Aṅguttara Nikāya
					X. Dasaka-Nipāta
					IX: Thera-Vagga
					Sutta 86
Adhimāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ āyasmā Mahā-Kassapo Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||
Tatra kho āyasmā [162] Mahā-Kassapo bhikkhū āmantesi:|| ||
"Āvuso bhikkhavo" ti.|| ||
"Āvuso" ti kho te bhikkhu āyasmato Mahā-Kassapassa paccassosuṁ.|| ||
Āyasmā Mahā-Kassapo etad avoca:|| ||
"Idh'āvuso bhikkhu aññaṁ vyākaroti|| ||
'Khīṇā jāti,||
					vusitaṁ Brahma-cariyaṁ,||
					kataṁ karaṇīyaṁ,||
					"nāparaṁ itthattāyā" ti pajānāmī' ti.|| ||
§
Tam enaṁ Tathāgato vā Tathāgata-sāvako vā jhāyī samāpatti-kusalo para-citta-kusalo para-citta-pariyāya-kusalo samanuyuñjati samanugāhati samanubhāsati.|| ||
■
So Tathāgatena vā||
					Tathāgata-sāvakena vā||
					jhāyinā samāpatti-kusalena||
					para-citta-kusalena||
					para-citta-pariyāya-kusalena||
					samanuyuñjiyamāno||
					samanugāhiyamāno||
					samanubhāsiyamāno||
					irīṇaṁ āpajjati,||
					vijinaṁ āpajjati,||
					anayaṁ āpajjati,||
					vyasanaṁ āpajjati,||
					anaya-vyasanaṁ āpajjati.|| ||
■
Tam enaṁ Tathāgato vā||
					Tathāgata-sāvako vā||
					jhāyī samāpatti-kusalo||
					para-citta-kusalo||
					para-citta-pariyāya-kusalo||
					evaṁ cetasā ceto paricca mana-sikaroti,|| ||
'Kiṁ nu kho ayam āyasmā aññaṁ vyākaroti:|| ||
"Khīṇā jāti,||
					vusitaṁ Brahma-cariyaṁ,||
					kataṁ karaṇīyaṁ,||
					'nāparaṁ itthattāyā' ti pajānāmī"' ti?|| ||
§
Tam enaṁ Tathāgato vā||
					Tathāgata-sāvako vā||
					jhāyī samāpatti-kusalo||
					para-citta-kusalo||
					para-citta-pariyāya-kusalo||
					evaṁ cetasā ceto paricca pajānāti.|| ||
Adhimāniko kho ayam āyasmā adhimāna-sacco appatte pattasaññī akate katasaññī anadhigate adhigata-saññī adhimānena aññaṁ vyākarot:|| ||
"Khīṇā jāti,||
					vusitaṁ Brahma-cariyaṁ,||
					kataṁ karaṇīyaṁ,||
					'nāparaṁ itthattāyā' ti pajānāmī" ti.|| ||
■
Tam enaṁ Tathāgato vā||
					Tathāgata-sāvako vā||
					jhāyī samāpatti-kusalo||
					para-citta-kusalo||
					para-citta-pariyāya-kusalo||
					evaṁ cetasā ceto paricca mana-sikaroti|| ||
'Kin nu kho ayam āyasmā nissāya adhimāniko adhimāna-sacco appatte pattasaññī akate katasaññī anadhigate adhigata-saññī adhimānena aññaṁ vyākaroti:|| ||
"Khīṇā [163] jāti,||
					vusitaṁ Brahma-cariyaṁ,||
					kataṁ karaṇīyaṁ,||
					'nāparaṁ itthattāyā' ti pajānāmī" ti.|| ||
■
Tam enaṁ Tathāgato vā||
					Tathāgata-sāvako vā||
					jhāyī samāpatti-kusalo||
					para-citta-kusalo||
					para-citta-pariyāya-kusalo||
					evaṁ cetasā ceto paricca pajānāti.|| ||
Bahu-s-suto kho pana ayam āyasmā||
					suta-dharo suta-sannicayo,||
					ye te dhammā ādi-kalyāṇā,||
					majjhe-kalyāṇā,||
					pariyosāna-kalyāṇā||
					sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ||
					parisuddhaṁ Brahma-cariyaṁ abhivadanti.|| ||
Tathārūpāssa dhammā bahu-s-sutā honti||
					dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||
Tasmā ayam āyasmā adhimāniko adhimāna-sacco appatte pattasaññī akate katasaññī anadhigate adhigata-saññī adhimānena aññaṁ vyākaroti:|| ||
"Khīṇā jāti,||
					vusitaṁ Brahma-cariyaṁ,||
					kataṁ karaṇīyaṁ,||
					'nāparaṁ itthattāyā' ti pajānāmī" ti.|| ||
■
Tam enaṁ Tathāgato vā||
					Tathāgata-sāvako vā||
					jhāyī samāpatti-kusalo||
					para-citta-kusalo||
					para-citta-pariyāya-kusalo||
					evaṁ cetasā ceto paricca pajānāti,||
					abhijjhālū kho pana ayam āyasmā||
					abhijjhā-pariyuṭṭhitena cetasā bahulaṁ viharati,||
					abhijjhā-pariyuṭṭhānaṁ kho pana||
					Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Vyāpanno kho pana ayam āyasmā||
					vyāpāda-pariyuṭṭhitena cetasā bahulraṁ viharati,||
					vyāpāda-pariyuṭṭhānaṁ kho pana||
					Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Thīna-middho kho pana ayam āyasmā||
					thīna-middha-pariyuṭṭhitena cetasā bahulaṁ viharati,||
					thīna-middha-pariyuṭṭhānaṁ kho pana||
					Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Uddhato kho pana ayam āyasmā||
					uddhacca-pariyuṭṭhitena cetasā bahulaṁ viharati,||
					uddhacca-pariyuṭṭhānaṁ kho pana||
					Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Vici-kiccho kho pana ayam āyasmā||
					vicikicchā-pariyuṭṭhitena cetasā bahulaṁ viharati,||
					vicikicchā-pariyuṭṭhānaṁ kho pana||
					Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Kammārāmo kho pana ayam āyasmā||
					kamma-rato kamm'ārāmataṁ anuyutto||
					[164] kamm-ā-rāmatā kho pana||
					Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Bhassārāmo kho pana ayam āyasmā||
					bhassa-rato bhass-ā-rāmataṁ anuyutto,||
					bhass-ā-rāmatā kho pana||
					Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Niddārāmo kho pana ayam āyasmā||
					niddā-rato nidd-ā-rāmataṁ anuyutto||
					nidd-ā-rāmatā kho pana||
					Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Saṅgaṇikārāmo kho pana ayam āyasmā||
					saṅgaṇ'ikarato saṅgaṇ'ik-ā-rāmataṁ anuyutto,||
					saṅgaṇ'ik-ā-rāmatā kho pana||
					Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Muṭṭha-s-sati kho pana ayam āyasmā||
					uttariṁ karaṇīye oramatta-kena visesādhi-gamena antarā-vosānaṁ āpanno||
					antarā-vosāna-gamanaṁ kho pana||
					Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
So vat'āvuso bhikkhu ime dasa-dhamme a-p-pahāya imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī ti n'etaṁ ṭhānaṁ vijjati.|| ||
■
So vat'āvuso bhikkhu ime dasa-dhamme pahāya imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī ti ṭhāname taṁ vijjatī" ti.|| ||