Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VIII. Yamaka-Vagga

Sutta 80

Kusita-Arambha-Vatthu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[322]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Sāvatthi nidānaṃ.|| ||

"Aṭṭh'imāni bhikkhave kusīta-vatthuni.|| ||

Katamāni aṭṭha?|| ||

2. Idha, bhikkhave, bhikkhunā kammaṃ kattabbaṃ hoti.|| ||

Tassa evaṃ hoti:|| ||

'Kammaṃ kho me kattabbaṃ bhavissati,||
kammaṃ kho pana me karontassa kāyo kilamissati,||
handāhaṃ nipajjāmī' ti.|| ||

So nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ, bhikkhave, paṭhamaṃ kusīta-vatthu.|| ||

3. Puna ca paraṃ bhikkhave bhikkhunā kammaṃ kataṃ hoti.|| ||

Tassa evaṃ hoti:|| ||

'Ahaṃ kho kammaṃ akāsiṃ,||
kammaṃ kho pana me karontassa kāyo kilanto,||
handāhaṃ nipajjāmī' ti.|| ||

So nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ, bhikkhave, dutiyaṃ kusīta-vatthu.|| ||

4. Puna ca paraṃ bhikkhave bhikkhunā Maggo gantabbo hoti.|| ||

Tassa evaṃ hoti:|| ||

'Maggo kho me gantabbo bhavissati,||
Maggaṃ kho pana me gacchantassa kāyo kilamissati,||
handāhaṃ nipajjāmī' ti.|| ||

So nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya idaṃ bhikkhave,||
tatiyaṃ kusīta-vatthu.|| ||

Idaṃ, bhikkhave, tatiyaṃ kusīta-vatthu.|| ||

5. Puna ca paraṃ bhikkhave bhikkhunā Maggo gato hoti.|| ||

Tassa evaṃ hoti:|| ||

'Ahaṃ kho Maggaṃ agamāsiṃ,||
Maggaṃ kho pana me gacchantassa kāyo kilānto,||
handāhaṃ nipajjāmī' ti.|| ||

So nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ, bhikkhave, catutthaṃ kusīta-vatthu.|| ||

6. Puna ca paraṃ bhikkhave bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya varanto na labhati lūkhassa vā paṇitassa vā bhojanassa yāva-datthaṃ pāripūriṃ.|| ||

Tassa evaṃ [333] hoti:|| ||

'Ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇitassa vā bhojanassa yāva-datthaṃ pāripūriṃ,||
tassa me kāyo kilanto akammañño,||
handāhaṃ nipajjāmī' ti.|| ||

So nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhi-gatassa adhigamāya asacci-katassa sacchi-kiriyāya.|| ||

Idaṃ, bhikkhave, bhikkhave,||
pañcamaṃ kusīta-vatthu.|| ||

7. Puna ca paraṃ bhikkhave bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāva-datthaṃ pāripūriṃ.|| ||

Tassa evaṃ hoti:|| ||

'Ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāva-datthaṃ pāripūriṃ.|| ||

Tassa me kāyo garuko akammañño māsācitaṃ maññe,||
handāhaṃ nipajjāmī' ti|| ||

So nipajja ti, na viriyaṃ ārabhati appattassa pattiyā anadhi-gatassa adhigamāya asacci-katassa sacchi-kiriyāya.|| ||

Idaṃ, bhikkhave, chaṭṭhaṃ kusīta-vatthu.|| ||

8. Puna ca paraṃ bhikkhave bhikkhuno uppanno hoti appamattako ābādho.|| ||

Tassa evaṃ hoti:|| ||

'Uppanno kho me ayaṃ appamattako ābādho,||
atthi kappo nipajjituṃ,||
handāhaṃ nipajjajāmī" ti.|| ||

So nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhi-gatassa adhigamāya asacci-katassa sacchi-kiriyāya.|| ||

Idaṃ, bhikkhave, sattamaṃ kusīta-vatthu.|| ||

9. Puna ca paraṃ bhikkhave bhikkhu gilānā vuṭṭhito hoti,||
acira-vuṭṭhito gelaññā.|| ||

Tassa evaṃ hoti:|| ||

'Ahaṃ kho gilānā vuṭṭhito acira-vuṭṭhito gelaññā,||
tassa me kāyo dubbalo akammañño.||
handāhaṃ nipajjāmī' ti.|| ||

So nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ, bhikkhave, aṭṭhamaṃ kusīta-vatthu.|| ||

Imāni kho bhikkhave aṭṭha kusīta-vatthunī" ti.|| ||

 

§

 

[334] 10. "Aṭṭh'imāni bhikkhave ārambhavattūni.|| ||

Katamāni aṭṭha?|| ||

11. Idha, bhikkhave, bhikkhunā kammaṃ kattabbaṃ hoti.|| ||

Tassa evaṃ hoti:|| ||

'Kammaṃ kho me kattabbaṃ bhavissati,||
kammaṃ kho pana me karontena na sūkaraṃ Buddhānaṃ sāsanaṃ mana-sikātuṃ,||
handāhaṃ paṭigacc'eva viriyaṃ ārabhāmi appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāyā' ti.|| ||

So viriyaṃ ārabhati appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ, bhikkhave, paṭhamaṃ ārambha-vatthu.|| ||

12. Puna ca paraṃ bhikkhave bhikkhunā kammaṃ kataṃ hoti.|| ||

Tassa evaṃ hoti:|| ||

'Ahaṃ kho kammaṃ akāsiṃ,||
kammaṃ kho panāhaṃ karonto nāsakkhiṃ Buddhanaṃ sāsanaṃ mana-sikātuṃ,||
handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya' ti.|| ||

So viriyaṃ ārabhati appattassa pattiyā,||
anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ, bhikkhave, dutiyaṃ ārambha-vatthu.|| ||

13. Puna ca paraṃ bhikkhave bhikkhunā Maggo gantabbo hoti.|| ||

Tassa evaṃ hoti:|| ||

'Maggo kho me gantabbo bhavissati,||
Maggaṃ kho pana me gacchantena na sūkaraṃ Buddhānaṃ sāsanaṃ mana-sikātuṃ,||
handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhi-gatassa adhigamāya asacci-katassa sacci-kiriyāya' ti.|| ||

So viriyaṃ ārabhati appattassa pattiyā,||
anadhi-gatassa adhigamāya asacchi-katassa saccikiriyāya.|| ||

Idaṃ, bhikkhave, tatiyaṃ ārambha-vatthu.|| ||

14. Puna ca paraṃ bhikkhave bhikkhunā Maggo gato hoti.|| ||

Tassa evaṃ hoti:|| ||

'Ahaṃ kho Maggaṃ agamāsiṃ,||
Maggaṃ kho panāhaṃ gacchanto nāsakkhiṃ Buddhānaṃ sāsanaṃ mana-sikātuṃ,||
handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā,||
anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya' ti.|| ||

So viriyaṃ ārabhati appattassa pattiyā,||
anadhi-gatassa adhigamāya asacchi-katassa sacci-kiriyāya.|| ||

Idaṃ bhikkhave catutthaṃ ārambha-vatthu.|| ||

[335] 15. Puna ca paraṃ bhikkhave bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya varanto na labhati lūkhassa vā paṇitassa vā bhojanassa yāva-datthaṃ pāripūriṃ.|| ||

Tassa evaṃ hoti:|| ||

'Ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇitassa vā bhojanassa yāva-datthaṃ pāripūriṃ,||
tassa me kāyo lahuko kammañño,||
handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā||
anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya' ti.|| ||

So viriyaṃ ārabhati appattassa pattiyā,||
anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ bhikkhave pañcamaṃ ārambha-vatthu.|| ||

16. Puna ca paraṃ bhikkhave bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāva-datthaṃ pāripūriṃ.|| ||

Tassa evaṃ hoti:|| ||

'Ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāva-datthaṃ pāripūriṃ.|| ||

Tassa me kāyo balavā kammañño,||
handāhaṃ viriyaṃ ārabhati appattassa pattiyā||
anadhi-gatassa adhigamāya asacci-katassa sacchi-kiriyāya' ti.|| ||

Idaṃ, bhikkhave, chaṭṭhaṃ ārambha-vatthu.|| ||

17. Puna ca paraṃ bhikkhave, bhikkhuno uppanno hoti appamattako ābādho.|| ||

Tassa evaṃ hoti:|| ||

'Uppanno kho me aya appamattako ābādho.|| ||

Ṭhānaṃ kho pan'etaṃ vijajati yaṃ me ābādho pavaḍḍeḍhayya,||
handāhaṃ paṭigacc'eva viriyaṃ ārabhāmi appattassa pattiyā||
anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya' ti.|| ||

So viriyaṃ ārabhati appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ, bhikkhave, sattamaṃ ārambha-vatthu.|| ||

18. Puna ca paraṃ bhikkhave, bhikkhu gilānā vuṭṭhito hoti,||
acira vuṭṭhito gelaññā.|| ||

Tassa evaṃ hoti:|| ||

'Ahaṃ kho gilānā vuṭṭhito,||
acira-vuṭṭhito gelaññā.|| ||

Ṭhānaṃ kho pan'etaṃ vijjati yaṃ me ābādho paccudāvatteyya,||
handāhaṃ paṭigacc'eva viriyaṃ ārabhāmi appattassa pattiyā||
anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya' ti.|| ||

So viriyaṃ ārabhati appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ, bhikkhave, aṭṭhamaṃ ārambha-vatthu.|| ||

Imāni kho bhikkhave, aṭṭha ārambha-vatthunī" ti.|| ||

 


Contact:
E-mail
Copyright Statement