Majjhima Nikāya
II. Majjhima-Paṇṇāsa
3. Paribbājaka Vagga
Sutta 77
Mahā Sakuludāyi Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Rājagahe viharati Veluvane Kalandakanivāpe.|| ||
Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā Moranivāpe Paribbājakārāme paṭivasanti.|| ||
Seyyath'īdaɱ:|| ||
Anugāro Varadharo SakulUdāyi ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā.|| ||
Atha kho Bhagavā pubbaṇha-samayaɱ nivāsetvā patta-cīvaraɱ ādāya Rājagahaɱ piṇḍāya pāvisi.|| ||
Atha kho Bhagavato etad ahosi:|| ||
'Atippago kho tāva Rājagahe piṇḍāya carituɱ||
yan nūnāhaɱ yena Moranivāpo Paribbājakārāmo yena SakulUdāyi paribbājako,||
ten'upasankameyyan' ti.|| ||
Atha kho Bhagavā yena Moranivāpo Paribbājakārāmo ten'upasankami.|| ||
Tena kho pana samayena SakulUdāyi paribbājako saddhiɱ nisinno hoti unnādiniyā uccā-sadda mahā-saddāya aneka-vihitaɱ tiracchāna-kathaɱ kathentiyā.|| ||
Seyyath'īdaɱ||
rāja-kathaɱ,||
cora-kathaɱ,||
mahā mattakathaɱ,||
senā-kathaɱ,||
bhaya-kathaɱ,||
yuddha-kathaɱ,||
anna-kathaɱ,||
pāna-kathaɱ,||
vattha-kathaɱ,||
sayāna-kathaɱ,||
mālā-kathaɱ,||
gandha-kathaɱ,||
ñāti-kathaɱ,||
yāna-kathaɱ,||
gāma-kathaɱ,||
nigama-kathaɱ,||
nagara-kathaɱ,||
jana-pada-kathaɱ,||
itthi-kathaɱ,||
sūra-kathaɱ,||
visikhā-kathaɱ,||
kumbha-ṭ-ṭhāna-kathaɱ,||
[2] pubba-peta-kathaɱ,||
nānatta-kathaɱ,||
loka-k-khāyikaɱ samudda-k-khāyikaɱ iti bhav-ā-bhava-kathaɱ iti vā.|| ||
Addasā kho SakulUdāyi paribbājako Bhagavantaɱ dūrato va āga-c-chantaɱ.|| ||
Disvāna, sakaɱ parisaɱ saṇṭhapesi:|| ||
'Appa-saddā bhonto hontu;||
mā bhonto saddam akattha;||
ayaɱ Samaṇo Gotamo āga-c-chati.|| ||
Appa-sadda-kāmo kho pana so āyasmā appa-saddassa vaṇṇa-vādī,||
app eva nāma appa-saddaɱ parisaɱ viditvā upasankamitabbaɱ maññeyyā' ti.|| ||
Atha kho te paribbājakā tuṇhī ahesuɱ.|| ||
Atha kho Bhagavā yena SakulUdāyi paribbājako ten'upasankami.|| ||
Atha kho SakulUdāyi paribbājako Bhagavantaɱ etad avoca:|| ||
'Etu kho bhante Bhagavā,||
svāgataɱ bhante Bhagavato,||
cirassaɱ kho bhante Bhagavā imaɱ pariyāyam akāsi yad idaɱ idh'āgamanāya.|| ||
Nisīdatu bhante Bhagavā idam āsanaɱ paññattan' ti.|| ||
Nisīdi Bhagavā paññatte āsane.|| ||
SakulUdāyi pi kho paribbājako aññataraɱ nīcaɱ āsanaɱ gahetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinnaɱ kho SakulUdāyiɱ paribbājakaɱ Bhagavā etad avoca:
Kāya nu'ttha Udāyi,||
etarahi kathāya sanni-sinnā?|| ||
Kā ca pana vo antarā kathā vippakatā' ti?|| ||
Tiṭṭhat'esā bhante kathā yāya mayaɱ etarahi kathāya sanni-sinnā,||
n'esā bhante kathā Bhagavato dullabhā bhavissati pacchā pi savaṇāya.|| ||
Purimāni bhante divasāni purimatarāni nānā-titthiyānaɱ samaṇa-brāhmaṇānaɱ kutūhala-sālāyaɱ sanni-sinnānaɱ sanni-patitānaɱ,||
ayam antarā kathā udapādi:|| ||
Lābhā vata, bho Aŋga-Magadhānaɱ,||
su-laddhaɱ vata, bho Aŋga-Magadhānaɱ,||
yatth'ime samaṇa-brāhmaṇā saŋghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahu-janassa,||
Rājagahaɱ vassāvāsaɱ osaṭā.|| ||
Ayam pi kho Pūraṇo Kassapo saŋghī c'eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahu-janassa, —||
so pi Rājagahaɱ vassāvāsaɱ osaṭo.|| ||
Ayam pi kho Makkhali Gosālo saŋghī c'eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahu-janassa,||
so pi Rājagahaɱ vassāvāsaɱ osaṭo.|| ||
Ayam pi kho Ajito Kesakambalī saŋghī c'eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahu-janassa,||
so pi Rājagahaɱ vassāvāsaɱ osaṭo.|| ||
Ayam pi kho Pakudho Kaccāyano saŋghī c'eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahu-janassa,||
so pi Rājagahaɱ vassāvāsaɱ osaṭo.|| ||
Ayam pi kho Sañjayo Bellaṭṭhiputto4 saŋghī c'eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahu-janassa,||
so pi Rājagahaɱ vassāvāsaɱ osaṭo.|| ||
Ayam pi kho Nigaṇṭho Nātaputto saŋghī c'eva gaṇī ca gaṇācariyo ca [3] ñāto yasassī titthakaro sādhusammato bahu-janassa,||
so pi Rājagahaɱ vassāvāsaɱ osaṭo.|| ||
Ayam pi kho Samaṇo Gotamo saŋghī c'eva gaṇī ca gaṇācariyo ca,||
ñāto yasassī titthakaro sādhusammato bahu-janassa,||
sopi Rājagahaɱ vassāvāsaɱ osaṭo.|| ||
Ko nu kho imesaɱ bhavataɱ samaṇa-brāhmaṇānaɱ saŋghīnaɱ gaṇīnaɱ gaṇācariyānaɱ ñātānaɱ yasassīnaɱ titthakarānaɱ sādhusammatānaɱ bahu-janassa,||
sāvakānaɱ sakkato garukato mānito pūjito?|| ||
Kathañ ca pana sāvakā sakkatvā garukatvā upanissāya viharantī' ti?|| ||
Tatr'ekacce evam āhaɱsu:|| ||
'Ayaɱ kho Pūraṇo Kassapo saŋghī c'eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahu-janassa.|| ||
So ca kho sāvakānaɱ na sakkato na garukato na mānito na pūjito.|| ||
Na ca pana Pūraṇaɱ Kassapaɱ sāvakā sakkatvā garukatvā upanissāya viharanti.|| ||
Bhūta-pubbaɱ Pūraṇo Kassapo anekasatāya parisāya dhammaɱ deseti.|| ||
Tatr'aññataro Pūraṇassa Kassapassa sāvako saddam akāsi:|| ||
Mā bhonto Pūraṇaɱ Kassapaɱ etam atthaɱ pucchittha;|| ||
N'eso etaɱ jānāti;||
mayam etaɱ jānāma;||
amhe etam atthaɱ pucchatha;||
mayame taɱ bhavantāɱ vyākarissāmā ti.|| ||
Bhūta-pubbaɱ Pūraṇo Kassapo bāhā paggayha kandanto na labhati:||
appa-saddā bhonto hontu;||
mā bhonto saddam akattha;||
n'ete bhavante pucchanti;||
amhe ete pucchanti;||
mayam etesaɱ vyākarissāmā ti.|| ||
Bahū kho pana Pūraṇassa Kassapassa sāvakā vādaɱ āropetvā apakkantā:|| ||
'Na tvaɱ imaɱ Dhamma-Vinayaɱ ajānāsi;||
ahaɱ imaɱ Dhamma-Vinayaɱ ajānāmi.|| ||
Kiɱ tvaɱ imaɱ Dhamma-Vinayaɱ ajānissasi?|| ||
Micchā-paṭipanno tvam asi.|| ||
Aham asmi sammā-paṭipanno.|| ||
Sahitaɱ me, asahitaɱ te.|| ||
Pure vacanīyaɱ pacchā avaca,||
pacchāvacanīyaɱ pure avaca.|| ||
Aviciṇṇan te viparāvattaɱ;||
āropito te vādo,||
niggahīto'si,||
cara vāda-p-pamokkhāya,||
nibbeṭhehi vā sace pahosi' ti.|| ||
Iti Pūraṇo Kassapo sāvakānaɱ na sakkato na garukato na mānito na pūjito;||
na ca pana Pūraṇaɱ Kassapaɱ sāvakā sakkatvā garukatvā upanissāya viharanti;||
akkuṭṭho ca pana Pūraṇo Kassapo dhammakkosenā ti.|| ||
[4] Ekacce evam āhaɱsu:|| ||
§
Ayam pi kho Makkhali Gosālo saŋghī c'eva gaṇī ca.|| ||
Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahu-janassa.|| ||
Sopi sāvakānaɱ na sakkato na garukato na mānito na pūjito.|| ||
Na ca pana Makkhaliɱ Gosālaɱ sāvakā sakkatvā garukatvā upanissāya viharanti.|| ||
Bhūta-pubbaɱ Makkhalī gosālo anekasatāya parisāya dhammaɱ deseti.|| ||
Tatraññataro Makkhalissa Gosālassa sāvako saddamakāsi:|| ||
'Mā bhonto Makkhaliɱ Gosālaɱ etam atthaɱ pucchittha,||
neso etaɱ jānāti,||
mayame taɱ jānāma,||
amhe etam atthaɱ pucchatha,||
mayame taɱ bhavantānaɱ vyākarissāmāti.|| ||
Bhūta-pubbaɱ Makkhali Gosālo bāhā paggayha kandanto na labhati.|| ||
Appa-saddā bhonto hontu,||
mā bhonto sadda-makattha,||
nete bhavante pucchanti,||
amhe ete pucchanti,||
mayame taɱ vyākarissāmā' ti.|| ||
Bahū kho pana Makkhalissa Gosālassa sāvakā vādaɱ āropetvā apakkantā:|| ||
Na tvaɱ imaɱ Dhamma-Vinayaɱ ajānāsi,||
ahaɱ imaɱ Dhamma-Vinayaɱ ajānāmi,||
kiɱ tvaɱ imaɱ Dhamma-Vinayaɱ ajānissasi?|| ||
Micchā-paṭipanno tvam asi,||
aham asmi sammā-paṭipanno,||
sahitaɱ me,||
asahitaɱ te,||
purevacanīyaɱ pacchā avaca,||
pacchā vacanīyaɱ pure avaca,||
āciṇṇante viparāvattaɱ,||
āropito te vādo niggahītosi,||
cara vāda-p-pamokkhāya,||
nibbeṭhehi vā sace pahosīti.|| ||
Iti Makkhali Gosālo sāvakānaɱ na sakkato na garukato na mānito na pūjito na ca pana Makkhaliɱ Gosālaɱ sāvakā sakkatvā garukatvā upanissāya viharanti.|| ||
Akkuṭṭho ca pana Makkhali Gosālo dhammakkosenā' ti.|| ||
Ekacce evam āhaɱsu:|| ||
§
Ayam pi kho Ajito Kesakambalī saŋghī c'eva gaṇī ca.|| ||
Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahu-janassa.|| ||
Sopi sāvakānaɱ na sakkato na garukato na mānito na pūjito.|| ||
Na ca pana Ajitaɱ Kesakambaliɱ sāvakā sakkatvā garukatvā upanissāya viharanti.|| ||
Bhūta-pubbaɱ Ajito Kesakambalī anekasatāya parisāya dhammaɱ deseti.|| ||
Tatraññataro Ajitassa Kesakambalissa sāvako saddamakāsi:|| ||
'Mā bhonto Ajitaɱ Kesakambaliɱ etam atthaɱ pucchittha,||
neso etaɱ jānāti,||
mayame taɱ jānāma,||
amhe etam atthaɱ pucchatha,||
mayame taɱ bhavantānaɱ vyākarissāmāti.|| ||
Bhūta-pubbaɱ Ajito Kesakambalī bāhā paggayha kandanto na labhati.|| ||
Appa-saddā bhonto hontu,||
mā bhonto sadda-makattha,||
nete bhavante pucchanti,||
amhe ete pucchanti,||
mayame taɱ vyākarissāmā' ti.|| ||
Bahū kho pana Ajitassa Kesakambalissa sāvakā vādaɱ āropetvā apakkantā:|| ||
Na tvaɱ imaɱ Dhamma-Vinayaɱ ajānāsi,||
ahaɱ imaɱ Dhamma-Vinayaɱ ajānāmi,||
kiɱ tvaɱ imaɱ Dhamma-Vinayaɱ ajānissasi?|| ||
Micchā-paṭipanno tvam asi,||
aham asmi sammā-paṭipanno,||
sahitaɱ me,||
asahitaɱ te,||
purevacanīyaɱ pacchā avaca,||
pacchā vacanīyaɱ pure avaca,||
āciṇṇante viparāvattaɱ,||
āropito te vādo niggahītosi,||
cara vāda-p-pamokkhāya,||
nibbeṭhehi vā sace pahosī ti.|| ||
Iti Ajito Kesakambalī sāvakānaɱ na sakkato na garukato na mānito na pūjito na ca pana Ajitaɱ Kesakambaliɱ sāvakā sakkatvā garukatvā upanissāya viharanti.|| ||
Akkuṭṭho ca pana Ajito Kesakambalī dhammakkosenā' ti.|| ||
§
Ekacce evam āhaɱsu:|| ||
Ayam pi kho Pakudho Kaccāyano saŋghī c'eva gaṇī ca.|| ||
Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahu-janassa.|| ||
Sopi sāvakānaɱ na sakkato na garukato na mānito na pūjito.|| ||
Na ca pana Pakudhaɱ Kaccāyanaɱ sāvakā sakkatvā garukatvā upanissāya viharanti.|| ||
