Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VII. Bhūmi-Cāla Vagga

Sutta 61

Icchā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Aṭṭh'ime bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame aṭṭha?|| ||

2. Idha, bhikkhave, bhikkhuno pavicittassa viharato nirāyatta-vuttino icchā uppajjati lābhāya.|| ||

So uṭṭhahati ghaṭati vāyamati lābhāya.|| ||

Tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho n'ūppajjati.|| ||

So tena alābhena socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati.|| ||

Ayaṃ vuccati bhikkhave,||
bhikkhu iccho viharati lābhāya,||
[294] uṭṭhahati ghaṭati vāyamati lābhāya,||
na ca lābhī socicca paridevicca cuto ca Sad'Dhammā.|| ||

 

§

 

3. Idha pana bhikkhave, bhikkhuno pavicittassa viharato nirāyatta-vuttino icchā uppajjati lābhāya.|| ||

So uṭṭhahati ghaṭati vāyamati lābhāya.|| ||

Tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati.|| ||

So tena lābhena majjati pamajjati māda-pamādam āpajjati.|| ||

Ayaṃ vuccati bhikkhave,||
bhikkhū iccho viharati lābhāya,||
uṭṭhahati ghaṭati vāyamati lābhāya,||
lābhicca madī ca pamādī ca cuto ca Sad'Dhammā.|| ||

 

§

 

4. Idha pana bhikkhave, bhikkhuno pavicittassa viharato nirāyatta-vuttino icchā uppajjati lābhāya.|| ||

So na uṭṭhahati na ghaṭati na vāyamati lābhāya.|| ||

Tassa anuṭṭhahato aghaṭato avāyamato lābhāya, lābho n'ūppajjati.|| ||

So tena alābhena socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati.|| ||

Ayaṃ vuccati bhikkhave,||
bhikkhū iccho viharati lābhāya,||
na uṭṭhahati na ghaṭati na vāyamati lābhāya,||
na ca lābhī socicca paridevicca cuto ca Sad'Dhammā.|| ||

 

§

 

5. Idha pana bhikkhave, bhikkhuno pavicittassa viharato nirāyatta-vuttino icchā uppajjati lābhāya.|| ||

So na uṭṭhahati na ghaṭati na vāyamati lābhāya.|| ||

Tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho uppajjati.|| ||

So tena lābhena majjati pamajjati māda-pamādam āpajjati.|| ||

Ayaṃ vuccati bhikkhave,||
bhikkhū iccho viharati lābhāya,||
na uṭṭhahati na ghaṭati na vāyamati lābhāya,||
lābhicca madī ca pamādī ca cuto ca Sad'Dhammā.|| ||

 

§

 

6. Idha pana bhikkhave, bhikkhuno pavicittassa viharato nirāyatta-vuttino icchā uppajjati lābhāya.|| ||

So uṭṭhahati ghaṭati vāyamati lābhāya.|| ||

Tassa uṭṭhahato ghaṭato vāya- [295] mato lābhāya lābho n'ūppajjati.|| ||

So tena alābhena na socati na kilamati, na paridevati, na urattāḷiṃ kandati na sammohaṃ āpajjati.|| ||

Ayaṃ vuccati bhikkhave,||
bhikkhu iccho viharati lābhāya,||
uṭṭhahati ghaṭati vāyamati lābhāya,||
na ca lābhī na ca socī na ca paridevī accuto ca Sad'Dhammā.|| ||

 

§

 

7. Idha pana bhikkhave, bhikkhuno pavicittassa viharato nirāyatta vuttino icchā uppajjati lābhāya.|| ||

So uṭṭhahati ghaṭati vāyamati lābhāya.|| ||

Tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati.|| ||

So tena lābhena na majjati na p-pamajjati na māda-pamādam āpajjati.|| ||

Ayaṃ vuccati bhikkhave,||
bhikkhū iccho viharati lābhāya,||
uṭṭhahati ghaṭati vāyamati lābhāya,||
lābhicca na ca madī ca na ca pamādī accuto ca Sad'Dhammā.|| ||

 

§

 

8. Idha pana bhikkhave, bhikkhuno pavicittassa viharato nirāyatta-vuttino icchā uppajjati lābhāya.|| ||

So na uṭṭhahati na ghaṭati na vāyamati lābhāya.|| ||

Tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho n'ūppajjati.|| ||

So tena alābhena na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati.|| ||

Ayaṃ vuccati bhikkhave,||
bhikkhū iccho viharati lābhāya,||
na uṭṭhahati na ghaṭati na vāyamati lābhāya,||
na ca lābhī na ca socī, na ca paridevī accuto ca Sad'Dhammā.|| ||

 

§

 

9. Idha pana bhikkhave, bhikkhuno pavicittassa viharato nirāyatta-vuttino icchā uppajjati lābhāya.|| ||

So na uṭṭhahati na ghaṭati na vāyamati lābhāya.|| ||

Tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho uppajjati.|| ||

So tena lābhena na majjati na p-pamajjati na māda-pamādam āpajjati.|| ||

Ayaṃ vuccati bhikkhave,||
bhikkhū iccho viharati lābhāya,||
na uṭṭhahati na ghaṭati na vāyamati lābhāya,||
lābhicca na ca madī na ca pamādī accuto ca Sad'Dhammā.|| ||

Ime kho bhikkhave, aṭṭha puggalā santo saṃvijj'amānā lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement