Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Pañcaka Nipāta
8. Yodhājīva Vagga

Sutta 76

Dutiya Yodhājīvūpama Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[93]

[1][pts][than] Sāvatthi nidānaṁ:|| ||

Pañc'ime bhikkhave yodh'ājīvā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame pañca?|| ||

2. Idha, bhikkhave, ekacco yodh'ājīvo asicammaṁ gahetvā [94] dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṁṅgāmaṁ otarati.|| ||

So tasmiṁ saṅgāme ussahati,||
vāyamati.|| ||

Tam enaṁ ussahantaṁ vāyamantaṁ pare hananti,||
pariyāpādenti.|| ||

Eva-rūpo pi bhikkhave idh'ekacco yodh'ājīvo hoti.|| ||

Ayaṁ bhikkhave paṭhamo yodh'ājīvo santo saṁvijjamāno lokasmiṁ.|| ||

3. Puna ca paraṁ bhikkhave idh'ekacco yodh'ājīvo asicammaṁ gahetvā dhanukalāpaṁ sannayhitavā viyūḷhaṁ saṅgāmaṁ otarati.|| ||

So tasmiṁ saṅgāme ussahati,||
vāyamati.|| ||

Tam enaṁ ussahantaṁ vāyamantaṁ pare upalikkhanti.|| ||

Tam enaṁ apanenti.|| ||

Apanetvā ñātakānaṁ nenti.|| ||

So ñātakehi nīyamāno appatvā'va ñātake antarā magge kālaṁ karoti.|| ||

Eva-rūpo pi bhikkhave idh'ekacco yodh'ājīvo hoti.|| ||

Ayaṁ bhikkhave dutiyo yodh'ājīvo santo saṁvijjamāno lokasmiṁ.|| ||

4. Puna ca paraṁ bhikkhave idh'ekacco yodh'ājīvo asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṅgāmaṁ otarati.|| ||

So tasmiṁ saṅgāme ussahati,||
vāyamati.|| ||

Tam enaṁ ussahantaṁ vāyamantaṁ pare upalikkhanti.|| ||

Tam enaṁ apanenti.|| ||

Apanetvā ñātakānaṁ nenti.|| ||

Tam enaṁ ñātakā upaṭṭhahanti,||
paricaranti.|| ||

So ñātakehi upaṭṭhahiyamāno paricariyamāno tenevābādhena kālaṁ karoti.|| ||

Eva-rūpo pi bhikkhave idh'ekacco yodh'ājīvo hoti.|| ||

Ayaṁ bhikkhave tatiyo yodh'ājīvo santo saṁvijjamāno lokasmiṁ.|| ||

5. Puna ca paraṁ bhikkhave idh'ekacco yodh'ājīvo asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṅgāmaṁ otarati.|| ||

So tasmiṁ saṅgāme ussahati,||
vāyamati.|| ||

Tam enaṁ ussahantaṁ vāyamantaṁ pare upalikkhanti.|| ||

Tam enaṁ apanenti.|| ||

Apanetvā ñātakānaṁ nenti.|| ||

Tam enaṁ ñātakā upaṭṭhahanti,||
paricaranti.|| ||

So ñātakehi upaṭṭhahiyamāno paricariyamāno vuṭṭhāti tamhā ābādhā.|| ||

Eva-rūpo pi bhikkhave idh'ekacco yodh'ājīvo hoti.|| ||

Ayaṁ bhikkhave catuttho yodh'ājīvo santo saṁvijjamāno lokasmiṁ.|| ||

6. Puna ca paraṁ bhikkhave idh'ekacco yodh'ājīvo asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṅgāmaṁ otarati.|| ||

So taṁ saṅgāmaṁ abhivijinitvā vijita-[95] saṅgāmo tam eva saṅgāmasīsaṁ ajjhā-vasati.|| ||

Eva-rūpo pi bhikkhave idh'ekacco yodh'ājīvo hoti.|| ||

Ayaṁ bhikkhave pañcamo yodh'ājīvo santo saṁvijjamāno lokasmiṁ.|| ||

Ime kho bhikkhave pañca yodh'ājīvo santo saṁvijj'amānā lokasmiṁ.|| ||

 

§

 

7. Evam eva kho bhikkhave pañc'ime yodh'ājīvūpamā puggalā santo saṁvijj'amānā bhikkhusu.|| ||

Katame pañca?|| ||

8. Idha, bhikkhave, bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati.|| ||

So pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya tam eva gāmaṁ vā nigamaṁ vā piṇḍāya pavisati arakkhiten'eva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṁvutehi indriyehi.|| ||

So tattha pasasti mātu-gāmaṁ dunnivatthaṁ vā duppārutaṁ vā.|| ||

Tassa taṁ mātu-gāmaṁ disvā dunnivatthaṁ vā duppārutaṁ vā rāgo cittaṁ anuddhaṁseti.|| ||

So rāgānuddhaṁsena cittena sikkhaṁ apaccakkhāya dubbalyaṁ anāvī-katvā methunaṁ dhammaṁ patisevati.|| ||

Seyyathā pi so bhikkhave yodh'ājīvo asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṅgāmaṁ otarati,||
so tasmiṁ saṅgāme ussahati vāyamati,||
tam enaṁ ussahantaṁ vāyamantaṁ pare hananti pariyāpādenti.|| ||

Tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Eva-rūpo bhikkhave idh'ekacco puggalo hoti.|| ||

Ayaṁ bhikkhave paṭhamo yodh'ājīvūpamo puggalo santo saṁvijjamāno bhikkhūsu.|| ||

9. Puna ca paraṁ bhikkhave bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati.|| ||

So pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya tam eva gāmaṁ vā nigamaṁ vā piṇḍāya pavisati arakkhiten'eva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṁvutehi indriyehi.|| ||

So tattha passati mātu-gāmaṁ dunnivatthaṁ vā duppārutaṁ vā.|| ||

Tassa taṁ mātu-gāmaṁ disvā dunnivatthaṁ vā duppārutaṁ vā rāgo cittaṁ anuddhaṁseti.|| ||

So rāgānuddhaṁsena cittena pariḍayhat'eva kāyena pariḍayhati cetasā.|| ||

Tassa evaṁ hoti: yan nūn-ā-haṁ ārāmaṁ [96] gantvā bhikkhunaṁ āroceyyaṁ:|| ||

"Rāgāpariyuṭṭhito'mhi āvuso rāgapareto.|| ||

Na Sakkomi Brahma-cariyaṁ santānetuṁ.|| ||

Sikkhādubbalyaṁ āvīkatvā sikkhaṁ paccakkhāya hīnāy-āvattissāmi" ti.|| ||

So ārāmaṁ gacchanto appatvā'va ārāmaṁ antarāmagge sikkhā-dubbalyaṁ āvīkatvā sikkhaṁ paccakkhāya hīnāy-āvattati.|| ||

Seyyathā pi so bhikkhave yodh'ājīvo asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṅgāmaṁ otarati,||
so tasmiṁ saṅgāme ussahati vāyamati,||
tam enaṁ ussahantaṁ vāyamantaṁ pare upalikkhanti,||
tam enaṁ apanenti,||
apanetvā ñātakānaṁ nenti.|| ||

So ñatakehi nīyamāno appatvā'va ñātake antarāmagge kālaṁ karoti,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Eva-rūpo pi bhikkhave idh'ekacco puggalo hoti.|| ||

Ayaṁ bhikkhave dutiyo yodh'ājīvūpamo puggalo santo saṁvijjamāno bhikkhūsu.|| ||

10. Puna ca paraṁ bhikkhave bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati.|| ||

So pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya tam eva gāmaṁ vā nigamaṁ vā piṇḍāya pavisati arakkhiten'eva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṁvutehi indriyehi.|| ||

So tattha passati mātu-gāmaṁ dunnivatthaṁ vā duppārutaṁ vā.|| ||

Tassa taṁ mātu-gāmaṁ disvā dunnivatthaṁ vā duppārutaṁ vā rāgo cittaṁ anuddhaṁseti.|| ||

So rāgānuddhaṁsena cittena pariṇayhat'eva kāyena pariṇayhati cetasā.|| ||

Tassa evaṁ hoti: yan nūn-ā-haṁ ārāmaṁ gantvā bhikkhunaṁ āroceyyaṁ:|| ||

"Rāgāpariyuṭṭhito'mhi āvuso rāgapareto.|| ||

Na Sakkomi Brahma-cariyaṁ santānetuṁ.|| ||

Sikkhādubbalyaṁ āvīkatvā sikkhaṁ paccakkhāya hīnāy-āvattissāmī" ti.|| ||

So ārāmaṁ gantvā bhikkhūnaṁ āroceti:|| ||

"Rāgāpariyuṭṭhito'mhi āvuso rāgapareto.|| ||

Na Sakkomi Brahma-cariyaṁ santānetuṁ.|| ||

Sikkhādubbalyaṁ āvīkatvā sikkhaṁ paccakkhāya hīnāy-āvattissāmī" ti.|| ||

Tam enaṁ sabrahma-cārī ovadanti anusāsanti: [97]|| ||

"Appassādā āvuso kāmā vuttā Bhagavatā, bahu-dukkhā, bah'ūpāyāsā,||
ādīnavo ettha bhīyyo.|| ||

Aṭṭhikaṇ-khalūpamā kāmā vuttā Bhagavatā, bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Maṁsapesūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Tiṇukkūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Aṅgārakāsūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Supinakūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Yācitakūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādinavo ettha bhiyyo.|| ||

Rukkha-phalūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā ādīnavo ettha bhiyyo.|| ||

Asisūn'ūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Satti-sūlūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Sappasirūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Abhiramatu āyasmā Brahma-cariyaṁ.|| ||

Mā āyasmā sikkhā-dubbalyaṁ āvīkatvā sikkhaṁ paccakkhāya hīnāy-āvattī" ti.|| ||

So sabrahma-cārīhi evaṁ ovadiyamāno evaṁ anusāsiyamāno evam āha:|| ||

"Kiñ cā pi āvuso app'assādā kāmā vuttā Bhagavatā, bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo',||
atha kho nevāhaṁ Sakkomi Brahma-cariyaṁ santānetuṁ,||
sikkhā-dubbalyaṁ āvīkatvā sikkhaṁ paccakkhāya hīnāy-āvattissāmī" ti.|| ||

So sikkhā-dubbalyaṁ āvīkatvā sikkhaṁ paccakkhāya hināyāvattati.|| ||

Seyyathā pi so bhikkhave yodh'ājīvo asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṅgāmaṁ otarati,||
so tasmiṁ saṅgāme ussahati vāyamati,||
tam enaṁ ussahantaṁ vāyamantaṁ pare upalikkhanti,||
tam enaṁ apanenti, [98] apanetvā ñātakānaṁ nenti,||
tam enaṁ ñātakā upaṭṭhahanti paricaranti.|| ||

So ñātakehi upaṭṭhahiyamāno paricariyamāno ten'eva ābādhena kālaṁ karoti,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Eva-rūpo pi bhikkhave idh'ekacco puggalo hoti.|| ||

Ayaṁ bhikkhave tatiyo yodh'ājīvūpamo puggalo santo saṁvijjamāno bhikkhūsu.|| ||

11. Puna ca paraṁ bhikkhave bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati.|| ||

So pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya tam eva gāmaṁ vā nigamaṁ vā piṇḍāya pavisati arakkhiten'eva kāyena arakkhitāya vācāya arakkhitena cittena anupaṭṭhitāya satiyā asaṁvutehi indriyehi.|| ||

So tattha passati mātu-gāmaṁ dunnivatthaṁ vā duppārutaṁ vā tassa taṁ mātu-gāmaṁ disvā dunnivatthaṁ vā duppārutaṁ vā rāgo cittaṁ anuddhaṁseti.|| ||

So rāgānuddhaṁsena cittena pariḍayhat'eva kāyena,||
pariḍayhati cetasā.|| ||

Tassa evaṁ hoti:|| ||

Yan nūn-ā-haṁ ārāmaṁ gantvā āroceyyaṁ:|| ||

"Rāgāpariyuṭṭhito'mhi āvuso rāgapareto,||
na Sakkomi Brahma-cariyaṁ santānetuṁ.|| ||

Sikkhādubbalyaṁ āvīkatvā sikkhaṁ paccakkhāya hināyāvattissāmī" ti.|| ||

So ārāmaṁ gantvā bhikkhūnaṁ āroceti:|| ||

"Rāgāpariyuṭṭhito'mhi āvuso rāgapareto,||
na Sakkomi Brahma-cariyaṁ santānetuṁ.|| ||

Sikkhādubbalyaṁ āvīkatvā sikkhaṁ paccakkhāya hīnāy-āvattissāmī" ti.|| ||

Tam enaṁ sabrahma-cārī ovadanti anusāsanti:|| ||

"Appassādā āvuso kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Aṭṭhikaṇ-khalūpamā kāmā vuttā Bhagavatā,||
bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Maṁsapesūpamākāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Tiṇukkūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Aṅgārakāsūpamā kāmā vuttā Bhagavatā bahu-dukkhā bahupāyāsā ādinavo ettha hiyyo.|| ||

Maṁsapesupamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Supinakūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Yācitakūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Rukkha-phalūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā||
ādīnavo ettha bhiyyo.|| ||

Asisūn'ūpamā [99] kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Satti-sūlūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Sappasirūpamā kāmā vuttā Bhagavatā bahu-dukkhā bah'ūpāyāsā,||
ādīnavo ettha bhiyyo.|| ||

Abhiramatu āyasmā brahama-cariyaṁ.|| ||

Mā āyasmā sikkhā-dubbalyaṁ āvīkatvā sikkhaṁ paccakkhāya hīnāy-āvattī" ti.|| ||

So sabrahma-cārīhi evaṁ ovadiyamāno||
evaṁ anusāsiyamāno||
evam āha:||
|| ||

'Ussahissāmi āvuso,||
vāyamissāmi āvuso,||
abhiramissāmi avuso.|| ||

Na dānāhaṁ āvuso sikkhā-dubbalyaṁ āvīkatvā sikkhaṁ paccakkhāya hīnāy-āvattissāmī" ti.|| ||

Seyyathā pi so bhikkhave yodh'ājīvo asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṅgāmaṁ otarati,||
so tasmiṁ saṅgāme ussahati,||
vāyamati,||
tam enaṁ ussahantaṁ vāyamantaṁ pare upalikkhanti,||
tam enaṁ apanenti,||
apanetvā ñātakānaṁ nenti,||
tam enaṁ ñātakā upaṭṭhahanti paricaranti.|| ||

So ñātakehi upaṭṭhahiyamāno paricariyamāno vuṭṭhati tamhā ābādhā,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Eva-rūpo pi bhikkhave idh'ekacco puggalo hoti.|| ||

Ayaṁ bhikkhave catuttho yodh'ājīvūpamo puggalo santo saṁvijjamāno bhikkhūsu.|| ||

12. Puna ca paraṁ bhikkhave bhikkhu aññataraṁ gāmaṁ vā nigamaṁ vā upanissāya viharati.|| ||

So pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya tam eva gāmaṁ vā nigamaṁ vā piṇḍāya pavisati rakkhitena kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya satiyā saṁvutehi indriyehi.|| ||

So cakkhunā rūpaṁ disvā||
na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam enaṁ cakkhu'ndriyaṁ asaṁvutaṁ vivarantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṁ,||
cakkhu'ndriye saṁvaraṁ āpajjati.|| ||

Sotena saddaṁ sutvā||
na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam enaṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati sot'indriyaṁ,||
sot'indriye saṁvaraṁ āpajjati.|| ||

Ghāṇena gandhaṁ ghāyitvā,||
na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī||
yatvādhi-karaṇam enaṁ ghāṇ'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati ghāṇ'indriyaṁ,||
ghāṇ'indriye saṁvaraṁ āpajjati.|| ||

Jivhāya rasaṁ sāyitvā,||
na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī||
yatvādhi-karaṇam enaṁ jiv'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati jiv'indriyaṁ,||
jiv'indriye saṁvaraṁ āpajjati.|| ||

[100] Kāyena phoṭṭhabbaṁ phusitvā,||
na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī||
yatvādhi-karaṇam enaṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati kāy'indriyaṁ,||
kāy'indriye saṁvaraṁ āpajjati.|| ||

Manasā dhammaṁ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī||
yatvādhi-karaṇam enaṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati||
rakkhati man'indriyaṁ||
man'indriye saṁvaraṁ āpajjati.|| ||

So pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto vivittaṁ sen'āsanaṁ bhajati,||
araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ palālapuñjaṁ.|| ||

So arañña-gato vā rukkha-mūla-gato vā||
suññ-ā-gāra-gato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā.|| ||

So abhijjhaṁ loke pahāya||
so ime pañcā nīvaraṇe pahāya||
cetaso upakkilese paññāya dubbagīkaraṇe||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ||
sa-vicāraṁ||
vivekajaṁ pīītisukhaṁ||
paṭhamaṁ jhānaṁ upasampajja viharati.|| ||

Vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodibhāvaṁ||
avitakkaṁ||
avicāraṁ||
samādhijaṁ pītisukhaṁ||
dutiyaṁ jhānaṁ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca vihāsiṁ||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedesiṁ,||
yaṁ taṁ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṁ jhānaṁ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ attha¼gamā||
adukkhaṁ||
asukhaṁ||
upekhā sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja viharati.|| ||

So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'upakkilese mudu-bhute kammaniye ṭhite āneñja-p-patto āsavānaṁ khaya-ñāṇāya cittaṁ abhininnāmeti.|| ||

So idaṁ dukkhan ti yathā-bhūtaṁ pajānāti.|| ||

Idaṁ dukkha-samudayan ti yathā-bhūtaṁ pajānāti.|| ||

Idaṁ dukkha-nirodhan ti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ dukkha-nirodha-gāminī paṭipadā ti||
yathā-bhūtaṁ pajānāti.|| ||

Ime āsavā ti||
yathā-bhūtaṁ pajānāti.

Ayaṁ āsava-samudayo ti||
yathā-bhūtaṁ pajānāti.

Ayaṁ āsava-nirodho ti||
yathā-bhūtaṁ pajānāti.

Ayaṁ āsava-nirodha-gāminī paṭipadā ti||
yathā-bhūtaṁ pajānāti.|| ||

Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataµ karaṇīyaµ||
nāparaṁ itthattāyā ti pajānāti.|| ||

Seyyathā pi so bhikkhave yodh'ājīvo asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā viyūḷhaṁ saṅgāmaṁ otarati,||
so taṁ saṅgāmaṁ abhivijinitvā vijita-saṅgāmo tam eva saṅgāmasīsaṁ ajjhā-vasati,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi.|| ||

Eva-rūpo pi bhikkhave idh'ekacco puggalo hoti.|| ||

Ayaṁ bhikkhave pañcamo yodh'ājīvūpamo puggalo santo saṁvijjamāno bhikkhūsu.|| ||

Ime kho bhikkhave pañca yodh'ājīvūpamā puggalā santo saṁvijj'amānā bhikkhūsū ti.|| ||


Contact:
E-mail
Copyright Statement