti micchā tesaṁ ñāṇan ti, idam pi 'ssa nānujānāmi. Yam pi so yad eva tassa sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ, tad eva tattha thāmasā parāmassa abhinivissa voharati: Idam eva saccaṁ mogham aññan ti, — idam pi 'ssa nānujānāmi. Taṁ kissa hetu? Aññathā hi, Ānanda, Tathāgatassa mahākammavibhaṅge ñāṇam hoti.

Tatr' Ānanda, yvāyaṁ samaṇo vā brāhmaṇo vā evam āha: Na 'tthi kira bho pāpakāni kammāni na 'tthi duccaritassa vipāko ti, — idam assa nānujānāmi. Yañ ca kho so evam āha: Apāhaṁ puggalaṁ addassaṁ idha pāṇātipātiṁ adinnādāyiṁ — pe — micchādiṭṭhiṁ, kāyassa bhedā param maraṇā passāmi sugatiṁ saggaṁ lokaṁ upapannan ti, idam assa anujānāmi. Yañ ca kho so evam āha: Yo kira bho pāṇātipātī adinnādāyī — pe — micchādiṭṭhī, sabbo so kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjatīti, --

[page 213]

idam assa nānujānāmi. Yam pi so evam āha: Ye evaṁ jānanti te sammā jānanti, ye aññathā jānanti micchā tesaṁ ñāṇan ti, — idam pi 'ssa nānujānāmi. Yam pi so yad eva tassa sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ, tad eva tattha thāmasā parāmassa abhinivissa voharati: Idam eva saccaṁ mogham aññan ti, — idam pi 'ssa nānujānāmi. Taṁ kissa hetu? Aññathā hi, Ānanda, Tathāgatassa mahākammavibhaṅge ñāṇaṁ hoti.

Tatr', Ānanda, yvāyaṁ samaṇo vā brāhmaṇo vā evam āha: Atthi kira bho kalyāṇāni kammāni, atthi sucaritassa vipāko ti, idam assa anujānāmi. Yañ ca kho so evam āha: Apāhaṁ puggalaṁ addasaṁ idha pāṇātipātā paṭivirataṁ adinnādānā paṭivirataṁ — pe — sammādiṭṭhiṁ, kāyassa bhedā param maraṇā passāmi sugatiṁ saggaṁ lokaṁ upapannan ti, — idam pi 'ssa anujānāmi. Yañ ca kho so evam āha: Yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato pe -sammādiṭṭhī, sabbo so kāyassa bhedā param maraṇā sugatim saggaṁ lokaṁ uppajjatīti, — idam assa nānujānāmi. Yam pi so evam āha: Ye evaṁ jānanti te sammā jānanti, ye aññathā jānanti micchā tesaṁ ñāṇan ti, — idam pi 'ssa nānujānāmi. Yam pi so yad eva tassa sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ, tad eva tattha tāmasā parāmassa abhinivissa voharati: Idam eva saccaṁ mogham aññan ti, — idam pi 'ssa nānujānāmi. Taṁ kissa hetu? Aññathā hi, Ānanda, Tathāgatassa mahākammavibhaṅge nāṇaṁ hoti.

Tatr', Ānanda, yvāyaṁ samaṇo vā brāhmaṇo vā evam āha: Na 'tthi kira bho kalyāṇāni kammāni na 'tthi sucaritassa vipāko ti, idaṁ assa nānujānāmi. Yañ ca kho so evam āha: Apāhaṁ puggalaṁ addasaṁ idha pāṇātipātā paṭivirataṁ adinnādānā paṭivirataṁ — pe — sammādiṭṭhiṁ, kāyassa bhedā param maraṇā passāmi apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannan ti, — idam assa anujānāmi.

Yañ ca kho so evam āha: Yo kira bho pāṇātipātā paṭivirato adinnādānā paṭivirato — pe — sammādiṭṭhī, sabbo so kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjatīti, — idam assa nānujānāmi. Yam pi so evam āha: Ye evaṁ jānanti te sammā jānanti,

[page 214]

ye aññathā jānanti micchā tesaṁ ñāṇan ti, — idam pi 'ssa nānujānāmi. Yam pi so yad eva tassa sāmaṁ ñātaṁ ... mogham aññan ti, -idam pi 'ssa nānujānāmi. Taṁ kissa hetu? Aññathā hi, Ānanda, Tathāgatassa mahākammavibhaṅge ñaṇaṁ hoti.

Tatr', Ānanda, yvāyaṁ puggalo idha pāṇātipātī adinnādāyī — pe — micchadiṭṭhī, kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati, pubbe vā 'ssa taṁ kataṁ hoti pāpakammaṁ dukkhavedanīyaṁ, pacchā vā 'ssa taṁ kataṁ hoti pāpakammaṁ dukkhavedanīyaṁ, maraṇakāle vā 'ssa hoti micchādiṭṭhī samattā samādiṇṇā; tena so kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati. Yañ ca kho so idha pāṇātipātī hoti adinnādāyī hoti — pe — micchādiṭṭhī hoti, tassa diṭṭhe va dhamme vipākaṁ paṭisaṁvedeti uppajjaṁ vā apare vā pariyāye.

Tatr', Ānanda, yvāyaṁ puggalo idha pāṇātipātī adinnādāyī — pe — micchādiṭṭhī, kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati, pubbe vā 'ssa taṁ kataṁ hoti kalyāṇakammaṁ sukhavedanīyaṁ, pacchā vā 'ssa taṁ kataṁ hoti kalyāṇakammaṁ sukhavedanīyaṁ, maraṇakāle vā 'ssa hoti summādiṭṭhī samattā samādiṇṇā; tena so kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati. Sace kho so idha pāṇātipātī hotī adinnādāyī hoti — pe — micchādiṭṭhī hoti, tassa diṭṭhe va dhamme vipākaṁ paṭisaṁvedeti uppajjaṁ apare vā pariyāye.

Tatr', Ānanda, yvāyaṁ puggalo idha pāṇātipātā paṭivirato adinnādānā paṭivirato — pe — sammādiṭṭhī, kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati, pubbe vā 'ssa taṁ kataṁ hoti kalyāṇakammaṁ sukhavedanīyaṁ, pacchā vā 'ssa taṁ kataṁ hoti kalyāṇakammaṁ sukhavedanīyaṁ, maraṇakāle vā 'ssa hoti sammādiṭṭhī samattā samādiṇṇā; tena so kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upajjati. Yañ ca kho so idha pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti

[page 215]

— pe — sammādiṭṭhī hoti, tassa diṭṭhe va dhamme vipākaṁ paṭisaṁvedeti uppajjaṁ vā apare vā pariyāye.

Tatr', Ānanda, yvāyaṁ puggalo idha pāṇātipātā paṭivirato adinnādānā paṭivirato — pe — sammādiṭṭhī, kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati, pubbe vā 'ssa taṁ kataṁ hoti pāpakammaṁ dukkhavedanīyaṁ, pacchā vā 'ssa taṁ kataṁ hoti pāpakammaṁ dukkhavedanīyaṁ, maraṇakāle vā 'ssa hoti micchādiṭṭhī samattā samādiṇṇā; tena so kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjati. Yañ ca kho so idha pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti — pe — sammādiṭṭhī hoti, tassa diṭṭhe va dhamme vipākaṁ paṭisaṁvedeti uppajjaṁ vā apare vā pariyāye.

Iti kho, Ānanda, atthi kammaṁ abhabbaṁ abhabbābhāsaṁ; atthi kammaṁ abhabbaṁ bhabbābhāsaṁ; atthi kammaṁ bhabbañ c' eva bhabbābhāsañ ca; atthi kammaṁ bhabbaṁ abhabbābhāsan ti.

Idam avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaṁ abhinandīti.

MAHĀKAMMAVIBHAṄGASUTTAṀ CHAṬṬHAṀ.

 


 

CXXXVII. Saḷāyatana-Vibhaṅga Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca: Saḷāyatanavibhaṅgaṁ vo, bhikkhave, desissāmi. Taṁ suṇātha sādhukaṁ manasikarotha, bhāsissāmīti. Evaṁ bhante ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:--

[page 216]

Cha ajjhattikāni āyatanāni veditabbāni, cha bāhirāni āyatanāni veditabbāni; cha viññāṇakāyā veditabbā, cha phassakāyā veditabbā; aṭṭhādasa manopavicārā veditabbā; chattiṁsa sattapadā veditabbā. Tatr' idaṁ nissāya idam pajahatha. Tayo satipaṭṭhānā yad ariyo sevati, yad ariyo sevamāno Satthā gaṇam anusāsituṁ arahati. So vuccati yoggācariyānaṁ anuttaro purisadammasārathīti. Ayam uddeso saḷāyatanavibhaṅgassa.

Cha ajjhattikāni āyatanāni veditabbānīti iti kho pan' etaṁ vuttaṁ. Kiñ c' etaṁ paṭicca vuttaṁ? Cakkhāyatanaṁ sotāyatanaṁ ghānāyatanaṁ jivhāyatanaṁ kāyāyatanaṁ manāyatanaṁ. Cha ajjhattikāni āyatanāni veditabbānīti iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.

Cha bāhirāni āyatāni veditabbānīti iti kho pan' etaṁ vuttaṁ. Kiñ c' etaṁ paṭicca vuttaṁ? Rūpāyatanaṁ saddāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ dhammāyatanaṁ. Cha bāhirāni āyatanāni veditabbānīti iti yan taṁ vuttaṁ idam etam paṭicca vuttaṁ.

Cha viññāṇakāyā veditabbā ti iti kho pan' etaṁ vuttaṁ.

Kiñ c' etaṁ paṭicca vuttaṁ? Cakkhuviññāṇaṁ sotaviññāṇaṁ ghānaviññāṇaṁ jivhāviññāṇaṁ kāyaviññāṇaṁ manoviññāṇaṁ. Cha viññāṇakāyā veditabbā ti iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.

Cha phassakāyā veditabbā ti iti kho pan' etaṁ vuttaṁ.

Kiñ c' etaṁ paṭicca vuttaṁ? Cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso. Cha phassakāyā viditabbā ti iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.

Aṭṭhādasa manopavicārā veditabbā ti iti kho pan' etaṁ vuttaṁ. Kiñ c' etaṁ paṭicca vuttaṁ? Cakkhunā rūpaṁ disvā somanassaṭṭhānīyaṁ rūpaṁ upavicarati domanassaṭṭhānīyaṁ rūpaṁ upavicarati upekhaṭṭhānīyaṁ rūpaṁ upavicarati; sotena saddaṁ sutvā —pe—; ghānena gandhaṁ ghāyitvā —pe—; jivhāya rasaṁ sāyitvā —pe—; kāyena phoṭṭhabbaṁ phusitvā

[page 217]

—pe—; manasā dhammaṁ viññāya somanassaṭṭhānīyaṁ dhammaṁ upavicarati domanassaṭṭhānīyaṁ dhammaṁ upavicarati upekhaṭṭhānīyaṁ dhammaṁ upavicarati. Iti cha somanassupavicārā cha domanassupavicārā cha upekhupavicārā. Aṭṭhādasa manopavicārā veditabbā ti iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.

Chattiṁsa sattapadā veditabbā ti iti kho pan' etaṁ vuttaṁ. Kiñ c' etaṁ paticca vuttaṁ? Cha gehasitāni somanassāni, cha nekkhammasitāni somanassāni; cha gehasitāni domanassāni, cha nekkhammasitāni domanassāni; cha gehasitā upekhā, cha nekkhammasitā upekhā.

Tattha katamāni cha gehasitāni somanassāni? Cakkhuviññeyyānaṁ rūpānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisapaṭisaṁyuttānaṁ paṭilābhaṁ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati somanassaṁ; yaṁ evarūpaṁ somanassaṁ, idaṁ vuccati gehasitaṁ somanassaṁ. Sotaviññeyyānaṁ saddānaṁ — pe --; ghānaviññeyyānaṁ gandhānaṁ —pe—; jivhāviññeyyānaṁ rasānaṁ —pe—; kāyaviññeyyānaṁ phoṭṭhabbānaṁ -pe --; manoviññeyyānaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisapaṭisaṁyuttānaṁ paṭilābhaṁ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati somanassaṁ; yaṁ evarūpaṁ somanassaṁ, idaṁ vuccati gehasitaṁ somanassaṁ. Imāni cha gehasitāni somanassāni.

Tattha katamāni cha nekkhammasitāni somanassāni?

Rūpānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ: Pubbe c' eva rūpā etarahi ca sabbe te rūpā anicca dukkhā vipariṇāmadhammā ti evam etaṁ yathābhūtaṁ sammappaññāya passato uppajjati somanassaṁ; yaṁ evarūpaṁ somanassaṁ, idaṁ vuccati nekkhammasitaṁ somanassaṁ; saddānaṁ tveva —pe—; gandhānaṁ tveva —pe—; rasānaṁ tveva —pe—; phoṭṭhabbānaṁ tveva —pe—: dhammānaṁ tvevā aniccataṁ viditvā vipariṇāmavirāganirodhaṁ:

[page 218]

Pubbe c' eva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā ti evam etaṁ yathābhūtaṁ sammappaññāya passato uppajjati somanassaṁ; yaṁ evarūpaṁ somanassaṁ, idaṁ vuccati nekkhammasitaṁ somanassaṁ.

Imāni cha nekkhammasitāni somanassāni.

Tattha katamāni cha gehasitāni domanassāni? Cakkhuviññeyyānaṁ rūpānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisapaṭisaṁyuttānaṁ appaṭilābhaṁ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati domanassaṁ; yaṁ evarūpaṁ domanassaṁ, idaṁ vuccati gehasitaṁ domanassaṁ. Sotaviññeyyānaṁ saddānaṁ -pe --; ghānaviññeyyānaṁ gandhānaṁ —pe—; jivhāviññeyyānaṁ rasānaṁ —pe—; kāyaviññeyyānaṁ phoṭṭhabbānaṁ —pe—; manoviññeyyānaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ manoramānaṁ lokāmisapaṭisaṁyuttānaṁ appaṭilābhaṁ vā appaṭilābhato samanupassato pubbe vā appaṭiladdhapubbaṁ atītaṁ niruddhaṁ vipariṇataṁ samanussarato uppajjati domanassaṁ; yaṁ evarūpaṁ domanassaṁ, idaṁ vuccati gehasitaṁ domanassaṁ. Imāni cha gehasitāni domanassāni.

Tattha katamāni cha nekkhammasitāni domanassāni?

Rūpānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ: Pubbe c' eva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā ti evam etaṁ yathābhūtaṁ sammappaññāya disvā anuttaresu vimokhesu pihaṁ upaṭṭhāpeti: Kadā 'ssu nām' ahaṁ tad āyatanaṁ upasampajja viharissāmi yad ariyā etarahi āyatanaṁ upasampajja viharantīti, iti anuttaresu vimokhesu pihaṁ uppaṭṭhāpayato uppajjati pihapaccayā domanassaṁ; yaṁ evarūpaṁ domanassaṁ, idaṁ vuccati nekkhammasitaṁ domanassaṁ. Saddānaṁ tveva —pe—; gandhānaṁ tveva —pe—; rasānaṁ tveva —pe—; phoṭṭhabbānaṁ tveva —pe—; dhammānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ: Pubbe c' eva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā ti evam etaṁ yathābhūtaṁ sammappaññāya disvā anuttaresu vimokhesu pihaṁ upaṭṭhāhāpeti:

[page 219]

Kadā 'ssu nām' ahaṁ tad āyatanaṁ upasampajja viharissāmi yad ariyā etarahi āyatanaṁ upasampajja viharantīti iti anuttaresu vimokhesu pihaṁ upaṭṭhāpayato uppajjati pihapaccayā {domanassaṁ}; yaṁ evarūpaṁ domanassaṁ. idaṁ vuccati nekkhammasitaṁ domanassaṁ. Imāni cha nekkhammasitāni domanassāni.

Tattha katamā cha gehasitā upekhā? Cakkhunā rūpaṁ disvā upekhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa; yā evarūpā upekhā, rūpaṁ sā nātivattati; tasmā sā upekhā gehasitā ti vuccati. Sotena saddaṁ sutvā —pe—; ghānena gandhaṁ ghāyitvā —pe—; jivhāya rasaṁ sāyitvā —pe—; kāyena phoṭṭhabbaṁ phusitvā —pe—; manasā dhammaṁ viññāya uppajjati upekhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa; yā evarūpā upekhā, dhammaṁ sā nātivattati; tasmā sā upekhā gehasitā ti vuccati. Imā cha gehasitā upekhā.

Tattha katamā cha nekkhammasitā upekha? Rūpānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ: Pubbe c' eva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā ti evam etaṁ yathābhūtaṁ sammappaññāya passato uppajjati upekhā; yā evarūpā upekhā, rūpaṁ sā ativattati; tasmā sā upekhā nekkhammasitā ti vuccati.

Saddānaṁ tvevā — pe --; gandhānaṁ tveva —pe—; rasānaṁ tveva —pe—; phoṭṭhabbānaṁ tveva —pe—; dhammānaṁ tveva aniccataṁ viditvā vipariṇāmavirāganirodhaṁ: Pubbe c' eva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā ti evam etaṁ yathābhūtaṁ sammappaññāya passato uppajjati upekhā; yā evarūpā upekhā, dhammaṁ sā ativattati; tasmā sā upekhā nekkhammasitā vuccati.

Imā cha nekkhammasitā upekhā.

Chattiṁsa sattapadā veditabbāti iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.

[page 220]

Tatra idaṁ nissāya idam pajahathāti iti kho pan etaṁ vuttaṁ. Kiñ c' etaṁ paṭicca vuttaṁ? Tatra, bhikkhave, yāni cha nekkhammasitāni somanassāni, tāni nissāya tāni āgamma, yāni cha gehasitāni somanassāni, tāni pajahatha tāni samatikkamatha; evam etesaṁ pahānaṁ hoti; evam etesaṁ samatikkamo hoti. Tatra, bhikkhave, yāni cha nekkhammasitāni domanassāni, tāni nissāya tāni āgamma, yāni cha gehasitāni domanassāni, tāni pajahatha tāni samatikkamatha; evam etesaṁ pahānaṁ hoti; evam etesaṁ samatikkamo hoti. Tatra, bhikkhave, yā cha nekkhammasitā upekhā, tā nissāya tā āgamma, yā cha gehasitā upekhā, tā pajahatha, tā samatikkamatha; evam etesaṁ pahānaṁ hoti; evam etesaṁ samatikkamo hoti. Tatra, bhikkhave, yāni cha nekkhammasitāni somanassāni, tāni nissāya tāni āgamma, yāni cha nekkhammasitāni domanassāni, tāni pajahatha tāni samatikkamatha; evam etesaṁ pahānaṁ hoti; evam etesaṁ samatikkamo hoti. Tatra, bhikkhave, yā cha nekkhammasitā upekhā, tā nissāya tā āgamma, yāni cha nekkhammasitāni somanassāni, tāni pajahatha tāni samatikkamatha: evam etesaṁ pahānaṁ hoti; evam etesaṁ samatikkamo hoti.

Atthi, bhikkhave, upekhā nānattā nānattasitā; atthi upekhā ekattā ekattasitā. Katamā ca, bhikkhave, upekhā nānattā nāttasitā? Atthi, bhikkhave, upekhā rūpesu, atthi saddesu, atthi gandhesu, atthi rasesu, atthi phoṭṭhabbesu.

Ayaṁ, bhikkhave, upekhā nānattā nānattasitā. Katamā ca, bhikkhave, upekhā ekattā ekattasitā? Atthi, bhikkhave, upekhā ākāsānañcāyatananissitā; atthi viññāṇañcāyatananissitā; atthi ākiñcaññāyatananissitā; atthi nevasaññānāsaññāyatananissitā. Ayaṁ, bhikkhave, upekhā ekattā ekattasitā. Tatra, bhikkhave, yāyaṁ upekhā ekattā ekattasitā, taṁ nissāya taṁ āgamma, yāyaṁ upekhā nānattā nānattasitā, taṁ pajahatha taṁ samatikkamatha; evam etissā pahānaṁ hoti; evam etissā samatikkamo hoti. Atammayataṁ, bhikkhave, nissāya atammayataṁ āgamma, yāyaṁ upekhā ekattā ekattasitā, taṁ pajahatha taṁ samatikkamatha; evam etissā pahānaṁ hoti; evam etissā samatikkamo hoti. Tatr' idaṁ nissāya idaṁ pajahathāti iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.

[page 221]

Tayo satipaṭṭhānā yad ariyo sevati yad' ariyo sevamāno satthā gaṇam anusāsituṁ arahatīti iti kho pan' etaṁ vuttaṁ.

Kiñ c' etaṁ paṭicca vuttaṁ? Idha, bhikkhave, satthā sāvakānaṁ dhammaṁ deseti anukampako hitesī anukampaṁ upādāya: Idaṁ vo hitāya idaṁ vo sukhāyāti. Tassa sāvakā na sussūyanti, na sotaṁ odahanti, na aññā cittaṁ upaṭṭhāpenti, vokkamma ca satthu sāsanā vattanti. Tatra, bhikkhave, Tathāgato na c' eva attamano hoti na ca attamanataṁ paṭisaṁvedeti, anavassuto ca viharati sato sampajāno.

Idaṁ, bhikkhave, paṭhamaṁ satipaṭṭhānaṁ yad ariyo sevati yad ariyo sevamāno satthā gaṇam anusāsituṁ arahati.

Puna ca paraṁ, bhikkhave, satthā sāvakānaṁ dhammaṁ deseti anukampako hitesī anukampaṁ upādāya; Idaṁ vo hitāya idaṁ vo sukhāyāti. Tassa ekacce sāvakā na sussūyanti na sotaṁ odahanti na aññā cittaṁ upaṭṭhāpenti, vokkamma ca satthu sāsanā vattanti. Ekacce sāvakā sussūyanti sotaṁ odahanti añña cittaṁ upaṭṭhāpenti na ca vokkamma satthu sāsanā vattanti. Tatra, bhikkhave, Tathāgato na c' eva attamano hoti na ca attamanataṁ paṭisaṁvedeti, na ca anattamano hoti na ca anattamanataṁ paṭisaṁvedeti; attamanatañ ca anattamanatañ ca tad ubhayaṁ abhinivajjetvā so upekhako viharati sato sampajāno. Idaṁ, bhikkhave, dutiyaṁ satipaṭṭhānaṁ yad ... arahati.

Puna ca paraṁ, bhikkhave, satthā sāvakānaṁ dhammaṁ deseti ... sukhāyāti. Tassa sāvakā sussūyanti sotaṁ odahanti aññā cittaṁ upaṭṭhāpenti na ca vokkamma satthu sāsanā vattanti. Tatra, bhikkhave, Tathāgato attamano c' eva hoti attamanatañ ca paṭisaṁvedeti anavassuto ca viharati sato sampajāno. Idaṁ, bhikkhave, tatiyaṁ satipaṭṭhānaṁ yad ... arahati.

[page 222]

Tayo satipaṭṭhānā yad ariyo sevati yad ariyo sevamano satthā gaṇam anusāsituṁ arahatīti iti taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.

So vuccati yoggācariyānaṁ anuttaro purisadammasārathīti iti kho pan' etaṁ vuttaṁ. Kiñ c' etaṁ paṭicca vuttaṁ? Hatthidamakena, bhikkhave, hatthidammo sārito ekaṁ yeva disaṁ dhāvati, — puratthimaṁ vā pacchimaṁ vā uttaraṁ vā dakkhīṇaṁ vā. Assadammakena, bhikkhave, assadammo sārito ekaṁ yeva disaṁ ... dakkhiṇaṁ vā.

Godamakena, bhikkhave, godammo sārito ... dakkhiṇaṁ vā. Tathāgatena, bhikkhave, arahatā sammāsambuddhena purisadammo sārito aṭṭha disā vidhāvati. Rūpī rūpāni passati; ayaṁ paṭhamā disā. Ajjhattaṁ arūpasaññī bahiddhā rūpāni passati; ayaṁ dutiyā disā. Subhan t' eva adhimutto hoti; ayaṁ tatiyā disā. Sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā, nānattasaññānaṁ amanasikārā: Ananto ākāso ti ākāsānañcāyatanaṁ upasampajjā viharati; ayaṁ catutthā disa. Sabbaso ākāsānañcāyatanaṁ samatikkamma: Anantaṁ viññāṇan ti viññāṇañcāyatanaṁ upasampajja viharati; ayaṁ pañcamī disā. Sabbaso viññāṇañcāyatanaṁ samatikkamma: Na 'tthi kiñcīti ākiñcaññāyatanaṁ upasampajja viharati; ayaṁ chaṭṭhā disā. Sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati; ayaṁ sattamī disā. Sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati; ayaṁ aṭṭhamī disā. Tathāgatena, bhikkhave, arahatā sammāsambuddhena purisadammo sārito imā aṭṭha disā vidhāvati. So vuccati yoggācariyānaṁ anuttaro purisadammasārathīti iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttan ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun ti.

SAḶĀYATANAVIBHAṄGASUTTAṀ SATTAMAṀ.

