Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
II. Dukanipāta
II. Adhikaraṇa Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[52]

Sutta 11

Balāni Suttaṃ (1)

[11][pts] "Dve'māni bhikkhave balāni.|| ||

Katamāni dve?|| ||

Paṭisaṅkhānabalañ ca,||
bhāvanā-balañ ca.|| ||

Katamañ ca bhikkhave paṭisaṅkhāna-balaṃ?|| ||

Idha, bhikkhave, ekacco iti paṭisañcikkhati:

'Kāya-du-c-caritassa kho pāpako vipāko diṭṭhe'va dhamme abhisamparāyañ ca;||
vacī-du-c-caritassa pāpako vipāko diṭṭhe'va dhamme abhisamparāyañ ca;||
mano-du-c-caritassa pāpako vipāko diṭṭhe'va dhamme abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya||
kāya-du-c-caritaṃ pahāya kāya-su-caritaṃ bhāveti,||
vacī-du-c-caritaṃ pahāya vacī-su-caritaṃ bhāveti,||
mano-du-c-caritaṃ pahāya mano-su-caritaṃ bhāveti.|| ||

Suddhaṃ attāṇaṃ pariharati.|| ||

Idaṃ vuccati bhikkhave paṭisaṅkhāna-balaṃ.|| ||

Katamañ ca bhikkhave bhāvanā-balaṃ?|| ||

Tatra, bhikkhave, yam idaṃ bhāvanā-balaṃ sekham etaṃ balaṃ.|| ||

Sekhaṃ hi so bhikkhave balaṃ āgamma rāgaṃ pajahati,||
dosaṃ pajahati,||
mohaṃ pajahati,||
rāgaṃ pahāya||
dosaṃ pahāya||
mohaṃ pahāya||
yaṃ akusalaṃ,||
taṃ na karoti.|| ||

Yaṃ pāpaṃ.|| ||

Taṃ na sevati.|| ||

Idaṃ vuccati bhikkhave bhāvanā-balaṃ.|| ||

Imāni kho bhikkhave dve balānī" ti.|| ||

 

§

 

Sutta 12

Balāni Sutta (2)

[12][pts] "Dve'māni bhikkhave balāni.|| ||

Katamāni dve?|| ||

Paṭisaṅkhāna-balañ ca,||
bhāvanā balañ ca.|| ||

Katamañ ca bhikkhave paṭisaṅkhāna-balaṃ?|| ||

Idha, bhikkhave, ekacco iti paṭisañcikkhati:

'Kāya-du-c-caritassa kho pāpako vipāko diṭṭhe'va dhamme abhisamparāyañ ca;||
vacī-du-c-caritassa pāpako vipāko diṭṭhe'va dhamme abhisamparāyañ ca;||
mano-du-c-caritassa pāpako vipāko diṭṭhe'va dhamme abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya||
kāya-du-c-caritaṃ pahāya kāya-su-caritaṃ bhāveti,||
vacī-du-c-caritaṃ pahāya vacī-su-caritaṃ bhāveti,||
mano-du-c-caritaṃ pahāya mano-su-caritaṃ bhāveti.|| ||

Suddhaṃ attāṇaṃ pariharati.|| ||

Idaṃ vuccati bhikkhave paṭisaṅkhāna-balaṃ.|| ||

Katamañ ca bhikkhave bhāvanā-balaṃ?|| ||

Idha, bhikkhave, [53] Bhikkhu sati-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-parināmiṃ.|| ||

Dhamma-vicaya-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-parināmiṃ.|| ||

Viriya-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-parināmiṃ.|| ||

Pīti-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-parināmiṃ.|| ||

Passaddhi-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-parināmiṃ.|| ||

Samādhi-sambojjh'aṅgaṃ bhāveti,||
viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-parināmiṃ.|| ||

Upekkhā-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-parināmiṃ.|| ||

Idaṃ vuccati bhikkhave bhāvanā-balaṃ imāni kho bhikkhave dve balānī" ti.|| ||

 

§

 

Sutta 13

Balāni Sutta (3)

[13][pts] "Dve'māni bhikkhave balāni.|| ||

Katamāni dve?|| ||

Paṭisaṅkhāna-balañ ca,||
bhāvanā balañ ca.|| ||

Katamañ ca bhikkhave paṭisaṅkhāna balaṃ?|| ||

Idha, bhikkhave, ekacco iti paṭisañcikkhati:

'Kāya-du-c-caritassa kho pāpako vipāko diṭṭhe'va dhamme abhisamparāyañ ca;||
vacī-du-c-caritassa pāpako vipāko diṭṭhe'va dhamme abhisamparāyañ ca;||
mano-du-c-caritassa pāpako vipāko diṭṭhe'va dhamme abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya||
kāya-du-c-caritaṃ pahāya kāya-su-caritaṃ bhāveti||
vacī-du-c-caritaṃ pahāya vacī-su-caritaṃ bhāveti,||
mano-du-c-caritaṃ pahāya manāsu-caritaṃ bhāveti.|| ||

Suddhaṃ attāṇaṃ pariharati.|| ||

Idaṃ vuccati bhikkhave paṭisaṅkhāna-balaṃ.|| ||

Katamañ ca bhikkhave bhāvanā-balaṃ?|| ||

Idha, bhikkhave, Bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vupasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedeti,||
yaṃ taṃ ariyā ācikkhanti||
'Upekkhako satimā sukha-vihārī' ti,||
tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṃ atthaṅ-gamā||
adukkha-ṃ-asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Idaṃ vuccati bhikkhave bhāvanā-balaṃ.|| ||

Imāni kho bhikkhave dve balānī" ti.|| ||

 

§

 

Sutta 14

Dhamma Dasanā Sutta

[14][pts][olds] "Dve'mā bhikkhave Tathāgatassa dhamma-desanā.|| ||

Katamāni dve?|| ||

Saṅkhittena ca,||
vitthārena ca.|| ||

Imā kho bhikkhave dve Tathāgatassa dhamma-desanā" ti.

 

§

 

Sutta 15

Adhikaraṇa Sutta

[15][pts] "Yasmiṃ bhikkhave adhikaraṇe āpanno ca Bhikkhu codako ca Bhikkhu na sādhukaṃ attanā va attāṇaṃ pacc'avekkhanti,||
tasm'etaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ, [54] dīghattāya kharattāya vāḷattāya saṃvattissati,||
bhikkhū ca na phāsuṃ viharissantī.|| ||

Yasmiṃ ca kho bhikkhave adhikaraṇe āpanno ca Bhikkhu codako ca Bhikkhu sādhukaṃ attanā va attāṇaṃ pacc'avekkhanti,||
tasm'etaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ,||
na dīghattāya kharattāya vāḷattāya saṃvattissati,||
bhikkhū ca phāsukaṃ viharissantī.|| ||

"Kathañ ca bhikkhave āpanno Bhikkhu sādhukaṃ attanā va||
attāṇaṃ pacc'avekkhati?|| ||

Idha, bhikkhave, āpanno Bhikkhu iti paṭisañcikkhati:|| ||

'Ahaṃ kho akusalaṃ āpanno kañcid'eva desaṃ kāyena.|| ||

Taṃ maṃ so Bhikkhu addasa akusalaṃ āpajjamānaṃ kañcid'eva desaṃ kāyena.|| ||

No ce ahaṃ akusalaṃ āpajjeyyaṃ kañcid'eva desaṃ kāyena,||
na maṃ so Bhikkhu passeyya akusalaṃ āpajjamānaṃ kañcid'eva desaṃ kāyena.|| ||

Yasmā ca kho ahaṃ akusalaṃ āpanno kañcid'eva desaṃ kāyena,||
tasmā maṃ so Bhikkhu addasa akusalaṃ āpajjamānaṃ kañcid'eva desaṃ kāyena.|| ||

Disvā ca pana maṃ so Bhikkhu akusalaṃ āpajjamānaṃ kañcid'eva desaṃ kāyena anatta-mano ahosi.|| ||

Anatta-mano samāno anatta-manavacanaṃ maṃ so Bhikkhu avaca.|| ||

Anatta-manavacanāhan tena Bhikkhunā vutto samāno anatta-mano ahosi.|| ||

Anatta-mano samāno paresaṃ ārocesiṃ.|| ||

Iti mam eva tattha accayo accagamā suṅkadāyikaṃ va bhaṇḍasmin' ti.|| ||

Evaṃ kho bhikkhave āpanno Bhikkhu sādhukaṃ attanā va attāṇaṃ pacc'avekkhati.|| ||

Katañ ca bhikkhave codako Bhikkhu sādhukaṃ attanā va attāṇaṃ pacc'avekkhati?|| ||

Idha, bhikkhave, codako Bhikkhu iti paṭisañcikkhati:

'Ayaṃ kho Bhikkhu akusalaṃ āpanno kañcid'eva desaṃ kāyena.|| ||

Tāhaṃ imaṃ Bhikkhuṃ addasaṃ akusalaṃ āpajjamānaṃ kañcid'eva desaṃ kāyena.|| ||

No ce ayaṃ Bhikkhu akusalaṃ āpajjeyya kañcid'eva desaṃ kāyena,||
n-ā-haṃ imaṃ Bhikkhuṃ passeyyaṃ akusalaṃ āpajjamānaṃ kañcid'eva [55] desaṃ kāyena.|| ||

Yasmā ca kho ayaṃ Bhikkhu akusalaṃ āpanno kañcid'eva desaṃ kāyena,||
tasmā ahaṃ imaṃ Bhikkhuṃ addasaṃ akusalaṃ āpajjamānaṃ kañcid'eva desaṃ kāyena.|| ||

Disvā ca panāhaṃ imaṃ Bhikkhuṃ akusalaṃ āpajjamānaṃ kañcid'eva desaṃ kāyena anatta-mano ahosi.|| ||

Anatta-mano samāno anatta-manavacan-ā-haṃ imaṃ Bhikkhuṃ avacaṃ.|| ||

Anatta-manavacanāyaṃ Bhikkhu mayā vutto samāno anatta-mano ahosi.|| ||

Anatta-mano samāno paresaṃ ārocesi.|| ||

Iti mam eva tattha accayo accagamā suṅkadāyakaṃva bhaṇḍasmin' ti.|| ||

Evaṃ kho bhikkhave codako Bhikkhu sādhukaṃ attanā va attāṇaṃ pacc'avekkha ti.|| ||

Yasmiṃ bhikkhave adhikaraṇe āpanno ca Bhikkhu codako ca Bhikkhu na sādhukaṃ attanā va attāṇaṃ pacc'avekkhanti,||
tasm'etaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ,||
dīghattāya kharattāya vāḷattāya saṃvattissati,||
bhikkhū ca na phāsuṃ viharissantī.|| ||

Yasmiṃ kho bhikkhave adhikaraṇe āpanno ca Bhikkhu codako ca Bhikkhu sādhukaṃ attanā va attāṇaṃ pacc'avekkhanti,||
tasm'etaṃ bhikkhave adhikaraṇe pāṭikaṅkhaṃ,||
na dīghattāya kharattāya vāḷattāya saṃvattissati,||
bhikkhū ca phāsuṃ viharissantī" ti.|| ||

 

§

 

Sutta 16

Aññataro Brāhmaṇa Sutta

[16][pts] Atha kho aññataro brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama hetu,||
ko paccayo,||
yena-m-idh'ekacce sattā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjantī" ti?|| ||

[Bhagavā:]

"Adhamma-cariyā visama-cariyā hetu kho brāhmaṇa evam idh'ekacce sattā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjantī" ti.|| ||

[Brāhmaṇo:]

"Ko pana bho Gotama hetu,||
ko paccayā||
yena-m-idh'ekacce sattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī" ti?|| ||

[Bhagavā:]

"Dhamma-cariyā sama-cariyā hetu kho brāhmaṇa [56] evan idh'ekacce sattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī" ti.|| ||

[Brāhmaṇo:]

"Abhikkantaṃ bho Gotama!

Abhikkantaṃ bho Gotama!

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya,||
'cakkhu-manto rūpāni dakkhinti' ti,||
evam'eva kho bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca Bhikkhu-Saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 

§

 

Sutta 17

Jānussoni Sutta

[17][pts] Atha kho Jānussoni brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so Jānussoni brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama hetu,||
ko paccayo,||
yena-m-idh'ekacce sattā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjantī" ti?|| ||

[Bhagavā:]

"Katattā ca brāhmaṇa akatattā ca evan idh'ekacce sattā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjantī" ti.|| ||

[Brāhmaṇo:]

"Ko pana bho Gotama hetu,||
ko paccayo,||
yena-m-idh'ekacce sattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī" ti?|| ||

[Bhagavā:]

"Katattā ca brahmaṇa akatattā ca evan idh'ekacce sattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī" ti.|| ||

[Brāhmaṇo:]

"Na kho ahaṃ imassa bhoto Gotamassa saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāmi.|| ||

Sādhu me bhavaṃ Gotamo tathā dhammaṃ desetu,||
yathā ahaṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyan" ti.|| ||

"Tena hi brāhmaṇa suṇāhi,||
sādhukaṃ mana-sikarohi,||
bhāsissāmī" ti.|| ||

[57] "Evam bho" ti kho Jāṇussoṇi brāhmaṇo Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

"Idha brāhmaṇa ekaccassa kāya-du-c-caritaṃ kataṃ hoti,||
akataṃ hoti kāya-su-caritaṃ.|| ||

Vacī-du-c-caritaṃ kataṃ hoti,||
akataṃ hoti vacī-su-caritaṃ.|| ||

Mano-du-c-caritaṃ kataṃ hoti,||
akataṃ hoti mano-su-caritaṃ.|| ||

Evaṃ kho brāhmaṇa katattā ca akatattā ca evan idh'ekacce sattā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjan.|| ||

Idha pana brāhmaṇa ekaccassa kāya-su-caritaṃ kataṃ hoti,||
akataṃ hoti kāya-du-c-caritaṃ.|| ||

Vacīsu-caritaṃ kataṃ hoti,||
akataṃ hoti vacī-du-c-caritaṃ.|| ||

Manosu-caritaṃ kataṃ hoti,||
akataṃ hoti mano-du-c-caritaṃ.|| ||

Evaṃ kho brāhmaṇa katattā ca akatattā ca evan idh'ekacce sattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī" ti.|| ||

[Brāhmaṇo:]

"Abhikkantaṃ bho Gotama!|| ||

Abhikkantaṃ bho Gotama!|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya,||
'cakkhu-manto rūpāni dakkhinti' ti,||
evam'eva kho bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca Bhikkhu-Saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 

§

 

Sutta 18

Ekaṃsena Sutta

[18.1][pts][than] Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Ānandaṃ Bhagavā etad avoca:|| ||

"Ekaṃ sen-ā-haṃ Ānanda akaraṇīyaṃ vadāmi kāya-du-c-caritaṃ vacī-du-c-caritaṃ mano-du-c-caritan" ti.|| ||

[Ānando:]

"Yam idaṃ bhante Bhagavato ekaṃ-sena akaraṇīyaṃ akkhātaṃ kāya-du-c-caritaṃ vacī-du-c-caritaṃ mano-du-c-caritaṃ,||
tasmiṃ akaraṇīye kayiramāne ko ādīnavo pāṭikaṅkho" ti?|| ||

[Bhagavā:]

"Yam idaṃ Ānanda mayā ekaṃ-sena akaraṇīyaṃ akkhātaṃ kāya-du-c-caritaṃ vacī-du-c-caritaṃ mano-du-c-caritaṃ,||
tasmiṃ akaraṇīye kayiramāne ayaṃ ādīnavo pāṭikaṅkho?|| ||

Attā pi attāṇaṃ upavadati,||
anuvicca viññū gArahanti,||
pāpako kitti-saddo abbhu-g-gacchati,||
sammūḷho kālaṃ karoti,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Yam idaṃ Ānanda mayā ekaṃ-sena akaraṇīyaṃ akkhātaṃ kāya-du-c-caritaṃ vacī-du-c-caritaṃ mano-du-c-caritaṃ,||
tasmiṃ akaraṇīye kayiramāne ayaṃ ādīnavo pāṭikaṅkho?|| ||

Ekaṃ sen-ā-haṃ Ānanda [58] karaṇīyaṃ vadāmi kāya-su-caritaṃ vacī-su-caritaṃ mano-su-caritan" ti.|| ||

[Ānando:]

"Yam idaṃ bhante Bhagavatā ekaṃ-sena karaṇīyaṃ akkhātaṃ kāya-su-caritaṃ vacī-su-caritaṃ mano-su-caritaṃ,||
tasmiṃ karaṇīye kayiramāne ko ānisaṃso pāṭikaṅkho" ti?|| ||

[Bhagavā:]

"Yam idaṃ Ānanda mayā ekaṃ-sena karaṇīyaṃ akkhātaṃ kāya-su-caritaṃ vacī-su-caritaṃ mano-su-caritaṃ,||
tasmiṃ karaṇīye kayiramāne ayaṃ ānisaṃso pāṭikaṅkho?|| ||

Attā pi attāṇaṃ na upavadati,||
anuvicca viññū pasaṃ-santi,||
kalyāṇo kitti-saddo abbhu-g-gacchati,||
asa-m-mūḷho kālaṃ karoti,||
kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajja.|| ||

Yam idaṃ Ānanda mayā ekaṃ-sena karaṇīyaṃ akkhātaṃ kāya-su-caritaṃ vacī-su-caritaṃ mano-su-caritaṃ.|| ||

Tasmiṃ karaṇīye kayiramāne ayaṃ ānisaṃso pāṭikaṅkho" ti.|| ||

 

§

 

Sutta 19

Kusala

[19][pts][than][olds] "Akusalaṃ bhikkhave pajahatha.|| ||

Sakkā bhikkhave akusalaṃ pajahituṃ.|| ||

No ce taṃ bhikkhave sakkā abhavissa akusalaṃ pajahituṃ,||
n-ā-haṃ evaṃ vadeyyaṃ||
'akusalaṃ bhikkhave pajahathā' ti.|| ||

Yasmā ca kho bhikkhave sakkā akusalaṃ pajahituṃ,||
tasmāhaṃ evaṃ vadāmi||
'akusalaṃ bhikkhave pajahathā' ti.|| ||

Akusalaṃ ca h'idaṃ bhikkhave pahīnaṃ ahitāya dukkhāya saṃvatteyya,||
n-ā-haṃ evaṃ vadeyyaṃ||
'akusalaṃ bhikkhave pajahathā' ti.|| ||

Yasmā ca kho bhikkhave akusalaṃ pahīnaṃ hitāya sukhāya saṃvaṭṭati,||
tasmāhaṃ evaṃ vadāmi||
'akusalaṃ bhikkhave pajahathā' ti.|| ||

Kusalaṃ bhikkhave bhāvetha.|| ||

Sakkā bhikkhave kusalaṃ bhāvetuṃ.|| ||

No ce taṃ bhikkhave sakkā abhavissa kusalaṃ bhāvetuṃ,||
n-ā-haṃ evaṃ vadeyyaṃ||
'kusalaṃ bhikkhave bhāvethā' ti.|| ||

Yasmā ca kho bhikkhave sakkā kusalaṃ bhāvetuṃ,||
tasmāhaṃ evaṃ vadāmi||
'kusalaṃ bhikkhave bhāvethā' ti.|| ||

Kusalaṃ ca h'idaṃ bhikkhave bhāvitaṃ ahitāya dukkhāya saṃvatteyya,||
n-ā-haṃ vadeyyaṃ||
'kusalaṃ bhikkhave bhāvethā' ti.|| ||

Yasmā ca kho bhikkhave kusalaṃ bhāvitaṃ hitāya sukhāya saṃvaṭṭati,||
tasmāhaṃ evaṃ vadāmi||
'kusalaṃ bhikkhave bhāvethā' ti" ti.|| ||

 

§

 

Sutta 20

Sad'Dhamma

[20][pts][olds] "Dve me bhikkhave dhammā Sad'Dhammassa sammosāya antara-dhānāya saṅvantanti.|| ||

Katame dve?|| ||

[59] Dunnikkhittañ ca pada-vyañ janaṃ,||
attho ca dunnīto.|| ||

Dunnikakhittassa bhikkhave pada-vyañ janassa attho pi dunnayo hoti.|| ||

Ime kho bhikkhave dve dhammā Sad'Dhammassa sammosāya antara-dhānāya saṃvaṭṭantī.|| ||

Dve me bhikkhave dhammā Sad'Dhammassa ṭhitiyā asammosāya anantara-dhān saṅvantanti.|| ||

Katame dve?|| ||

Sunikkhittañ ca pada-vyañ janaṃ,||
attho ca sunīto.|| ||

Sunikkhittassa bhikkhave pada-vyañ janassa attho pi sunayo hoti.|| ||

Ime kho bhikkhave dve dhammā Sad'Dhammassa ṭhitiyā asammosāya anantara-dhān saṃvaṭṭantī" ti.|| ||

Adhikaraṇa Vagaga Dutiya

 


Contact:
E-mail
Copyright Statement