Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XIII: Bhaya Vagga

Sutta 121

Tatiya Bhaya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[121]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattār'imāni bhikkhave bhayāni.|| ||

Katamāni cattāri?|| ||

Attānuvāda-bhayaṁ,||
parānuvāda-bhayaṁ,||
daṇḍa-bhayaṁ,||
duggati-bhayaṁ.|| ||

3. Katamañ ca bhikkhave attānuvāda-bhayaṁ?|| ||

Idha, bhikkhave, ekacco iti paṭisañcikkhati:|| ||

'Ahañ c'eva kho pana||
kāyena du-c-caritaṁ careyyaṁ||
vācāya du-c-caritaṁ careyyaṁ,||
manasā du-c-caritaṁ careyyaṁ,||
kiñ ca taṁ maṁ attā sīlato na upavadeyyā' ti?|| ||

So attānuvāda-bhayassa bhīto||
kāya-du-c-caritaṁ pahāya kāya-su-caritaṁ bhāveti||
vacī-du-c-caritaṁ pahāya vacī-su-caritaṁ bhāveti||
mano-du-c-caritaṁ pahāya mano-su-caritaṁ bhāveti||
suddhaṁ attāṇaṁ pariharati.|| ||

Idaṁ vuccati bhikkhave attānuvāda-bhayaṁ.|| ||

4. Katamañ ca bhikkhave parānuvāda-bhayaṁ?|| ||

[122] Idha bhikkhave ekacco iti paṭisañcikkhati:|| ||

'Ahañ c'eva kho pana||
kāyena du-c-caritaṁ careyyaṁ,||
vācāya du-c-caritaṁ careyyaṁ,||
manasā du-c-caritaṁ careyyaṁ,||
kiṁ ca taṁ maṁ pare sīlato na upavadeyyun' ti?|| ||

So parānuvāda-bhayaṁ bhīto||
kāya-du-c-caritaṁ pahāya kāya-su-caritaṁ bhāveti||
vacī-du-c-caritaṁ pahāya vacī-su-caritaṁ bhāveti||
mano-du-c-caritaṁ pahāya mano-su-caritaṁ bhāveti||
suddhaṁ attāṇaṁ pariharati.|| ||

Idaṁ vuccati bhikkhave parānuvāda-bhayaṁ.|| ||

5. Katamañ ca bhikkhave daṇḍa-bhayaṁ?|| ||

Idha, bhikkhave, ekacco passati coraṁ āgucāriṁ rājāno gahetvā vividhā kamma-kāraṇā kārente -||
kasāhi pi tāḷente,||
vettahi pi tāḷente,||
addhadaṇḍehi pi tāḷente,||
hattham pi chindante,||
pādam pi chindante,||
hattha-padam pi chindante,||
kaṇṇam pi chindante,||
nāsam pi chindante,||
kaṇṇanāsam pi chindante,||
bilaṅgathālikam pi karonte,||
saṅkhamuṇḍikam pi karonte,||
rāhu-mukham pi karonte,||
joti-mālikam pi karonte,||
hatthapajjotikam pi karonte,||
erakavattikam pi karonte,||
cīrakavāsikam pi karonte,||
eṇeyyakam pi karonte,||
balisamaṁsikam pi karonte,||
kahāpaṇakam pi karonte,||
khārāpatacchikam pi karonte,||
palighaparivattikam pi karonte,||
palālapīṭhakam pi karonte,||
tattena pi telena osiñcante,||
osiñncante sunakhehi pi khādāpente,||
jīvantam pi sūle uttāsente,||
asinā pi sīsaṁ chindante.|| ||

Tass'evaṁ hoti||
'Yathā-rūpānaṁ kho pāpakānāṁ kammānaṁ hetu coraṁ āgucāriṁ rājāno gahetvā vividhā kamma-kāraṇā kārenti:|| ||

Kasāhi pi tāḷente,||
vettahi pi tāḷente,||
addhadaṇḍehi pi tāḷente,||
hattham pi chindante,||
pādam pi chindante,||
hattha-padam pi chindante, kaṇṇam pi chindante,||
nāsam pi chindante,||
kaṇṇanāsam pi chindante,||
bilaṅgathālikam pi karonte,||
saṅkhamuṇḍikam pi karonte,||
rāhu-mukham pi karonte,||
joti-mālikam pi karonte,||
hatthapajjotikam pi karonte,||
erakavattikam pi karonte,||
cīrakavāsikam pi karonte,||
eṇeyyakam pi karonte,||
balisamaṁsikam pi karonte,||
kahāpaṇakam pi karonte,||
khārāpatacchikam pi karonte,||
palighaparivattikam pi karonte,||
palālapīṭhakam pi karonte,||
tattena pi telena osiñcante,||
osiñncante sunakhehi pi khādāpente,||
jīvantam pi sūle uttāsente,||
asinā pi sīsaṁ chindante,||
ahaṁ c'eva kho pana eva-rūpaṁ pāpakaṁ kammaṁ kareyyaṁ,||
mam pi rājāno gahetvā eva-rūpā vividhā kamma-kāraṇā kāreyyuṁ:||
kasāhi pi tāḷeyyuṁ,||
vettehi pi tāḷeyyuṁ,||
addhadaṇḍakehi pi tāḷeyyuṁ,||
hattham pi chindeyyuṁ,||
pādam pi chindeyyuṁ,||
hatthapādam pi chindeyyuṁ,||
kaṇṇam pi chindeyyuṁ,||
nāsam pi chindeyyuṁ,||
kaṇṇanāsam pi chindeyyuṁ,||
bilaṅgathālikam pi kareyyuṁ,||
saṅkhamuṇḍikam pi kareyyuṁ,||
rāhu-mukham pi kareyyuṁ,||
joti-mālikam pi kareyyuṁ,||
hatthapajjotikam pi kareyayyuṁ,||
erakavattikam pi kareyyuṁ,||
cīrakavāsikam pi kareyyuṁ,||
eṇeyyakam pi kareyyuṁ,||
balisamaṁsikam pi kareyyuṁ,||
kahāpaṇakam pi kareyyuṁ,||
khārāpatacchikam pi kareyyuṁ,||
palighaparivattikam pi kareyyuṁ,||
palālapīṭhakam pi kareyyuṁ,||
tattena pi telena osiñceyyuṁ,||
osiñncante sunakhehi pi khādāpeyyuṁ,||
jīvantam pi sūle uttāseyyuṁ,||
asinā pi sīsaṁ chindeyyun' ti,|| ||

So daṇḍa-bhayassa bhīto na paresaṁ pābhataṁ palumpanto vicarati.|| ||

Idaṁ vuccati bhikkhave daṇḍa-bhayaṁ.|| ||

[123] 6. Katamañ ca bhikkhave duggati-bhayaṁ?|| ||

Idha, bhikkhave, ekacco iti paṭisañcikkhati:|| ||

Kāya-du-c-caritassa kho pāpako vipāko abhisamparāyaṁ||
vacī-du-c-caritassa pāpako vipāko abhisamparāyaṁ||
mano-du-c-caritassa pāpako vipako abhisamparāyaṁ.|| ||

'Ahaṁ c'eva kho pana||
kāyena du-c-caritaṁ careyyaṁ,||
vācāya du-c-caritaṁ careyyaṁ,||
manasā du-c-caritaṁ careyyaṁ,||
kiñ ca taṁ yāhaṁ na kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapa-j-jeyyan' ti,|| ||

So duggati-bhayassa bhīto||
kāya-du-c-caritaṁ pahāya kāya-su-caritaṁ bhāveti||
vacī-du-c-caritaṁ pahāya vacī-su-caritaṁ bhāveti||
mano-du-c-caritaṁ pahāya mano-su-caritaṁ bhāveti||
suddhaṁ attāṇaṁ pariharati.|| ||

Idaṁ vuccati bhikkhave duggati-bhayaṁ.|| ||

Imani kho bhikkhave cattāri bhayānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement