Aṅguttara Nikāya
Pañcaka Nipāta
8. Yodhājīva Vagga
Sutta 76
Dutiya Yodhājīvūpama Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Sāvatthi nidānaṁ:|| ||
Pañc'ime bhikkhave yodh'ājīvā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame pañca?|| ||
2. Idha, bhikkhave, ekacco yodh'ājīvo asicammaṁ gahetvā [94] dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṁṅgāmaṁ otarati.|| ||
So tasmiṁ saṅgāme ussahati,||
vāyamati.|| ||
Tam enaṁ ussahantaṁ vāyamantaṁ pare hananti,||
pariyāpādenti.|| ||
Eva-rūpo pi bhikkhave idh'ekacco yodh'ājīvo hoti.|| ||
Ayaṁ bhikkhave paṭhamo yodh'ājīvo santo saṁvijjamāno lokasmiṁ.|| ||
■
3. Puna ca paraṁ bhikkhave idh'ekacco yodh'ājīvo asicammaṁ gahetvā dhanukalāpaṁ sannayhitavā viyūḷhaṁ saṅgāmaṁ otarati.|| ||
So tasmiṁ saṅgāme ussahati,||
vāyamati.|| ||
Tam enaṁ ussahantaṁ vāyamantaṁ pare upalikkhanti.|| ||
Tam enaṁ apanenti.|| ||
Apanetvā ñātakānaṁ nenti.|| ||
So ñātakehi nīyamāno appatvā'va ñātake antarā magge kālaṁ karoti.|| ||
Eva-rūpo pi bhikkhave idh'ekacco yodh'ājīvo hoti.|| ||
Ayaṁ bhikkhave dutiyo yodh'ājīvo santo saṁvijjamāno lokasmiṁ.|| ||
■
4. Puna ca paraṁ bhikkhave idh'ekacco yodh'ājīvo asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṅgāmaṁ otarati.|| ||
So tasmiṁ saṅgāme ussahati,||
vāyamati.|| ||
Tam enaṁ ussahantaṁ vāyamantaṁ pare upalikkhanti.|| ||
Tam enaṁ apanenti.|| ||
Apanetvā ñātakānaṁ nenti.|| ||
Tam enaṁ ñātakā upaṭṭhahanti,||
paricaranti.|| ||
So ñātakehi upaṭṭhahiyamāno paricariyamāno tenevābādhena kālaṁ karoti.|| ||
Eva-rūpo pi bhikkhave idh'ekacco yodh'ājīvo hoti.|| ||
Ayaṁ bhikkhave tatiyo yodh'ājīvo santo saṁvijjamāno lokasmiṁ.|| ||
■
5. Puna ca paraṁ bhikkhave idh'ekacco yodh'ājīvo asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṅgāmaṁ otarati.|| ||
So tasmiṁ saṅgāme ussahati,||
vāyamati.|| ||
Tam enaṁ ussahantaṁ vāyamantaṁ pare upalikkhanti.|| ||
Tam enaṁ apanenti.|| ||
Apanetvā ñātakānaṁ nenti.|| ||
Tam enaṁ ñātakā upaṭṭhahanti,||
paricaranti.|| ||
So ñātakehi upaṭṭhahiyamāno paricariyamāno vuṭṭhāti tamhā ābādhā.|| ||
Eva-rūpo pi bhikkhave idh'ekacco yodh'ājīvo hoti.|| ||
Ayaṁ bhikkhave catuttho yodh'ājīvo santo saṁvijjamāno lokasmiṁ.|| ||
■
6. Puna ca paraṁ bhikkhave idh'ekacco yodh'ājīvo asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṅgāmaṁ otarati.|| ||
So taṁ saṅgāmaṁ abhivijinitvā vijita-[95] saṅgāmo tam eva saṅgāmasīsaṁ ajjhā-vasati.|| ||
Eva-rūpo pi bhikkhave idh'ekacco yodh'ājīvo hoti.|| ||
Ayaṁ bhikkhave pañcamo yodh'ājīvo santo saṁvijjamāno lokasmiṁ.|| ||
Ime kho bhikkhave pañca yodh'ājīvo santo saṁvijj'amānā lokasmiṁ.|| ||
§
7. Evam eva kho bhikkhave pañc'ime yodh'ājīvūpamā puggalā santo saṁvijj'amānā bhikkhusu.|| ||
Katame pañca?|| ||
8. Idha, bhikkhave, bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati.|| ||
So pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya tam eva gāmaṁ vā nigamaṁ vā piṇḍāya pavisati arakkhiten'eva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṁvutehi indriyehi.|| ||
So tattha pasasti mātu-gāmaṁ dunnivatthaṁ vā duppārutaṁ vā.|| ||
Tassa taṁ mātu-gāmaṁ disvā dunnivatthaṁ vā duppārutaṁ vā rāgo cittaṁ anuddhaṁseti.|| ||
So rāgānuddhaṁsena cittena sikkhaṁ apaccakkhāya dubbalyaṁ anāvī-katvā methunaṁ dhammaṁ patisevati.|| ||
Seyyathā pi so bhikkhave yodh'ājīvo asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṅgāmaṁ otarati,||
so tasmiṁ saṅgāme ussahati vāyamati,||
tam enaṁ ussahantaṁ vāyamantaṁ pare hananti pariyāpādenti.|| ||
Tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
Eva-rūpo bhikkhave idh'ekacco puggalo hoti.|| ||
Ayaṁ bhikkhave paṭhamo yodh'ājīvūpamo puggalo santo saṁvijjamāno bhikkhūsu.|| ||
■
9. Puna ca paraṁ bhikkhave bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati.|| ||
So pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya tam eva gāmaṁ vā nigamaṁ vā piṇḍāya pavisati arakkhiten'eva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṁvutehi indriyehi.|| ||
So tattha passati mātu-gāmaṁ dunnivatthaṁ vā duppārutaṁ vā.|| ||
Tassa taṁ mātu-gāmaṁ disvā dunnivatthaṁ vā duppārutaṁ vā rāgo cittaṁ anuddhaṁseti.|| ||
So rāgānuddhaṁsena cittena pariḍayhat'eva kāyena pariḍayhati cetasā.|| ||
Tassa evaṁ hoti: yan nūn-ā-haṁ ārāmaṁ [96] gantvā bhikkhunaṁ āroceyyaṁ:|| ||
"Rāgāpariyuṭṭhito'mhi āvuso rāgapareto.|| ||
Na Sakkomi Brahma-cariyaṁ santānetuṁ.|| ||
Sikkhādubbalyaṁ āvīkatvā sikkhaṁ paccakkhāya hīnāy-āvattissāmi" ti.|| ||
So ārāmaṁ gacchanto appatvā'va ārāmaṁ antarāmagge sikkhā-dubbalyaṁ āvīkatvā sikkhaṁ paccakkhāya hīnāy-āvattati.|| ||
Seyyathā pi so bhikkhave yodh'ājīvo asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṅgāmaṁ otarati,||
so tasmiṁ saṅgāme ussahati vāyamati,||
tam enaṁ ussahantaṁ vāyamantaṁ pare upalikkhanti,||
tam enaṁ apanenti,||
apanetvā ñātakānaṁ nenti.|| ||
So ñatakehi nīyamāno appatvā'va ñātake antarāmagge kālaṁ karoti,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
Eva-rūpo pi bhikkhave idh'ekacco puggalo hoti.|| ||
Ayaṁ bhikkhave dutiyo yodh'ājīvūpamo puggalo santo saṁvijjamāno bhikkhūsu.|| ||
■
10. Puna ca paraṁ bhikkhave bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati.|| ||
So pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya tam eva gāmaṁ vā nigamaṁ vā piṇḍāya pavisati arakkhiten'eva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṁvutehi indriyehi.|| ||
So tattha passati mātu-gāmaṁ dunnivatthaṁ vā duppārutaṁ vā.|| ||
Tassa taṁ mātu-gāmaṁ disvā dunnivatthaṁ vā duppārutaṁ vā rāgo cittaṁ anuddhaṁseti.|| ||
So rāgānuddhaṁsena cittena pariṇayhat'eva kāyena pariṇayhati cetasā.|| ||
Tassa evaṁ hoti: yan nūn-ā-haṁ ārāmaṁ gantvā bhikkhunaṁ āroceyyaṁ:|| ||
"Rāgāpariyuṭṭhito'mhi āvuso rāgapareto.|| ||
Na Sakkomi Brahma-cariyaṁ santānetuṁ.|| ||
Sikkhādubbalyaṁ āvīkatvā sikkhaṁ paccakkhāya hīnāy-āvattissāmī" ti.|| ||
So ārāmaṁ gantvā bhikkhūnaṁ āroceti:|| ||
"Rāgāpariyuṭṭhito'mhi āvuso rāgapareto.|| ||
Na Sakkomi Brahma-cariyaṁ santānetuṁ.|| ||
Sikkhādubbalyaṁ āvīkatvā sikkhaṁ paccakkhāya hīnāy-āvattissāmī" ti.|| ||
Tam enaṁ sabrahma-cārī ovadanti anusāsanti: [97]|| ||
"Appassādā āvuso kāmā vuttā Bhagavatā, bahu-dukkhā, bah'ūpāyāsā,||
ādīnavo ettha bhīyyo.|| ||
Aṭṭhikaṇ-khalūpamā kāmā vuttā Bhagavatā, bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Maṁsapesūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Tiṇukkūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Aṅgārakāsūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Supinakūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Yācitakūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādinavo ettha bhiyyo.|| ||
Rukkha-phalūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā ādīnavo ettha bhiyyo.|| ||
Asisūn'ūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Satti-sūlūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Sappasirūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Abhiramatu āyasmā Brahma-cariyaṁ.|| ||
Mā āyasmā sikkhā-dubbalyaṁ āvīkatvā sikkhaṁ paccakkhāya hīnāy-āvattī" ti.|| ||
So sabrahma-cārīhi evaṁ ovadiyamāno evaṁ anusāsiyamāno evam āha:|| ||
"Kiñ cā pi āvuso app'assādā kāmā vuttā Bhagavatā, bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo',||
atha kho nevāhaṁ Sakkomi Brahma-cariyaṁ santānetuṁ,||
sikkhā-dubbalyaṁ āvīkatvā sikkhaṁ paccakkhāya hīnāy-āvattissāmī" ti.|| ||
So sikkhā-dubbalyaṁ āvīkatvā sikkhaṁ paccakkhāya hināyāvattati.|| ||
Seyyathā pi so bhikkhave yodh'ājīvo asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṅgāmaṁ otarati,||
so tasmiṁ saṅgāme ussahati vāyamati,||
tam enaṁ ussahantaṁ vāyamantaṁ pare upalikkhanti,||
tam enaṁ apanenti, [98] apanetvā ñātakānaṁ nenti,||
tam enaṁ ñātakā upaṭṭhahanti paricaranti.|| ||
So ñātakehi upaṭṭhahiyamāno paricariyamāno ten'eva ābādhena kālaṁ karoti,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
Eva-rūpo pi bhikkhave idh'ekacco puggalo hoti.|| ||
Ayaṁ bhikkhave tatiyo yodh'ājīvūpamo puggalo santo saṁvijjamāno bhikkhūsu.|| ||
■
11. Puna ca paraṁ bhikkhave bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati.|| ||
So pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya tam eva gāmaṁ vā nigamaṁ vā piṇḍāya pavisati arakkhiten'eva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṁvutehi indriyehi.|| ||
So tattha passati mātu-gāmaṁ dunnivatthaṁ vā duppārutaṁ vā tassa taṁ mātu-gāmaṁ disvā dunnivatthaṁ vā duppārutaṁ vā rāgo cittaṁ anuddhaṁseti.|| ||
So rāgānuddhaṁsena cittena pariḍayhat'eva kāyena,||
pariḍayhati cetasā.|| ||
Tassa evaṁ hoti:|| ||
Yan nūn-ā-haṁ ārāmaṁ gantvā āroceyyaṁ:|| ||
"Rāgāpariyuṭṭhito'mhi āvuso rāgapareto,||
na Sakkomi Brahma-cariyaṁ santānetuṁ.|| ||
Sikkhādubbalyaṁ āvīkatvā sikkhaṁ paccakkhāya hināyāvattissāmī" ti.|| ||
So ārāmaṁ gantvā bhikkhūnaṁ āroceti:|| ||
"Rāgāpariyuṭṭhito'mhi āvuso rāgapareto,||
na Sakkomi Brahma-cariyaṁ santānetuṁ.|| ||
Sikkhādubbalyaṁ āvīkatvā sikkhaṁ paccakkhāya hīnāy-āvattissāmī" ti.|| ||
Tam enaṁ sabrahma-cārī ovadanti anusāsanti:|| ||
"Appassādā āvuso kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Aṭṭhikaṇ-khalūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Maṁsapesūpamākāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Tiṇukkūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Aṅgārakāsūpamā kāmā vuttā Bhagavatā bahu-dukkhā bahupāyāsā ādinavo ettha hiyyo.|| ||
Maṁsapesupamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Supinakūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Yācitakūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Rukkha-phalūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā||
ādīnavo ettha bhiyyo.|| ||
Asisūn'ūpamā [99] kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Satti-sūlūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Sappasirūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||
Abhiramatu āyasmā brahama-cariyaṁ.|| ||
Mā āyasmā sikkhā-dubbalyaṁ āvīkatvā sikkhaṁ paccakkhāya hīnāy-āvattī" ti.|| ||
So sabrahma-cārīhi evaṁ ovadiyamāno||
evaṁ anusāsiyamāno||
evam āha:||
|| ||
'Ussahissāmi āvuso,||
vāyamissāmi āvuso,||
abhiramissāmi avuso.|| ||
Na dānāhaṁ āvuso sikkhā-dubbalyaṁ āvīkatvā sikkhaṁ paccakkhāya hīnāy-āvattissāmī" ti.|| ||
Seyyathā pi so bhikkhave yodh'ājīvo asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṅgāmaṁ otarati,||
so tasmiṁ saṅgāme ussahati,||
vāyamati,||
tam enaṁ ussahantaṁ vāyamantaṁ pare upalikkhanti,||
tam enaṁ apanenti,||
apanetvā ñātakānaṁ nenti,||
tam enaṁ ñātakā upaṭṭhahanti paricaranti.|| ||
So ñātakehi upaṭṭhahiyamāno paricariyamāno vuṭṭhati tamhā ābādhā,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
Eva-rūpo pi bhikkhave idh'ekacco puggalo hoti.|| ||
Ayaṁ bhikkhave catuttho yodh'ājīvūpamo puggalo santo saṁvijjamāno bhikkhūsu.|| ||
■
12. Puna ca paraṁ bhikkhave bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati.|| ||
So pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya tam eva gāmaṁ vā nigamaṁ vā piṇḍāya pavisati rakkhitena kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya satiyā saṁvutehi indriyehi.|| ||
So cakkhunā rūpaṁ disvā||
na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam enaṁ cakkhu'ndriyaṁ asaṁvutaṁ vivarantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṁ,||
cakkhu'ndriye saṁvaraṁ āpajjati.|| ||
—
Sotena saddaṁ sutvā||
na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam enaṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati sot'indriyaṁ,||
sot'indriye saṁvaraṁ āpajjati.|| ||
—
Ghāṇena gandhaṁ ghāyitvā,||
na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī||
yatvādhi-karaṇam enaṁ ghāṇ'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati ghāṇ'indriyaṁ,||
ghāṇ'indriye saṁvaraṁ āpajjati.|| ||
—
Jivhāya rasaṁ sāyitvā,||
na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī||
yatvādhi-karaṇam enaṁ jiv'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati jiv'indriyaṁ,||
jiv'indriye saṁvaraṁ āpajjati.|| ||
—
[100] Kāyena phoṭṭhabbaṁ phusitvā,||
na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī||
yatvādhi-karaṇam enaṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati kāy'indriyaṁ,||
kāy'indriye saṁvaraṁ āpajjati.|| ||
—
Manasā dhammaṁ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī||
yatvādhi-karaṇam enaṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati||
rakkhati man'indriyaṁ||
man'indriye saṁvaraṁ āpajjati.|| ||
So pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto vivittaṁ sen'āsanaṁ bhajati,||
araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ palālapuñjaṁ.|| ||
■
So arañña-gato vā rukkha-mūla-gato vā||
suññ-ā-gāra-gato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā.|| ||
So abhijjhaṁ loke pahāya||
so ime pañcā nīvaraṇe pahāya||
cetaso upakkilese paññāya dubbagīkaraṇe||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ||
sa-vicāraṁ||
vivekajaṁ pīītisukhaṁ||
paṭhamaṁ jhānaṁ upasampajja viharati.|| ||
—
Vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodibhāvaṁ||
avitakkaṁ||
avicāraṁ||
samādhijaṁ pītisukhaṁ||
dutiyaṁ jhānaṁ upasampajja viharati.|| ||
—
Pītiyā ca virāgā||
upekhako ca vihāsiṁ||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedesiṁ,||
yaṁ taṁ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṁ jhānaṁ upasampajja viharati.|| ||
—
Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ attha¼gamā||
adukkhaṁ||
asukhaṁ||
upekhā sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja viharati.|| ||
■
So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'upakkilese mudu-bhute kammaniye ṭhite āneñja-p-patto āsavānaṁ khaya-ñāṇāya cittaṁ abhininnāmeti.|| ||
So idaṁ dukkhan ti yathā-bhūtaṁ pajānāti.|| ||
Idaṁ dukkha-samudayan ti yathā-bhūtaṁ pajānāti.|| ||
Idaṁ dukkha-nirodhan ti yathā-bhūtaṁ pajānāti.|| ||
Ayaṁ dukkha-nirodha-gāminī paṭipadā ti||
yathā-bhūtaṁ pajānāti.|| ||
Ime āsavā ti||
yathā-bhūtaṁ pajānāti.
Ayaṁ āsava-samudayo ti||
yathā-bhūtaṁ pajānāti.
Ayaṁ āsava-nirodho ti||
yathā-bhūtaṁ pajānāti.
Ayaṁ āsava-nirodha-gāminī paṭipadā ti||
yathā-bhūtaṁ pajānāti.|| ||
Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataµ karaṇīyaµ||
nāparaṁ itthattāyā ti pajānāti.|| ||
Seyyathā pi so bhikkhave yodh'ājīvo asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṅgāmaṁ otarati,||
so taṁ saṅgāmaṁ abhivijinitvā vijita-saṅgāmo tam eva saṅgāmasīsaṁ ajjhā-vasati,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||
Eva-rūpo pi bhikkhave idh'ekacco puggalo hoti.|| ||
Ayaṁ bhikkhave pañcamo yodh'ājīvūpamo puggalo santo saṁvijjamāno bhikkhūsu.|| ||
Ime kho bhikkhave pañca yodh'ājīvūpamā puggalā santo saṁvijj'amānā bhikkhūsū ti.|| ||