Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
I. Ānisaṃsa Vagga

Sutta 2

Cetanā-Karaṇīya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[2]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Sīla-vato bhikkhave||
sīla-sampannassa||
na cetanāya karaṇīyaṃ:|| ||

'Avi-p-paṭisāro me uppajjatu' ti.|| ||

Dhammatā esā bhikkhave||
yaṃ sīla-vato||
sīla-sampannassa||
avi-p-paṭisāro uppajjati.|| ||

Avi-p-paṭisārissa bhikkhave||
na cetanāya karaṇīyaṃ:|| ||

'Pāmojjaṃ uppajjattu' ti.|| ||

Dhammatā esā bhikkhave||
yaṃ avi-p-paṭisārissa||
pāmojjaṃ uppajjati.|| ||

Pamuditassa bhikkhave||
na cetanāya karaṇīyaṃ|| ||

'Pīti me uppajjatu' ti.|| ||

Dhammatā esā bhikkhavi||
yeṃ pamuditassa||
[3] pīti uppajjati.|| ||

Pīti-manassa bhikkhave||
na cetanāya karaṇīyaṃ|| ||

'Kāyo me passambhatu' ti.|| ||

Dhammatā esā bhikkhave||
yaṃ pīti-manassa||
kāyo passambhati.|| ||

Pa-s-saddha-kāyassa bhikkhave||
na citenāya ya karaṇīyaṃ

'Sukhaṃ vediyāmī' ti.|| ||

Dhammatā esā bhikkhave||
yaṃ pa-s-saddha-kāyo||
sukhaṃ vediyati.|| ||

Sukhino bhikkhavi||
ne cetanāya karaṇīyaṃ:|| ||

'Cittaṃ me samādhiyatu' ti.|| ||

Dhammatā esā bhikkhave khave||
yaṃ sukhino||
cittaṃ samādhiyati.|| ||

Samāhitassa bhikkhave||
na citenāya karaṇīyaṃ:|| ||

'Yathā-bhūtaṃ jānāmi passāmī' ti.|| ||

Dhammatā esā bhikkhave||
yaṃ samāhito||
yathā-bhūtaṃ jānāti passati.|| ||

Yathā-bhūtaṃ bhikkhave jānato passato||
na cetanāya karaṇīyaṃ:|| ||

'Nibbindāmi Virajjāmī' ti.|| ||

Dhammatā esā bhikkhave||
yaṃ yathā-bhūtaṃ jānaṃ passaṃ||
nibbindati virajjati.|| ||

Nibbindassa bhikkhave virajjantassa||
na cetanāya karaṇīyaṃ:|| ||

'Vimutti-ñāṇa-dassanaṃ sacchi-karomī mī' ti.|| ||

Dhammatā esā bhikkhave||
yaṃ nibbiṇṇo viratto vimutti-ñāṇa-dassanaṃ||
sacchi-karoti.|| ||

 

§

 

Iti kho bhikkhave nibbidā-virāgo||
vimutti-ñāṇa-dassanattho||
vimutti-ñāṇa-dassanā-nisaṃso.|| ||

Yathā-bhūta-ñāṇa-dassanaṃ nibbidā virāgatthaṃ nibbidā virāgā-nisaṃsaṃ.|| ||

Samādhi yathā-bhūta-ñāṇa-dassanattho yathā-bhūta-ñāṇa-dassanā-nisaṃso.|| ||

Sukhaṃ samādhatthaṃ samādhā-nisaṃsaṃ.|| ||

Passaddhi sukhatthā sukhā-nisaṃsā.|| ||

Pīti pa-s-saddhatthā passaddhā-nisaṃsā.|| ||

Pāmojjaṃ pītatthaṃ pītā-nisaṃsaṃ.|| ||

Avi-p-paṭisāro pāmojjattho pāmojjā-nisaṃso.|| ||

Kusalāni sīlāni avi-p-paṭisāra-t-thāni avi-p-paṭisārā-nisaṃsāni.|| ||

Iti kho bhikkhave dhammā-vadhamme [4] abhisandenti,||
dhammā-vadhamme paripūrenti a-pāra-apāraṃ gamanāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement