Aṅguttara Nikāya
					Sattaka Nipāta
					Mahāyañña-Vagga
					Sutta 47
Methuna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Atha kho Jānussoṇī brāhmaṇo yena ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi,||
					sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisidi.|| ||
Eka-m-antaṁ nisinno kho Jānussoṇi brāhmaṇo Bhagavantaṁ etad avoca:|| ||
'Bhavam pi no Gotamo brahma-cārī paṭijānātī' ti?|| ||
'Yaṁ hi taṁ brāhmaṇa,
					sammā vadamāno vadeyya:|| ||
"Akhaṇḍaṁ acchiddaṁ asabalaṁ akammāsaṁ||
					paripuṇṇaṁ||
					parisuddhaṁ||
					Brahma-cariyaṁ caratī" ti;|| ||
mam'eva taṁ brāhmaṇa,
					sammā vadamāno vadeyya,
					ahaṁ hi brāhmaṇa,
					akhaṇḍaṁ acchiddaṁ asabalaṁ akammāsaṁ||
					paripuṇṇaṁ||
					parisuddhaṁ||
					Brahma-cariyaṁ carāmī' ti.|| ||
§
'Kim pana bho Gotama,||
					Brahma-cariyassa khaṇḍam pi chiddam pi sabalam pi kammāsam pī' ti?|| ||
2. Idha brāhmaṇa,||
					ekacco samaṇo vā brāhmaṇo vā sammā brahma-cārī paṭijānamāno na h'eva kho mātu-gāmena saddiṁ dvayandvayasamāpattiṁ samāpajjati,||
					api ca kho mātu-gāmassa ucchādanaparimaddananahāpanasambāhanaṁ sādiyati.|| ||
So taṁ assādeti,||
					taṁ nikāmeti||
					tena ca vittiṁ āpajjati.|| ||
Idam pi kho brāhmaṇa,||
					Brahma-cariyayassa khaṇḍam pi chiddam pi sabalam pi kammāsam pi.|| ||
Ayaṁ vuccati brāhmaṇa,||
					a-parisuddhaṁ Brahma-cariyaṁ carati saṁyutto methunena saṁyogena,||
					na parimuccati jātiyā jarā-maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
					na parimuccati dukkhasmāti vadāmi.|| ||
■
3. Puna ca paraṁ brāhmaṇa,||
					idh'ekacco samaṇo vā brāhmaṇo vā sammā brahma-cārī paṭijānamāno na h'eva kho mātu-gāmena saddhiṁ dvayandvayasamāpattiṁ samāpajjati,||
					na pi mātu-gāmassa ucchādanaparimaddananahāpanasambāhanaṁ sādiyati,||
					api ca kho mātu-gāmena saddhiṁ sañjagghati saṅkīḷati saṅke'āyati.|| ||
■
4. Puna ca paraṁ brāhmaṇa,||
					idh'ekacco samaṇo vā brāhmaṇo vā sammā brahma-cārī paṭijānamāno na h'eva kho mātu-gāmena saddhiṁ dvayandvayasamāpattiṁ samāpajjati,||
					na pi mātu-gāmassa ucchādanaparimaddananahāpanasambāhanaṁ sādiyati||
					na pi mātu-gāmena saddhiṁ sañjagghati saṅkīḷati saṅke'āyati||
					api ca kho mātu-gāmassa cakkhunā cakkhuṁ upanijjhāyati pekkhati.|| ||
■
5. Puna ca paraṁ brāhmaṇa,||
					idh'ekacco samaṇo vā brāhmaṇo vā sammā brahma-cārī paṭijānamāno na h'eva kho mātu-gāmena saddhiṁ dvayandvayasamāpattiṁ samāpajjati,||
					na pi mātu-gāmassa ucchādanaparimaddananahāpanasambāhanaṁ sādiyati,||
					na pi mātu-gāmena saddhiṁ sañjagghati saṅkīḷati saṅke'āyati,||
					na pi mātu-gāmassa cakkhunā cakkhūṁ upanijjhāyatipekkhati||
					api ca kho mātu-gāmassa saddaṁ suṇāti,||
					tiro-kuḍḍaṁ vā tiro-pākāraṁ vā hasantiyā vā bhaṇantiyā vā gāyantīyā vā rodantiyā vā.|| ||
■
6. Puna ca paraṁ brāhṇa,||
					idh'ekacco samaṇo vā brāhmaṇo vā sammā brahma-cārī paṭijānamāno na h'eva kho mātu-gāmena saddiṁ dvayandvayasamāpattiṁ samāpajjati,||
					na pi mātu-gāmassa ucchādanaparimaddananahāpanasambāhanaṁ sādiyati,||
					na pi mātu-gāmena saddhiṁ sañjagghati saṅkīḷati saṅke'āyati,||
					na pi mātu-gāmassa cakkhunā cakkhūṁ upanijjhāyatipekkhati,||
					na pi mātu-gāmassa saddaṁ suṇāti,||
					tiro-kuḍḍaṁ vā tiro-pākāraṁ vā hasantiyā vā bhaṇantīyā vā gāyantiyā vā rodantiyā vā||
					api ca kho yāni'ssa tāni pubbe mātu-gāmena saddhiṁ hasitalapitakīḷitānitāni anussarati.|| ||
■
7. Puna ca paraṁ brāhmaṇa,||
					idh'ekacco samaṇo vā brāhmaṇo vā sammā brahma-cārī paṭijānamāno na h'eva kho mātu-gāmena saddhiṁ dvayandvayasamāpattiṁ samāpajjati,||
					na pi mātu-gāmassa ucchādanaparimaddananahāpana sambāhanaṁ sādiyati,||
					na pi mātu-gāmena saddhiṁ sañjagghati saṅkīḷati saṅke'āyati,||
					na pi mātu-gāmassa cakkhunā cakkhuṁ upanijjhāyati pekkhati,||
					na pi mātu-gāmassa saddhaṁ suṇāti,||
					tiro-kuḍḍaṁ vā tiro-pākāraṁ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā,||
					na pi yānissa tāni pubbe mātugā mena saddhiṁ hasitalapitaki'itāni tāni anussarati||
					api ca kho passati gahapatiṁ vā gahapati-puttaṁ vā pañcahi kāma-guṇehi samappitaṁ samaṅgibhūtaṁ parivāriyamānaṁ.|| ||
■
8. Puna ca paraṁ brāhmaṇa,||
					idh'ekacco samaṇo vā brāhmaṇo vā sammā brahma-cārī paṭijānamāno na h'eva kho mātu-gāmena saddhiṁ dvayandvayasamāpattiṁ samāpajjati,||
					na pi mātu-gāmassa ucchādanaparimaddananahāpana sambāhanaṁ sādiyati,||
					na pi mātu-gāmena saddhiṁ sañjagghati saṅkīḷati saṅke'āyati,||
					na pi mātu-gāmassa cakkhunā cakkhuṁ upanijjhāyati pekkhati,||
					na pi mātu-gāmassa saddhaṁ suṇāti,||
					tiro-kuḍḍaṁ vā tiro-pākāraṁ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā,||
					na pi yānissa tāni pubbe mātugā mena saddhiṁ hasitalapitaki'itāni tāni anussarati,||
					na pi passati pahapati,||
					vāgahapati-puttaṁ vā pañcahi kāma-guṇehi samappitaṁ samaṅgibhūtaṁ parivāriyamānaṁ||
					api ca kho aññataraṁ deva-nikāyaṁ paṇidhāya Brahma-cariyaṁ carati 'imin-ā-haṁ sīlena vā vatena vā tapena vā brahma-cariyena vā devo vā bhavissāmi deva-ñ-ñataro vā' ti.|| ||
So taṁ assādeti,||
					taṁ nikāmeti,||
					tena ca vittiṁ āpajjati.|| ||
Idam pi kho brāhmaṇa,||
					Brahma-cariyassa khaṇḍam pi chiddam pi sabalam pi kammāsam pi.|| ||
Ayaṁ vuccati brāhmaṇā,||
					a-parisuddhaṁ Brahma-cariyaṁ carati,||
					saṁyutto methunena saṁyogena na parimuccati,||
					jātiyā jarāyamaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi.|| ||
Na parimuccati dukkhasmā ti vadāmi.|| ||
Yāva kīvañ c'āhaṁ brāhmaṇa||
					imesaṁ sattannaṁ methunasaṁyogānaṁ aññataraññataraṁ methunasaṁyogaṁ attani a-p-pahīnaṁ samanupassiṁ,||
					n'eva tāvāhaṁ brāhmaṇa,||
					sa-devake loke sa-Mārake sa-brahmake,||
					sa-s-samaṇa-brāhmaṇiyā pajāyā sadeva-manussāya anuttaraṁ sammā-sambodhiṁ abhisambuddho paccaññāsiṁ.|| ||
Yato ca kho ahaṁ brāhmaṇa,||
					imesaṁ sattannaṁ methunasaṁyogānaṁ na aññataraññataraṁ methunasaṁyogaṁ attani a-p-pahīnaṁ samanupassiṁ,||
					ath'āhaṁ brāhmaṇa,||
					sa-devake loke sa-Mārake sa-brahmake,||
					sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya anuttaraṁ sammā-sambodiṁ abhisambuddho paccaññāsiṁ.|| ||
Ñāṇañ ca pana me dassanaṁ udapādi:|| ||
'Akuppā me ceto-vimutti,||
					ayam antimā jāti,||
					n'atthi dāni punabbhevo' ti.|| ||
§
Evaṁ vutte Jānussoṇī brāhmaṇo Bhagavantaṁ etad avoca:|| ||
'Abhikkantaṁ bho Gotama||
					abhikkantaṁ bho Gotama,||
					seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya,||
					paṭi-c-channaṁ vā vivareyya,||
					mūḷhassa vā Maggaṁ ācikkheyya andha-kāre vā tela-pajjotaṁ dhāreyya,||
					"cakkhūmanto rūpāni dakkhinti" ti,||
					evam eva hotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan' ti.|| ||