Aṅguttara Nikāya
X. Dasaka-Nipāta
V. Akkosa Vagga
Sutta 46
Sakya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme.|| ||
Atha kho sambahulā Sakkā upāsakā tadah'uposathe yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinne kho Sakke upāsake Bhagavā etad avoca:|| ||
2. "Api nu kho tumhe Sakkā aṭṭh'aṅga-samannāgataṁ uposathaṁ upavasathā" ti?|| ||
"App-ekadā mayaṁ bhante aṭṭh'aṅga-samannāgataṁ uposathaṁ upavasāma,||
app-ekadā na upavasāmā" ti.|| ||
"Tesaṁ vo Sakkā alābhā tesaṁ dulladdhaṁ,||
ye tumhe evaṁ soka-sabhaye jīvite maraṇa-sabhaye jīvite app-ekadā aṭṭh'aṅga-samannāgataṁ uposathaṁ upavasatha,||
app-ekadā na upavasatha.|| ||
§
"Taṁ kiṁ maññatha Sakkā?
Idha puriso yena kenaci kamma-ṭ-ṭhānena anāpajja akusalaṁ divasaṁ aḍḍha-kahāpaṇe nibbiseyya,||
[84] 'Dakkho puriso uṭṭhāna-sampanno' ti alaṁ vacanāyā" ti?|| ||
"Evaṁ bhante."|| ||
■
"Taṁ kiṁ maññatha Sakkā?"|| ||
"Idha puriso yena kenaci kamma-ṭ-ṭhānena anāpajja akusalaṁ divasaṁ kahāpaṇaṁ nibbiseyya,||
'Dakkho puriso uṭṭhāna-sampanno' ti alaṁ vacanāyā" ti?|| ||
"Evaṁ bhante" ti.|| ||
■
"Taṁ kiṁ maññatha Sakkā?
Idha puriso yena kenaci kamma-ṭ-ṭhānena anāpajja akusalaṁ divasaṁ dve kahāpaṇe nibbiseyya,||
'Dakkho puriso uṭṭhāna-sampanno' ti alaṁ vacanāyā" ti?|| ||
"Evaṁ bhante" ti.|| ||
■
"Taṁ kiṁ maññatha Sakkā?
"Idha puriso yena kenaci kamma-ṭ-ṭhānena anāpajja akusalaṁ divasaṁ tayo kahāpaṇe nibbiseyya,||
'Dakkho puriso uṭṭhāna-sampanno' ti alaṁ vacanāyā" ti?|| ||
"Evaṁ bhante" ti.|| ||
■
"Taṁ kiṁ maññatha Sakkā?
"Idha puriso yena kenaci kamma-ṭ-ṭhānena anāpajja akusalaṁ divasaṁ cattāro kahāpaṇe nibbiseyya,||
'Dakkho puriso uṭṭhāna-sampanno' ti alaṁ vacanāyā" ti?|| ||
"Evaṁ bhante" ti.|| ||
■
"Taṁ kiṁ maññatha Sakkā?
"Idha puriso yena kenaci kamma-ṭ-ṭhānena anāpajja akusalaṁ divasaṁ pañca kahāpaṇe nibbiseyya, 'Dakkho puriso uṭṭhāna-sampanno' ti alaṁ vacanāyā" ti?|| ||
"Evaṁ bhante" ti.|| ||
■
"Taṁ kiṁ maññatha Sakkā?
"Idha puriso yena kenaci kamma-ṭ-ṭhānena anāpajja akusalaṁ divasaṁ cha kahāpaṇe nibbiseyya,||
'Dakkho puriso uṭṭhāna-sampanno' ti alaṁ vacanāya ti?|| ||
"Evaṁ bhante" ti.|| ||
■
"Taṁ kiṁ maññatha Sakkā?
"Idha puriso yena kenaci kamma-ṭ-ṭhānena anāpajja akusalaṁ divasaṁ satta kahāpaṇe nibbiseyya,||
'Dakkho puriso uṭṭhāna-sampanno' ti alaṁ vacanāyā" ti?|| ||
"Evaṁ bhante" ti.|| ||
■
"Taṁ kiṁ maññatha Sakkā?
"Idha puriso yena kenaci kamma-ṭ-ṭhānena anāpajja akusalaṁ divasaṁ aṭṭha kahāpaṇe nibbiseyya,||
'Dakkho puriso uṭṭhāna-sampanno' ti alaṁ vacanāyā" ti?|| ||
"Evaṁ bhante" ti.|| ||
■
"Taṁ kiṁ maññatha Sakkā?
"Idha puriso yena kenaci kamma-ṭ-ṭhānena anāpajja akusalaṁ divasaṁ nava kahāpaṇe nibbiseyya,||
'Dakkho puriso uṭṭhāna-sampanno' ti alaṁ vacanāyā" ti?|| ||
"Evaṁ bhante" ti.|| ||
■
"Taṁ kiṁ maññatha Sakkā?
"Idha puriso yena kenaci kamma-ṭ-ṭhānena anāpajja akusalaṁ divasaṁ dasa kahāpaṇe nibbiseyya,||
'Dakkho puriso uṭṭhāna-sampanno' ti alaṁ vacanāyā" ti?|| ||
"Evaṁ bhante" ti.|| ||
■
"Taṁ kiṁ maññatha Sakkā?
"Idha puriso yena kenaci kamma-ṭ-ṭhānena anāpajja akusalaṁ divasaṁ vīsati kahāpaṇe nibbiseyya,||
'Dakkho puriso uṭṭhāna-sampanno' ti alaṁ vacanāyā" ti?|| ||
"Evaṁ bhante" ti.|| ||
■
"Taṁ kiṁ maññatha Sakkā?
"Idha puriso yena kenaci kamma-ṭ-ṭhānena anāpajja akusalaṁ divasaṁ tiṁsa kahāpaṇe nibbiseyya,||
'Dakkho puriso uṭṭhāna-sampanno' ti alaṁ vacanāyā" ti?|| ||
"Evaṁ bhante" ti.|| ||
■
"Taṁ kiṁ maññatha Sakkā?
"Idha puriso yena kenaci kamma-ṭ-ṭhānena anāpajja akusalaṁ divasaṁ cattārīsaṁ kahāpaṇe nibbiseyya,||
paññāsaṁ kahāpaṇe nibbiseyya,||
'Dakkho puriso uṭṭhāna-sampanno' ti alaṁ vacanāyā" ti?|| ||
"Evaṁ bhante" ti.|| ||
■
"Taṁ kiṁ maññatha Sakkā?
"Idha puriso yena kenaci kamma-ṭ-ṭhānena anāpajja akusalaṁ divasaṁ paññāsaṁ kahāpaṇe nibbiseyya,||
paññāsaṁ kahāpaṇe nibbiseyya,||
'Dakkho puriso uṭṭhāna-sampanno' ti alaṁ vacanāyā" ti?|| ||
"Evaṁ bhante" ti.|| ||
■
"Taṁ kim maññatha Sakkā?|| ||
Api nu so puriso divase divase kahāpaṇa-sataṁ||
kahāpaṇa-sahassaṁ||
nibbisamāno laddhaṁ laddhaṁ nikkhipanto||
vassa-tāyuko||
vassa-sata-jīvī||
mahantaṁ bhoga-k-khandhaṁ adhigaccheyyā" ti?|| ||
"Evaṁ bhante" ti.|| ||
§
"Taṁ kiṁ maññatha Sakkā?|| ||
Api nu so puriso bhoga-hetu bhoga-nidānaṁ bhog-ā-dhikaraṇaṁ||
ekaṁ vā rattiṁ||
ekaṁ vā divasaṁ||
upaḍḍhaṁ vā rattiṁ||
upaḍḍhaṁ vā divasaṁ||
ekanta-sukha-paṭisaṁvedī vihareyyā" ti?|| ||
"No h'etaṁ bhante.|| ||
Taṁ kissa hetu?|| ||
Kāmā hi bhante aniccā tucchā musā mosa-dhammā" ti.|| ||
§
3. Idha kho pana vo Sakkā mama sāvako dasa vassāni||
appamatto ātāpi pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno,||
satam pi vassāni||
satam pi vassa-satāni||
[85] satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā dasa vassāni.|| ||
Idha mama sāvako nava vassāni||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā nava vassāni.|| ||
Idha mama sāvako aṭṭha vassāni||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā aṭṭha vassāni.|| ||
Idha mama sāvako satta vassāni||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā satta vassāni.|| ||
Idha mama sāvako cha vassāni||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā cha vassāni.|| ||
Idha mama sāvako pañca vassāni||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā pañca vassāni.|| ||
Idha mama sāvako cattāri vassāni||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā cattāri vassāni.|| ||
Idha mama sāvako tini vassāni||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā tini vassāni.|| ||
Idha mama sāvako dve vassāni||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā dve vassāni.|| ||
Idha mama sāvako ekaṁ vassāni||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā ekaṁ vassāni.|| ||
Idha mama sāvako dasa māse||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā dasa māse.|| ||
Idha mama sāvako nava māse||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā nava māse.|| ||
Idha mama sāvako aṭṭha māse||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā aṭṭha māse.|| ||
Idha mama sāvako satta māse||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā satta māse.|| ||
Idha mama sāvako cha māse||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā cha māse.|| ||
Idha mama sāvako pañca māse||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā pañca māse.|| ||
Idha mama sāvako cattāro māse||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā cattāro māse.|| ||
Idha mama sāvako tayo māse||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā tayo māse.|| ||
Idha mama sāvako dve māse||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā dve māse.|| ||
Idha mama sāvako ekaṁ māse||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā ekaṁ māse.|| ||
Idha mama sāvako aḍḍha-māsaṁ||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā aḍḍha-māsaṁ.|| ||
Idha mama sāvako dasa rattin-dive||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā dasa rattin-dive.|| ||
Idha mama sāvako nava rattin-dive||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā nava rattin-dive.|| ||
Idha mama sāvako aṭṭha rattin-dive||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā aṭṭha rattin-dive.|| ||
Idha mama sāvako satta rattin-dive||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā satta rattin-dive.|| ||
Idha mama sāvako [86] cha rattin-dive||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā cha rattin-dive.|| ||
Idha mama sāvako pañca rattin-dive||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā pañca rattin-dive.|| ||
Idha mama sāvako cattāro rattin-dive||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā cattāro rattin-dive.|| ||
Idha mama sāvako tayo rattin-dive||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā tayo rattin-dive.|| ||
Idha mama sāvako dve rattin-dive||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
■
Tiṭṭhantu Sakkā dve rattin-dive.|| ||
Idha mama sāvako ekaṁ rattin-dive||
appamatto ātāpī pahit'atto viharanto yathā may-ā-nusiṭṭhaṁ tathā paṭipajjamāno||
satam pi vassāni||
satam pi vassa-sahassāni||
satam pi vassa-sata-sahassāni||
ekanta-sukha-paṭisaṁvedī vihareyya.|| ||
So ca kavassa Sakad'āgāmī vā||
Anāgāmī vā||
apaṇṇakaṁ vā Sotāpanno.|| ||
§
Tesaṁ vo Sakkā alābhā,||
tesaṁ dulladdhaṁ,||
ye tumhe evaṁ soka-sabhaye jīvite maraṇa-sabhaye jīvite app-ekadā aṭṭh'aṅga-samannāgataṁ uposathaṁ upavasatha,||
app-ekadā na upavasathā" ti.|| ||
■
"Ete mayaṁ bhante ajja-t-agge aṭṭh'aṅga-samannāgataṁ uposathaṁ upavasissāmā" ti.|| ||