Majjhima Nikāya
II. Majjhima-Paṇṇāsa
5. Brāhmaṇa Vagga
Sutta 98
Vāseṭṭha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Note: There is no Pali text for this sutta in the PTS edition. It is indicated by the note: "[The text of this Sutta is identical with that of Sutta No. 35 of the Suttanipāta.]
[1][chlm][pts][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Icchānaṅgale viharati Icchānaṅgalavana-saṇḍe.|| ||
Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇa-mahāsā'ā Icchānaṅgale paṭivasanti.|| ||
Seyyath'īdaṁ:||
Caṅkī brāhmaṇo,||
Tārukkho brāhmaṇo,||
Pokkharasāti brāhmaṇo,||
Jānussoṇi brāhmaṇo,||
Todeyyo brāhmaṇo,||
añño ca abhiññātā abhiññātā brāhmaṇa-mahāsā'ā.|| ||
Atha kho vāseṭṭhaBhāradvājānaṁ māṇavānaṁ jaṅghā-vihāraṁ anucaṅkamamānānaṁ anuvicaramānānaṁ ayam antarā kathā udapādi:|| ||
'Kathambho brāhmaṇo hotī' ti.|| ||
Bhāradvājo māṇavo evam āha:|| ||
"Yato kho bho ubhato sujāto hoti mātito ca pitito ca,||
saṁsuddhagahaṇiko yāva sattamā pitā-mah'ayugā akkhitto anupakkuṭṭho jāti-vādena.|| ||
Ettāvatā kho bho,||
brāhmaṇo hoti" ti.|| ||
Vāseṭṭho māṇavo evam āha:|| ||
"Yato kho bho,||
sīlavā ca hoti vatasampanno ca.|| ||
Ettāvatā kho bho,||
brāhmaṇo hotī" ti.|| ||
N'eva kho asakkhī Bhāradvājo māṇavo vāseṭṭhaṁ māṇavaṁ saññāpetuṁ.|| ||
Na pana asakkhi vāseṭṭho māṇavo Bhāradvājaṁ māṇavaṁ saññāpetuṁ.|| ||
Atha kho vāseṭṭho māṇavo Bhāradvājaṁ māṇavaṁ āmantesi:|| ||
"Ayaṁ kho bho Bhāradvāja,||
Samaṇo Gotamo Sakya-putto Sakya-kulā pabba-jito Icchānaṅgale viharati Icchānaṅgalavana-saṇḍe.|| ||
Taṁ kho pana Bhagavantaṁ Gotamaṁ evaṁ kalyāṇo kitti-saddo abbhu-g-gato:|| ||
"Iti pi so Bhagavā arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṁ Buddho Bhagavā" ti.|| ||
Āyāma bho Bhāradvāja,||
yena Samaṇo Gotamo ten'upasaṅkamissāma.|| ||
Upasaṅkamitvā samaṇaṁ Gotamaṁ etam atthaṁ pucchissāma.|| ||
Yathā no Samaṇo Gotamo vyākarissati.|| ||
Tathā naṁ dhāressāmā" ti.|| ||
"Evam bho" ti kho Bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.|| ||
Atha kho vāseṭṭha,||
Bhāradvājā māṇavā yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodiṁsu,||
sammodanīyaṁ kathaṁ sārāṇiyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinno kho vāseṭṭho māṇavo Bhagavantaṁ gāthāhī ajjhabhāsi:|| ||
"Anuññātapaṭiññātā tevijjā mayamassu bho||
Ahaṁ pokkhara-sātissa tārukkhassāyaṁ māṇavo|| ||
Tevijjānaṁ yadakkhātaṁ tattha kevalino'smase||
Padakasmā veyyākaraṇā jappe ācariyasādisā.|| ||
Tesaṁ no jātivādasmiṁ vivādo atthi Gotama,||
Jātiyā brāhmaṇo hoti bhāradvajo iti bhāsati||
Ahañ ca kammanā brūmi evaṁ jānāhi cakkhuma.|| ||
Te na Sakkoma ñāpetuṁ añña-maññaṁ mayaṁ ubho||
Bhagavantaṁ puṭṭumāgamma sambuddhaṁ iti vissutaṁ.|| ||
Candaṁ yathā khayātītaṁ pecca pañjalikā janā||
Candamānā namassanti evaṁ lokasmiṁ Gotamaṁ||
Cakkhuṁ loke samuppannaṁ mayaṁ pucchāma Gotamaṁ.|| ||
Jātiyā brāhmaṇo hoti udāhu bhavati kammanā||
Ajānataṁ no pabrūhi yathā jānemu brāhmaṇanti.|| ||
Tesaṁ vohaṁ vyācikkhi'ssaṁ (vāseṭṭhāti Bhagavā) anupubbaṁ yathātathaṁ||
Jātivibhaṅgaṁ pāṇānaṁ aññamaññā hi jātiyo.|| ||
Tiṇarukkhe pi jānātha na cāpi paṭijānare||
Liṅgaṁ jātimayaṁ tesaṁ aññamaññā hi jātiyo.|| ||
Catuppade pi jānātha khuddake ca mahallake||
Liṅgaṁ jātimayaṁ tesaṁ aññamaññā hi jātiyo|| ||
Pādūdare pi jānātha urage dīghapiṭṭhike||
Liṅgaṁ jātimayaṁ tesaṁ aññamaññā hi jātiyo.|| ||
Tato macche pi jānātha udake vārigocare||
Liṅgaṁ jātimayaṁ tesaṁ aññamaññā hī jātiyo.|| ||
Tato pakkhī pi jānātha pattayāne vihaṅgame||
Liṅgaṁ jātimayaṁ tesaṁ aññamaññā hi jātiyo.|| ||
Yathā etāsu jātīsu liṅgaṁ jātimayaṁ puthu||
Evaṁ n'atthi manussesu liṅgaṁ jātamayaṁ puthu.|| ||
Na kesehi na sīsehi na kaṇṇehi na akkhīhi,||
Na mukhena na nāsāya na oṭṭhehi bhamuhi vā.|| ||
Na gīvāya na aṁsehi na udarena na piṭṭiyā||
Na soṇiyā na urasā na sambādhena methune.|| ||
Na hatthehi na pādehi nāṅgulīhi nakhehi vā||
Na jaṅghāhi na ūruhi na vaṇṇena sarena vā||
Liṅgaṁ jātimayaṁ n'eva yathā aññāsu jātisu.|| ||
Paccattaṁ ca sarīresu manussesvetaṁ na vijjati||
Vokārañca manussesu samaññāya pavuccati.|| ||
Yo hi koci manussesu go-rakkhaṁ upajīvati||
Evaṁ vāseṭṭha jānāhi kassako so na brāhmaṇo.|| ||
Yo hi koci manussesu puthusippena jīvati||
Evaṁ vāseṭṭha jānāhi sippiko so na brāhmaṇo.|| ||
Yo hi koci manussesu vohāraṁ upajīvati||
Evaṁ vāseṭṭha jānāhi vāṇijo so na brāhmaṇo.|| ||
Yo hi koci manussesu parapessena jīvati||
Evaṁ vāseṭṭha jānāhi pessiko so na brāhmaṇo.|| ||
Yo hi koci munussesu adinnaṁ upajīvati||
Evaṁ vāseṭṭha jānāhi coro eso na brāhmaṇo|| ||
Yo hi koci manussesu issatthaṁ upajīvati||
Evaṁ vāseṭṭha jānāhi yodhājivo na brāhmaṇo.|| ||
Yo hi koci manussesu porohiccena jīvati||
Evaṁ vāseṭṭha jānāhi yājako so na brāhmaṇo.|| ||
Yo hi koci manussesu gāmaṁ raṭṭhañca bhuñjati||
Evaṁ vāseṭṭha jānāhi rājā eso na brāhmaṇo.|| ||
Na c'āhaṁ brāhmaṇaṁ brūmi yonijaṁ mattisambhavaṁ||
Bhovādi nāma so hoti sace hoti sakiñ cano||
Akiñ canaṁ anādānaṁ tam ahaṁ brūmi brāhmaṇaṁ.|| ||
Sabbasaṁyojanaṁ chetvā yo ve na paritassati||
Saṅgātigaṁ visaññuttaṁ tam ahaṁ brūmi brāhmaṇaṁ.|| ||
Chetvā nandiṁ varattañ ca sandānaṁ sahanukkamaṁ||
Ukkhittapa'ighaṁ Buddhaṁ tam ahaṁ brūmi brāhmaṇaṁ.|| ||
Akkosaṁ vadhabandhañca aduṭṭho yo titikkhati||
Khantibalaṁ balāṇikaṁ tam ahaṁ brūmi brāhmaṇaṁ.|| ||
A-k-kodhanaṁ vatavantaṁ sīlavantaṁ anussadaṁ||
Dantaṁ antimasārīraṁ tam ahaṁ brūmi brāhmaṇaṁ.|| ||
Vāri pokkharapatteva āraggeriva sāsapo||
Yo na lippati1 kāmesu tam ahaṁ brūmi brāhmaṇaṁ.|| ||
Yo dukkhassa pajānāti idh'eva khayamattano||
Pannabhāraṁ visaṁyuttaṁ tam ahaṁ brūmi brāhmaṇaṁ.|| ||
Gambhīrapaññaṁ medhāviṁ Magg-ā-magga
ssa kovidaṁ||
Uttamatthamanuppattaṁ tam ahaṁ brūmi brāhmaṇaṁ.|| ||
Asaṁsaṭṭhaṁ gahaṭṭhehi anāgārehi cubhayaṁ||
Anokasāriṁ app'icchaṁ tam ahaṁ brūmi brāhmaṇaṁ.|| ||
Nidhāya daṇḍanaṁ bhūtesu tasesu thāvaresu ca||
Yo na hanti na ghāteti tam ahaṁ brūmi brāhmaṇaṁ|| ||
Aviruddhaṁ viruddhesu attadaṇḍesu nibbutaṁ||
Sādānesu anādānaṁ tam ahaṁ brūmi brāhmaṇaṁ.|| ||
Yassa rāgo ca doso ca māno makkho ca ohito||
Sāsaporiva āraggā tam ahaṁ brūmi brāhmaṇaṁ|| ||
Akakkasaṁ viññapaniṁ giraṁ saccaṁ udīraye||
Yāya nābhisaje kiñci tam ahaṁ brūmi brāhmaṇaṁ|| ||
Yo ca dīghaṁ ca rassaṁ vā aṇūṁ thūlaṁ subhāsubhaṁ||
Loke adinnaṁ nādiyati tam ahaṁ brūmi brāhmaṇaṁ|| ||
Āsā yassa na vijjanti asmiṁ loke paramhi ca||
Nirāsayaṁ visaṁyuttaṁ tam ahaṁ brūmi brāhmaṇaṁ|| ||
Yassālayā navijjanti aññāya akathaṁ-kathī||
Amatogadhaṁ anuppattaṁ tam ahaṁ brūmi brāhmaṇaṁ|| ||
Yodha puññañca pāpañca ubhosaṅgaṁ upaccagā||
Asokaṁ virajaṁ suddhaṁ tam ahaṁ brūmi brāhmaṇaṁ|| ||
Candaṁva vimalaṁ suddhaṁ vi-p-pasannamanāvilaṁ||
Nandībhavaparikkhīṇaṁ tam ahaṁ brūmi brāhmaṇaṁ|| ||
Yo imaṁ pa'ipathaṁ duggaṁ saṁsāraṁ mohamaccagā||
Tiṇṇo pāragato jhāyī anejo akathaṁ-kathī||
Anupādāya nibbuto tam ahaṁ brūmi brāhmaṇaṁ.|| ||
Yodha kāme pahatvāna anāgāro paribbaje||
Kāma-bhavaparikkhīṇaṁ tam ahaṁ brūmi brāhmaṇaṁ||
Yodha taṇhaṁ pahatvāna anāgāro paribbaje||
Taṇhā bhavaparikkhīṇaṁ tam ahaṁ brūmi brāhmaṇaṁ.|| ||
Hitvā mānusakaṁ yogaṁ dibbaṁ yogaṁ upaccagā||
Sabbayogavisaṁyuttaṁ tam ahaṁ brūmi brāhmaṇaṁ|| ||
Hitvā ratiñca aratiṁ sītībhūtaṁ nirūpadhiṁ||
Sabbālokābhibhūṁ vīraṁ tam ahaṁ brūmi brāhmaṇaṁ.|| ||
Cutiṁ yo vedi sattāṇaṁ upapattiñca sabbaso||
Asattaṁ Sugataṁ Buddhaṁ tam ahaṁ brūmi brāhmaṇaṁ|| ||
Yassa gatiṁ na jānanti devā gandhabbamānusā||
Khīṇ'āsavaṁ Arahantaṁ tam ahaṁ brūmi brāhmaṇaṁ.|| ||
Yassa pure ca pacchā ca majjhe ca n'atthi kiñ canaṁ||
Akiñ canaṁ anādānaṁ tam ahaṁ brūmi brāhmaṇaṁ.|| ||
Usabhaṁ pavaraṁ vīraṁ mahesiṁ vijit'āvinaṁ||
Anejaṁ nahātakaṁ Buddhaṁ tam ahaṁ brūmi brāhmaṇaṁ.|| ||
Pubbe-nivāsaṁ yo vedi saggāpāyañ ca passati||
Atho jātikkhayaṁ patto tam ahaṁ brūmi brāhmaṇaṁ.|| ||
Samaññā'hesā lokasmiṁ nāmagottaṁ pakappitaṁ||
Samucca1 samudāgataṁ tattha tattha pakappitaṁ|| ||
Dīgha-ratta-manusayitaṁ diṭṭhi-gatamajānataṁ||
Ajānantā no pabruvanti jātiyā hoti brāhmaṇo.|| ||
Na jaccā brāhmaṇo4 hoti na jaccā hoti abrāhmaṇo||
Kammanā brāhmaṇo hoti kammanā hoti abrāhmaṇo||
Kassako kammanā hoti sippiko hoti kammanā||
Vāṇijo kammanā hoti pessiko hoti kammanā.|| ||
Coropi kammanā hoti yodh'ājīvopi kammanā||
Yājako kammanā hoti rājāpi hoti kammanā.|| ||
Evam etaṁ yathā-bhūtaṁ kammaṁ passanti paṇḍitā||
Paṭiccasamuppādadasā kamma-vipākakovidā|| ||
Kammanā vattati loko kammanā vattati pajā||
Kammanibandhanā sattā rathassāṇīva yāyato|| ||
Tapena brahma-cariyena saṁyamena damena ca||
Etena brāhmaṇo hoti etaṁ brāhmaṇamuttamaṁ.|| ||
Tīhi vijjāhi sampanno santo khīṇapuna-b-bhavo,||
Evaṁ vāseṭṭha jānāhi Brahmā Sakko vijānatanti.|| ||
Evaṁ vutte vāseṭṭhaBhāradvājā māṇavā Bhagavantaṁ etad avocuṁ: abhikkantaṁ bho Gotama,||
abhikkantaṁ bho Gotama,||
seyyathā pi bho Gotama,||
nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
cakkhu-manto rūpāni dakkhintī' ti.|| ||
Evam evaṁ bhotā Gotamena aneka-pariyāyena dhammo pakāsito,||
ete mayaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāma,||
Dhammañ ca bhikkhu-saṅghañ ca.|| ||
Upāsake no bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gateti.|| ||
Vāseṭṭha Suttaṁ