[page 223]

 


 

CXXXVIII. Uddesa-Vibhaṅga Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca: Uddesavibhaṅgaṁ vo, bhikkhave, desissāmi. Taṁ suṇātha sādhukaṁ manasikarotha, bhāsissāmīti. Evaṁ bhante ti kho te bhikkhū Bhagavato paccassosuṁ.

Bhagavā etad avoca:-- Tathā tathā, bhikkhave, bhikkhu upaparikkheyya yathā yathā 'ssa upaparikkhato bahiddhā c' assa viññāṇaṁ avikkhittaṁ avisaṭaṁ ajjhattaṁ asaṇṭhitaṁ anupādāya na paritasseyya; bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite, anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotīti. Idam avoca Bhagavā, idaṁ vatvā Sugato uṭṭhāy' āsanā vihāraṁ pāvisi.

Atha kho tesaṁ bhikkhūnaṁ acirapakkantassa Bhagavato etad ahosi:-- Idaṁ kho no, āvuso, Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy' āsanā vihāraṁ paviṭṭho: Tathā tathā, bhikkhave, bhikkhu upaparikkheyya yathā yathā 'ssa upaparikkhato bahiddhā c' assa viññāṇaṁ avikkhittaṁ avisaṭaṁ ajjhattaṁ asaṇṭhitaṁ anupādāya na paritasseyya; bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite, anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotīti. Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyāti?

Atha kho tesaṁ bhikkhūnaṁ etad ahosi: Ayaṁ kho āyasmā Mahā-Kaccāno Satthu c' eva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahmacārīnaṁ, pahoti c' āyasmā Mahā-Kaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ; yannūna mayaṁ yen' āyasmā MahāKaccāno ten' upasaṅkameyyāma upasaṅkamitvā āyasmantaṁ Mahā-Kaccānaṁ etam atthaṁ paṭipuccheyyāmāti.

[page 224]

Atha kho te bhikkhū yen' āyasmā Mahā-Kaccāno ten' upasaṅkamiṁsu upasaṅkamitvā āyasmatā Mahā-Kaccānena saddhiṁ sammodiṁsu sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū āyasmantaṁ Mahā-Kaccānaṁ etad avocuṁ:-- Idaṁ kho no, āvuso Kaccāna, Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy' āsanā vihāraṁ paviṭṭho: Tathā tathā ... na hotīti. Tesan no, āvuso Kaccāna, amhākaṁ acirapakkantassa Bhagavato etad ahosi: Idaṁ kho no, āvuso, Bhagavā saṅkhittena uddesaṁ uddisitvā ... vihāraṁ paviṭṭho: Tathā tathā ... na hotīti. Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyāti? Tesan no, āvuso Kaccāna, amhākaṁ etad ahosi: Ayaṁ kho āyasmā Mahā-Kaccāno ... paṭipuccheyyāmāti.

Vibhajat' āyasmā Mahā-Kaccāno ti.

Seyyathāpi, āvuso, puriso sāratthiko sāragavesī sārapariyesanañ caramāno mahato rukkhassa tiṭṭhato sāravato atikkamm' eva mūlaṁ atikamma khandhaṁ sākhāphalāse sāraṁ pariyesitabbaṁ maññeyya, — evaṁ-sampadam idaṁ.

Āyasmantānaṁ Satthari sammukhībhūte taṁ Bhagavantaṁ atisitvā amhe etam atthaṁ paṭipucchitabbaṁ maññatha.

So h', āvuso, Bhagavā jānaṁ jānāti passaṁ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmī Tathāgato. So c' eva pan' etassa kālo ahosi yaṁ Bhagavantaṁ yeva etam atthaṁ paṭipuccheyyātha; yathā vo Bhagavā byākareyya, tathā naṁ dhāreyyāthāti.

Addhā, 'vuso Kaccāna, Bhagavā jānaṁ jānāti passaṁ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammasāmī Tathāgato. So c' eva pan' etassa kālo yaṁ Bhagavantaṁ yeva etam atthaṁ paṭipuccheyyāma; yathā no Bhagavā byākareyya,

[page 225]

tathā naṁ dhāreyyāma. Āpi c' āyasmā MahāKaccāno Satthu c' eva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahmacārīnaṁ. pahoti c' āyasmā Mahā-Kaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ. Vibhajat' āyasmā Mahā-Kaccāno agarukaritvā ti.

Tena h', āvuso, suṇātha sādhukaṁ manasikarotha bhāsissāmīti Evam āvuso ti kho te bhikkhū āyasmato Mahā-Kaccānassa paccassosuṁ. Āyasmā Mahā-Kaccāno etad avoca:--

Yaṁ kho no, āvuso, Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy' āsanā vihāraṁ paviṭṭho: Tathā tathā, bhikkhave, bhikkhu ... na hotīti, — imassa kho ahaṁ, āvuso, Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi.

Kathañ c', āvuso, bahiddhā viññāṇaṁ vikkhittaṁ visaṭan ti vuccati? Idh', āvuso, bhikkhuno cakkhunā rūpaṁ disvā rūpanimittānusārī viññāṇaṁ hoti rūpanimittassādagathitaṁ rūpanimittassādavinibaddhaṁ rūpanimittassādasaṅyojanasaṁyuttaṁ, bahiddhā viññāṇaṁ vikkhittaṁ visaṭan ti vuccati. Sotena saddaṁ sutvā — pe — ghānena gandhaṁ ghāyitvā — pe — jivhāya rasaṁ sāyitvā — pe kāyena phoṭṭhabbaṁ phusitvā — pe — manasā dhammaṁ viññāya dhamanimittānusārī viññāṇaṁ hoti dhammanimittassādagathitaṁ dhammanimittassādavinibaddhaṁ dhammanimittassādasaṅyojanasaṁyuttaṁ, bahiddhā viññāṇaṁ vikkhittaṁ visaṭan ti vuccati. — Evaṁ kho, āvuso, bahiddhā viññāṇaṁ vikkhittaṁ visaṭan ti vuccati.

Kathañ c', āvuso, bahiddhā viññāṇaṁ avikkhittaṁ avisaṭan ti vuccati? Idh', āvuso, bhikkhuno cakkhunā rūpaṁ disvā na rūpanimittānusārī viññāṇaṁ hoti na rūpanimittassādagathitaṁ na rūpanimittassādasaṅyojanosaṁyuttaṁ, bahiddhā viññāṇaṁ avikkhittaṁ avisaṭan ti vuccati.

[page 226]

Sotena saddaṁ sutvā — pe — ghānena gandhaṁ ghāyitvā — pe — jivhāya rasaṁ sāyitvā — pe — kāyena phoṭṭhabbaṁ phusitvā — pe — manasā dhammaṁ viññāya na dhammanimittānusārī viññāṇaṁ hoti na dhammanimittassādagathitaṁ na dhammanimittassādavinibaddhaṁ na dhammanimittassādasaṅyojanasaṁyuttaṁ, bahiddhā viññāṇaṁ avikkhittaṁ avisaṭan ti vuccati. — Evaṁ kho, āvuso, bahiddhā viññāṇaṁ avikkhittaṁ avisaṭan ti vuccati.

Kathañ c', āvuso, ajjhattaṁ cittaṁ saṇṭhitan ti vuccati?

Idh', āvuso, bhikkhu vivicc' eva kāmehi vivicc akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati. Tassa vivekajapītisukhānusārī viññāṇaṁ hoti vivekajapītisukhassādagathitaṁ vivekajapītisukhassādavinibaddhaṁ vivekajapītisukhassādasaṅyojanasaṁyuttaṁ, ajjhattaṁ cittaṁ saṇṭhitan ti vuccati. Puna ca paraṁ, āvuso, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ upasampajja viharati. Tassa samādhijapītisukhānusārī viññāṇaṁ hoti samādhijapītisukhassādagathitaṁ samādhijapītisukhassādavinibaddhaṁ samādhijapītisukhassādasaṅyojanasaṁyuttaṁ, ajjhattaṁ cittaṁ saṇṭhitan ti vuccati. Puna ca paraṁ, āvuso, bhikkhu pītiyā ca virāgā upekhako ca viharati, sato ca sampajāno sukhañ ca kāyena paṭisaṁvedeti yan taṁ ariyā acikkhanti:-- Upekhako satimā sukhavihārīti, tatiyajjhānaṁ upasampajja viharati. Tassa upekhānusārī viññāṇaṁ hoti upekhāsukhassādagathitaṁ upekhāsukhassādavinibaddhaṁ upekhāsukhassādasaṅyojanasaṁyuttaṁ, ajjhattaṁ cittaṁ saṇṭhitan ti vuccati. Puna ca paraṁ, āvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṁ atthagamā adukkhaṁasukhaṁ upekhāsatipārisuddhiṁ catutthajjhānaṁ upasampajja viharati. Tassa adukkhamasukhānusārī viññāṇaṁ hoti adukkhamasukhassādagathitaṁ adukkhamasukhassādavinibaddhaṁ adukkhamasukhassādasaṅyojanasaṁyuttaṁ, ajjhattaṁ cittaṁ saṇṭhitan ti vuccati. — Evaṁ kho, āvuso, ajjhattaṁ cittaṁ saṇṭhitan ti vuccati.

[page 227]

Kathañ c', āvuso, ajjhattaṁ cittaṁ asaṇṭhitan ti vuccati? Idh', āvuso, bhikkhu vivicc' eva kāmehi --pe-paṭhamajjhānaṁ upasampajja viharati. Tassa na vivekajapītisukhānusārī viññāṇaṁ hoti na vivekajapītisukhassādagathitaṁ na vivekajapītisukhassādavinibaddhaṁ na {vivekajapītisukhassādasaṅyojanasaṁyuttaṁ}, ajjhattaṁ cittaṁ asaṇṭhitan ti vuccati. Puna ca paraṁ, āvuso, bhikkhu vitakkavicārānaṁ vūpasamā — pe — dutiyajjhānaṁ upasampajja viharati. Tassa na samādhijapītisukhānusārī viññāṇaṁ hoti na samādhijapītisukhassādagathitaṁ na samādhijapītisukhassādavinibaddhaṁ na samādhijapītisukhassādasaṅyojanasaṁyuttaṁ, ajjhattaṁ asaṇṭhitan ti vuccati. Puna ca paraṁ, āvuso, bhikkhu pītiyā ca virāgā --pe-tatiyajjhānaṁ upasampajja viharati. Tassa na upekhāsukhānusārī viññāṇaṁ hoti na upekhāsukhassādagathitaṁ na upekhāsukhassādavinibaddhaṁ na upekhāsukhassādasaṅyojanasaṁyuttaṁ, ajjhattaṁ cittaṁ asaṇṭhitan ti vuccati. Puna ca paraṁ, āvuso, bhikkhu, sukhassa ca pahānā — pe — catutthajjhānaṁ upasampajja viharati. Tassa na adukkhamasukhānusārī viññāṇaṁ hoti na adukkhamasukhassādagathitaṁ na adukkhamasukhassādavinibaddhaṁ na adukkhamasukhassādasaṅyojanasaṁyuttaṁ, ajjhattaṁ cittaṁ asaṇṭhitan ti vuccati. — Evaṁ kho, āvuso, ajjhattaṁ cittaṁ asaṇṭhitan ti vuccati.

Kathañ c', āvuso, anupādā paritassanā hoti? Idh', āvuso, asutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṁ attato samanupassati rūpavantaṁ vā attānaṁ attani vā rūpaṁ rūpasmiṁ vā attānaṁ. Tassa taṁ rūpaṁ vipariṇāmati aññathā hoti, tassa rūpavipariṇāmaññathābhāvā rūpavipariṇāmānuparivatti viññāṇaṁ hoti, tassa rūpaṁ vipariṇāmānuparivatti viññāṇaṁ hoti, tassa rūpavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti, cetaso pariyādānā uttāsavā ca hoti vighātavā ca upekhavā ca anupādāya ca paritassati. Vedanaṁ

[page 228]

—pe— saññaṁ — pe — saṅkhāre — pe — viññāṇaṁ attato samanupassati viññāṇavantaṁ vā attānaṁ attani vā viññāṇaṁ viññāṇasmiṁ vā attānaṁ. Tassa taṁ viññāṇaṁ vipariṇāmati aññāthā hoti, tassa viññāṇavipariṇāmaññāthābhāvā viññāṇavipariṇāmānuparivatti viññāṇaṁ hoti, tassa viññāṇavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti, cetaso pariyādānā uttāsavā ca hoti vighātavā ca upekhavā ca anupādāya ca paritassati.

-- Evaṁ kho, āvuso, anupādā paritassanā hoti.

Kathañ c', āvuso, anupādā aparitassanā hoti? Idh', āvuso, sutavā ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṁ attato samanupassati na rūpavantaṁ vā attānaṁ, na attani vā rūpaṁ na rūpasmiṁ vā attānaṁ. Tassa taṁ rūpaṁ vipariṇāmati aññathā hoti, tassa rūpavipariṇāmaññathābhāvā na rūpavipariṇāmānuparivatti viññāṇaṁ hoti, tassa na rūpavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṁ na pariyādāya tiṭṭhanti, cetaso apariyādānā na c' ev' uttāsavā hoti na ca vighātavā na ca upekhavā anupādāya ca na paritassati. Na vedanaṁ — pe — na saññaṁ -pe — na saṅkhāre — pe — na viññāṇaṁ attato samanupassati na viññāṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ na viññāṇasmiṁ vā attānaṁ. Tassa taṁ viññāṇaṁ vipariṇāmati aññathā hoti, tassa viññāṇavipariṇāmaññathābhāvā na viññāṇavipariṇāmānuparivatti viññāṇaṁ hoti, tassa na viññāṇavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti, cetaso pariyādānā na c' ev' uttāsavā hoti na ca vighātavā na ca upekhavā anupādāya ca na paritassati. — Evaṁ kho, āvuso, anupādā aparitassanā hoti.

Yaṁ kho no, āvuso, Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy' āsanā vihāraṁ paviṭṭho: Tathā, tathā, bhikkhave, bhikkhu ... na hotīti, — imassa kho ahaṁ, āvuso, Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi.

[page 229]

Ākaṅkhamānā ca pana tumhe āyasmanto Bhagavantaṁ yeva upasaṅkamitvā etam atthaṁ paṭipuccheyyātha. Yathā vo Bhagavā byākaroti, tathā naṁ dhāreyyathāti.

Atha kho te bhikkhu āyasmato Mahā-Kaccānassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāy' āsanā yena Bhagavā ten' upasaṅkamiṁsu upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ: Yaṁ kho no, bhante, Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy' āsanā vihāraṁ paviṭṭho: Tathā tathā, bhikkhave, bhikkhu ... na hotīti; tesan no, bhante, amhākaṁ acirapakkantassa Bhagavato etad ahosi: Idaṁ kho no, āvuso, Bhagavā saṅkhittena uddesaṁ uddisitvā ... vihāraṁ paviṭṭho: Tathā tathā, bhikkhave, bhikkhu ... na hotīti. Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyāti? Tesan no, bhante, amhākaṁ etad ahosi: Ayaṁ kho āyasmā Mahā-Kaccāno ... paṭipuccheyyāmāti.

Atha kho mayaṁ, bhante, yen' āyasmā Mahā-Kaccāno ten' upasaṅkamimha upasaṅkamitvā āyasmantaṁ Mahā-Kaccānaṁ etam atthaṁ paṭipucchimha. Tesan no, bhante, āyasmatā Mahā-Kaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhatto ti.

Paṇḍito, bhikkhave, Mahā-Kaccāno; mahāpañño, bhikkhave, Mahā-Kaccāno. Mañ ce pi tumhe, bhikkhave, etam atthaṁ paṭipuccheyyātha, aham pi taṁ evam evaṁ byākareyyaṁ, yathā taṁ Mahā-Kaccānena byākataṁ. Eso c' etassa attho evañ ca naṁ dhārethāti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun ti.

UDDESAVIBHAṄGASUTTAṀ AṬṬHAMAṀ.

[page 230]

 


 

CXXXIX. Araṇa-Vibhaṅga Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca: Araṇavibhaṅgaṁ vo, bhikkhave, desissāmi. Taṁ suṇātha sādhukaṁ manasikarotha bhāsissāmīti. Evaṁ bhante ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:-- Na kāmasukham anuyuñjeyya hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, na ca attakilamathānuyogaṁ anuyuñjeyya dukkhaṁ anariyaṁ anatthasaṁhitaṁ; ete te ubho ante anupagamma majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati.

Ussādanañ ca jaññā apasādanañ ca jaññā ussādanañ ca ñatvā apasādanañ ca ñatvā n' ev' ussādeyya na apasādeyya dhammam eva deseyya. Sukhavinicchayaṁ jaññā sukhavinicchayaṁ ñatvā ajjhattaṁ sukham anuyuñjeyya. Raho vādaṁ na bhāseyya. Sammukhā na khīṇaṁ bhaṇe.

Ataramāno va bhāseyya, no taramāno. Janapadaniruttiṁ nābhiniveseyya, samaññaṁ nātidhāveyyāti. — Ayam uddeso araṇavibhaṅgassa.

Na kāmasukham anuyuñjeyya hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, na ca attakilamathānuyogaṁ anuyañjeyya dukkhaṁ anariyaṁ anatthasaṁhitan ti iti pan' etaṁ vuttaṁ. Kiñ c' etaṁ paṭicca vuttaṁ? Yo kāmapaṭisandhisukhiṇo somanassānuyogo hīno gammo pothujjaniko anariyo anatthasaṁhito, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā. Yo kāmapaṭisandhisukhino somanassānuyogaṁ ananuyogo hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ,

[page 231]

adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Yo attakilamathānuyogo dukkho anariyo anatthasaṁhito, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā. Yo attakilamathānuyogo ananuyogo dukkhaṁ anariyaṁ anatthadukkhaṁ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā. Na kāmasukham anuyuñjeyya hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, na c' attakilamathānuyogaṁ anuyuñjeyya dukkhaṁ anariyaṁ anatthasaṁhitan ti iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.

Ete te ubho ante anupagamma majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattatīti iti kho pan' etaṁ vuttaṁ. Kiñ c' etaṁ paṭicca vuttaṁ?

Ayam eva ariyo aṭṭhaṅgiko maggo, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati sammāsamādhi.

Ete te ubho ante anupagamma majjhimā paṭipadā Tathāgatena abhisambuddhā ... saṁvattatīti iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.

Ussādanañ ca jaññā apasādanañ ca jaññā ussādanañ ca ñatvā apasādanañ ca ñatvā n' ev' ussādeyya na apasādeyya dhammam eva deseyyāti iti kho pan' etaṁ vuttaṁ. Kiñ c' etaṁ paṭicca vuttaṁ? Kathañ ca, bhikkhave, ussādanā ca hoti apasādanā ca hoti no ca dhammadesanā? "Ye kāmapaṭisandhisukhino somanassānuyogaṁ anuyuttā hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te sadukkhā sa-upaghātā sa-upāyāsā sapariḷāhā micchāpaṭipannā ti" iti vadaṁ itth' eke apasādeti. "Ye kāmapaṭisandhisukhino somanassānuyogaṁ anuyuttā hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā ti" iti vadaṁ itth' eke ussādeti. "Ye attakilamathānuyogaṁ anuyuttā dukkhaṁ anariyaṁ anatthasaṁhitam, sabbe te sadukkhā sa-upaghātā sa-upāyāsā sapariḷāhā micchāpaṭipannā ti" iti vadaṁ itth' eke apasādeti.

[page 232]

"Ye attakilamathānuyogaṁ ananuyuttā dukkhaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā ti" iti vadaṁ itth' eke ussādeti. "Yesaṁ kesañci bhavasaṅyojanaṁ appahīnaṁ, sabbe te sadukkhā sa-upaghātā sa-upāpāyāsā sapariḷāhā micchāpaṭipannā ti" iti vadaṁ itth' eke apasādeti. "Yesaṁ kesañci vibhavasaṅyojanaṁ pahīnaṁ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā ti" iti vadaṁ itth' eke ussādeti. Evaṁ kho, bhikkhave, ussādanā ca hoti apasādanā ca no ca dhammadesanā. Kathañ ca, bhikkhave, n' ev' ussādanā hoti na apasādanā dhammadesanā ca? "Ye kāmapaṭisandhisukhino somanassānuyogaṁ anuyuttā hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te sadukkhā sa-upaghātā sa-upāyāsā sapariḷāhā micchāpaṭipannā ti" na evam āha.

"Anuyogo ca kho sadukkho eso dhammo sa-upaghāto saupāyāso sapariḷāho micchāpaṭipadā ti" iti vadaṁ dhammam eva deseti. "Ye kāmapaṭisandhisukhino somanassānuyogaṁ anuyuttā hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā ti" na evam āha. "Ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā ti" iti vadaṁ dhammam eva deseti. "Ye attakilamathānuyogaṁ anuyuttā dukkhaṁ anariyaṁ anatthāsaṁhitaṁ, sabbe te sadukkhā sa-upaghātā sa-upāyāsā sapariḷāhā micchāpatipannā ti" na evam āha. "Anuyogo ca kho sadukkho eso dhammo sa-upaghāto saupāyāso sapariḷāho micchāpaṭipadā ti" iti vadaṁ dhammam eva deseti. "Ye attakilamathānuyogaṁ anuyuttā dukkhaṁ anariyaṁ anatthasaṁhitaṁ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā ti" na evam āha. "Ananuyogo ca kho adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā ti" iti vadaṁ dhammam eva deseti. "Yesaṁ kesañci bhavasaṅyojanaṁ appahīmaṁ, sabbe te sadukkhā sa-upaghātā sa-upāvāsā sapariḷāhā micchāpaṭipannā ti" na evam āha.

[page 233]

"Bhavasaṅyojane kho appahīne, bhavo appahīno hotīti" iti vadaṁ dhammam eva deseti. "Yesaṁ kesañci bhavasaṅyojanaṁ pahīnaṁ, sabbe te adukkhā anupaghātā anupāyāsā apariḷāhā sammāpaṭipannā ti" na evam āha.

"Bhavasaṅyojane ca kho pahīne bhavo pahīno hotīti" iti vadaṁ dhammam eva deseti. Evaṁ kho, bhikkhave, n' ev' ussādanā hoti na apasādanā dhammadesanā ca.

Ussādanañ ca jaññā apasādanañ ca jaññā ussādanañ ca ñatvā apasādanañ ca ñatvā n' ev' ussādeyya na apasādeyya dhammam eva deseyyāti iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.

Sukhavinicchayaṁ jaññā sukhavinicchayaṁ ñatvā ajjhattaṁ sukham anuyuñjeyyāti iti kho pan' etaṁ vuttaṁ.

Kiñ c' etaṁ paṭicca vuttaṁ? Pañc' ime, bhikkhave, kāmaguṇā. Katame pañca? — Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā, sotaviññeyyā saddā — pe — ghānaviññeyyā gandhā —pe—, jivhāviññeyyā rasā —pe—, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Ime kho, bhikkhave, pañca kāmaguṇā. Yaṁ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhasomanassaṁ, idaṁ vuccati kāmasukhaṁ mīḷhasukhaṁ puthujjanasukhaṁ anariyasukhaṁ. Na āsevitabbaṁ na bhāvetabbaṁ na bahulīkātabbaṁ bhāyitabbaṁ etassa sukhassāti vadāmi. Idha, bhikkhave, bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati; vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyajjhānaṁ — pe — tatiyajjhānaṁ — pe — catutthajjhānaṁ upasampajja viharati. Idaṁ vuccati nekkhammasukhaṁ pavivekasukhaṁ upasamasukhaṁ sambodhisukhaṁ. Āsevitabbaṁ bhāvetabbaṁ bahulīkātabbaṁ na bhāyitabbaṁ etassa sukhassāti vadāmi.

[page 234]

Sukhavinicchayaṁ jāññā sukhavinicchayaṁ ñatvā ajjhattaṁ sukham anuyuñjeyyāti iti yan {taṁ} vuttaṁ idam etaṁ paṭicca vuttaṁ.

Rahovādaṁ na bhāseyya; sammukhā na khīṇaṁ bhaṇe ti iti kho pan' etaṁ vuttaṁ. Kiñ c' etaṁ paṭicca vuttaṁ?

Tatra, bhikkhave, yaṁ jaññā rahovādaṁ abhūtaṁ atacchaṁ anatthasaṁhitaṁ, sasakkaṁ taṁ rahovādaṁ na bhāseyya; yam pi jaññā rahovādaṁ bhūtaṁ tacchaṁ anatthasaṁhitaṁ, tassa pi sikkheyya avacanāya; yan ca kho jaññā rahovādaṁ bhūtaṁ tacchaṁ atthasaṁhitaṁ, tatra kālaññū assa tassa rahovādassa vacanāya. Tatra, bhikkhave, yaṁ jaññā sammukhā khīṇavādaṁ abhūtaṁ atacchaṁ anatthasaṁhitaṁ, sasakkaṁ taṁ sammukhā khīṇavādaṁ na bhāseyya; yam pi jaññā sammukhā khīṇavādaṁ bhūtaṁ tacchaṁ anatthasaṁhitaṁ, tassa pi sikkheyya avacanāya; yañ ca kho jaññā sammukhā khīṇavādaṁ bhūtaṁ tacchaṁ atthasaṁhitaṁ, tatra kālaññū assa tassa sammukhā khīṇavādassa vacanāya. Rahovādaṁ na bhāseyya; sammukhā na khīṇaṁ bhaṇe ti iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.

Ataramāno va bhāseyya no taramāno ti iti kho pan' etaṁ vuttaṁ. Kiñ c' etaṁ paṭicca vuttaṁ? Tatra, bhikkhave, taramānassa bhāsato kāyo pi kilamati cittam pi upahaññati saro pi upahaññati kaṇṭho pi āturīyati, avissaṭṭham pi hoti aviññeyyaṁ taramānassa bhāsitaṁ. Tatra, bhikkhave, ataramānassa bhāsato kāyo pi na kilamati cittam pi na upahaññati saro pi na upahaññati kaṇṭho pi na āturīyati, vissaṭṭham pi hoti viññeyyaṁ ataramānassa bhāsitaṁ.

Ataramāno va bhāseyya na taramāno ti iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.

Janapadaniruttiṁ nābhiniveseyya, samaññaṁ nātidhāveyyāti iti kho pan' etaṁ vuttaṁ. Kiñ c' etaṁ paṭicca vuttaṁ? Kathañ ca, bhikkhave, janapadaniruttiyā ca abhiniveso hoti samaññāya ca atisāro? Idha, bhikkhave, tad ev' ekaccesu janapadesu Pātīti sañjānanti, Pattan ti sañjānanti,

[page 235]

Vitthan ti sañjānanti, Sarāvan ti sañjānanti, Dhāropan ti sañjānanti, Poṇan ti sañjānanti, Pisīlan ti sañjānanti. Iti yathā yathā naṁ tesu tesu janapadesu sañjānanti, tathā tathā thāmasā parāmassa abhinivissa voharati: Idam eva saccaṁ mogham aññan ti. Evaṁ kho, bhikkhave, janapadaniruttiyā ca abhiniveso hoti samaññāya ca atisāro. Kathañ ca, bhikkhave, janapadaniruttiyā ca anabhiniveso hoti samaññāya ca anatisāro? Idha, bhikkhave, tad ev' ekaccesu janapadesu pātī ti sañjānanti, pattan ti sañjānanti, vitthan ti sañjānanti, sarāvan ti sañjānanti, dhāropan ti sañjānanti, poṇan ti sañjānanti, pisīlan ti sañjānanti. Iti yathā yathā naṁ tesu tesu janapadesu sañjānanti: Idaṁ kira 'me āyasmanto sandhāya vohārantīti, tathā tathā voharati aparāmasaṁ. Evaṁ kho, bhikkhave, janapadaniruttiyā ca anabhiniveso hoti samaññaya ca anatisāro. Janapadaniruttiṁ nābhiniveseyya, {samaññaṁ} nātidhāveyyāti iti yan taṁ vuttaṁ, idam etaṁ paṭicca vuttaṁ.

Tatra, bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjano anariyo anatthasaṁhito, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā; tasmā eso dhammo saraṇo. Tatra, bhikkhave, yo kāmapaṭisandhisukhino somanassānuyogaṁ ananuyogo hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā; tasmā eso dhammo araṇo. Tatra, bhikkhave, yo attakilamathānuyogo dukkho anariyo anatthasaṁhito, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā; tasmā eso dhammo saraṇo. Tatra, bhikkhave, yo attakilamathānuyogaṁ ananuyogo dukkhaṁ anariyaṁ anatthasaṁhitaṁ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā;

[page 236]

tasmā eso dhammo araṇo. Tatra, bhikkhave, yā 'yaṁ majjhimā paṭipadā Tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā; tasmā eso dhammo araṇo. Tatra, bhikkhave, yā 'yaṁ ussādanā ca apasādanā ca no ca dhammadesanā, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā; tasmā esa dhammo saraṇo. Tatra, bhikkhave, yā 'yaṁ n' ev' ussādanā na apasādanā dhammadesanā vā, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā; tasmā eso dhammo araṇo. Tatra, bhikkhave, yam idaṁ kāmasukhaṁ mīḷhasukhaṁ puthujjanasukhaṁ anariyasukhaṁ, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā; tasmā eso dhammo sarano. Tatra, bhikkhave, yam idaṁ nekkhammasukhaṁ pavivekasukhaṁ upasamasukhaṁ, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā; tasmā eso dhamma araṇo.

Tatra, bhikkhave, yvāyaṁ rahovādo abhūto ataccho anatthasaṁhito, sadukkho eso dhammo sa-upaghāto saupāyāso sapariḷāho micchāpaṭipadā; tasmā eso dhammo saraṇo. Tatra, bhikkhave, yo pāyaṁ rahovādo bhūto taccho anatthasaṁhito, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā; tasmā eso dhammo saraṇo. Tatra, bhikkhave, yvāyaṁ rahovādo bhūto taccho atthasaṁhito, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā; tasmā eso dhammo araṇo.

Tatra, bhikkhave, yvāyaṁ sammukhā khīṇavādo abhūto ataccho anatthasaṁhito, sadukkho eso dhammo sa-upaghāto sa-upāyāso sapariḷāho micchāpaṭipadā; tasmā eso dhammo saraṇo. Tatra, bhikkhave, yo pāyaṁ sammukhā khīnavādo bhūto taccho anatthasaṁhito, sadukkho . . ṁicchāpaṭipadā ... saraṇo. Tatra, bhikkhave, yo pāyaṁ sammukhā khīṇavādo bhūto taccho atthasaṁhito,

[page 237]

adukkho ... sammāpaṭipadā ... araṇo. Tatra, bhikkhave, yam idaṁ taramānassa bhāsitaṁ, sadukkho eso dhammo ... micchāpaṭipadā ... saraṇo. Tatra, bhikkhave, yam idaṁ ataramānassa bhāsitaṁ, adukkho ... sammāpaṭipadā ... araṇo. Tatra, bhikkhave, yvāyaṁ janapadaniruttiyā ca abhiniveso samaññāya ca atisāro, sadukkho eso dhammo sa-upaghāto ... micchāpaṭipadā ... saraṇo. Tatra, bhikkhave, yvāyaṁ janapadaniruttiyā ca anabhiniveso samaññāya ca anatisāro, adukkho eso dhammo anupaghāto anupāyāso apariḷāho sammāpaṭipadā; tasmā eso dhammo araṇo.

Tasmāt iha, bhikkhave, saraṇañ ca dhammaṁ jānissāma araṇañ ca dhammaṁ jānissāma, saraṇañ ca dhammaṁ ñatvā araṇañ ca dhammaṁ ñatvā araṇapaṭipadaṁ paṭipajjissāmāti, — evaṁ kho, bhikkhave, sikkhitabbaṁ. Subhūti ca pana, bhikkhave, kulaputto araṇapaṭipadaṁ paṭipanno ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun ti.

ARAṆAVIBHAṄGASUTTAṀ NAVAMAṀ.

 


 

CXXXX. Dhātu-Vibhaṅga Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Magadhesu cārikaṁ caramāno yena Rājagahaṁ tad avasari, yena Bhaggavo kumbhakāro ten' upasaṅkami, upasaṅkamitvā Bhaggavaṁ kumbhakāraṁ etad avoca:-- Sace te, Bhaggava, agaru, viharām' āvesane ekarattin ti.

Na kho me, bhante, garu. Atthi c' ettha pabbajito paṭhamaṁ vāsupagato; sace so anujānāti, vihara, bhante, yathāsukhan ti.

[page 238]

Tena kho pana samayena Pukkhusāti nāma kulaputto Bhagavantaṁ uddissa saddhāya agārasmā anagāriyaṁ pabbajito. So tasmiṁ kumbhakārāvesane paṭhamaṁ vāsupagato hoti. Atha kho Bhagavā yen' āyasmā Pukkusāti ten' upasaṅkami, upasaṅkamitvā āyasmantaṁ Pukkusātiṁ etad avoca: Sace te, bhikkhu, agaru, vihārām' āvesane ekarattin ti.

Ūrundaṁ, āvuso, kumbhakārāvesanaṁ; viharat' āyasmā yathāsukhan ti.

Atha kho Bhagavā kumbhakārāvesanaṁ pavisitvā ekamantaṁ tiṇasantharakaṁ paññāpetvā nisīdi pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. Atha kho Bhagavā bahud eva rattiṁ nisajjāya vītināmeti. Āyasmā pi kho Pukkusāti bahud eva rattiṁ nisajjāya vītināmesi. Atha kho Bhagavato etad ahosi: Pāsādikaṁ nu kho ayaṁ kulaputto iriyati? yannūnāhaṁ puccheyyan ti. Atha kho Bhagavā āyasmantaṁ Pukkusātiṁ etad avoca:-- Kaṁ si tvaṁ, bhikkhu, uddissa pabbajito?

Ko vā te satthā? Kassa vā tvaṁ dhammaṁ rocesīti?

Atth', āvuso, samaṇo Gotamo Sakyaputto Sakyakulā pabbajito; taṁ kho pana Bhagavantaṁ Gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: Iti pi so Bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ Buddho bhagavā ti. Tāhaṁ Bhagavantaṁ uddissa pabbajito; so ca me Bhagavā satthā; tassāhaṁ Bhagavato dhammaṁ rocemīti.

Kahaṁ pana, bhikkhu, etarahi so Bhagavā viharati arahaṁ sammāsambuddho ti?

Atth', āvuso, uttaresu janapadesu Sāvatthī nāma nagaraṁ; tattha so Bhagavā etarahi viharati arahaṁ sammāsambuddho ti.

Diṭṭhapubbo pana te, bhikkhu, so Bhagavā? Disvā ca pana jāneyyāsīti?

[page 239]

Na kho me, āvuso, diṭṭhapubbo so Bhagavā; disvā cāhaṁ na jāneyyan ti.

Atha kho Bhagavato etad ahosi: Maṁ khvāyaṁ kulaputto uddissa pabbajito; yannūn' assāhaṁ dhammaṁ deseyyan ti. Atha kho Bhagavā āyasmantaṁ Pukkusātiṁ āmantesi: Dhamman te, bhikkhu, desissāmi; taṁ suṇāhi sādhukaṁ manasikarohi bhāsissāmīti.

Evam āvuso ti kho āyasmā Pukkusāti Bhagavato paccassosi.

Bhagavā etad avoca:-- Chadhāturo ayaṁ, bhikkhu, puriso chaphassāyatano aṭṭhādasamanopavicāro caturādhiṭṭhāno (yattha ṭhitaṁ maññussavā nappavattanti, maññassave kho pana nappavattamāne muni santo ti vuccati) paññaṁ nappamajjeyya, saccam anurakkheyya, cāgam anubrūheyya, santim eva so sikkheyyāti ayam uddeso chadhātuvibhaṅgassa.

Chadhāturo ayaṁ, bhikkhu, puriso ti iti kho pan' etaṁ vuttaṁ. Kiñ c' etaṁ paṭicca vuttaṁ? Paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātu.

Chadhāturo ayaṁ, bhikkhu, puriso ti iti yan taṁ vuttaṁ idaṁ etaṁ paṭicca vuttaṁ.

Chaphassāyatano ayaṁ, bhikkhu, puriso ti iti kho pan' etaṁ vuttaṁ. Kiñ c' etaṁ paṭicca vuttaṁ? Cakkhusamphassāyatanaṁ sotasamphassāyatanaṁ ghānasamphassāyatanaṁ jivhāsamphassāyatanaṁ kāyasamphassāyatanaṁ manosamphassāyatanaṁ. Chaphassāyatano ayaṁ, bhikkhu, puriso ti iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.

Aṭṭhādasamanopavicāro ayaṁ, bhikkhu, puriso ti iti kho pan' etaṁ vuttaṁ. Kiñ c' etaṁ paṭicca vuttaṁ? Cakkhumā rūpaṁ disvā somanassaṭṭhānīyaṁ rūpaṁ upavicarati, domanassaṭṭhānīyaṁ rūpaṁ upavicarati, upekkhaṭṭhānīyaṁ rūpaṁ upavicarati, sotena saddaṁ sutvā — pe — ghānena gandhaṁ ghāyitvā

[page 240]

— pe — jivhāya rasaṁ sāyitvā --pe-kāyena phoṭṭhabbaṁ phusitvā — pe — manasā dhammaṁ viññāya somanassaṭṭhānīyaṁ dhammaṁ upavicarati, domanassaṭṭhānīyaṁ dhammaṁ upavicarati, upekkhaṭṭhānīyaṁ dhammaṁ upavicarati; iti cha somanassupavicārā, cha domanassupavicārā, cha upekkhūpavicārā. Aṭṭhādasamanopavicāro ayaṁ, bhikkhu, puriso ti iti yan taṁ vuttaṁ, idam etaṁ paṭicca vuttaṁ.

Caturādhiṭṭhāno ayaṁ, bhikkhu, puriso ti iti kho pan' etaṁ vuttaṁ. Kiñ c' etaṁ paṭicca vuttaṁ? Paññādhiṭṭhāno saccādhiṭṭhāno cāgādhiṭṭhāno upasamādiṭṭhāno.

Caturādhiṭṭhāno ayaṁ, bhikkhu, puriso ti iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.

Paññaṁ nappamajjeyya, saccam anurakkheyya cāgam anubrūheyya, santim eva so sikkheyyāti iti kho pan' etaṁ vuttaṁ. Kiñ c' etaṁ paṭicca vuttaṁ? Kathañ ca bhikkhu paññaṁ nappamajjati? Chayimā dhātuyo:-- paṭhavīdhātu, āpodhātu tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu.

Katamā ca, bhikkhu, paṭhavīdhātu? Paṭhavīdhātu siyā ajjhattikā siyā bāhirā. Katamā ca, bhikkhu, ajjhattikā paṭhavīdhātu? Yaṁ ajjhattaṁ paccattaṁ kakkhaḷaṁ kharigataṁ upādiṇṇaṁ, seyyathīdaṁ: kesā lomā nakhā dantā taco maṁsaṁ nahārū aṭṭhī aṭṭhimiñjā vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ; yaṁ vā pan' aññam pi kiñci ajjhattaṁ paccattaṁ kakkhaḷaṁ kharigataṁ upādiṇṇaṁ;-- ayaṁ vuccati, bhikkhu, ajjhatikā paṭhavīdhātu. Yā c' eva kho pana ajjhattikā paṭhavīdhātu, yā ca bāhirā paṭhavīdhātu paṭhavīdhātur' ev' esā, taṁ: N' etaṁ mama, n' eso 'ham asmi, na me so attā ti, evam etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evam etaṁ yathābhūtaṁ sammappaññāya disvā paṭhavīdhātuyā nibbindati, paṭhavīdhātuyā cittaṁ virājeti.

Katamā ca, bhikkhu, āpodhātu? Āpodhātu siyā ajjhattikā siyā bāhirā.

[page 241]

Katamā ca, bhikkhu, ajjhattikā āpodhātu?

Yaṁ ajjhattaṁ paccattaṁ āpo āpogataṁ upādiṇṇaṁ, seyyathīdaṁ: pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṁ; yaṁ vā pan' aññam pi kiñci ajjhattaṁ paccattaṁ āpo āpogataṁ upādiṇṇaṁ; — ayaṁ vuccati, bhikkhu, ajjhattikā āpodhātu. Yā c' eva kho pana ajjhattikā āpodhātu, yā ca bāhirā āpodhātu, āpodhātur' ev' esā, taṁ: N' etaṁ mama, n' eso 'ham asmi, na me so attā ti, evam etaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evam etaṁ yathābhūtaṁ sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā cittaṁ virājeti.

Katamā ca, bhikkhu, tejodhātu? Tejodhātu siyā ajjhattikā siyā bāhirā. Katamā ca, bhikkhu, ajjhattikā tejodhātu? Yaṁ ajjhattaṁ paccattaṁ tejo tejogataṁ upādiṇṇaṁ, seyyathīdaṁ: yena ca santappati yena ca janīyati yena ca pariḍayhati yena ca asitapītakhāyitasāyitaṁ sammāpariṇāmaṁ gacchati; yaṁ vā pan' aññam pi kiñci ajjhattaṁ paccattaṁ tejo tejogataṁ upādiṇṇaṁ;-- ayaṁ vuccati, bhikkhu, ajjhattikā tejodhātu. Ya c' eva kho pana ajjhattikā tejodhātu, yā ca bāhirā tejodhātu, tejodhātur' ev' esā,taṁ: N' etaṁ mama, n' eso 'ham asmi, na me so attā ti, evaṁ etaṁ ... cittaṁ virājeti.

Katamā ca, bhikkhu, vāyodhātu? Vāyodhātu siyā ajjhattikā siyā bāhirā. Katamā ca, bhikkhu, ajjhattikā vāyodhātu? Yaṁ ajjhattaṁ paccattaṁ vāyo vāyogataṁ upādiṇṇaṁ, seyyathīdam: uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhasayā vātā aṅgamaṅgānusārino vātā assāso passāso; yaṁ vā pan' aññam pi kiñci ajjhattaṁ paccattaṁ vāyo vāyogataṁ upādiṇṇaṁ;-- ayaṁ vuccati, bhikkhu, ajjhattikā vāyodhātu. Yā c' eva kho pana ajjhattikā vāyodhātu, yā ca bāhirā vāyodhātu vāyodhātur' ev' esā, taṁ ... cittaṁ virājeti.

Katamā ca, bhikkhu, ākāsadhātu? Ākāsadhātu siyā ajjhattikā siyā bāhirā. Katamā ca {bhikkhu}, ajjhattikā ākāsadhātu?

[page 242]

Yaṁ ajjhattaṁ paccattaṁ ākāsaṁ ākāsagataṁ upādiṇṇaṁ, seyyathīdaṁ: kaṇṇacchiddam nāsacchiddam mukhadvāraṁ, yena ca asitāpītakhāyitasāyitaṁ ajjhoharati, yattha ca asitapītakhāyitasāyitaṁ santiṭṭhati, yena ca asitapītakhāyitasāyitaṁ adhobhāgā nikkhamati; yaṁ vā pan' aññam pi kiñci ajjhattaṁ paccattaṁ ākāsaṁ ākāsagataṁ upādiṇṇaṁ;-- ayaṁ vuccati bhikkhu, ajjhattikā ākāsadhātu.

Yā c' eva kho pana ajjhattikā ākāsadhātu, yā ca bāhirā ākāsadhātu, ākāsadhātur' ev' esā, taṁ ... cittaṁ virājeti.

Athāparaṁ viññāṇaṁ yeva avasissati parisuddhaṁ pariyodātaṁ, tena viññāṇena kiñci jānāti. — Sukhan ti pi vijānāti; Dukkhan ti pi vijānāti; Adukkhamasukhan ti pi vijānāti.

Sukhavedanīyaṁ bhikkhu phassaṁ paṭicca uppajjati sukhā vedanā. So sukhaṁ vedanaṁ vediyamāno Sukhaṁ vedanaṁ vediyāmīti pajānāti. Tass' eva sukhavedanīyassa phassassa nirodhā yaṁ tajjaṁ vedayitaṁ sukhavedanīyaṁ phassaṁ paṭicca uppannā sukhā vedanā sā nirujjhati sā vūpasammatīti pajānāti. Dukkhavedanīyaṁ. bhikkhu, phassaṁ paṭicca uppajjati dukkhā vedanā. So dukkhaṁ vedanaṁ vediyamāno Dukkhaṁ vedanaṁ vediyāmīti pajānāti. Tass' eva dukkhavedaṇīyassa phassassa nirodhā yaṁ tajjaṁ vedayitaṁ dukkhavedanīyaṁ phassaṁ paṭicca uppannā dukkhā vedanā sā nirujjhati sā vūpasammatīti pajānāti. Adukkhamasukhavedanīyaṁ bhikkhu phassaṁ paṭicca uppajjati adukkhamasukhā vedanā. So adukkhamasukhaṁ vedanaṁ vediyamāno Adukkhamasukhaṁ vedanaṁ vediyāmīti pajānāti. Tass' eva adukkhamasukhavedaṇīyassa phassassa nirodhā yaṁ tajjaṁ vedayitaṁ adukkhamasukhavedanīyaṁ phassaṁ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati sā vūpasammatīti pajānāti.

Seyyathāpi, bhikkhu, dvinnaṁ kaṭṭhānaṁ samphassasamodhānā usmā jāyati tejo abhinibbattati, tesaṁ yeva dvinnaṁ kaṭṭhānaṁ nānābhāvā vinikkhepā yā tajjā usmā sā nirujjhati sā vūpasammati, — evam eva kho, bhikkhu, sukhavedanīyaṁ phassaṁ paṭicca uppajjati sukhā vedanā.

[page 243]

So sukhaṁ vedanaṁ vediyamāno Sukhaṁ vedanaṁ vediyāmīti pajānāti; tass' eva sukhavedanīyassa phassassa nirodhā yaṁ tajjaṁ vedayitaṁ sukhavedanīyaṁ phassaṁ paṭicca uppannā sukhā vedanā sā nirujjhati sā vūpasammatīti pajānāti.

Dukkhavedanīyaṁ, bhikkhu, phassaṁ paṭicca uppajjati dukkhā vedanā. So dukkhaṁ vedanaṁ ... vediyāmīti pajānāti; tass' eva dukkhacedanīyassa ... sā vūpasammatīti pajānāti. Adukkhamasukhavedanīyaṁ, bhikkhu, phassaṁ paṭicca ... sā vūpasammatīti pajānāti.

Athāparaṁ upekhā yeva avasissati parisuddhā pariyodāta mudu ca kammaññā ca pabhassarā ca. Seyyathāpi, bhikkhu, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaṁ bandheyya ukkaṁ bandhitvā ukkāmukhaṁ ālimpeyya ukkāmukhaṁ ālimpetvā saṇḍāsena jātarūpaṁ gahetvā ukkāmukhe pakkhipeyya, tam enaṁ kālena kālaṁ abhidhameyya kālena kālaṁ udakena paripphoseyya kālena kālaṁ ajjhupekkheyya, taṁ hoti jātarūpaṁ dhantaṁ suddhantaṁ niddhantaṁ nīhaṭaṁ ninnītakasāvaṁ mudu ca kammaññañ ca pabhassarañ ca, yassā yassā va paḷindhanavikatiyā ākaṅkhati yadi pavaṭṭikāya yadi kuṇḍalāya yadi gīveyyakāya yadi suvaṇṇamālāya, tañ c' assa atthaṁ anubhoti; evam eva kho, bhikkhu, athāparaṁ upekhā yeva avasissati parisuddhā pariyodātā mudu ca kammaññā ca pabhassarā ca. So evaṁ pajānāti: Imañ ce ahaṁ upekhaṁ evaṁ parisuddhaṁ evaṁ pariyodātaṁ ākāsānañcāyatanaṁ upasaṁhareyyaṁ, tadanudhammañ ca cittaṁ bhāveyyaṁ, evam me ayaṁ upekhā tannissitā tadupādānā ciraṁ dīghamaddhānaṁ tiṭṭheyya; imañ ce ahaṁ upekhaṁ evaṁ parisuddhaṁ evaṁ pariyodātaṁ viññāṇañcāyatanaṁ upasaṁhareyyaṁ tadanudhammañ ca cittaṁ bhāveyyaṁ, evam me ayaṁ upekhā tannissitā tadupādānā ciraṁ dīghamaddhānaṁ tiṭṭheyya; imañ ce ahaṁ upekhaṁ evaṁ parisuddhaṁ evaṁ pariyodātaṁ ākiñcāyatanaṁ upasaṁhareyyaṁ tadanudhammañ ca cittaṁ bhāveyyaṁ,

[page 244]

evam me ayaṁ upekhā tannissitā tadupādānā ciraṁ dīghamaddhānaṁ tiṭṭheyya; imañ ce ahaṁ upekhaṁ evaṁ parisuddhaṁ evaṁ pariyodātaṁ nevasaññānāsaññāyatanaṁ upasaṁhareyyaṁ tadanudhammañ ca cittaṁ bhāveyyaṁ, evam me ayaṁ upekhā tannissitā tadupādānā ciraṁ dīghamaddhānaṁ tiṭṭheyyāti. So evaṁ pajānāti: Imañ ce ahaṁ upekhaṁ evaṁ parisuddhaṁ evaṁ pariyodātaṁ ākāsānañcāyatanaṁ upasaṁhareyyaṁ tadanudhammañ ca cittaṁ bhāveyyaṁ, saṅkhatam etaṁ; imañ ce ahaṁ upekhaṁ evaṁ parisuddhaṁ evaṁ pariyodātaṁ viññāṇañcāyatanaṁ upasaṁhareyyaṁ tadanudhammañ ca cittaṁ bhāveyyaṁ, saṅkhatam etaṁ; imañ ce ahaṁ upekhaṁ evaṁ parisuddhaṁ evaṁ pariyodātaṁ ākiñcaññāyatanaṁ upasaṁhareyyaṁ tadanudhammañ ca cittaṁ bhāveyyaṁ, saṅkhatam etaṁ; imañ ce ahaṁ upekhaṁ evaṁ parisuddhaṁ evaṁ pariyodātaṁ nevasaññānāsaññāyatanaṁ upasaṁhareyyaṁ tadanudhammañ ca cittaṁ bhāveyyaṁ, saṅkhatam etan ti. So n' eva abhisaṅkharoti nābhisañcetayati bhavāya vā vibhavāya vā. So anabhisaṅkharonto anabhisañcetayanto bhavāya vā vibhavāya vā na kiñci loke upādiyati anupādiyaṁ na paritassati aparitassaṁ paccattaṁ yeva parinibbāyati: Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti. So sukhañ ce vedanaṁ vedeti, Sā aniccā ti pajānāti; Anajjhositā ti pajānāti; Anabhinanditā ti pajānāti. Dukkhañ ce vedanaṁ vedeti, Sā aniccā ti pajānāti; Anajjhositā ti pajānāti; Anabhinanditā ti pajānāti. Adukkhamasukhañ ce vedanaṁ vedeti, Sā ... pajānāti. So sukhañ ce vedanaṁ vedeti, visaṁyutto naṁ vedeti; so dukkhaṁ ce vedanaṁ vedeti, visaṁyutto naṁ vedeti; adukkhamasukhañ ce vedanaṁ vedeti, visaṁyutto naṁ vedeti. So kāyapariyantikaṁ vedanaṁ vediyamāno Kāyapariyantikaṁ vedanaṁ vediyāmīti pajānāti. Jīvitapa riyantikaṁ vedanaṁ vediyamāno:

[page 245]

Jīvitapariyantikaṁ vedanaṁ vediyāmīti pajānāti. Kāyassa bhedā uddhaṁ jīvitapariyādānā idh' eva sabbavedayitāni abhinanditāni sītibhavissantīti pajānāti.

Seyyathāpi, bhikkhu, telañ ca paṭicca vaṭṭiñ ca paṭicca telappadīpo jhāyati, tass' eva telassa ca vattiyā ca pariyādānā aññassa ca anupāhārā anāhāro nibbāyati, — evam eva, bhikkhu, kāyapariyantikaṁ vedanaṁ vediyamāno: Kāyapariyantikaṁ vedanaṁ vediyāmīti pajānāti; jīvitapariyantikaṁ vedanaṁ vediyamāno: Jīvitapariyantikaṁ vedanaṁ vediyāmīti pajānāti; kāyassa bhedā uddhaṁ jīvitapariyādānā idh' eva sabbavedayitā abhinanditāni sītibhavissantīti pajānāti.

Tasmā evaṁ samannāgato bhikkhu iminā paramena paññādhiṭṭhānena samannāgato hoti. Esā hi, bhikkhu, paramā ariyā paññā yadidaṁ sabbadukkhakkhaye ñāṇaṁ. Tassa sā vimutti sacce ṭhitā akuppā hoti. Taṁ hi, bhikkhu, musā yaṁ mosadhammaṁ, taṁ saccaṁ yaṁ amosadhammaṁ nibbānaṁ; tasmā evaṁ samannāgato bhikkhu iminā paramena saccādhiṭṭhānena samannāgato hoti. Etaṁ hi, bhikkhu, paramaṁ ariyasaccaṁ, yadidaṁ amosadhammaṁ nibbānaṁ. Tass' eva kho pana pubbe aviddasuno upadhī honti samattā samādiṇṇā. Tyassa pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā; tasmā evaṁ samannāgato bhikkhu iminā paramena cāgādhiṭṭhānena samannāgato hoti. Eso hi, bhikkhu, paramo ariyo cāgo, yadidaṁ sabbūpadhipaṭinissaggo. Tass' eva kho pana pubbe aviddasuno abhijjhā hoti chando sārāgo.

Svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo. Tass' eva kho pana pubbe aviddasuno āghāto hoti byāpādo sampadoso, svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo. Tass' eva kho pana pubbe aviddasuno avijjā hoti sammoho sampadoso, svāssa pahīno hoti ucchinnamūlo tālāvatthukato anabhāvakato āyatiṁ anuppādadhammo.

[page 246]

Tasmā evaṁ samannāgato bhikkhu iminā paramena upasamādhiṭṭhānena samannāgato hoti. Eso hi, bhikkhu, paramo ariyo upasamo yadidaṁ rāgadosamohānaṁ upasamo.

Paññaṁ nappamajjeyya saccam anurakkheyya cāgam anubrūheyya santim eva so sikkheyyāti iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.

Yattha ṭhitaṁ maññussavā nappavattanti, maññussave kho pana nappavattamāne muni santo ti vuccatīti iti kho pan' etaṁ vuttaṁ. Kiñ c' etaṁ paṭicca vuttaṁ? Asmīti bhikkhu maññitam etaṁ; Ayam aham asmīti maññitam etaṁ; Bhavissan ti maññitam etaṁ; Na bhavissan ti maññitam etaṁ; Rūpī bhavissan ti maññitam etaṁ; Arūpī bhavissan ti maññitam etaṁ; Saññī bhavissan ti maññitam etaṁ; Asaññī bhavissan ti maññitam etaṁ; Nevasaññīnāsaññī bhavissan ti maññitam etaṁ. Maññitaṁ, bhikkhu, rogo, maññitaṁ gaṇḍo, maññitaṁ sallaṁ; sabbamaññitānaṁ tveva, bhikkhu, samatikkamā muni santo ti vuccati. Muni kho pana, bhikkhu, santo na jāyati na jiyyati na kuppati nappiheti; tam pi 'ssa bhikkhu na 'tthi yena jāyetha, ajāyamāno kiṁ jiyyissati, ajiyyamāno kiṁ miyyissati, amiyyamāno kiṁ kuppissati, akuppamāno kissa pihessati? Yattha ṭhitaṁ maññussavā nappavattanti, maññussave kho pana nappavattamāne muni santo ti vuccatīti iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.

Imaṁ kho me tvaṁ, bhikkhu, saṅkhittena chadhātuvibhaṅgaṁ dharehīti.

Atha kho āyasmā Pukkusāti: Satthā kira me anuppatto, Sugato kira me anuppatto, Sammāsambuddho kira me anuppatto ti uṭṭhāy' āsanā ekaṁsaṁ cīvaraṁ katvā Bhagavato pādesu sirasā nipatitvā Bhagavantaṁ etad avoca: Accayo maṁ, bhante, accagamā yathābālaṁ yathāmūḷhaṁ yathā-akusalaṁ,

[page 247]

yo 'haṁ Bhagavantaṁ āvuso-vādena samudācaritabbaṁ amaññissaṁ; tassa me, bhante, Bhagavā accayaṁ accayato paṭiggaṇhātu āyatiṁ saṁvarāyāti.

Taggha tvaṁ, bhikkhu, accayo accagamā yathābālaṁ yathāmūḷhaṁ yathā-akusalaṁ, yaṁ maṁ tvaṁ āvuso-vādena samudācaritabbaṁ amaññittho; yato ca kho tvaṁ, bhikkhu, accayaṁ accayato disvā yathādhammaṁ paṭikarosi, tan te mayaṁ paṭiggaṇhāma. Vuddhi h' esā, bhikkhu, ariyassa vinaye yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti āyatiṁ saṁvaraṁ āpajjatīti.

Labheyyāhaṁ, bhante, Bhagavato santike upasampadan ti?

Paripuṇṇaṁ pana te, bhikkhu, pattacīvaran ti?

Na kho me, bhante, paripuṇṇaṁ pattacīvaran ti.

Na kho, bhikkhu, Tathāgatā aparipuṇṇapattacīvaraṁ upasampādentīti.

Atha kho āyasmā Pukkusāti Bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāy' āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pattacīvarapariyesanaṁ pakkāmi.

Atha kho āyasmā Pukkusātim pattacīvarapariyesanaṁ carantaṁ bhantagāvī jīvitā voropesi.

Atha kho sambahulā bhikkhū yena Bhagavā ten' upasaṅkamiṁsu upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:-- Yo so, bhante, Pukkusāti nama kulaputto Bhagavatā saṅkhittena ovādena ovadito so kālakato. Tassa kā gati ko abhisamparāyo ti?

Paṇḍito, bhikkhave, Pukkusāti kulaputto paccapādi dhammassānudhammaṁ, na ca maṁ dhammādhikaraṇaṁ viheṭhesi. Pukkusāti, bhikkhave, kulaputto pañcannaṁ orambhāgiyānaṁ saṅyojanānaṁ pari-k-khayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun ti.

DHĀTUVIBHAṄGASUTTAṀ DASAMAṀ.

[page 248]

 


 

CXXXXI. Sacca-Vibhaṅga Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā. Bārāṇasiyaṁ viharati Isipatane migadāye. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:-- Tathāgatena, bhikkhave, arahatā sammāsambuddhena Bārāṇasiyaṁ Isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appativattiyaṁ samaṇena vā brāhmaṇena vā devena vā Mārena va Brahmunā vā kenaci vā lokasmiṁ, yadidaṁ catunnaṁ ariyasaccānaṁ ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.

Katamesaṁ catunnaṁ? — Dukkhassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ. Dukkhasamudayassa ariyasaccassa ācikkhanā ... uttānīkammaṁ. Dukkhanirodhassa ariyasaccassa ... uttānīkammaṁ. Dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ... uttānīkammaṁ. Tathāgatena, bhikkhave, arahatā sammāsambuddhena Bārāṇasiyaṁ Isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appativattiyaṁ samaṇena vā ... kenaci vā lokasmiṁ, yadidaṁ mesaṁ catunnaṁ ariyasaccānaṁ ... uttānīkammaṁ.

Sevatha, bhikkhave, Sāriputta-Moggallāne, bhajatha, bhikkhave, Sāriputta-Moggallāne, paṇḍitā bhikkhū anuggāhakā brahmacārīnaṁ. — Seyyathāpi, bhikkhave, janettī, evaṁ Sāriputto; seyyathāpi jātassa āpādeta, evaṁ Moggallāno.

Sāriputto, bhikkhave, sotāpattiphale vineti, Moggallāno uttamatthe; Sāriputto, bhikkhave, pahoti cattāri ariyasaccāni vitthārena ācikkhituṁ desetuṁ paññāpetuṁ paṭṭhapetuṁ vivarituṁ vibhajituṁ uttānīkātun ti.

Idam avoca Bhagavā, idaṁ vutvā Sugato uṭṭhāy' āsanā vihāraṁ pāvisi.

[page 249]

Tatra kho āyasmā Sāriputto acirapakkantassa Bhagavato bhikkhū āmantesi: Āvuso bhikkhavo ti. Āvuso ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṁ. Āyasmā Sāriputto etad avoca:-- Tathāgatena, āvuso, arahatā sammāsambuddhena Bārāṇasiyaṁ Isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ ... dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaranā vibhajanā uttānīkammaṁ.

Katamañ c' āvuso, dukkhaṁ ariyasaccaṁ? — Jāti pi dukkhā, jarā pi dukkhā, maraṇam pi dukkhaṁ, sokaparidevadukkhadomanassupāyāsā pi dukkhā. Yam p' icchaṁ na labhati, tam pi dukkhaṁ; saṅkhittena pañcupādānakkhandhā dukkhā.

Katamā c', āvuso, jāti? — Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jāti sañjāti okkanti, nibbati abhinibbatti, khandhānaṁ pātubhāvo āyatanānaṁ paṭilābho; — ayaṁ vuccat', āvuso, jāti.

Katamā c', āvuso, jarā? — Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṁ pāliccaṁ valittacatā āyuno saṁhānī indriyānaṁ paripāko; ayaṁ vuccat', āvuso, jarā.

Katamañ c', āvuso, maraṇaṁ? — Yaṁ tesaṁ tesaṁ sattānaṁ tamhā tamhā sattanikāyā cuti cavanatā, bhedo antaradhānaṁ maccu maraṇaṁ kālakiriyā, khandhānaṁ bhedo kaḷebarassa nikkhepo;-- idaṁ vuccat', āvuso, maraṇaṁ.

Katamo c', āvuso, soko? — Yo kho, āvuso, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṁ, antosoko antoparisoko;-- ayaṁ vuccat', āvuso, soko.

Katamā c', āvuso, paridevo? — Yo kho, āvuso, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo, ādevanā paridevanā,

[page 250]

ādevitattaṁ paridevitattaṁ;-- ayaṁ vuccat', āvuso, paridevo.

Katamañ c', āvuso, dukkhaṁ? — Yaṁ kho, āvuso, kāyikaṁ dukkhaṁ kāyikaṁ asātaṁ kāyasamphassajaṁ dukkhaṁ asātaṁ vedayitaṁ;-- idaṁ vuccat', āvuso, dukkhaṁ.

Katamañ c', āvuso, domanassaṁ? — Yaṁ kho, āvuso, cetasikaṁ asātaṁ manosamphassajaṁ dukkhaṁ asātaṁ vedayitaṁ, — idaṁ vuccat', āvuso, domanassaṁ.

Katamo c', āvuso, upāyāso? — Yo kho, āvuso, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso, āyāsitattaṁ upāyāsitattaṁ, — ayaṁ vuccat', āvuso, upāyāso.

Katamañ c', āvuso,yam p' icchaṁ na labhati tam pi dukkhaṁ? — Jātidhammānaṁ, āvuso, sattānaṁ evaṁ icchā uppajjati: Aho vata mayaṁ na jātidhammā assāma, na ca vata no jāti āgaccheyyāti; na kho pan' etaṁ icchāya pattabbaṁ; idam pi yam p' icchaṁ na labhati, tam pi dukkhaṁ.

Jarādhammānaṁ, āvuso, sattānaṁ — pe — byādhidhammānaṁ, āvuso, sattānaṁ — pe — maraṇadhammānaṁ, āvuso, sattānaṁ — pe — sokaparidevadukkhadomanassupāyāsadhammānaṁ, āvuso, sattānaṁ evaṁ icchā uppajjati: Aho vata mayaṁ na sokaparidevadukkhadomanassupāyāsādhammā assāma, na ca vata no sokaparidevadukkhadomanassupāyāsā āgaccheyyun ti; na kho pan' etaṁ icchāya pattabbaṁ; idam pi yam p' icchaṁ na labhati tam pi dukkhaṁ.

Katame c', āvuso, saṅkhittena pañcupādānakkhandhā dukkhā? — Seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho;-- ime vuccant', āvuso, saṅkhittena pañcupādānakkhandhā dukkhā.

Idaṁ vuccat', āvuso, dukkhaṁ ariyasaccaṁ.

Katamañ c', āvuso, dukkhasamudayaṁ ariyasaccaṁ?

Yāyaṁ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaṁ: Kāmataṇhā bhavataṇhā vibhavataṇha;--

[page 251]

idaṁ vuccat', āvuso, dukkhasamudayaṁ ariyasaccaṁ.

Katamañ c', āvuso, dukkhanirodhaṁ ariyasaccaṁ?

Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo;-- idaṁ vuccat', āvuso, dukkhanirodhaṁ ariyasaccaṁ.

Katamañ c', āvuso, dukkhanirodhagāminī paṭipadā ariyasaccam? — Ayam eva ariyo aṭṭhaṅgiko maggo, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati sammāsamādhi.

Katamā c', āvuso, sammādiṭṭhi? — Yaṁ kho, āvuso, dukkhe ñāṇaṁ dukkhasamudaye ñāṇaṁ dukkhanirodhe ñāṇaṁ dukkhanirodhagāminiyā paṭipadāya nāṇaṁ;-- ayaṁ vuccat', āvuso, sammādiṭṭhi.

Katamo c', āvuso, sammāsaṅkappo? Nekkhammasaṅkappo abyāpādasaṅkappo avihiṁsāsaṅkappo;-ayaṁ vuccat', āvuso, sammāsaṅkappo.

Katamā c', āvuso, sammāvācā? Musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī;-- ayaṁ vuccat', āvuso, sammāvācā.

Katamo c', āvuso, sammākammanto? — Pāṇātipātā veramaṇī, adinnadānā veramaṇī, kāmesu micchācārā veramaṇī;-- ayaṁ vuccat', āvuso, sammākammanto.

Katamo c', āvuso, sammā-ājīvo? — Idh', āvuso, ariyasāvako micchā-ājīvaṁ pahāya sammā-ājīvena jīvikaṁ kappeti;-- ayaṁ vuccat', āvuso, sammā-ājīvo.

Katamo c', āvuso, sammāvāyāmo? Idh', āvuso, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati; uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti ... padahati; anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti

[page 252]

... padahati; uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammohāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti ... padahati;-- ayaṁ vuccat', āvuso, sammāvāyāmo.

Katamo c', āvuso, sammāsati? — Idh', āvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ; vedanāsu —pe—; citte —pe—; dhammesu dhammānupassī viharati ātāpī ... abhijjhādomanassaṁ;-- ayaṁ vuccat', āvuso, sammāsati.

Katamo c', āvuso, sammāsamādhi? — Idh', āvuso, bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamajjhānaṁ upasampajja viharati; vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pitisukhaṁ dutiyajjhānaṁ —pe—; tatiyajjhānaṁ —pe—; catutthajjhānaṁ upasampajja viharati;-- ayaṁ vuccat', āvuso, sammāsamādhi.

Idaṁ vuccat', āvuso, dukkhanirodhagāminī paṭipadā ariyasaccaṁ.

Tathāgaten', āvuso, arahatā sammāsambuddhena Bārāṇasiyaṁ Isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appativattiyaṁ samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmiṁ, yadidaṁ imesaṁ catunnaṁ ariyasaccānaṁ acikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkamman ti.

Idam avoc' āyasmā Sāriputto. Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṁ abhinandun ti

SACCAVIBHAṄGASUTTAṀ EKĀDASAMAṀ.

[page 253]

 


 

CXXXXII. Dakkhiṇa-Vibhaṅga Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme. Atha kho Mahāpajāpatī Gotamī navaṁ dussayugaṁ ādāya yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho Mahāpajāpatī Gotamī Bhagavantaṁ etad avoca:-- Idaṁ me, bhante, navaṁ dussayugaṁ Bhagavantaṁ uddissa sāmaṁ kantaṁ sāmaṁ vāyitaṁ; tam me, bhante, Bhagavā paṭiggaṇhātu anukampaṁ upādāyāti. Evaṁ vutte Bhagavā Mahāpajāpatiṁ Gotamiṁ etad avoca:-- Saṅghe, Gotami, dehi; saṅghe te dinne ahañ c' eva pūjito bhavissāmi saṅgho cāti. Dutiyam pi kho Mahāpajāpatī Gotamī Bhagavantaṁ etad avoca:-- Idam me ... upādāyāti.

Dutiyam pi kho Bhagavā Mahāpajāpatiṁ Gotamiṁ etad avoca:-- Saṅghe ... saṅgho cāti. Tatiyam pi kho Mahāpajāpatī ... saṅgho cāti.

Evaṁ vutte āyasmā Ānando Bhagavantaṁ etad avoca: — Paṭiggaṇhātu, bhante, Bhagavā Mahāpajāpatiyā Gotamiyā navaṁ dussayugaṁ; bahūpakārā, bhante, Mahāpajāpatī Gotamī Bhagavato mātucchā āpādikā posikā khīrassa dāyikā Bhagavantaṁ janettiyā kālakatāya thaññaṁ pāyesi. Bhagavā pi, bhante, bahūpakāro Mahāpajāpatiyā Gotamiyā; Bhagavantaṁ, bhante, āgamma Mahāpajapatī Gotamī Buddhaṁ saraṇaṁ gatā, dhammaṁ saraṇaṁ gatā, saṅghaṁ saraṇaṁ gatā. Bhagavantaṁ, bhante, āgamma Mahāpajāpatī Gotamī pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā. Bhagavantaṁ, bhante, āgamma Mahāpajāpatī Gotamī Buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannagatā, saṅghe aveccappasādena samannāgatā, ariyakantehi sīlehi samannāgatā.

[page 254]

Bhagavantaṁ, bhante, āgamma Mahāpajāpatī Gotamī dukkhe nikkaṅkhā dukkhasamudaye nikkaṅkhā dukkhanirodhe nikkaṅkhā dukkhanirodhagāminiyā paṭipadāya nikkaṅkhā. Bhagavā pi, bhante, bahūpakāro Mahāpajāpatiyā Gotamiyā ti.

Evam etaṁ, Ānanda; evam etaṁ, Ānanda. Yaṁ h', Ānanda, puggalo puggalaṁ āgamma Buddhaṁ saraṇaṁ gato hoti, dhammaṁ saraṇaṁ gato hoti, saṅghaṁ saraṇaṁ gato hoti, imass', Ānanda, puggalassa iminā puggalena na suppatikāraṁ vadāmi yadidaṁ abhivādanapaccupaṭṭhānañjalikammaṁ sāmīcikammaṁ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānuppadānena. Yaṁ h', Ānanda, puggalo puggalaṁ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato hoti, imass', Ānanda, puggalassa iminā puggalena na suppatikāraṁ vadāmi yadidaṁ ... — uppadānena. Yaṁ h', Ānanda, puggalo puggalaṁ āgamma Buddhe aveccappasādena samannāgato hoti, dhamme ... sīlehi samannāgato hoti, imass', Ānanda, puggalassa iminā puggalena na suppatikāraṁ vadāmi yadidaṁ ... — uppadānena.

{Yaṁ} h', Ānanda, puggalo puggalaṁ āgamma dukkhe nikkaṅkho hoti dukkhasamudaye nikkaṅkho hoti dukkhanirodhe nikkaṅkho hoti dukkhanirodhagāminiyā paṭipadāya nikkaṅkho hoti, imass', Ānanda, puggalassa iminā puggalena na suppatikāraṁ vadāmi yadidaṁ ... — uppadānena.

Cuddasa kho pan' im', Ānanda, pāṭipuggalikā dakkhiṇā.

Tathāgate arahante Sammāsambuddhe dānaṁ deti;-- ayaṁ paṭhamā pāṭipuggalikā dakkhiṇā. Paccekabuddhe dānaṁ deti;-- ayaṁ dutiyā pāṭipuggalikā dakkhiṇā. Tathāgatasāvake arahante dānaṁ deti;-- ayaṁ tatiyā pāṭipuggalikā dakkhiṇā. Arahattaphalasacchikiriyāya paṭipanne dānaṁ deti;-- ayaṁ catutthī pātipuggalikā dakkhiṇā. Anāgāmissa dānaṁ deti;-- ayaṁ pañcamī pāṭipuggalikā dakkhiṇā.

[page 255]

Anagāmiphalasacchikiriyāya paṭipanne dānaṁ deti;-ayaṁ chaṭṭhā paṭipuggalikā dakkhiṇā. Sakadāgāmissa dānaṁ deti;-- ayaṁ sattamī pāṭipuggalikā dakkhiṇā.

Sakadāgāmiphalasacchikiriyāya paṭipanne dānaṁ deti;-ayaṁ aṭṭhamī pāṭipuggalikā dakkhiṇā. Sotāpanne dānaṁ deti;-- ayaṁ navamī pāṭipuggalikā dakkhiṇā. Sotāpattiphalasacchikiriyāya paṭipanne dānaṁ deti;-- ayaṁ dasamī pāṭipuggalikā dakkhiṇā. Bāhirake kāmesu vītarāge dānaṁ deti;-- ayaṁ ekādasamī pātipuggalikā dakkhiṇā. Puthujjanasīlavante dānaṁ deti;-- ayaṁ dvādasamī pātipuggalikā dakkhiṇā. Puthujjanadussīle dānaṁ deti;-- ayaṁ terasamī pāṭipuggalikā dakkhiṇa. Tiracchānagate dānaṁ deti;-ayaṁ cuddasamī pāṭipuggalikā dakkhiṇā.

Tatr', Ānanda, tiracchānagate dānaṁ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā; puthujjanadussīle dānaṁ datvā sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā; puthujjanasīlavante dānaṁ datvā satasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā; bāhirake kāmesu vītarāge dānaṁ datvā koṭisatasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā; sotāpattiphalasacchikiriyāya paṭipanne dānaṁ datvā asaṅkheyyā appameyyā dakkhiṇā pāṭikaṅkheyyā. Ko panā vādo sotāpanne? Ko pana vādo sakadāgāmiphalasacchikiriyāya paṭipanne? Ko pana vādo sakadāgāmissa? Ko pana vādo anāgāmiphalasacchikiriyāya paṭipanne? Ko pana vādo anāgāmissa? Ko pana vādo arahattaphalasacchikiriyāya paṭipanne? Ko pana vādo Tathāgatasāvake arahante? Ko pana vādo Paccekabuddhe?

Ko pana vādo Tathāgate arahante Sammāsambuddhe?

Satta kho pan' im', Ānanda, saṅghagatā dakkhiṇā.

Buddhapamukhe ubhatosaṅghe dānaṁ deti;-- ayaṁ paṭhamā saṅghagatā dakkhiṇā. Tathāgate parinnibbute udhatosaṅghe dānaṁ deti;-- ayaṁ dutiyā saṅghagatā dakkhiṇā.

Bhikkhusaṅghe dānaṁ deti;-- ayaṁ tatiyā saṅghagatā dakkhiṇā. Bhikkhunīsaṅghe dānaṁ deti;-- ayaṁ catutthī saṅghagatā dakkhiṇā. Ettakā me bhikkhū ca bhikkhuniyo ca saṅghato uddissathāti dānaṁ deti;--

[page 256]

ayaṁ pañcamī saṅghagatā dakkhiṇā. Ettakā me bhikkhū saṅghato uddissathāti dānaṁ deti;-- chaṭṭhā saṅghagatā dakkhiṇā.

Ettakā me bhikkhuniyo saṅghato uddissathāti dānaṁ deti; — ayaṁ sattamī saṅghagatā dakkhiṇā.

Bhavissanti kho pan', Ānanda, anāgatamaddhānaṁ gotrabhuno kāsāvakaṇṭhā dussīlā pāpadhammā tesu dussīlesu saṅghaṁ uddissa dānaṁ dassanti. Tadā p' ahaṁ. Ānanda, saṅghagataṁ dakkhiṇaṁ asaṅkheyyaṁ appameyyaṁ vadāmi, na tvevāhaṁ, Ānanda, kenaci pariyāyena saṅghagatāya dakkhiṇāya pāṭipuggalikaṁ dānaṁ mahapphalataraṁ vadāmi.

Catasso kho imā, Ānanda, dakkhiṇāvisuddhiyo. Katamā catasso? Atth', Ānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato. Atth', Ānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato. Atth', Ānanda, dakkhiṇā n' eva dāyakato visujjhati no paṭiggāhakato. Atth', Ānanda, dakkhiṇā dāyakato c' eva visujjhati paṭiggāhakato ca.

Kathañ c', Ānanda, dakkhiṇa dāyakato visujjhati no paṭiggāhakato? Idh', Ānanda, dāyako hoti sīlavā kalyāṇadhammo, paṭiggāhakā honti dussīlā pāpadhammā;-- evaṁ kho, Ānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato.

Kathañ c', Ānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato? Idh', Ānanda, dāyako hoti dussīlo pāpadhammo, paṭiggāhakā honti sīlavanto kalyāṇadhammā — evaṁ kho, Ānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato.

Kathañ c', Ānanda, dakkhiṇā n' eva dāyakato visujjhati no paṭiggāhakato? Idh', Ānanda, dāyako ca hoti dussīlo pāpadhammo, paṭiggāhakā ca honti dussīlā pāpadhammā; — evaṁ kho, Ānanda, dakkhiṇā n' eva dāyakato visujjhati no paṭiggāhakato.

Kathañ c', Ānanda, dakkhiṇā dāyakato c' eva visujjhati paṭiggāhakato ca? Idh', Ānanda, dāyako ca hoti sīlavā kalyāṇadhammo, paṭiggāhakā ca honti sīlavanto kalyāṇadhammā;--

[page 257]

evaṁ kho, Ānanda, dakkhiṇā dāyakato c' eva visujjhati paṭiggāhakato ca.

Imā kho, Ānanda, catasso dakkhiṇāvisuddhiyo ti.

Idam avoca Bhagavā, idaṁ vatvā Sugato athāparam etad avoca satthā:--

Yo sīlavā dussīlesu dadāti
Dānaṁ dhammena laddhā supasannacitto
Abhisadd ahaṁ kammaphalaṁ uḷāram,
Sā dakkhiṇā dāyakato visujjhati.

Yo dussīlo sīlavantesu dadāti
Dānaṁ adhammena laddhā apasannacitto
Anabhisadd ahaṁ kammaphalaṁ uḷāraṁ,
Sā dakkhiṇā paṭiggāhakato visujjhati.

Yo dussīlo dussīlesu dadāti
Dānaṁ adhammena laddhā apasannacitto
Anabhisadd ahaṁ kammaphalaṁ uḷāraṁ,
Sā dakkhiṇā n' ev' ubhato visujjhati.

Yo sīlavā sīlavantesu dadāti
Dānaṁ dhammena laddhā supasannacitto
Abhisadd ahaṁ kammaphalaṁ uḷāraṁ,
Taṁ ve dānaṁ vipullaphalan ti brūmi.

Yo vītarāgo vītarāgesu dadāti
Dānaṁ dhammena laddhā supasannacitto
Abhisadd ahaṁ kammaphalaṁ uḷāraṁ,
Taṁ ve dānaṁ āmisadānaṁ vipulan ti brūmi.

DAKKHIṆĀVIBHAṄGASUTTAṀ DVĀDASAMAṀ.

VIBHAṄGAVAGGO CATUTTHO.

[page 258]

 


 

5. Saḷāyatana Vagga

CXXXXIII. Anāthapiṇḍik'ovāda Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho Anāthapiṇḍiko gahapati aññataram purisaṁ āmantesi:-- Ehi tvaṁ, ambho purisa, yena Bhagavā ten' upasaṅkama, upasaṅkamitvā mama vacanena Bhagavato pāde sirasā vandāhi evañ ca vadehi: Anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno, so Bhagavato pāde sirasā vandatīti. Yena c' āyasmā Sāriputto ten' upasaṅkama upasaṅkamitvā mama vacanena āyasmato Sāriputtassa pāde sirasā vandāhi evañ ca vadehi: Anāthapiṇḍiko, bhante, ... vandatīti. Evañ ca vadehi: Sādhu kira, bhante, āyasmā Sāriputto yena Anāthapiṇḍikassa gahapatissa nivesanaṁ ten' upasaṅkamatu anukampaṁ upādāyāti.

Evaṁ bhante ti kho so puriso Anāthapiṇḍikassa gahapatissa paṭissutvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.

Ekamantaṁ nisinno kho so puriso Bhagavantaṁ etad avoca: Anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno; so Bhagavato pāde sirasā vandatīti. Yena c' āyasmā Sāriputto ten' upasaṅkami upasaṅkamitvā āyasmantaṁ Sāriputtaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so puriso āyasmantaṁ Sāriputtaṁ etad avoca: Anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno; so āyasmato Sāriputtassa pāde sirasā vandati evañ ca vadeti: Sādhu kira, bhante, āyasmā Sāriputto yena Anāthapiṇḍikassa gahapatissa nivesanaṁ ten' upasaṅkamatu anukampaṁ upādāyāti.

Adhivāsesi kho āyasmā Sāriputto tuṇhībhāvena. Atha kho āyasmā Sāriputto nivāsetvā pattacīvaraṁ ādāya āyasmatā Ānandena pacchāsamaṇena yena Anāthapiṇḍikassa gahapatissa nivesanaṁ ten' upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi.

[page 259]

Nisajja kho āyasmā Sāriputto Anāthapiṇḍikaṁ gahapatiṁ etad avoca: Kacci te, gahapati, khamanīyaṁ, kacci yāpanīyaṁ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamo 'sānaṁ paññāyati no abhikkamo ti?

Na me, bhante Sāriputta, khamanīyaṁ, na yāpanīyaṁ; bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamo 'sānaṁ paññāyati no paṭikkamo. Seyyathāpi, bhante Sāriputta, balavā puriso tiṇhena sikharena ... (&c. as Vol. II. p. 193, line 1 to line 23) ... no paṭikkamo ti.

Tasmātiha te, gahapati, evaṁ sikkhitabbaṁ: Na cakkhuṁ upādiyissāmi, na ca me cakkhunissitaṁ viññāṇaṁ bhavissatīti. Evaṁ hi te, gahapati, sikkhitabbaṁ. Tasmātiha te, gahapati, evaṁ sikkhitabbaṁ: Na sotaṁ upādiyissāmi na ca me sotanissitaṁ viññāṇaṁ bhavissatīti.

Evaṁ hi te, gahapati, sikkhitabbaṁ. Tasmātiha ... Na ghānaṁ ... sikkhitabbaṁ. Tasmātiha ... Na jivhaṁ ... sikkhitabbaṁ. Tasmātiha ... Na kāyaṁ ... sikkhitabbaṁ. Tasmātiha ... Na manaṁ ... sikkhitabbaṁ. Tasmātiha ... Na rūpaṁ ... sikkhitabbaṁ. Tasmātiha ... Na saddaṁ upādiyissāmi — pe — Na gandhaṁ upādiyissāmi — pe — Na rasaṁ upādiyissāmi — pe — Na phoṭṭhabbaṁ upādiyissāmi — pe — Na dhammaṁ upādiyissāmi, na ca me dhammanissitaṁ viññāṇaṁ bhavissatīti. Evaṁ hi te, gahapati, sikkhitabbaṁ.

Tasmātiha te, gahapati, evaṁ sikkhitabbaṁ: Na cakkhuviññāṇaṁ upādiyissami, na ca me cakkhuviññāṇanissitaṁ viññāṇaṁ bhavissatīti. Evaṁ hi te, gahapati, sikkhitabbaṁ.

Na sotaviññāṇaṁ upādiyissāmi — pe — Na ghānaviññāṇaṁ upādiyissāmi — pe — Na jivhāviññāṇaṁ upādiyissāmi --pe-Na kāyaviññāṇaṁ upādiyissāmi — pe — Na manoviññāṇaṁ upādiyissāmi, na ca me manoviññāṇanissitaṁ viññāṇaṁ bhavissatīti. Evaṁ hi te, gahapati, sikkhitabbaṁ.

Tasmātiha te, gahapati, evaṁ sikkhitabbaṁ: Na cakkhusamphassaṁ upādiyissāmi, na ca me cakkhusamphassanissitaṁ viññāṇaṁ bhavissatīti.

[page 260]

Evaṁ hi te, gahapati, sikkhitabbaṁ. Tasmātiha ... Na sotasamphassaṁ viññāṇaṁ upādiyissāmi — pe — Na ghānasamphassaṁ viññāṇaṁ upādiyissāmi — pe — Na jivhāsamphassaṁ viññāṇaṁ upādiyissāmi — pe — Na kāyasamphassaṁ viññāṇaṁ upādiyissāmi — pe — Na manosamphassaṁ viññāṇaṁ upādiyissāmi, na ca me manosamphassanissitaṁ viññāṇaṁ bhavissatīti. Evaṁ hi te, gahapati, sikkhitabbaṁ.

Tasmātiha ... Na cakkhusamphassajaṁ vedanaṁ upādiyissāmi, na ca me cakkhusamphassajaṁ vedanānissitaṁ viññāṇaṁ bhavissatīti. Evaṁ hi te, gahapati, sikkhitabbaṁ.

Tasmātiha ... Na sotasamphassajaṁ vedanaṁ upādiyissāmi — pe — Na ghānasamphassajaṁ vedanaṁ upādiyissāmi -pe — Na jivhāsamphassajaṁ vedanaṁ upādiyissāmi — Na kāyasamphassajaṁ vedanaṁ — pe — Na manosamphassajaṁ vedanaṁ upādiyissāmi, na ca me manosamphassajaṁ vedanānissitaṁ viññāṇaṁ bhavissatīti. Evaṁ hi te, gahapati, sikkhitabbaṁ.

Tasmātiha ... {Na} paṭhavīdhātuṁ upādiyissāmi, na ca me paṭhavīdhātunissitaṁ viññāṇaṁ bhavissatīti. Evaṁ hi te, gahapati, sikkhitabbaṁ. Tasmātiha ... Na āpodhātuṁ upādiyissāmi ... Na tejodhātuṁ upādiyissāmi — pe — Na vāyodhātuṁ upādiyissāmi — pe — Na ākāsadhātuṁ upādiyissāmi — pe — Na viññāṇadhātuṁ upādiyissāmi, na ca me viññāṇadhātunissitaṁ viññāṇaṁ bhavissatīti. Evaṁ hi te, gahapati, sikkhitabbaṁ.

Tasmātiha ... Na rūpaṁ upādiyissāmi, na ca me rūpanissitaṁ viññāṇaṁ bhavissatīti. Evaṁ hi te, gahapati, sikkhitabbaṁ. Na vedanaṁ upādiyissāmi — pe — Na saññaṁ upādiyissāmi — pe — Na saṅkhāre upādiyissāmi — pe — Na viññāṇaṁ upādiyissāmi, na ca me viññāṇanissitaṁ viññāṇaṁ bhavissatīti. Evaṁ hi te, gahapati, sikkhitabbaṁ.

Tasmātiha ... Na ākāsānañcāyatanaṁ upādiyissāmi, na ca me ākāsānañcāyatananissitaṁ viññāṇaṁ bhavissatīti.

Evaṁ hi te, gahapati, sikkhitabbaṁ. Tasmātiha ... Na viññāṇañcāyatanaṁ upādiyissāmi — pe — Na ākiñcaññāyatanaṁ upādiyissāmi

[page 261]

— pe — Na nevasaññānāsaññāyatanānaṁ upādiyissāmi, na ca me nevasaññānāsaññānissitaṁ viññāṇaṁ bhavissatīti. Evaṁ hi te, gahapati, sikkhitabbaṁ.

Tasmātiha te, gahapati, evaṁ sikkhitabbaṁ: Na idhalokaṁ upādiyissāmi, na ca me idhalokanissitaṁ viññāṇaṁ bhavissatīti. Evaṁ hi te, gahapati, sikkhitabbaṁ. Tasmātiha ... Na paralokaṁ upādiyissāmi, na ca me paralokanissitaṁ viññāṇaṁ bhavissatīti. Evaṁ hi te, gahapati, sikkhitabbaṁ.

Tasmātiha te, gahapati, evaṁ sikkhitabbaṁ: Yam p' idaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pariyesitaṁ anuvicaritaṁ manasā, tam pi na upādiyissāmi na ca me tannissitaṁ viññāṇaṁ bhavissatīti. Evaṁ hi te, gahapati, sikkhitabbaṁ.

Evaṁ vutte Anāthapiṇḍiko gahapati parodi assūni pavattesi. Atha kho āyasmā Ānando Anāthapiṇḍikaṁ gahapatiṁ etad avoca:-- Olīyasi kho tvaṁ, gahapati, saṁsīdasi kho tvaṁ gahapatīti?

Nāhaṁ, bhante Ānanda, olīyāmi, na saṁsīdami. Api me dīgharattaṁ Satthā payirupāsito, manobhāvanīyo ca bhikkhū, na ca me evarūpī dhammī kathā sutapubbā ti.

Na kho, gahapati, gihīnaṁ odātavasanānaṁ evarūpi dhammī kathā paṭibhāti. Pabbajitānaṁ kho, gahapati, evarūpī dhammī kathā paṭibhātīti.

Tena hi, bhante Sāriputta, gihīnaṁ odātavasanānaṁ evarūpī dhammī kathā paṭibhātu. Santi hi, bhante Sāriputta, kulaputtā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro ti.

Atha kho āyasmā ca Sāriputto āyasmā ca Ānando Anāthapiṇḍikaṁ gahapatiṁ iminā ovādena ovaditvā uṭṭhāy' āsanā pakkamiṁsu. Atha kho Anāthapiṇḍiko gahapati acirapakkante āyasmante ca Sāriputte āyasmante ca Ānande kāyassa bhedā param maraṇā Tusitaṁ kāyaṁ uppajji.

[page 262]

Atha kho Anāthapiṇḍiko devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ Jetavanaṁ obhāsetvā yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho Anāthapiṇḍiko devaputto Bhagavantaṁ gāthāhi ajjhabhāsi:--

Idaṁ hitaṁ Jetavanaṁ
isisaṅghanisevitaṁ
Āvutthaṁ dhammarājena
pītisañjananaṁ mama.
Kammaṁ vijjā ca dhammo ca
sīlaṁ jīvitam uttamaṁ,
Etena maccā sujjhanti
na gottena na dhanena vā.
Tasmā hi paṇḍito poso
sampassaṁ attham attano
Yoniso vicine dhammaṁ,
evaṁ tattha visujjhati.
Sāriputto va paññāya
sīlena upasamena ca
Yo hi pāragato bhikkhu
etāva paramo siyā.

Idam avoca Anāthapiṇḍiko devaputto. Samanuñño Satthā ahosi. Atha kho Anāthapiṇḍiko devaputto: Samanuñño me Satthā ti Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatth' ev' antaradhāyi. Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi: Imaṁ, bhikkhave, rattiṁ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ Jetavanaṁ obhāsetvā yenāhaṁ ten' upasaṅkami, upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho so devaputto maṁ gāthāhi ajjhābhāsi:--

Idaṁ hitam Jetavanaṁ . . .
. . . (&c., as above) . . .
. . . etāva paramo siyā ti.

[page 263]

Idam avoca, bhikkhave, so devaputto. Samanuñño me Satthā ti maṁ abhivādetvā padakkhiṇaṁ katvā tatth' ev' antaradhāyīti.

Evaṁ vutte āyasmā Ānando Bhagavantaṁ etad avoca: So hi nūna so, bhante, Anāthapiṇḍiko devaputto bhavissati; Anāthapiṇḍiko, bhante, gahapati āyasmante Sāriputte aveccappasanno ahosīti.

Sādhu sādhu, Ānanda. Yāvatakaṁ kho, Ānanda, takkāya pattabbaṁ, anuppattaṁ tayā. Anāthapiṇḍiko so, Ānanda, devaputto n' añño ti.

Idam avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaṁ abhinandīti.

ANĀTHAPIṆḌIKOVĀDASUTTAṀ PAṬHAMAṀ.

 


 

CXXXXIV. Chann'ovāda Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Tena kho pana samayena āyasmā ca Sāriputto āyasmā ca Mahācundo āyasmā ca Channo Gijjhakūṭe pabbate viharanti. Tena kho pana samayena āyasmā Channo ābādhiko hoti dukkhito bāḷhagilāno. Atha kho āyasmā Sāriputto sāyaṇhasamayaṁ patisallānā vuṭṭhito yen' āyasmā Mahācundo ten' upasaṅkami upasaṅkamitvā āyasmantaṁ Mahācundaṁ etad avoca:-- Āyām', āvuso Cunda, yen' āyasmā Channo ten' upasaṅkameyyāma gilānapucchakā ti. Evam āvuso ti kho āyasmā Mahācundo āyasmato Sāriputtassa paccassosi.

Atha kho āyasmā ca Sāriputto āyasmā ca Mahacundo yen' āyasmā Channo ten' upasaṅkamiṁsu upasaṅkamitvā āyasmatā Channena saddhiṁ sammodiṁsu sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu.

[page 264]

Ekamantaṁ nisinno kho āyasmā Sāriputto āyasmantaṁ Channaṁ. etad avoca:-- Kacci te, āvuso Channa, khamanīyaṁ, kacci yāpanīyaṁ, kacci dukkhā vedanā paṭikkammanti no abhikkamanti, paṭikkam' osānaṁ paññāyati no abhikkamo ti?

Na me, avuso Sāriputta, khamanīyaṁ na yāpanīyaṁ, bāḷhā me dukkhā vedanā ... (&c., as at p. 259 supra) ... no paṭikkamo. Satthaṁ, āvuso Sāriputta, āharissāmi, nāvakaṅkhāmi jīvitan ti.

Māyasmā Channo satthaṁ āharesi. Yāpet' āyasmā Channo, yāpentaṁ mayaṁ āyasmantaṁ Channaṁ icchāma. Sace āyasmato Channassa na 'tthi sappāyāni bhojanāni, ahaṁ āyasmato Channassa sappāyāni bhojanāni pariyesissāmi. Sace āyasmato Channassa na 'tthi sappāyāni bhesajjāni, ahaṁ āyasmato Channassa sappāyāni bhesajjāni pariyesissāmi. Sace āyasmato Channassa na 'tthi patirūpo upaṭṭhāko, ahaṁ āyasmantaṁ Channaṁ upaṭṭhahissāmi.

Māyasmā Channo satthaṁ āharesi. Yāpet' āyasmā Channo.

yāpentaṁ mayaṁ āyasmantaṁ Channaṁ icchāmāti.

Na pi me, āvuso Sāriputta, na 'tthi sappāyāni bhojanāni, na pi na 'tthi sappāyāni bhesajjāni na pi me na 'tthi paṭirūpo upaṭṭhāko. Āpi c', āvuso Sāriputta, pariciṇṇo me Satthā dīgharattaṁ manāpen' eva no amanāpena. Etaṁ hi, āvuso Sāriputta, sāvakassa {patirūpaṁ} yaṁ satthāraṁ paricareyya manāpan' eva no amanāpena. Anupavajjaṁ Channo bhikkhu satthaṁ āharissatīti, evam etaṁ. āvuso Sāriputta, dhārehīti.

Puccheyyāma mayaṁ āyasmantaṁ Channaṁ kañcid eva desaṁ, sace āyasmā Channo okāsaṁ karoti pañhassa veyyākaraṇāyāti.

Pucch', āvuso Sāriputta; sutvā vedissāmāti.

Cakkhuṁ, āvuso Channa, cakkhuviññāṇaṁ cakkhuviññāṇaviññātabbe dhamme: Etaṁ mana, Eso 'ham asmi, Eso me attā ti samanupassasi?

[page 265]

Sotaṁ, āvuso Channa, sotaviññāṇaṁ —pe—; Ghānaṁ, āvuso Channa, ghānaviññāṇaṁ; Jivhaṁ, āvuso Channa, jivhāviññāṇaṁ; Kāyaṁ, āvuso Channa, kāyaviññāṇaṁ; Manaṁ, āvuso Channa, manoviññāṇaṁ manoviññāṇaviññātabbe dhamme: Etaṁ mama, Eso 'ham asmi, Eso attā ti samanupassasīti?

Cakkhuṁ, āvuso Sāriputta, cakkhaviññāṇaṁ cakkhuviññāṇaviññātabbe dhamme: N' etaṁ mama, N' eso 'ham asmi, Na me so attā ti samanupassāmi; sotaṁ, āvuso Sāriputta, sotaviññāṇaṁ; ghānaṁ, āvuso Sāriputta, ghānaviññāṇaṁ; jivhaṁ, āvuso Sāriputta, jivhāviññāṇaṁ; kāyaṁ, āvuso Sāriputta, kāyaviññāṇaṁ; manaṁ, āvuso Sāriputta, manoviññāṇaṁ manoviññāṇaviññātabbe dhamme: N' etaṁ mama, N' eso 'ham asmi, Na me so attā ti samanupassāmīti.

Cakkhusmiṁ, āvuso Channa, cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu kiṁ disvā kiṁ abhiññāya cakkhuṁ cakkhuviññāṇaṁ cakkhuviññāṇaviññātabbe dhamme: N' etaṁ mama, N' eso 'ham asmi, Na me so attā ti samanupassasi? Sotasmiṁ, āvuso Channa, sotaviññāṇe; ghānasmiṁ, āvuso Channa, ghānaviññāṇe; jivhāya . . .; kāyasmiṁ . . .; manasmiṁ, āvuso Channa, manoviññāṇe manoviññāṇaviññātabbesu dhammesu kiṁ disvā kiṁ abhiññāya manaṁ manoviññāṇaṁ manoviññāṇaviññātabbe dhamme: N' etaṁ mana, N' eso 'ham asmi, Na me so attā ti samanupassasīti?

Cakkhusmiṁ, āvuso Sāriputta, cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu nirodhaṁ disvā nirodhaṁ abhiññāya cakkhuṁ cakkhuviññāṇaṁ cakkhuviññāṇaviññātabbe dhamme: N' etaṁ mama, N' eso 'ham asmi, Na me so attā ti samanupassāmi. Sotasmiṁ, āvuso Sāriputta, sotaviññāṇe; ghānasmiṁ, āvuso Sāriputta, ghānaviññāṇe; jivhāya, āvuso Sāriputta, jivhāviññāṇe; kāyasmiṁ, āvuso Sāriputta, kayāviññāṇe; manasmiṁ, āvuso Sāriputta, manoviññāṇe manoviññāṇaviññātabbesu dhammesu nirodhaṁ disvā nirodhaṁ abhiññāya manaṁ manoviññāṇaṁ manoviññāṇaviññātabbe dhamme:

[page 266]

N' etaṁ mama, N' eso 'ham asmi, Na me so attā ti samanupassāmīti.

Evaṁ vutte āyasmā Mahācundo āyasmantaṁ Channaṁ etad avoca:-- Tasmātih', āvuso Channa, idam pi tassa Bhagavato sāsanaṁ niccakappaṁ manasikātabbaṁ; nissitassa calitaṁ, anissitassa calitaṁ na 'tthi; calite asati passaddhi passaddhiyā sati, nati na hoti; natiyā asati āgatigati na hoti; āgatigatiyā asati cutūpapāto na hoti; cutūpapāte asati n' ev' idha na huraṁ na ubhayam antarena es' ev' anto dukkhassāti.

Atha kho āyasmā Sāriputto āyasmā ca Mahācundo āyasmantaṁ Channaṁ iminā ovādena ovaditvā uṭṭhāy' āsanā pakkamiṁsu. Atha kho āyasmā Channo, acirapakkante āyasmante ca Sāriputte āyasmante ca Mahācunde, satthaṁ āharesi. Atha kho āyasmā Sāriputto yena Bhagavā ten' upasaṅkami upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Sāriputto Bhagavantaṁ etad avoca: Āyasmatā, bhante, Channena satthaṁ āharitaṁ. Tassa kā gati ko abhisamparāyo ti?

Nanu te, Sāriputta, Channena bhikkhunā sammukhā yeva anupavajjatā byākatā ti?

Atthi, bhante, Pubbajiraṁ nāma Vajjigāmo. Tatr' āyasmato Channassa mittakulāni suhajjakulāni upavajjakulānīti.

Honti h' ete, Sāriputta, Channassa bhikkhuno mittakulāni suhajjakulāni upavajjakulāni; nāhaṁ, Sāriputta, ettāvatā sa-upavajjo ti vadāmi. Yo kho, Sāriputta, imañ ca kāyaṁ nikkhipati aññaṁ ca kāyaṁ upādiyati, tam ahaṁ Sa-upavajjo ti vadāmi. Taṁ Channassa bhikkhuno na 'tthi, anupavajjo Channo bhikkhu satthaṁ āharesīti.

Idam avoca Bhagavā. Attamano āyasmā Sāriputto Bhagavato bhāsitaṁ abhinandīti.

CHANNOVĀDASUTTAṀ DUTIYAṀ.

[page 267]

 


 

CXXXXV. Puṇṇ'ovāda Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho āyasmā Puṇṇo sāyaṇhasamayaṁ patisallanā vuṭṭhito yena Bhagavā ten' upasaṅkami upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Puṇṇo Bhagavantaṁ etad avoca: Sādhu maṁ, bhante, Bhagavā saṅkhittena ovādena ovadatu yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan ti. Tena hi, Puṇṇa, suṇohi sādhukaṁ manasikarohi bhāsissāmīti. Evam bhante ti kho āyasmā Puṇṇo Bhagavato paccassosi.

Bhagavā etad avoca:-- Santi kho, Puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Tañ ce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī; nandīsamudayā dukkhasamudayo Puṇṇāti vadāmi. Santi kho, Puṇṇa, sotaviññeyyā saddā; ghānaviññeyyā gandhā; jivhāviññeyyā rasā; kāyaviññeyyā phoṭṭhabbā; manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Tañ ce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṁ abhinandato abhivadato ajjhosāya titthato uppajjati nandī; nandīsamudayā dukkhasamudayo Puṇṇāti vadāmi.

Santi ca kho, Puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Tañ ce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati: nandīnirodhā dukkhanirodho Puṇṇāti vadāmi.

Santi kho, Puṇṇa, sotaviññeyyā saddā: ghānaviññeyyā gandhā; jivhāviññeyyā rasā; kāyaviññeyyā phoṭṭhabbā; manoviññeyyā dhammā iṭṭhā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.

[page 268]

Tañ ce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati; nandīnirodhā dukkhanirodho Puṇṇāti vadāmi.

Iminā ca tvaṁ, Puṇṇa, mayā saṅkhittena ovādena ovadito katarasmiṁ janapade viharissasīti?

Iminā 'haṁ, bhante, Bhagavatā saṅkhittena ovādena ovadito, atthi Sunāparanto nāma janapado, tatthāhaṁ viharissāmi.

Caṇḍā kho, Puṇṇa, Sunāparantakā manussā; pharusā kho, Puṇṇa, Sunāparantakā manussā. Sace taṁ, Puṇṇa, Sunāparantakā manussā akkosissanti paribhāsissanti, tattha te, Puṇṇa, kinti bhavissatīti?

Sace maṁ, bhante, Sunāparantakā manussā akkosissanti paribhāsissanti, tattha me evaṁ bhavissati: Bhaddakā vat' ime Sunāparantakā manussā, subhaddakā vat' ime Sunāparantakā manussā yam me na-y-ime pāṇinā pahāraṁ dentīti. Evam ettha, Bhagavā, bhavissati; evam ettha, Sugata, bhavissatīti.

Sace pana te, Puṇṇa, Sunāparantakā manussā pāṇinā pahāraṁ dassanti, tattha pana te, Puṇṇa, kinti bhavissatīti?

Sace me, bhante, Sunāparantakā manussā pāṇinā pahāraṁ dassanti, tattha me evaṁ bhavissati: Bhaddakā vat' ime Sunāparantakā manussā, subhaddakā vat' ime Sunāparantakā manussā yam me na-y-ime leḍḍunā pahāraṁ dentīti. Evam. ettha, Bhagavā, bhavissati; evam ettha, Sugata, bhavissatīti.

Sace pana te, Puṇṇa, Sunāparantakā manussā leḍḍunā pahāraṁ dassanti, tattha pana te, Puṇṇa, kinti bhavissatīti?

Sace me, bhante, Sunāparantakā manussā leḍḍunā pahāraṁ dassanti, tattha me evaṁ bhavissati: Bhaddakā vat' ime Sunāparantakā manussā, subhaddakā vat' ime Sunāparantakā manussā yam me na-y-ime daṇḍena pahāraṁ dentīti. Evam ettha, Bhagavā, bhavissati; evam ettha, Sugata, bhavissatīti.

[page 269]

Sace pana te ... daṇḍena ... kinti bhavissatīti?

Sace me, bhante, Sunāparantakā manussā daṇḍena ... yam me na-y-ime satthena ... Sugata bhavissatīti.

Sace pana te ... satthena ... kinti bhavissatīti?

Sace me ... satthena ... yam me na-y-ime tiṇhena satthena jīvitā voropentīti ... Sugata bhavissatīti.

Sace pana te ... jīvitā voropessanti ... kinti bhavissatīti?

Sace maṁ ... jīvitā voropessanti, tattha me evaṁ bhavissati: Santi kho Bhagavato sāvakā kāyena ca jīvitena ca aṭṭiyamānā jigucchamānā satthahārakaṁ pariyesanti.

Tam me idaṁ apariyitthaṁ yeva satthahārakaṁ laddhan ti.

Evam ettha, Bhagavā, bhavissati; evam ettha, Sugata, bhavissatīti.

Sādhu sādhu, Puṇṇa. Sakkhissasi kho tvaṁ, Puṇṇa, iminā damupasamena samannāgato Sunāparantasmiṁ janapade viharituṁ. Yassa dāni tvaṁ, Puṇṇa, kālam maññasīti.

Atha kho āyasmā Puṇṇo Bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāy' āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā senāsanaṁ saṁsāmetvā pattacīvaraṁ ādāya yena Sunāparanto janapado tena cārikaṁ pakkāmi.

Anupubbena cārikaṁ caramāno yena Sunāparanto janapado tad avasari. Tatra sudaṁ āyasmā Puṇṇo Sunāparantasmiṁ janapade viharati. Atha kho āyasmā Puṇṇo ten' ev' antaravassena pañcamattāni upāsakasatāni paṭipādesi, ten' ev' antaravassena pañcamattāni upāsikāsatāni paṭipādesi, ten' ev' antaravassena tisso vijjā sacchi-akāsi. Atha kho āyasmā Puṇṇo aparena samayena parinibbāyi.

Atha kho sambahulā bhikkhū yena Bhagavā ten' upasaṅkamiṁsu upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ: Yo so, bhante, Puṇṇo nāma kulaputto Bhagavatā saṅkhittena ovādena ovadito,

[page 270]

so kālakato. Tassa kā gati, ko abhisamparāyo ti?

Paṇḍito, bhikkhave, Puṇṇo kulaputto; paccapādi dhammassānudhammaṁ; na ca maṁ dhammādhikaraṇaṁ viheṭhesi. Parinibbuto, bhikkhave, Puṇṇo kulaputto ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun ti.

PUṆṆOVĀDASUTTAṀ TATIYAṀ

 


 

CXXXXVI. Nandak'ovāda Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Mahāpajāpatī Gotamī pañcamattehi bhikkhunīsatehi saddhiṁ yena Bhagavā ten' upasaṅkami upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho Mahāpajāpatī Gotamī Bhagavantaṁ etad avoca:-- Ovadatu, bhante, Bhagavā bhikkhuniyo; anusāsatu, bhante, Bhagavā bhikkhuniyo; karotu, bhante, Bhagavā bhikkhunīnaṁ dhammikathan ti.

Tena kho pana samayena therā bhikkhū bhikkhuniyo ovadanti pariyāyena; āyasmā pana Nandako na icchati bhikkhuniyo ovadituṁ pariyāyena. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi: Kassa nu kho, Ānanda, ajja pariyāyo bhikkhuniyo ovadituṁ pariyayenāti? — Nandakassa, bhante, pariyāyo bhikkhuniyo ovadituṁ pariyāyena; ayaṁ, bhante, āyasmā Nandako na icchati bhikkhuniyo ovadituṁ pariyayenāti. — Atha kho Bhagavā āyasmantaṁ Nandakaṁ āmantesi: Ovada, Nandaka, bhikkhuniyo: anusāsa, Nandaka, bhikkhuniyo; karohi tvaṁ, brāhmaṇa, bhikkhunīnaṁ dhammikathan ti. Evam bhante ti kho so āyasmā Nandako Bhagavato paṭissutvā pubbaṇhasamayaṁ nivāsetvā pattacīvaraṁ {ādāya} Sāvatthim piṇḍāya pāvisi.

[page 271]

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto attadutiyo yena Rājakārāmo ten' upasaṅkami. Addasāsuṁ kho tā bhikkhuniyo āyasmantaṁ Nandakaṁ dūrato va āgacchantaṁ disvāna āsanaṁ paññāpesum udakañ ca pādānaṁ upaṭṭhapesuṁ. Nisīdi kho āyasmā Nandako paññatte āsane, nisajja pāde pakkhālesi. Tā pi kho bhikkhuniyo āyasmantaṁ Nandakaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho tā bhikkhuniyo āyasmā Nandako etad avoca:-- Paṭipucchakathā kho, bhaginiyo, bhavissati. Tattha ājānantīhi Ājānāmāti 'ssa vacanīyaṁ; na ājānantīhi Na ājānāmāti 'ssa vacanīyaṁ. Yassā vā pan' assa kaṅkhā vā vimati vā, aham eva tattha paṭipucchitabbo: — Idaṁ bhante kathaṁ, — imassa kvattho ti.

Ettakena pi mayaṁ, bhante, ayyassa Nandakassa attamanā abhiraddhā yan no ayyo Nandako pavāretīti.

Taṁ kiṁ maññatha, bhaginiyo? Cakkhuṁ niccaṁ vā aniccaṁ vā ti?

Aniccaṁ, bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vā ti?

Dukkhaṁ, bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallan nu taṁ samanupassituṁ: Etaṁ mama, eso 'ham asmi, so me attā ti?

No h' etaṁ, bhante.

Taṁ kiṁ maññatha, bhaginiyo? Sotaṁ niccaṁ vā aniccaṁ vā ti? Aniccaṁ, bhante. — Ghānaṁ niccaṁ vā aniccaṁ vā ti? Aniccaṁ, bhante. — Jivhā niccā vā aniccā vā ti? Aniccā, bhante. — Kāyo nicco vā anicco vā ti?

Anicco, bhante. — Mano nicco vā anicco vā ti? Anicco, bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti?

Dukkhaṁ, bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallan nu taṁ samanupassituṁ:

[page 272]

Etaṁ mama, eso 'ham asmi, so me attā ti?

No h' etaṁ, bhante. Taṁ kissa hetu? Pubbe va no h' etaṁ, bhante, yathābhūtaṁ sammappaññāya sudiṭṭhaṁ: Iti p' ime cha ajjhattikā āyatanā aniccā ti.

Sādhu sādhu, bhaginiyo; evaṁ h' etaṁ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato. Taṁ kiṁ maññatha, bhaginiyo? {Rūpā} niccā vā aniccā vā ti?

Aniccā, bhante.

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti?

Dukkhaṁ, bhante.

Yam panāniccaṁ dukkhaṁ vipariṇamadhammaṁ kallan nu taṁ samanupassituṁ: Etaṁ mama, eso 'ham asmi, so me attā ti?

No h' etaṁ, bhante.

Taṁ kiṁ maññatha, bhaginiyo? Saddā niccā vā aniccā vā ti? Aniccā, bhante. Gandhā niccā vā aniccā vā ti?

Aniccā, bhante. Rasā niccā vā aniccā vā ti? Aniccā, bhante. Phoṭṭhabbā niccā vā aniccā vā ti? Aniccā, bhante. Dhammā niccā vā aniccā vā ti? Aniccā, bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vā ti?

Dukkhaṁ, bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇamadhammaṁ kallan nu taṁ ... attā ti?

No h' etaṁ, bhante. Taṁ kissa hetu? Pubbe va no h' etaṁ, bhante, yathābhūtaṁ sammappaññāya sudiṭṭhaṁ: Iti p' ime cha bāhirā āyatanā aniccā ti.

Sādhu sādhu, bhaginiyo; evaṁ h' etaṁ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato.

Taṁ kim maññatha, bhaginiyo? Cakkhuviññāṇaṁ niccaṁ vā aniccaṁ vā ti?

Aniccaṁ, bhante.

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti?

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallan nu taṁ ... attā ti?

No h' etaṁ, bhante.

[page 273]

Taṁ kim maññātha, bhaginiyo? {Sotaviññāṇaṁ} niccaṁ vā aniccaṁ vā ti? Aniccaṁ, bhante. Ghānaviññāṇaṁ niccaṁ vā aniccaṁ vā ti? Aniccaṁ, bhante. Kāyaviññāṇaṁ niccaṁ vā aniccaṁ vā ti? Aniccaṁ, bhante.

Manoviññāṇaṁ niccaṁ va aniccaṁ vā ti? Aniccaṁ, bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā it? Dukkhaṁ, bhante. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallan nu taṁ ... attā ti?

No h' etaṁ, bhante. Taṁ kissa hetu? Pubbe va no etaṁ, bhante, yathābhūtaṁ sammappaññāya sudiṭṭhaṁ: Iti p' ime cha viññāṇakāyā aniccā ti.

Sādhu, sādhu, bhaginiyo; evaṁ h' etaṁ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato.

Seyyathāpi, bhaginiyo, telappadīpassa jhāyato telam pi aniccaṁ vipariṇāmadhammaṁ vaṭṭī pi aniccā vipariṇāmadhammā accī pi aniccā vipariṇāmadhammā ābhā pi aniccā vipariṇāmadhammā; yo nu kho, bhaginiyo evaṁ vadeyya: Amussa telappadīpassa jhāyato telam pi aniccaṁ vipariṇāmadhammaṁ vattī pi aniccā vipariṇāmadhammā accī pi aniccā vipariṇāmadhammā, yā ca khvāssa ābhā sā niccā dhuvā sassatā avipariṇāmadhammā ti, — sammā nu kho so, bhaginiyo, vadamāno vadeyyāti?

No h' etaṁ, bhante. Taṁ kissa hetu? Amussa hi, bhante, telappadīpassa jhāyato telam pi aniccaṁ vipariṇāmadhammaṁ vaṭṭī pi aniccā vipariṇāmadhammā accī pi aniccā vipariṇāmadhammā, pagev' assa ābhā aniccā vipariṇāmadhammā ti.

Evam eva kho, bhaginiyo, yo nu kho evam vadeyya: Cha kho 'me ajjhattikā āyatanā aniccā, yañ ca kho cha ajjhattike āyatane paṭicca {paṭisaṁvedemi} sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, taṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhamman ti, — sammā nu kho so, bhaginiyo, vadamāno vadeyyāti?

No h' etaṁ, bhante. Taṁ kissa hetu? Tajjam tajjaṁ, bhante, paccayaṁ paṭicca tajjā tajjā vedanā uppajjanti.

[page 274]

Tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantīti.

Sādhu sādhu, bhaginiyo; evaṁ h' etaṁ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato.

Seyyathāpi, bhaginiyo, mahato rukkhassa tiṭṭhato sāravato mūlam pi aniccaṁ vipariṇāmadhammaṁ khandho pi anicco vipariṇāmadhammo sākhāpalāsam pi aniccaṁ vipariṇāmadhammaṁ chāyā pi aniccā vipariṇāmadhammā; yo nu kho evaṁ vadeyya: Amussa mahato rukkhassa tiṭṭhato sāravato mūlam pi aniccaṁ vipariṇāmadhammaṁ khandho pi anicco vipariṇāmadhammo sākhāpalāsam pi aniccaṁ vipariṇāmadhammaṁ, yā ca khvāssa chāyā sā niccā dhuvā sassatā avipariṇāmadhammā ti, — sammā nu kho so, bhaginiyo, vadamāno vadeyyāti?

No h' etaṁ, bhante. Taṁ kissa hetu? Amussa hi, bhante, mahato rukkhassa tiṭṭhato sāravato mūlam pi aniccaṁ vipariṇāmadhammaṁ khandho pi anicco vipariṇāmadhammo sākhāpalāsam pi aniccaṁ vipariṇāmadhammaṁ, pagev' assa chāyā aniccā vipariṇāmadhammā ti.

Evam eva kho, bhaginiyo, yo nu kho evaṁ vadeyya: Cha kho 'me bāhirā āyatanā aniccā vipariṇāmadhammā yañ ca kho cha bāhire āyatane paṭicca paṭisaṁvedemi sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā taṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhamman ti, — sammā nu kho so, bhaginiyo, vadamāno vadeyyāti?

No h' etaṁ, bhante. Taṁ kissa hetu? Tajjaṁ tajjaṁ, bhante, paccayaṁ paṭicca tajjā tajjā vedanā uppajjanti, tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantīti.

Sādhu sādhu, bhaginiyo; evam h' etaṁ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato.

Seyyathāpi, bhaginiyo, dakkho goghātako vā goghātakantevāsī vā gāviṁ vadhitvā tiṇhena govikantanena gāviṁ vikanteyya, anupahacca antaraṁ maṁsakāyaṁ, anupahacca bāhiraṁ cammakāyaṁ, yam yad eva tattha antarā cilīmaṁ antarā nahārū antarā bhandhanaṁ, taṁ tad eva tiṇhena govikantanena sañchindeyya saṅkanteyya samparikanteyya,

[page 275]

sañchinditvā saṅkantitvā samparikantitvā vidhūnitvā bāhiraṁ cammakāyaṁ ten' eva cammena taṁ gāviṁ paṭicchādetvā evaṁ vadeyya: Tathevāyaṁ gavī saṁyuttā iminā cammenāti, — sammā nu kho so, bhaginiyo, vadamāno vadeyyāti?

No h' etam, bhante. Taṁ kissa hetu? Asu hi, bhante, dakkho goghātako vā goghātakantevāsī vā gāviṁ vadhitvā ... taṁ gāviṁ paṭicchādetvā kiñcāpi so evaṁ vadeyya: Tathevāyaṁ gāvī saṁyuttā iminā cammenāti, atha kho sā gāvī visaṁyuttā tena cammenāti.

Upamā kho me ayaṁ, bhaginiyo, katā atthassa viññāpanāya. Ayam ev' ettha attho: Antaro maṁsakāyo ti kho, bhaginiyo, channetaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ; bāhiro cammakāyo ti kho, bhaginiyo, channetaṁ bāhirānaṁ āyatanānaṁ adhivacanaṁ; antarā cilīmaṁ antarā nahārū antarā bandhanan ti kho, bhaginiyo, nandirāgass' etaṁ adhivacanaṁ; tiṇhaṁ govikantanaṁ ti kho, bhaginiyo, ariyāy' etaṁ paññāya adhivacanaṁ, yāyaṁ ariyā paññā antarā kilesaṁ antarā saṅyojanaṁ antarā bandhanaṁ sañchindati saṅkantati samparikantati.

Satta kho ime, bhaginiyo, bojjhaṅgā yesaṁ bhāvitattā bahulīkatattā bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭh' eva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Katame satta? Idha, bhaginiyo, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ, {dhammavicayasambojjhaṅgaṁ} bhāveti, viriyasambojjhaṅgaṁ bhāveti, pītisambojjhaṅgaṁ bhāveti, passaddhisambojjhaṅgaṁ bhāveti, samādhisambojjhaṅgaṁ bhāveti, upekhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Ime kho, bhaginiyo, satta bojjhaṅgā yesaṁ bhāvitattā bahulīkatattā bhikkhu āsavānaṁ khayā ... upasampajja viharatīti.

[page 276]

Atha kho āyasmā Nandako tā bhikkhuniyo iminā ovādena ovaditvā uyyojesi: Gacchatha, bhaginiyo; kālo ti.

Atha kho tā bhikkhuniyo āyasmato Nandakassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāy' āsanā āyasmantaṁ Nandakaṁ abhivādetvā padakkhiṇaṁ katvā yena Bhagavā ten' upasaṅkamiṁsu upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā bhikkhuniyo Bhagavā etad avoca: Gacchatha, bhikkhuniyo; kālo ti. Atha kho tā bhikkhuniyo Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu. Atha kho Bhagavā acirapakkantāsu tāsu bhikkhunīsu bhikkhū āmantesi:-- Seyyathāpi, bhikkhave, tadahu 'posathe cātuddase na hoti bahuno janassa kaṅkhā vā vimati vā: Ūno nu kho cando, puṇṇo nu kho cando ti; atha kho ūno cando tveva hoti;-- evam eva kho, bhikkhave, tā bhikkhuniyo Nandakassa dhammadesanāya attamanā c'eva honti no ca kho paripuṇṇasaṅkappā ti.

Atha kho Bhagavā āyasmantaṁ Nandakaṁ āmantesi: Tena hi tvaṁ, Nandaka, sve pi tā bhikkhuniyo ten' ev' ovādena ovadeyyāsīti.

Evaṁ bhante ti kho āyasmā Nandako Bhagavato paccassosi.

Atha kho āyasmā Nandako tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaraṁ ādāya Sāvatthiṁ piṇḍāya pāvisi. Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto attadutiyo yena Rājakārāmo ten' upasaṅkami. Addasāsuṁ kho tā bhikkhuniyo āyasmantaṁ Nandakaṁ dūrato va āgacchantaṁ disvāna āsanaṁ paññāpesuṁ udakañ ca pādānamu upaṭṭhapesuṁ. Nisīdi kho āyasmā Nandako paññatte āsane, nisajja pāde pakkhālesi.

Tā pi kho bhikkhuniyo āyasmantaṁ Nandakaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho tā bhikkhuniyo āyasmā Nandako etad avoca:-- Paṭipucchakathā kho, bhaginiyo, bhavissati. Tattha ājānantīhi Ājānāmāti 'ssa vacanīyaṁ, na ājānantīhi Na ājānāmāti 'ssa vacanīyaṁ.

Yassā vā pan' assa kaṅkhā vā vimati vā, aham eva tattha paṭipucchitabbo:

[page 277]

Idaṁ, bhante, kathaṁ, — imassa kvattho ti?

Ettakena pi mayaṁ, bhante, ayyassa Nandakassa attamanā abhiraddhā, yan no ayyo Nandako pavāretīti.

Taṁ kiṁ maññatha, bhaginiyo? Cakkhuṁ niccaṁ vā aniccaṁ vā ti? — Aniccaṁ, bhante. — Yaṁ panāniccaṁ ... (&c. as above, page 271, line 21, to page 276, line 2) ... Gacchatha, bhikkhuniyo; kālo ti.

Atha kho Bhagavā acirapakkantāsu tāsu bhikkhunīsu bhikkhū āmantesi:-- Seyyathāpi, bhikkhave, tadahu 'posathe pannarase na hoti bahuno janassa kaṅkhā vā vimati vā: Ūno nu kho cando, puṇṇo nu kho cando ti; atha kho puṇṇo cando tveva hoti;-- evam eva kho, bhikkhave, tā bhikkhuniyo Nandakassa dhammadesanāya attamanā c' eva paripuṇṇasaṅkappā ca. Tāsaṁ, bhikkhave, pañcannaṁ bhikkhunīsatānaṁ yā pacchimā bhikkhunī sā sotapannā avinipātadhammā niyatā sambodhiparāyanā ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun ti.

NANDAKOVĀDASUTTAṀ CATUTTHAṀ.

 


 

CXXXXVII. Cūḷa Rāhul'ovāda Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Bhagavato rahogatassa patissallīnassa evaṁ cetaso parivitakko udapādi: Paripakkā kho Rāhulassa vimutti paripācaniyā dhammā; yannūnāhaṁ Rāhulaṁ uttariṁ āsavānaṁ khaye vineyyan ti. Atha kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaraṁ ādāya Sāvatthiṁ piṇḍāya pāvisi.

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto āyasmantaṁ Rāhulaṁ āmantesi: Gaṇhāhi, Rāhula, nisīdanaṁ, yen' Andhavanaṁ ten' upasaṅkamissāma divāvihārāyāti.

[page 278]

Evaṁ bhante ti kho āyasmā Rāhulo Bhagavato paṭissutvā nisīdanaṁ ādāya Bhagavantaṁ piṭṭhito piṭṭhito anubandhi.

Tena kho pana samayena anekāni devatāsahassāni Bhagavantaṁ anubandhāni honti: Ajja Bhagavā āyasmantaṁ Rāhulaṁ uttariṁ āsavānaṁ khaye vinessatīti.

Atha kho Bhagavā Andhavanaṁ ajjhogahetvā aññatarasmiṁ rukkhamūle paññatte āsane nisīdi. Āyasmā pi kho Rāhulo Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ Rāhulaṁ Bhagavā etad avoca: Taṁ kiṁ maññasi, Rāhula? Cakkhuṁ niccaṁ vā aniccaṁ vā ti?

Aniccaṁ, bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vā ti?

Dukkhaṁ, bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallan nu taṁ samanupassituṁ: Etaṁ mama, eso 'ham asmi, eso me attā ti?

No h' etaṁ, bhante.

Taṁ kim maññasi, Rāhula? Rūpā niccā vā aniccā vā ti?

Aniccā, bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vā ti?

Dukkhaṁ, bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallan nu taṁ samanupassituṁ: Etaṁ mama, eso 'ham asmi, eso me attā ti?

No h' etaṁ, bhante.

Taṁ kim maññasi, Rāhula? Cakkhuviññāṇaṁ niccaṁ vā aniccaṁ vā ti?

Aniccaṁ, bhante.

Yam panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vā ti?

Dukkhaṁ, bhante.

Yam panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ ... attā ti?

[page 279]

No h' etaṁ bhante.

Taṁ kim maññasi Rāhula? Cakkhusamphasso nicco vā anicco vā ti? — Anicco, bhante ... {No} h' etaṁ, bhante.

Taṁ kim maññasi, Rāhula? Yaṁ idaṁ cakkhusamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, tam pi niccaṁ vā aniccaṁ vā ti? -Aniccaṁ, bhante ... No h' etaṁ, bhante.

Taṁ kim maññasi, Rāhula? Sotaṁ niccaṁ vā aniccaṁ va ti? — Aniccaṁ, bhante —pe—. Ghānaṁ niccaṁ vā aniccaṁ vā ti? Aniccaṁ, bhante —pe—. Jivhā niccā vā aniccā vā ti? Aniccā, bhante —pe—. Kāyo nicco vā anicco vā ti?

Anicco, bhante —pe—. Mano nicco vā anicco vā ti? — Anicco, bhante. Yam panāniccaṁ ... No h' etaṁ, bhante.

Taṁ kim maññasi, Rāhula? Dhammā niccā vā aniccā vā ti? — Aniccā, bhante ... No h' etaṁ, bhante.

Taṁ kim maññasi, Rāhula? Manoviññāṇaṁ niccaṁ vā aniccaṁ vā ti? — Aniccaṁ, bhante ... No h' etaṁ, bhante.

Taṁ kim maññasi, Rāhula? Manosamphasso nicco vā anicco vā ti? — Anicco, bhante ... No h' etaṁ bhante.

Taṁ kim maññasi, Rāhula? Yam p' idaṁ manosamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, tam pi niccaṁ vā aniccaṁ vā ti? -Aniccaṁ, bhante . . Ṇo h' etaṁ, bhante.

Evaṁ passaṁ, Rāhula, sutavā ariyasāvako cakkhusmiṁ nibbindati rūpesu nibbindati cakkhuviññāṇe nibbindati cakkhusamphasse nibbindati; yam p' idaṁ cakkhusamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, tasmim pi nibbindati. Sotasmiṁ nibbindati, saddesu nibbindati, ghānasmiṁ nibbindati, gandhesu nibbindati, jivhāya nibbindati, rasesu nibbindati, kāyasmiṁ nibbindati, phoṭṭhabbesu nibbindati, manasmiṁ nibbindati, dhammesu nibbindati, manoviññāṇe nibbindati, manosamphasse nibbindati. Yam p' idaṁ manosamphassapaccayā uppajjati vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ,

[page 280]

tasmiṁ pi nibbindati, nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttam iti ñāṇaṁ hoti: Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.

Idam avoca Bhagavā. Āyasmā {Rāhulo} Bhagavato bhāsitaṁ abhinandīti. Imasmiṁ kho pana veyyākaraṇasmiṁ bhaññamāne, āyasmato Rāhulassa anupādāya āsavehi cittaṁ vimucci. Tāsañ c' anekānaṁ devatāsahassānaṁ virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: Yaṁ kiñci samudayadhammaṁ, sabban taṁ nirodhadhamman ti.

CŪḶARĀHULOVĀDASUTTAṀ PAÑCAMAṀ.

 


 

CXXXXVIII. Chachakka Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:-Dhammaṁ vo, bhikkhave, desissāmi ādikalyāṇaṁ majjhe kalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ {pakāsissāmi}, yadidaṁ cha chakkāni. Taṁ suṇātha sādhukaṁ manasikarotha bhāsissāmīti. Evaṁ bhante ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:-- Cha ajjhattikāni āyatanāni veditabbāni, cha bāhirāni āyatanāni veditabbāni, cha viññāṇakāyā veditabbā, cha phassakāyā veditabbā, cha vedanākāyā veditabbā, cha taṇhākāyā veditabbā.

Cha ajjhattikāni āyatanāni veditabbānīti iti kho pan' etaṁ vuttaṁ. Kiñ c' etaṁ paṭicca vuttaṁ? Cakkhāyatanaṁ sotāyatanaṁ ghānāyatanaṁ jivhāyatanaṁ kāyāyatanaṁ manāyatanaṁ. Cha ajjhattikāni āyatanāni veditabbānīti iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ, Idaṁ paṭhamaṁ chakkaṁ.

[page 281]

Cha bāhirāni āyatanāni veditabbānīti iti kho pan' etaṁ vuttaṁ. Kiñ c' etaṁ paṭicca vuttaṁ? Rūpāyatanaṁ saddāyatanaṁ gandhāyatanaṁ rasāyatanaṁ phoṭṭhabbāyatanaṁ dhammāyatanaṁ. Cha bāhirāni āyatanāni veditabbānīti iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.

Idaṁ dutiyaṁ chakkaṁ.

Cha viññāṇakāyā veditabbā ti iti kho pan' etaṁ vuttaṁ.

Kiñ c' etaṁ paṭicca vuttaṁ? Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaṁ; sotañ ca paṭicca sadde ca uppajjati sotaviññāṇaṁ; ghānañ ca paṭicca gandhe ca uppajjati ghānaviññāṇaṁ; jivhañ ca paṭicca rase ca uppajjati jivhāviññāṇaṁ; kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṁ; manañ ca paṭicca dhamme ca uppajjati manoviññāṇaṁ. Cha viññāṇakāyā veditabbā ti iti yan taṁ vuttaṁ idaṁ etaṁ paṭicca vuttaṁ. Idaṁ tatiyaṁ chakkaṁ.

Cha phassakāya veditabbā ti iti kho ... paṭicca vuttaṁ? Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaṁ, taṇṇaṁ saṅgati phasso; sotañ ca paṭicca sadde ca uppajjati sotaviññāṇaṁ, tiṇṇaṁ saṅgati phasso; ghānañ ca paṭicca gandhe ca uppajjati ghānaviññāṇaṁ, tiṇṇaṁ saṅgati phasso; jivhañ ca paṭicca rase ca uppajjati jivhāviññāṇaṁ, tiṇṇaṁ saṅgati phasso; kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṁ, tiṇṇaṁ saṅgati phasso; manañ ca paṭicca dhamme ca uppajjati manoviññāṇaṁ, tiṇṇaṁ saṅgati phasso. Cha phassakāyā veditabbā ti iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ. Idaṁ catutthaṁ chakkaṁ.

Cha vedanākāyā veditabbā ti iti ... paṭicca vuttaṁ?

Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññānaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā; sotañ ca paṭicca sadde ca uppajjati sotaviññāṇaṁ; ghānañ ca paṭicca gandhe ca uppajjati ghānaviññāṇaṁ; jivhañ ca paṭicca rase ca uppajjati jivhāviññāṇaṁ; kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṁ; manañ ca paṭicca dhamme ca uppajjati manoviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā. Cha vedanākāya veditabbā ti iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.

[page 282]

Idaṁ pañcamaṁ chakkaṁ.

Cha taṇhākāyā veditabbā ti iti ... vuttaṁ? Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā; sotañ ca paṭicca sadde ca uppajjati sotaviññāṇaṁ; ghānañ ca paṭicca gandhe ca uppajjati ghānaviññāṇaṁ; jivhañ ca paṭicca rase ca uppajjati jivhāviññāṇaṁ; kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṁ; manañ ca paṭicca dhamme ca uppajjati manoviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā. Cha taṇhākāyā veditabbā ti iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ, Idaṁ chaṭṭhaṁ chakkaṁ.

Cakkhuṁ attā ti yo vadeyya, taṁ na uppajjati.

Cakkhussa uppādo pi vayo pi paññāyati. Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc' assa evam āgataṁ hoti; tasmā taṁ na uppajjati, Cakkhuṁ attā ti yo vadeyya; iti cakkhuṁ anattā. Rūpā attā ti yo vadeyya, taṁ na uppajjati. Rūpānaṁ uppādo pi vayo pi uppajjati. Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc' assa evam āgataṁ hoti; tasmā taṁ na uppajjati, Rūpā attā ti yo vadeyya; iti cakkhuṁ anattā, rūpā anattā. Cakkhuviññānaṁ attā ti yo vadeyya, taṁ na uppajjati. Cakkhuviññāṇassa uppādo pi vayo pi paññāyati. Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc' assa evam āgataṁ hoti; tasmā taṁ na uppajjati, Cakkhuviññāṇaṁ attā ti yo vadeyya; iti cakkhuṁ anattā rūpā anattā cakkhuviññāṇaṁ anattā. Cakkhusamphasso attā ti yo vadeyya, taṁ na uppajjati. Cakkhusamphassassa uppādo pi vāyo pi paññāyati. Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc' assa evam āgataṁ hoti; tasmā taṁ na uppajjati, Cakkhusamphasso attā ti yo vadeyya; iti cakkhuṁ anattā rūpā anattā cakkhuviññāṇaṁ anattā cakkhusamphasso anattā. Vedanā attā ti yo vadeyya, taṁ na uppajjati.

[page 283]

Vedanāya uppādo pi vayo pi paññāyati.

Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc' assa evam āgataṁ hoti; tasmā taṁ na uppajjati, Vedanā attā ti yo vadeyya; iti cakkhuṁ anattā rūpā anattā cakkhuviññāṇaṁ anattā cakkhusamphasso anattā vedanā anattā. Taṇhā attā ti yo vadeyya, taṁ na uppajjati. Taṇhāya uppādo pi vayo pi paññāyati. Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc' assa evam āgataṁ hoti; tasmā taṁ na uppajjati; Taṇhā attā ti yo vadeyya; iti cakkhuṁ anattā rūpā anattā cakkhuviññāṇaṁ anattā cakkhusamphasso anattā vedanā anattā taṇhā anattā. Sotaṁ attā ti yo vadeyya. Ghānaṁ attā ti yo vadeyya. Jivhā attā ti yo vadeyya. Kāyo attā ti yo vadeyya. Mano attā ti yo vadeyya, taṁ na uppajjati.

Manassa uppādo pi vayo pi paññāyati. Yassa kho pana uppādo pi vayo pi paññāyati, Atta me uppajjati ca veti cāti icc' assa evaṁ āgataṁ hoti; tasmā taṁ na uppajjati, Mano attā ti yo vadeyya; iti mano anattā. Dhammā attā ti yo vadeyya, taṁ na uppajjati. Dhammassa uppādo pi vayo pi paññāyati. Yassa kho pana uppādo pi vayo pi paññāyati.

Attā me uppajjati ca veti cāti icc' assa evam āgataṁ hoti; tasmā taṁ na uppajjati, Dhammā attā ti yo vadeyya; iti mano anattā dhammā anattā. Manoviññāṇaṁ attā ti yo vadeyya, taṁ na uppajjati. Manoviññāṇassa uppādo pi vayo pi paññāyati. Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc' assa evam āgataṁ hoti; tasmā taṁ na uppajjati, Manoviññāṇaṁ attā ti yo vadeyya; iti mano anattā dhammā anattā manoviññaṇaṁ anattā. Manosamphasso attā ti yo vadeyya, taṁ na uppajjati. Manosamphassassa uppādo pi vayo pi paññāyati.

Yassa kho pana uppādo pi vayo pi paññāyati, Attā me uppajjati ca veti cāti icc' assa evam āgataṁ hoti; tasmā taṁ na uppajjati, Manosamphasso attā ti yo vadeyya; iti mano anattā dhammā anattā manoviññāṇaṁ anattā manosamphasso anattā. Vedanā attā ti yo vadeyya, taṁ na uppajjati.

Vedanāya uppādo pi vayo pi paññāyati. Yassa kho pana

[page 284]

. . . veti cāti iccassa evam āgataṁ hoti; tasmā taṁ na uppajjati, Vedanā attā ti yo vadeyya; iti mano anattā dhammā anattā manoviññāṇaṁ anattā manosamphasso anattā vedanā anattā. Taṇhā anattā ti yo vadeyya, taṁ na uppajjati. Taṇhāya uppādo pi . . .; tasmā taṁ na uppajjati, Taṇhā attā ti yo vadeyya; iti mano anattā dhammā anattā manoviññāṇaṁ anattā manosamphasso anattā vedanā anattā taṇhā anattā.

Ayaṁ kho pana, bhikkhave, sakkāyasamudayagāminī paṭipadā:-- Cakkhuṁ: Etaṁ mama eso 'ham asmi eso me attā ti samanupassati. Rūpe: Etaṁ mama ... attā ti samanupassati. Cakkhuviññāṇaṁ: Etaṁ mama ... attā ti samanupassati. Cakkhusamphassaṁ: Etaṁ mama ... attā ti samanupassati. Vedanaṁ: Etaṁ mama ... attā ti samanupassati. Taṇhaṁ: Etaṁ mama ... attā ti samanupassati. Sotaṁ: Etaṁ mama; ghānaṁ: Etaṁ mama; Jivhaṁ: Etaṁ mama; Kāyaṁ: Etaṁ mama; Manaṁ: Etaṁ mama ... attā ti samanupassati; Dhamme: Etaṁ mama ... attā ti samanupassati; Manoviññāṇaṁ: Etaṁ mama ... attā ti samanupassati; Manosamphassaṁ: Etaṁ mama ... samanupassati; Vedanam: Etaṁ mama ... attā ti samanupassati; Taṇhaṁ: Etaṁ mama ... attā ti samanupassati.

Ayaṁ kho pana, bhikkhave, sakkāyanirodhagāminī paṭipadā:-- Cakkhuṁ: N' etaṁ mama n' eso 'ham asmi na me so attā ti samanupassati; rūpe: N' etaṁ ... attā ti samanupassati; cakkhuviññāṇaṁ: N' etaṁ ... samanupassati; cakkhusamphassaṁ: N' etaṁ ... samanupassati; vedanaṁ: N' etaṁ ... samanupassati; taṇhaṁ: N' etaṁ mama ... samanupassati. Sotaṁ: N' etaṁ mama; ghānaṁ: N' etaṁ mama; jivhaṁ; N 'etaṁ mama; kāyaṁ: N' etaṁ mama; manaṁ: N' etaṁ mama . . ṣamanupassati; dhamme: N' etaṁ mama ... samanupassati; manoviññāṇaṁ: N' etaṁ mama samanupassati; manosamphassaṁ: N' etaṁ ... samanupassati; vedanaṁ:

[page 285]

N' etaṁ ... samanupassati; taṇhaṁ: N' etaṁ ... samanupassati.

Cakkhuñ ca, bhikkhave, paṭicca rūpe ca uppajjati cakkhuviññāṇaṁ, tiṇṇaṁ saṅgati phasso; phassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā. So sukhānaṁ vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati; tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṁ kandati sammohaṁ āpajjati; tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṁ nappajānāti; tassa avijjānusayo anuseti. So vata, bhikkhave, sukhāya vedanāya rāgānusayaṁ appahāya dukkhāya vedanāya paṭighānusayaṁ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṁ asamūhanitvā avijjaṁ appahāya vijjaṁ anuppādetvā diṭṭhe va dhamme dukkhass' antakaro bhavissatīti n' etaṁ ṭhānaṁ vijjati. Sotañ ca, bhikkhave, paṭicca sadde ca uppajjati sotaviññāṇaṁ. Ghānañ ca, bhikkhave, paṭicca gandhe ca ... &c. to ... manañ ca, bhikkhave, paṭicca dhamme ca uppajjati manoviññāṇaṁ, tiṇṇaṁ saṅgati phasso; phassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ. vā adukkhamasukhaṁ vā. So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati; tassa rāgānusayo anuseti. Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṁ kandati sammohaṁ āpajjati; tassa paṭighānusayo anuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṁ nappajānāti; tassa avijjānusayo anuseti. So vata, bhikkhave, sukhāya vedanāya rāgānusayaṁ appahāya dukkhāya vedanāya paṭighānusayaṁ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṁ asamūhanitvā avijjaṁ appahāya vijjaṁ anuppādetvā diṭṭhe va dhamme dukkhass' antakaro bhavissatīti n' etaṁ ṭhānaṁ vijjati.

[page 286]

Cakkhuñ ca kho, bhikkhave, paṭicca rūpe ca uppajjati cakkhuviññāṇaṁ tiṇṇaṁ saṅgati phasso phassapaccayā uppajjati vedayitaṁ sukhaṁ vā adukkhaṁ vā adukkhamasukhaṁ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati nābhivadati {nājjhosāya} tiṭṭhati; tassa rāgānusayo nānuseti. Dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷiṁ kandati na sammohaṁ āpajjati; tassa paṭighānusayo nānuseti. Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṁ pajānāti; tassa avijjānusayo nānuseti. So vata, bhikkhave, sukhāya vedanāya rāgānusayaṁ pahāya dukkhāya vedanāya paṭighānusayaṁ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṁ samūhanitvā avijjaṁ pahāya vijjaṁ uppādetvā diṭṭhe va dhamme dukkhassa antakaro bhavissatīti, ṭhānam etaṁ vijjati. Sotañ ca, bhikkhave, paṭicca sadde ca uppajjati sotaviññāṇaṁ; ghānañ ca, bhikkhave, paṭicca gandhe ca uppajjati gandhaviññāṇaṁ; jivhañ ca, bhikkhave, paṭicca rase ca uppajjati jivhāviññāṇaṁ; kāyañ ca, bhikkhave, paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṁ; manañ ca, bhikkhave, paṭicca dhamme ca uppajjati manoviññāṇaṁ, tiṇṇaṁ saṅgati phasso, phassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā. So sukhāya vedanāya phuṭṭho samāno nābhinandati nābhivadati nājjhosāya tiṭṭhati; tassa rāgānusayo nānuseti ... antakaro bhavissatīti ṭhānaṁ etaṁ vijjati.

Evaṁ passaṁ, bhikkhave, sutavā ariyasāvako cakkhusmiṁ nibbindati rūpesu nibbindati cakkhuviññāṇe nibbindati cakkhusamphasse nibbindati vedanāya nibbindati taṇhāya nibbindati. Sotasmiṁ nibbindati saddesu nibbindati; ghānasmiṁ nibbindati gandhesu nibbindati; jivhāya nibbindati rasesu nibbindati; kāyasmiṁ nibbindati phoṭṭhabbesu nibbindati; manasmiṁ nibbindati dhammesu nibbindati manoviññāṇe nibbindati manosamphasse nibbindati vedanāya nibbindati taṇhāya nibbindati. Nibbindaṁ virajjati,

[page 287]

virāgā vimuccati, vimuttasmiṁ vimuttam iti ñāṇaṁ hoti: Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun ti. Imasmiṁ kho pana veyyākaraṇasmiṁ bhaññamāne saṭṭhimattānaṁ bhikkhūnaṁ anupādāya āsavehi cittāni vimucciṁsūti.

CHACHAKKASUTTAṀ CHATTHAṀ.

 


 

CXXXXIX. Mahā Saḷāyatanika Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca: Mahāsaḷāyatanikaṁ vo, bhikkhave, desissāmi. Taṁ suṇātha sādhukaṁ manasikarotha bhāsissāmīti. Evaṁ bhante ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etad avoca:--

Cakkhuṁ, bhikkhave, ajānaṁ apassaṁ yathābhūtaṁ, rūpe ajānaṁ apassaṁ yathābhūtaṁ, cakkhuviññāṇaṁ ajānaṁ apassaṁ yathābhūtaṁ, cakkhusamphassaṁ ajānaṁ apassaṁ yathābhūtaṁ, yam p' idaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tam pi ajānaṁ apassaṁ yathābhūtaṁ, cakkhusmiṁ sārajjati rūpesu sārajjati cakkhuviññāṇe sārajjati cakkhusamphasse sārajjati, yam p' idaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmim pi sārajjati. Tassa sārattassa saṁyuttassa sammūḷhassa assādānupassino viharato āyatiṁ pañcupādānakkhandhā upacayaṁ gacchanti; taṇhā c' assa ponobhavikā nandīrāgasahagatā tatra tatrābhinandinī, sā c' assa pavaḍḍhati. Tassa kāyikā pi darathā pavaḍḍhanti, cetasikā pi darathā pavaḍḍhanti,

[page 288]

kāyikā pi santāpā pavaḍḍhanti, cetasikā pi santāpā pavaḍḍhanti, kāyikā pi pariḷāhā pavaḍḍhanti, cetasikā pi pariḷāhā pavaḍḍhanti. So kāyadukkham pi cetodukkham pi paṭisaṁvedeti.

Sotaṁ, bhikkhave, ajānaṁ apassaṁ yathābhūtaṁ; ghānaṁ, bhikkhave, ajānaṁ apassaṁ yathābhūtaṁ: jivhaṁ, bhikkhave ajānaṁ apassaṁ yathābhūtaṁ; kāyaṁ, bhikkhave, ajānaṁ appassaṁ yathābhūtaṁ; manaṁ, bhikkhave, ajānaṁ apassaṁ yathābhūtaṁ, dhamme, bhikkhave ajānaṁ apassaṁ yathābhūtaṁ, manoviññāṇaṁ ajānaṁ apassaṁ yathābhūtaṁ, manosamphassaṁ ajānaṁ apassaṁ yathābhūtaṁ, yam p' idaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tam pi ajānaṁ apassaṁ yathābhūtaṁ, manasmiṁ sārajjati dhammesu sārajjati manoviññāṇe sārajjati manosamphasse sārajjati, yam p' idaṁ manosamphassapaccayā ... cetasikā pi pariḷāha pavaḍḍhanti. So kāyadukkham pi cetodukkham pi paṭisaṁvedeti.

Cakkhuñ ca kho, bhikkhave, jānaṁ passaṁ yathābhūtaṁ, rūpe jānaṁ passaṁ yathābhūtaṁ, cakkhuviññāṇaṁ jānaṁ passaṁ yathābhūtaṁ, cakkhusamphassaṁ jānaṁ passaṁ yathābhūtaṁ, yam p' idaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tam pi jānaṁ passaṁ yathābhūtaṁ, cakkhusmiṁ na sārajjati rūpesu na sārajjati cakkhuviññāṇe na sārajjati cakkhusamphasse na sārajjati, yam p' idaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tasmim pi na sārajjati. Tassa asārattassa asaṁyuttassa asammūḷhassa ādīnavānupassino viharato āyatiṁ pañcupādānakkhandhā apacayaṁ gacchanti; taṇhā c' assa ponobhavikā nandīrāgasahagatā tatratatrābhinandinī, sā c' assa pahīyati. Tassa kāyikā pi darathā pahīyanti, cetasikā pi darathā pahīyanti, kāyikā pi santāpā pahīyanti, cetasikā pi santāpā pahīyanti, kāyikā pi pariḷāhā pahīyanti,

[page 289]

cetasikā pi pariḷāhā pahīyanti. So kāyasukhaṁ pi cetosukhaṁ pi paṭisaṁvedeti. Yā yathābhūtassa diṭṭhi, sā 'ssa hoti sammādiṭṭhi; yo yathābhūtassa saṅkappo, svāssa hoti sammāsaṅkappo; yo yathābhūtassa vāyāmo, svāssa hoti sammāvāyāmo; yā yathābhūtassa sati, sā 'ssa hoti sammāsati; yo yathābhūtassa samādhi, svāssa hoti sammāsamādhi. Pubbe va kho pan' assa kāyakammaṁ vacīkammaṁ ājīvo suparisuddho hoti. Evam assāyaṁ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṁ gacchati. Tassa evaṁ imaṁ ariyaṁ aṭṭhaṅghikaṁ maggaṁ bhāvayato cattāro pi satipaṭṭhānā bhāvanāpāripūriṁ gacchati. cattāro pi sammappadhānā bhāvanāpāripūriṁ gacchanti, cattāro pi iddhipādā bhāvanāpāripūriṁ gacchanti, pañca pi indriyāni bhāvanāpāripūriṁ gacchanti, pañca pi balāni bhāvanāpāripūrim gacchanti, satta pi bojjhaṅgā bhāvanāpāripūriṁ gacchanti. Tass' ime dve dhammā yuganandhā vattanti, samatho ca vipassanā ca. So ye dhammā abhiññā pariññeyyā, te dhamme abhiññā parijānāti; ye dhammā abhiññā pahātabbā, te dhamme abhiññā pajahati; ye dhammā abhiññā bhāvetabbā, te dhamme abhiññā bhāveti; ye dhammā abhiññā sacchikātabbā, te dhamme abhiññā sacchikaroti. Katame ca, bhikkhave, dhammā abhiññā pariññeyya?

Pañcupādānakkhandhā ti 'ssa vacaṇīyaṁ, — seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārupādānakkhandho viññāṇūpādānakkhandho; ime dhammā abhiññā pariññeyyā. Katame ca, bhikkhave, dhammā abhiññā pahātabbā? Avijjā cā bhavataṇhā ca, ime dhammā abhiññā pahātabbā. Katame ca, bhikkhave, dhammā abhiññā bhāvetabbā? Samatho ca vipassanā ca, ime dhammā abhiññā bhāvetabbā. Katame ca,

[page 290]

bhikkhave, dhammā abhiññā sacchikātabbā? Vijjā ca vimutti ca, ime dhammā abhiññā sacchikātabbā.

Sotaṁ, bhikkhave, jānaṁ passaṁ yathābhūtam; ghānaṁ, bhikkhave, jānaṁ passaṁ yathābhūtam; jīvhaṁ, bhikkhave, jānaṁ passaṁ yathābhūtam; kāyaṁ, bhikkhave, jānaṁ passaṁ yathābhūtam; manaṁ, bhikkhave, jānaṁ passaṁ yathābhūtam; dhamme, bhikkhave, jānaṁ passaṁ yathābhūtam; manoviññāṇaṁ, bhikkhave, jānaṁ passaṁ yathābhūtam; manosamphassaṁ, bhikkhave, jānaṁ passaṁ yathābhūtam, yam p' idaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tam pi jānaṁ passaṁ yathābhutaṁ manasmiṁ na sārajjati dhammesu na sārajjati manoviññāṇe na sārajjati manosamphasse na sārajjati, yam p' idaṁ manosamphassapaccayā ... cetasikā pi pariḷāhā pahīyanti. So kāyasukhaṁ pi cetosukhaṁ pi {paṭisaṁvedeti}. Yā yathābhūtassa diṭṭhi, sā 'ssa hoti sammādiṭṭhi; yo yathābhūtassa saṅkappo ... suparisuddho hoti. Evam assāyaṁ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṁ gacchati. Tassa evaṁ imaṁ ariyaṁ aṭṭhaṅgikaṁ maggaṁ. ... Vijjā ca vimutti ca, ime dhammā abhiññā sacchikātabbā ti.

Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandun ti.

MAHĀSAḶĀYATANIKASUTTAṀ SATTAMAṀ.

 


 

CL. Nagara-Vindeyya Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ yena Nagaravindan nāma Kosalānaṁ brāhmaṇagāmo tad avasari.

Assosuṁ kho Nagaravindeyyakā {brāhmaṇagahapatikā}:-Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ Nagaravindaṁ anuppatto;

[page 291]

taṁ kho pana bhavantaṁ Gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: Iti pi so Bhagavā arahaṁ ... tathārūpānaṁ arahataṁ dassanaṁ hotīti. Atha kho Nagaravindeyyakā brāhmaṇagahapatikā yena Bhagavā ten' upasaṅkamiṁsu. upasaṅkamitvā appekacce Bhagavatā saddhiṁ sammodiṁsu sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu, appekacce yena Bhagavā ten' añjaliṁ paṇametvā ekamantaṁ nisīdiṁsu, appekacce Bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu, appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho Nagaravindeyyake brāhmaṇagahapatike Bhagavā etad avoca:--

Sace vo, gahapatayo, aññatitthiyā paribbājakā evaṁ puccheyyuṁ: Kathaṁrūpā, gahapatayo, samaṇabrāhmaṇā na sakkātabba na garukātabbā na mānetabbā na pūjetabbā ti? — evaṁ puṭṭhā tumhe, gahapatayo, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ byākareyyātha:-- Ye te samaṇabrāhmaṇā cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā ajjhattaṁ avūpasantacittā samavisamaṁ caranti kāyena vācāya manasā, evarūpā samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā.

Taṁ kissa hetu? Mayam pi hi cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā ajjhattaṁ avūpasantacittā samavisamaṁ carāma kāyena vācāya manasā; tesan no samacariyam pi h' etaṁ uttariṁ apassataṁ; tasmā te bhonto samaṇabrāhmaṇā na sakātabbā na garukātabbā na mānetabbā na pūjetabbā. Ye te samaṇabrāhmaṇā sotaviññeyyesu saddesu, ghānaviññeyyesu gandhesu, jivhāviññeyyesu rasesu, kāyaviññeyyesu phoṭṭhabbesu, manoviññeyyesu dhammesu avītarāgā avītadosā avītamohā ajjhattaṁ avūpasantacittā samavisamaṁ caranti kāyena vācāya manasā, evarūpā samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā. Taṁ kissa hetu? Mayam pi hi manoviññeyyesu dhammesu avītarāgā avītadosā avītamohā ajjhattaṁ avūpasantacittā samavisamaṁ carāma kāyena vācāya manasā;

[page 292]

tesan no samacariyaṁ pi h' etaṁ uttariṁ apassataṁ; tasmā te bhonto samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā ti. Evaṁ puṭṭha tumhe, gahapatayo, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ byākareyyātha.

Sace pana vo, gahapatayo, aññatitthiyā paribbājakā evaṁ puccheyyuṁ:-- Kathaṁrūpā, gahapatayo, samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā ti? — evaṁ puṭṭhā tumhe, gahapatayo, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ byākareyyātha:-- Ye te samaṇabrāhmaṇā cakkhuviññeyyesu rūpesu vītarāgā vītadosā vītamohā ajjhattaṁ vūpasantacittā samacariyaṁ caranti kāyena vācāyā manasā, evarūpā samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. Taṁ kissa hetu? Mayam pi hi cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā ajjhattaṁ avūpasantacittā samavisamaṁ carāma kāyena vācāya manasā; tesan no samacariyam pi h' etaṁ uttariṁ passataṁ; tasmā te bhonto samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. Ye te samaṇabrāhmaṇā sotaviññeyyesu saddesu, ghānaviññeyyesu gandhesu, jivhāviññeyyesu rasesu, kāyaviññeyyesu phoṭṭhabbesu, manoviññeyyesu dhammesu vītarāgā vītadosā vītamohā ajjhattaṁ vūpasantacittā samacariyaṁ caranti kāyena vācāya manasā, evarūpā samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. Taṁ kissa hetu? Mayam pi hi manoviññeyyesu dhammesu avītarāgā avītadosā avītamohā ajjhattaṁ avūpasantacittā samavisamaṁ carāma kāyena vācāya manasā; tesan no samacariyam pi h' etaṁ uttariṁ passataṁ; tasmā te bhonto samaṇabrāhmaṇā sakkātabbā garukātabbā manetabbā pūjetabbā ti. Evaṁ puṭṭhā tumhe, gahapatayo, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ byākareyyātha.

Sace te, gahapatayo, aññatitthiyā paribbājakā evaṁ puccheyyuṁ: Ke pan' āyasmantānaṁ ākārā, ke anvayā, yena tumhe āyasmanto evaṁ vadetha: Addhā te āyasmanto vītarāgā vā rāgavinayāya vā paṭipannā,

[page 293]

vītadosā vā dosavinayāya vā paṭipannā, vītamohā vā mohavinayāya vā paṭipannā?

-- evaṁ puṭṭhā tumhe, gahapatayo, tesaṁ aññatitthiyānaṁ paribbājakānaṁ byākareyyātha: Tathā hi te āyasmanto araññavanapatthāni pantāni senāsanāni paṭisevanti; na 'tthi kho pana tattha tathārūpā cakkhuviññeyyā rūpā ye disvā disvā abhirameyyuṁ; na 'tthi kho pana tattha tathārūpā sotaviññeyyā saddā ye sutvā sutvā abhirameyyuṁ; na 'tthi kho pana tattha tathārūpā ghānaviññeyyā gandhā ye ghāyitvā ghāyitvā abhirameyyuṁ; na 'tthi kho pana tattha tathārūpā jivhāviññeyyā rasā ye sāyitvā sāyitvā abhirameyyuṁ; na 'tthi tattha tathārūpā kāyaviññeyyā phoṭṭhabbā ye phusitvā phusitvā abhirameyyuṁ. Ime kho no, āvuso, ākārā, ime anvayā, yena mayaṁ āyasmanto evaṁ vadema: Addhā te āyasmanto vītarāgā vā rāgavinayāya vā paṭipannā, vītadosā vā dosavinayāya vā paṭipannā, vītamohā vā mohavinayāya vā paṭipannā ti. — Evaṁ puṭṭhā tumhe, gahapatayo, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ vyākareyyāthāti.

Evaṁ vutte Nagaravindeyyakā brāhmaṇagahapatikā Bhagavantaṁ etad avocuṁ: Abhikkantaṁ, bho Gotama, abhikkantaṁ bho Gotama. Seyyathāpi, bho Gotama, nikkujjitaṁ vā ... upāsake no bhavaṁ Gotamo dhāretu ajjatagge pāṇupete saraṇaṁ gate ti.

NAGARAVINDEYYASUTTAṀ AṬṬHAMAṀ.

 


 

CLI. Piṇḍapāta-Pārisuddhi Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho āyasmā Sāriputto sāyaṇhasamayaṁ paṭisallānā vuṭṭhito yena Bhagavā ten' upasaṅkami upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ Sāriputtaṁ Bhagavā etad avoca: Vippasannāni kho te,

[page 294]

Sāriputta, indriyāni parisuddho chavivaṇṇo pariyodato. Katamena tvaṁ, Sāriputta, vihārena etarahi bahulaṁ viharasīti?

Suññatāvihārena kho ahaṁ, bhante, etarahi bahulaṁ viharāmīti.

Sādhu sādhu, Sāriputta. Mahāpurisavihārena kira tvaṁ, Sāriputta, etarahi bahulaṁ viharasi. Mahāpurisavihāro h' esa, Sāriputta, yadidaṁ suññatā. Tasmātiha, Sāriputta, bhikkhu sace ākaṅkheyya: Suññatāvihārena etarahi bahulaṁ vihareyyan ti, tena, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: Yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñ ca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya patikkamiṁ, atthi nu kho me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṁ vā pi cetaso ti?

Sace, Sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñ ca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ, atthi me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṁ vā pi cetaso ti, — tena, Sāriputta, bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Yena cāhaṁ maggena ... paṭikkamiṁ, na 'tthi me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṁ vā pi cetaso ti, — tena, Sāriputta, bhikkhunā ten' eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṁ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: Yena cāhaṁ maggena ... paṭikkamiṁ, atthi nu kho me tattha sotaviññeyyesu saddesu — pe — ghānaviññeyyesu gāndhesu, jivhāviññeyyesu rasesu, kāyaviññeyyesu phoṭṭhabbesu, manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṁ vā pi cetaso ti?

[page 295]

Sace, Sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Yena cāhaṁ maggena ... paṭikkamiṁ, atthi me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṁ vā pi cetaso ti, — tena, Sāriputta, bhikkhunā tesaṁ yeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ.

Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Yena cāhaṁ maggena ... paṭikkamiṁ, na 'tthi me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṁ vā pi cetaso ti, — tena, Sāriputta, bhikkhunā ten' eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṁ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: Pahīnā nu kho me pañca kāmaguṇā ti? Sace, Sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Appahīnā kho me pañca kāmaguṇā ti, — tena, Sāriputta, bhikkhunā pañcannaṁ kāmaguṇānaṁ pahānāya vāyamitabbaṁ.

Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Pahīnā kho me pañca kāmaguṇā ti, — tena, Sāriputta, {bhikkhunā} ten' eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṁ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: Pahīnā nu kho me pañca nīvaraṇā ti? Sace, Sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Appahīnā kho me pañca nīvaraṇā ti, — tena, Sāriputta, bhikkhunā pañcannaṁ nīvaraṇānaṁ pahānāya vāyamitabbaṁ. Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Pahīnā kho me pañca nīvaraṇā ti, — tena, Sāriputta, bhikkhunā ten' eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṁ, Sāriputta, bhikkhu iti paṭisañcikkhitabbaṁ: Pariññātā nu kho me pañc' upādānakkhandhā ti?

Sace, Sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Apariññātā kho me pañc' upādānakkhandhā ti, — tena, Sāriputta, bhikkhunā pañcannaṁ upādānakkhandhānaṁ pariññāya vāyamitabbaṁ. Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:

[page 296]

Pariññātā kho me pañc' upādānakkhandhā ti, — tena, Sāriputta, bhikkhunā ten' eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṁ, Sāriputta, {bhikkhunā} iti paṭisañcikkhitabbaṁ: Bhāvitā nu kho me cattāro satipaṭṭhānā ti? Sace, Sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Abhāvitā kho me cattāro satipaṭṭhānā ti, — tena, Sāriputta, bhikkhunā catunnaṁ satipaṭṭhānānaṁ bhāvanāya vāyamitabbaṁ. Sace pana, Sāriputta, bhikkhu paccavekkhāmāno evaṁ jānāti: Bhāvitā kho me cattāro satipaṭṭhānā ti, — tena, Sāriputta, bhikkhunā ten' eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṁ, Sāriputta,bhikkhunā iti paṭisañcikkhitabbaṁ: Bhāvitā nu kho me cattāro sammappadhānā ti?

Sace ... vāyamitabbaṁ. Sace pana ... kusalesu dhammesu.

Puna ca paraṁ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: Bhāvitā nu kho me cattāro iddhipādā ti?

Sace ... kusalesu dhammesu.

Puna ca paraṁ. Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: Bhāvitāni nu kho me pañc' indriyānīti?

Sace ... kusalesu dhammesu.

Puna ca paraṁ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: Bhāvitāni nu kho me pañca balānīti?

Sace ... kusalesu dhammesu.

Puna ca paraṁ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: Bhāvitā nu kho me satta bojjhaṅgā ti?

Sace ... kusalesu dhammesu.

Puna ca paraṁ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: Bhāvito nu kho me ariyo atthaṅgiko maggo ti?

Sace, Sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Abhāvito kho me ariyo aṭṭhaṅgiko maggo ti, — tena, Sāriputta, bhikkhunā ariyassa aṭṭhaṅgikassa maggassa bhāvanāya vāyamitabbaṁ. Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: {Bhāvito} kho me ariyo aṭṭhaṅgiko maggo,

[page 297]

— tena, Sāriputta, {bhikkhunā} ten' eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṁ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ; Bhāvitā nu kho me samatho ca vipassanā cāti?

Sace, Sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Abhāvitā kho me samatho ca vipassanā cāti, — tena, Sāriputta, bhikkhunā samathavipassanānaṁ bhāvanāya vāyamitabbaṁ. Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Bhāvitā kho me samatho ca vipassanā cāti, — tena, Sāriputta, bhikkhunā ten' eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna ca paraṁ, Sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: Sacchikatā nu kho me vijjā ca vimutti cāti? Sace, Sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Asacchikatā kho me vijjā ca vipassanā cāti, — tena, Sāriputta, bhikkhunā vijjāya ca vimuttiyā ca sacchikiriyāya vāyamitabbaṁ. Sace pana, Sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Sacchikatā kho me vijjā ca vimutti cāti, — tena, Sāriputta, bhikkhunā ten' eva pītipāmujjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Ye hi keci, Sāriputta, atītamaddhānaṁ samaṇā vā brāhmaṇā vā piṇḍapātaṁ parisodhesuṁ, sabbe te evaṁ eva paccavekkhitvā paccavekkhitvā piṇḍapātam parisodhesuṁ.

Ye pi hi keci, Sāriputta, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā piṇḍapātaṁ parisodhessanti, sabbe te evam eva paccavekkhitvā paccavekkhitvā piṇḍapātaṁ parisodhessanti. Ye pi hi keci, Sāriputta, etarahi samaṇā vā brāhmaṇā vā piṇḍapātaṁ parisodhenti, sabbe te evam eva {paccavekkhitvā} paccavekkhitvā piṇḍapātaṁ parisodhenti. Tena hi vo, Sāriputta, evaṁ sikkhitabbaṁ; Paccavekkhitvā paccavekkhitvā piṇḍapātaṁ parisodhessāmāti. Evaṁ hi vo, Sāriputta, sikkhitabban ti.

Idam avoca Bhagavā. Attamano āyasmā Sāriputto Bhagavato bhāsitaṁ abhinandīti.

PIṆḌAPĀTAPĀRISUDDHISUTTAṀ NAVAMAṀ.

[page 298]

 


 

CLII. Indriya-Bhāvanā Suttaṁ

Evam me sutaṁ. Ekaṁ samayaṁ Bhagavā Kajaṅgalāyaṁ viharati Mukheluvane. Atha kho Uttaro māṇavo Pārāsariyantevāsī yena Bhagavā ten' upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṁ sammodi sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantam nisinnaṁ kho Uttaraṁ māṇavaṁ Pārāsariyantevāsiṁ Bhagavā etad avoca: Deseti, Uttara, Pārāsariyo brāhmaṇo sāvakānaṁ indriyabhāvanan ti?

Deseti, bho Gotama, Pārāsariyo brāhmaṇo sāvakānaṁ indriyabhāvanan ti.

Yathākathaṁ pana, Uttara, deseti Pārāsariyo brāhmaṇo sāvakānaṁ indriyabhāvanan ti?

Idha, bho Gotama, cakkhunā rūpaṁ na passati, sotena saddaṁ na suṇāti; evaṁ kho, bho Gotama, deseti Pārāsariyo brāhmaṇo sāvakānaṁ indriyabhāvanan ti.

Evaṁ sante kho, Uttara, andho bhāvitindriyo bhavissati badhiro bhāvitindriyo bhavissati, yathā Pārāsariyassa brāhmaṇassa vacanaṁ. Andho hi, Uttara, cakkhunā rūpaṁ na passati badhiro sotena saddaṁ na suṇātīti.

Evaṁ vutte Uttaro māṇavo Pārāsariyantevāsī tuṇhībhūto maṅkubhūto pattakkhando adhomukho pajjhāyanto appaṭibhāṇo nisīdi.

Atha kho Bhagavā Uttaraṁ Pārāsariyantevāsiṁ tuṇhībhūtaṁ maṅkubhūtaṁ pattakkhandhaṁ adhomukhaṁ pajjhāyantaṁ appaṭibhāṇaṁ viditvā āyasmantaṁ Ānandaṁ āmantesi: Aññathā kho, Ānanda, deseti Pārāsariyo brāhmaṇo sāvakānaṁ indriyabhāvanaṁ; aññathā ca pana ariyassa vinaye anuttarā indriyabhāvanā hotīti.

Etassa Bhagavā kālo, etassa Sugata kālo, yaṁ Bhagavā ariyassa vinaye anuttaraṁ indriyabhāvanaṁ deseyya.

[page 299]

Bhagavato sutvā bhikkhū dhāressantīti.

Tena h', Ānanda, suṇāhi sādhukaṁ manasikarohi bhāsissāmīti. Evaṁ bhante ti kho āyasmā Ānando Bhagavato paccassosi. Bhagavā etad avoca:

Kathaṁ pan', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā hoti? Idh' Ānanda, bhikkhuno cakkhunā rūpaṁ disvā uppajjati manāpaṁ uppajjati amanāpaṁ uppajjati manāpāmanāpaṁ. So evaṁ pajānāti: Uppannaṁ kho me idaṁ manāpaṁ uppannaṁ amanāpaṁ uppannaṁ manāpāmanāpaṁ, tañ ca kho saṅkhataṁ oḷārikaṁ paṭicca samuppannaṁ etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ upekhā ti. Tassa taṁ uppannaṁ manāpaṁ uppannaṁ amanāpaṁ uppannaṁ manāpāmanāpaṁ nirujjhati, upekhā saṇṭhāti. Seyyathāpi, Ānanda, cakkhumā puriso ummīletvā vā nimīleyya {nimīletvā} vā ummīleyya, — evam eva kho, Ānanda, yassa kassaci evaṁ sīghaṁ evaṁ tuvaṭaṁ evaṁ appakasirena uppannaṁ manāpaṁ uppannaṁ amanāpaṁ uppannaṁ manāpāmanāpaṁ nirujjhati upekhā saṇṭhāti. Ayaṁ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā cakkhuviññeyyesu rūpesu.

Puna ca paraṁ, Ānanda, bhikkhuno sotena saddaṁ sutvā uppajjati manāpaṁ uppajjati amanāpaṁ uppajjati manāpāmanāpaṁ. So evaṁ pajānāti: ... upekhā saṇṭhāti. Seyyathāpi, Ānanda, balavā puriso appakasirena accharikaṁ pahareyya, — evam eva kho, Ānanda, yassa kassaci evaṁ sīghaṁ evaṁ tuvaṭaṁ evaṁ appakasirena uppannaṁ manāpaṁ uppannaṁ amanāpaṁ uppannaṁ manāpāmanāpaṁ nirujjhati upekhā saṇṭhāti. Ayaṁ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā sotaviññeyyesu saddesu.

Puna ca paraṁ, Ānanda, bhikkhuno ghānena gandhaṁ ghāyitvā uppajjati manāpaṁ ... saṇṭhāti. Seyyathāpi,

[page 300]

Ānanda, īsakapoṇe paduminipatte udakaphusitāni pavattanti na saṇṭhanti, evam eva kho, Ānanda, yassa kassaci ... saṇṭhāti. Ayaṁ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā ghānaviññeyyesu gandhesu.

Puna ca paraṁ, Ānanda, bhikkhuno jivhāya rasaṁ sāyitvā uppajjati manāpaṁ ... saṇṭhāti. Seyyathāpi, Ānanda, balavā puriso jivhagge kheḷapiṇḍaṁ saṁyūhitvā appakasirena vameyya, — evam eva kho, Ānanda, yassa kassaci ... saṇṭhāti. Ayaṁ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā jivhāviññeyyesu rasesu.

Puna ca paraṁ, Ānanda, bhikkhuno kāyena phoṭṭhabbaṁ phusitvā uppajjati manāpaṁ ... saṇṭhāti.

Seyyathāpi, Ānanda, balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya, evam eva kho, Ānanda, yassa kassaci ... saṇṭhāti. Ayaṁ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā kāyaviññeyyesu phoṭṭhabbesu.

Puna ca paraṁ, Ānanda, bhikkhuno manasā dhammaṁ viññāya uppajjati manāpaṁ ... saṇṭhāti. Seyyathāpi, Ānanda, puriso divasaṁ santatte ayothāle dve vā tīṇi vā udakaphusitāni nipātteyya, dandho Ānanda, udakaphusitānaṁ nipāto, atha kho taṁ khippam eva parikkhayaṁ pariyadānaṁ gaccheyya, — evam eva kho, Ānanda, yassa kassaci ... saṇṭhāti. Ayaṁ vuccat', Ānanda, ariyassa vinaye anuttarā indriyabhāvanā manoviññeyyesu dhammesu.

Evaṁ kho, Ānanda, ariyassa vinaye anuttarā indriyabhāvanā hoti.

Kathañ c', Ānanda, sekho hoti pāṭipado? Idh', Ānanda, bhikkhuno cakkhunā rūpaṁ disvā uppajjati manāpaṁ uppajjati amanāpaṁ uppajjati manāpāmanāpaṁ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭiyati harāyati jigucchati. Sotena saddaṁ sutvā,

[page 301]

ghānena gandhaṁ ghāyitvā, jivhāya rasaṁ sāyitvā, kāyena phoṭṭhabbaṁ phusitvā, manasā dhammaṁ viññāya uppajjati manāpaṁ uppajjati amanāpaṁ uppajjati manāpāmanāpaṁ. So tena uppannena manāpena uppannena amanāpena uppannena manāpāmanāpena aṭṭiyati harāyati jigucchati. — Evam eva kho, Ānanda, sekho hoti pāṭipado.

Kathañ c', Ānanda, ariyo hoti bhāvitindriyo? Idh', Ānanda, bhikkhuno cakkhunā rūpaṁ disvā uppajjati manāpaṁ uppajjati amanāpaṁ uppajjati manāpāmanāpaṁ.

So sace ākaṅkhati: Paṭikkūle appaṭikkūlasaññī vihareyyan ti appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: Appaṭikkūle paṭikkūlasaññī vihareyyan ti, paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: Paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyan ti, appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: Appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyan ti, paṭikkūlasaññī tattha viharati.

Sace ākaṅkhati: Paṭikkūlañ ca appaṭikkūlañ ca tad ubhayaṁ abhinivajjetvā upekhako vihareyyaṁ sato sampajāno ti, upekhako tattha viharati sato sampajāno.

Puna ca paraṁ, Ānanda, bhikkhuno sotena saddaṁ sutvā, ghānena gandhaṁ ghāyitvā, jivhāya rasaṁ sāyitvā, kāyena phoṭṭhabbaṁ phusitvā, manasā dhammaṁ viññāya uppajjati manāpaṁ uppajjati amanāpaṁ uppajjati manāpāmanāpaṁ. So sace ākaṅkhati: Paṭikkūle appaṭikkūlasaññī vihareyyan ti, appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: Appaṭikkūle paṭikkūlasaññī vihareyyan ti, paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: Paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyyan ti, appaṭikkūlasaññī tattha viharati. Sace ākaṅkhati: Appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyan ti, paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: Appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyyan ti, paṭikkūlasaññī tattha viharati. Sace ākaṅkhati: Paṭikkūlañ ca appaṭikkūlañ ca tad ubhayaṁ abhinivajjetvā upekhako vihareyyaṁ sato sampajāno ti,

[page 302]

upekhako tattha viharati sato sampajāno.

Evaṁ kho, Ānanda, ariyo hoti bhāvitindriyo.

Iti kho, Ānanda, desitā mayā ariyassa vinaye anuttarā indriyabhāvanā, desito sekho pāṭipado, desito ariyo bhāvitindriyo. Yaṁ kho, Ānanda, satthārā karaṇīyaṁ sāvakānaṁ hitesinā anukampakena anukampaṁ upādāya, kataṁ vo taṁ mayā. Etāni, Ānanda, rukkhamūlani, etāni suññāgārāni.

Jhāyath', Ānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṁ vo amhākaṁ anusāsanī ti.

Idam avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaṁ abhinandīti.

INDRIYABHĀVANĀSUTTAṀ DASAMAṀ.

SAḶĀYATANAVAGGO PAÑCAMO.

UPARIPAṆṆĀSAṀ SAMMATAṀ.


Contact:
E-mail
Copyright Statement   Webmaster's Page