Bhūta-pubbaɱ Pakudho Kaccāyano anekasatāya parisāya dhammaɱ deseti.|| ||
Tatraññataro Pakudhassa Kaccāyanassa sāvako saddamakāsi:|| ||
'Mā bhonto Pakudhaɱ Kaccāyanaɱ etam atthaɱ pucchittha,||
neso etaɱ jānāti,||
mayame taɱ jānāma,||
amhe etam atthaɱ pucchatha,||
mayame taɱ bhavantānaɱ vyākarissāmāti.|| ||
Bhūta-pubbaɱ Pakudho Kaccāyano bāhā paggayha kandanto na labhati.|| ||
Appa-saddā bhonto hontu,||
mā bhonto sadda-makattha,||
nete bhavante pucchanti,||
amhe ete pucchanti,||
mayame taɱ vyākarissāmā' ti.|| ||
Bahū kho pana Pakudhassa Kaccāyanassa sāvakā vādaɱ āropetvā apakkantā:|| ||
Na tvaɱ imaɱ Dhamma-Vinayaɱ ajānāsi,||
ahaɱ imaɱ Dhamma-Vinayaɱ ajānāmi,||
kiɱ tvaɱ imaɱ Dhamma-Vinayaɱ ajānissasi?|| ||
Micchā-paṭipanno tvam asi,||
aham asmi sammā-paṭipanno,||
sahitaɱ me,||
asahitaɱ te,||
purevacanīyaɱ pacchā avaca,||
pacchā vacanīyaɱ pure avaca,||
āciṇṇante viparāvattaɱ,||
āropito te vādo niggahītosi,||
cara vāda-p-pamokkhāya,||
nibbeṭhehi vā sace pahosīti.|| ||
Iti Pakudho Kaccāyano sāvakānaɱ na sakkato na garukato na mānito na pūjito na ca pana Pakudhaɱ Kaccāyanaɱ sāvakā sakkatvā garukatvā upanissāya viharanti.|| ||
Akkuṭṭho ca pana Pakudho Kaccāyano dhammakkosenā' ti.|| ||
§
Ekacce evam āhaɱsu:|| ||
Ayam pi kho Sañjayo Bellaṭṭhiputto saŋghī c'eva gaṇī ca.|| ||
Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahu-janassa.|| ||
Sopi sāvakānaɱ na sakkato na garukato na mānito na pūjito.|| ||
Na ca pana Sañjayaɱ Bellaṭṭhiputtaɱ sāvakā sakkatvā garukatvā upanissāya viharanti.|| ||
Bhūta-pubbaɱ Sañjayo Bellaṭṭhiputto anekasatāya parisāya dhammaɱ deseti.|| ||
Tatraññataro Sañjayassa Bellaṭṭhiputtassa sāvako saddamakāsi:|| ||
'Mā bhonto Sañjayaɱ bellṭṭhiputtaɱ etam atthaɱ pucchittha,||
neso etaɱ jānāti,||
mayame taɱ jānāma,||
amhe etam atthaɱ pucchatha,||
mayame taɱ bhavantānaɱ vyākarissāmāti.|| ||
Bhūta-pubbaɱ Sañjayo Bellaṭṭhiputto bāhā paggayha kandanto na labhati.|| ||
Appa-saddā bhonto hontu,||
mā bhonto sadda-makattha,||
nete bhavante pucchanti,||
amhe ete pucchanti,||
mayame taɱ vyākarissāmā' ti.|| ||
Bahū kho pana Sañjayassa Bellaṭṭhiputtassa sāvakā vādaɱ āropetvā apakkantā:|| ||
Na tvaɱ imaɱ Dhamma-Vinayaɱ ajānāsi,||
ahaɱ imaɱ Dhamma-Vinayaɱ ajānāmi,||
kiɱ tvaɱ imaɱ Dhamma-Vinayaɱ ajānissasi?|| ||
Micchā-paṭipanno tvam asi,||
aham asmi sammā-paṭipanno,||
sahitaɱ me,||
asahitaɱ te,||
purevacanīyaɱ pacchā avaca,||
pacchā vacanīyaɱ pure avaca,||
āciṇṇante viparāvattaɱ,||
āropito te vādo niggahītosi,||
cara vāda-p-pamokkhāya,||
nibbeṭhehi vā sace pahosīti.|| ||
Iti Sañjayo Bellaṭṭhiputto sāvakānaɱ na sakkato na garukato na mānito na pūjito na ca pana Sañjayaɱ Bellaṭṭhiputtaɱ sāvakā sakkatvā garukatvā upanissāya viharanti.|| ||
Akkuṭṭho ca pana Sañjayo Bellaṭṭhiptto dhammakkosenā' ti.|| ||
§
Ekacce evam āhaɱsu:|| ||
Ayam pi kho Nigaṇṭho Nātaputto saŋghī c'eva gaṇī ca.|| ||
Gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahu-janassa.|| ||
Sopi sāvakānaɱ na sakkato na garukato na mānito na pūjito.|| ||
Na ca pana Nigaṇṭhaɱ Nātaputtaɱ sāvakā sakkatvā garukatvā upanissāya viharanti.|| ||
Bhūta-pubbaɱ Nigaṇṭho Nātaputto anekasatāya parisāya dhammaɱ deseti.|| ||
Tatraññataro Nigaṇṭhassa Nātaputtassa sāvako saddamakāsi:|| ||
'Mā bhonto Makkhaliɱ Gosālaɱ etam atthaɱ pucchittha,||
neso etaɱ jānāti,||
mayame taɱ jānāma,||
amhe etam atthaɱ pucchatha,||
mayame taɱ bhavantānaɱ vyākarissāmāti.|| ||
Bhūta-pubbaɱ Nigaṇṭho Nātaputto bāhā paggayha kandanto na labhati.|| ||
Appa-saddā bhonto hontu,||
mā bhonto sadda-makattha,||
nete bhavante pucchanti,||
amhe ete pucchanti,||
mayame taɱ vyākarissāmā' ti.|| ||
Bahū kho pana Nigaṇṭhassa Nātaputtassa sāvakā vādaɱ āropetvā apakkantā:|| ||
Na tvaɱ imaɱ Dhamma-Vinayaɱ ajānāsi,||
ahaɱ imaɱ Dhamma-Vinayaɱ ajānāmi,||
kiɱ tvaɱ imaɱ Dhamma-Vinayaɱ ajānissasi?|| ||
Micchā-paṭipanno tvam asi,||
aham asmi sammā-paṭipanno,||
sahitaɱ me,||
asahitaɱ te,||
purevacanīyaɱ pacchā avaca,||
pacchā vacanīyaɱ pure avaca,||
āciṇṇante viparāvattaɱ,||
āropito te vādo niggahītosi,||
cara vāda-p-pamokkhāya,||
nibbeṭhehi vā sace pahosīti.|| ||
Iti Nigaṇṭho Nātaputto sāvakānaɱ na sakkato na garukato na mānito pūjito na ca pana Nigaṇṭhaɱ Nātaputtaɱ sāvakā sakkatvā garukatvā upanissāya viharanti.|| ||
Akkuṭṭho ca pana Nigaṇṭho Nātaputto dhammakkosenā' ti.|| ||
Ekacce evam āhaɱsu:|| ||
'Ayaɱ kho Samaṇo Gotamo saŋghī c'eva gaṇī ca gaṇācariyo ca ñāto yassasī titthakaro sādhusammato bahu-janassa.|| ||
So ca kho sāvakānaɱ sakkato garukato mānito pūjito.|| ||
Samaṇañ ca pana Gotamaɱ sāvakā sakkatvā garukatvā upanissāya viharanti.|| ||
Bhūta-pubbaɱ Samaṇo Gotamo anekasatāya parisāya dhammaɱ deseti.|| ||
Tatr'aññataro samaṇassa Gotamassa sāvako ukkāsi.|| ||
Tam enaɱ aññataro sabrahma-cārī jannukena ghaṭṭesi:||
appasaddo [5] āyasmā hotu,||
mā'yasmā saddam akāsi,||
Satthā no Bhagavā dhammaɱ desetī' ti.|| ||
Yasmiɱ samaye Samaṇo Gotamo anekasatāya parisāya dhammaɱ deseti.|| ||
N'eva tasmiɱ samaye samaṇassa Gotamassa sāvakānaɱ khipitasaddo vā hoti ukkāsitasaddo vā.|| ||
Tam enaɱ janakāyo paccāsiɱsamānarūpo pacc'upaṭṭhito hoti:|| ||
'Yaɱ no Bhagavā dhammaɱ bhāsissati,||
taɱ no sossāmā' ti.|| ||
Seyyathā pi nāma puriso cātu-m-mahā-pathe khuddaɱ madhuɱ anelakaɱ pīḷeyya,||
tam enaɱ mahā janakāyo paccāsiɱsamānarūpo pacc'upaṭṭhito assa.|| ||
Evam evaɱ yasmiɱ samaye Samaṇo Gotamo anekasatāya parisāya dhammaɱ deseti.|| ||
N'eva tasmiɱ samaye samaṇassa Gotamassa sāvakānaɱ khipitasaddo vā hoti ukkāsitasaddo vā,||
tam enaɱ mahā janakāyo paccāsiɱsamānarūpo pacc'upaṭṭhito hoti:||
yaɱ no Bhagavā dhammaɱ bhāsissati,||
taɱ no sossāmā ti.|| ||
Ye pi samaṇassa Gotamassa sāvakā sabrahma-cārīhi sampayochetvā sikkhaɱ pacca-k-khāya hīnāy'āvattanti,||
te pi Satthu vaṇṇavādino honti,||
Dhammassa vaṇṇavādino honti,||
Sanghassa vaṇṇavādino honti,||
anaññagarahino yeva honti anaññagarahino:||
mayam ev'amha alakkhikā,||
mayaɱ appapuññā,||
ye mayaɱ evaɱ svākkhāte Dhamma-Vinaye pabba-jitvā nāsakkhimha yāva-jīvaɱ paripuṇṇaɱ parisuddhaɱ Brahma-cariyaɱ caritun ti.|| ||
Te ārāmikabhūtā vā upāsakabhūtā vā pañcasu sikkhā-padesu samādāya vattanti.|| ||
Iti Samaṇo Gotamo sāvakānaɱ sakkato garukato mānito pūjito,||
samaṇañ ca pana Gotamaɱ sāvakā sakkatvā garukatvā upanissāya viharantī ti.|| ||
"Kati pana tvaɱ Udāyi,||
mayi dhamme samanupassasi,||
yehi mama sāvakā sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti,||
sakkatvā garukatvā upanissāya viharantī" ti?|| ||
"Pañca kho ahaɱ bhante Bhagavati dhamme samanupassāmi,||
yehi Bhagavantaɱ sāvakā sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti,||
sakkatvā garukatvā upanissāya viharanti.|| ||
Katame pañca?|| ||
Bhagavā hi bhante,||
appāhāro appāhāratāya ca vaṇṇa-vādī,||
yam pi bhante Bhagavā appāhāro appāhāratāya ca vaṇṇa-vādī.|| ||
Imaɱ kho ahaɱ bhante Bhagavati paṭhamaɱ dhammaɱ samanupassāmi yena Bhagavantaɱ sāvakā sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti,||
sakkatvā garukatvā upanissāya viharanti.|| ||
[6] Puna ca paraɱ bhante Bhagavā santuṭṭho itarītarena cīvarena itar'ītara-cīvara-santuṭṭhiyā ca vaṇṇa-vādī.|| ||
Yam pi bhante, Bhagavā santuṭṭho itarītarena cīvarena itar'ītara-cīvara-santuṭṭhiyā ca vaṇṇa-vādī.|| ||
Imaɱ kho ahaɱ bhante Bhagavati dutiyaɱ dhammaɱ samanupassāmi yena Bhagavantaɱ sāvakā sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti,||
sakkatvā garukatvā upanissāya viharanti.|| ||
Puna ca paraɱ bhante,||
Bhagavā santuṭṭho itarītarena piṇḍa-pātena itar'ītarapiṇḍa-pāta santuṭṭhiyā ca vaṇṇa-vādī.|| ||
Yam pi bhante, Bhagavā santuṭṭho itarītarena piṇḍa-pātena itar'ītarapiṇḍa-pāta-santuṭṭhiyā ca vaṇṇa-vādī.|| ||
Imaɱ kho ahaɱ bhante Bhagavati tatiyaɱ dhammaɱ samanupassāmi yena Bhagavantaɱ sāvakā sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti,||
sakkatvā garukatvā upanissāya viharanti.|| ||
Puna ca paraɱ bhante,||
Bhagavā santuṭṭho itarītarena sen'āsanena itar'ītarasen'āsana-santuṭṭhiyā ca vaṇṇa-vādī.|| ||
Yam pi bhante,||
Bhagavā santuṭṭho itarītarena sen'āsanena itar'ītarasen'āsana-santuṭṭhiyā ca vaṇṇa-vādī.|| ||
Imaɱ kho ahaɱ bhante Bhagavati catittjaɱ dhammaɱ samanupassāmi yena Bhagavantaɱ sāvakā sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti,||
sakkatvā garukatvā upanissāya viharanti.|| ||
Puna ca paraɱ bhante,||
Bhagavā pavivitto pavivekassa ca vaṇṇa-vādī.|| ||
Yam pi bhante,||
Bhagavā pavivitto pavivekassa ca vaṇṇa-vādī.|| ||
Imaɱ kho ahaɱ bhante Bhagavati pañca dhammaɱ samanupassāmi yena Bhagavantaɱ sāvakā sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti,||
sakkatvā garukatvā upanissāya viharantī" ti.|| ||
Appāhāro Samaṇo Gotamo appāhāratāya ca vaṇṇa-vādī ti,||
iti ce maɱ, Udāyi, sāvakā sakkareyyuɱ,||
garukareyyuɱ,||
māneyyuɱ,||
pūjeyyuɱ,||
sakkatvā garukatvā upanissāya vihareyyuɱ,||
santi kho pana me, Udāyi,||
sāvakā kosakāhārā pi,||
aḍḍhakosakāhārā pi,||
beluvāhārā pi,||
aḍḍhabeluvāhārā pi,||
[7] ahaɱ kho pana Udāyi,||
app'ekadā iminā pattena samatittikam pi bhuñjāmi,||
bhiyyo pi bhuñjāmi.|| ||
Appāhāro Samaṇo Gotamo appāhāratāya ca vaṇṇa-vādī ti,||
iti ce maɱ Udāyi,||
sāvakā sakkareyyuɱ,||
garukareyyuɱ,||
māneyyuɱ,||
sakkatvā garukatvā upanissāya vihareyyuɱ,||
ye te Udāyi,||
mama sāvakā kosakāhārā pi,||
aḍḍhakosakāhārā pi,||
beluvāhārā pi,||
aḍḍhabeluvāhārā pi,||
na maɱ te iminā dhammena sakkareyyuɱ,||
garukareyyuɱ,||
māneyyuɱ,||
pūjeyyuɱ,||
sakkatvā garukatvā upanissāya vihareyyuɱ.|| ||
Santuṭṭho Samaṇo Gotamo itarītarena cīvarena itar'ītara-cīvara-santuṭṭhiyā ca vaṇṇa-vādī ti,||
iti ce maɱ Udāyi,||
sāvakā sakkareyyuɱ,||
garukareyyuɱ,||
māneyyuɱ,||
pūjeyyuɱ,||
sakkatvā garukatvā upanissāya vihareyyuɱ,||
Santi kho pana me Udāyi,||
sāvakā paɱsu-kūlikā lūkhacīvara-dharā,||
te susānā vā,||
saŋkārakūṭā vā,||
pāpaṇikā vā,||
nantakāni uccinitvā saŋghāṭiɱ karitvā dhārenti.|| ||
Ahaɱ kho pan'Udāyi,||
app'ekadā gahapatāni cīvarāni dhāremi daḷhāni yattha lūkhāni alāpulomasāni.|| ||
Santuṭṭho Samaṇo Gotamo itarītarena cīvarena itar'ītara-cīvara-santuṭṭhiyā ca vaṇṇa-vādīti,||
iti ce maɱ Udāyi,||
sāvakā sakkareyyuɱ,||
garukareyyuɱ,||
māneyyuɱ,||
pūjeyyuɱ,||
sakkatvā garukatvā upanissāya vihareyyuɱ,||
ye te Udāyi,||
mama sāvakā paɱsu-kūlikā lūkhacīvara-dharā,||
te susānā vā,||
saŋkārakūṭā vā,||
pāpaṇikā vā,||
nantakāni uccinitvā sanghāṭiɱ karitvā dhārenti,||
na maɱ te iminā dhammena sakkareyyuɱ garukareyyuɱ māneyyuɱ pūjeyyuɱ,||
sakkatvā garukatvā upanissāya vihareyyuɱ.|| ||
Santuṭṭho Samaṇo Gotamo itarītarena piṇḍa-pātena itar'ītarapiṇḍa-pāta-santuṭṭhiyā ca vaṇṇa-vādī ti,||
iti ce maɱ Udāyi,||
sāvakā sakkareyyuɱ,||
garukareyyuɱ,||
māneyyuɱ,||
pūjeyyuɱ,||
sakkatvā garukatvā upanissāya vihareyyuɱ,||
santi kho pana me Udāyi,||
sāvakā piṇḍa-pātikā sapadānacārino ucchepake vate ratā,||
te antaragharaɱ paviṭṭhā samānā āsanena pi nimantiyamānā na sādiyanti.|| ||
Ahaɱ kho pan'Udāyi,||
app'ekadā nimantane pi bhuñjāmi sālīnaɱ odanaɱ [8] vicitakālakaɱ aneka-sūpaɱ aneka-vyañjanaɱ.|| ||
Santuṭṭho Samaṇo Gotamo itarītarena piṇḍa-pātena itar'ītarapiṇḍa-pāta-santuṭṭhiyā ca vaṇṇa-vādī ti,||
iti ce maɱ Udāyi,||
sāvakā sakkareyyuɱ,||
garukareyyuɱ,||
māneyyuɱ,||
pūjeyyuɱ,||
sakkatvā garukatvā upanissāya vihareyyuɱ,||
ye te Udāyi,||
mama sāvakā piṇḍa-pātikā sapadānacārino ucchepake vate ratā,||
antaragharaɱ paviṭṭhā samānā āsanena pi nimantiyamānā na sādiyanti,||
na maɱ te iminā dhammena sakkareyyuɱ,||
garukareyyuɱ,||
māneyyuɱ,||
pūjeyyuɱ,||
sakkatvā garukatvā upanissāya vihareyyuɱ.|| ||
Santuṭṭho Samaṇo Gotamo itarītarena sen'āsanena,||
itar'ītarasen'āsana-santuṭṭhiyā ca vaṇṇa-vādī ti,||
iti ce maɱ Udāyi,||
sāvakā sakkareyyuɱ,||
garukareyyuɱ,||
māneyyuɱ,||
pūjeyyuɱ,||
sakkatvā garukatvā upanissāya vihareyyuɱ,||
santi kho pana me Udāyi,||
sāvakā rukkha-mūlikā abbhokāsikā,||
te aṭṭha māse channaɱ na upenti.|| ||
Ahaɱ kho pan'Udāyi,||
app'ekadā kūṭāgāresu pi viharāmi,||
ullittāvalittesu,||
nivātesu,||
phussitaggalesu,||
pihitavātapānesu.|| ||
Santuṭṭho Samaṇo Gotamo itarītarena sen'āsanena itar'ītarasen'āsana-santuṭṭhiyā ca vaṇṇa-vādīti,||
iti ce maɱ Udāyi,||
sāvakā sakkareyyuɱ,||
garukareyyuɱ,||
māneyyuɱ,||
pūjeyyuɱ,||
sakkatvā garukatvā upanissāya vihareyyuɱ,||
ye te Udāyi,||
mama sāvakā rukkha-mūlikā abbhokāsikā te aṭṭha māse channaɱ na upenti,||
na maɱ te iminā dhammena sakkareyyuɱ,||
garukareyyuɱ,||
māneyyuɱ,||
pūjeyyuɱ,||
sakkatvā garukatvā upanissāya vihareyyuɱ.|| ||
Pavivitto Samaṇo Gotamo pavivekassa ca vaṇṇa-vādī ti,||
iti ce maɱ Udāyi,||
sāvakā sakkareyyuɱ,||
garukareyyuɱ,||
māneyyuɱ,||
pūjeyyuɱ,||
sakkatvā garukatvā upanissāya vihareyyuɱ,||
santi kho pana me Udāyi,||
sāvakā āraññakā pantasen'āsanā araññe vana-patthāni pantāni sen'āsanāni ajjhoga-hetvā viharanti.|| ||
Te anvaddhamāsaɱ Sangha-majjhe osaranti Pātimokkhuddesāya.|| ||
Ahaɱ kho pan'Udāyi,||
app'ekadā ākiṇṇo viharāmi bhikkhū hi bhikkhunīhi upāsakehi upāsikāhi raññā rāja-mahā-mattehi titthiyehi titthiyasāvakehi.|| ||
Pavivitto Samaṇo Gotamo pavivekassa ca vaṇṇa-vādī ti,||
[9] iti ce maɱ Udāyi,||
sāvakā sakkareyyuɱ,||
garukareyyuɱ,||
mānyeɱ,||
pūjeyyuɱ,||
sakkatvā garukatvā upanissāya vihareyyuɱ,||
ye te Udāyi,||
mama sāvakā āraññakā pantasen'āsanā arañña-vana-patthāni pantāni sen'āsanāni ajjhoga-hetvā viharanti,||
anvaddhamāsaɱ Sangha-majjhe osaranti Pātimokkhuddesāya,||
na maɱ te iminā dhammena sakkareyyuɱ,||
garukareyyuɱ,||
māneyyuɱ,||
pūjeyyuɱ,||
sakkatvā garukatvā upanissāya vihareyyun.|| ||
Iti kho Udāyi,||
na mamaɱ sāvakā imehi pañcahi dhammehi sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti,||
sakkatvā garukatvā upanissāya viharanti.|| ||
§
Atthi kho Udāyi,||
aññe ca pañca dhammā,||
yehi mamaɱ sāvakā sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti,||
sakkatvā garukatvā upanissāya viharanti.|| ||
Katame pañca?|| ||
Idh'Udāyi, mamaɱ sāvakā adhisīle sambhāventi:|| ||
Sīlavā Samaṇo Gotamo paramena sīla-k-khandhena samannāgato ti.|| ||
Yam pan'Udāyi mamaɱ sāvakā adhisīle sambhāventi:|| ||
Sīlavā Samaṇo Gotamo paramena sīla-k-khandhena samannāgato ti.|| ||
Ayaɱ kho Udāyi, paṭhamo dhammo,||
yena mamaɱ sāvakā sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti,||
sakkatvā garukatvā upanissāya viharanti.|| ||
Puna ca paraɱ Udāyi,||
mamaɱ sāvakā abhikkante ñāṇa-dassane sambhāventi.|| ||
Jānaɱ yev'āha Samaṇo Gotamo,||
jānāmī ti,||
passaɱ yevāha Samaṇo Gotamo,||
passāmī ti,||
abhiññāya Samaṇo Gotamo dhammaɱ deseti,||
no anabhiññāya,||
sa-nidānaɱ Samaṇo Gotamo dhammaɱ deseti,||
no anidānaɱ,||
sappāṭihāriyaɱ Samaṇo Gotamo dhammaɱ deseti,||
no appāṭihāriyan ti.|| ||
Yam pan'Udāyi mamaɱ sāvakā abhikkante ñāṇa-dassane sambhāventi.|| ||
Jānaɱyevāha Samaṇo Gotamo,||
jānāmī ti,||
passaɱyevāha Samaṇo Gotamo,||
passāmī ti,||
abhiññāya Samaṇo Gotamo dhammaɱ deseti,||
no anabhiññāya,||
sa-nidānaɱ Samaṇo Gotamo dhammaɱ deseti,||
no anidānaɱ,||
sappāṭihāriyaɱ Samaṇo Gotamo dhammaɱ deseti,||
no appaṭihāriyanti.|| ||
Ayaɱ kho Udāyi, dutiyo dhammo||
yena mamaɱ [10] sāvakā sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti,||
sakkatvā garukatvā upanissāya viharanti.|| ||
Puna ca paraɱ Udāyi,||
mamaɱ sāvakā adhipaññāya sambhāventi:|| ||
Paññavā Samaṇo Gotamo paramena paññā-k-khandhena samannāgato.|| ||
Taɱ vata anāgataɱ vā vādapathaɱ na dakkhati uppannaɱ vā parappavādaɱ na saha dhammena suniggahītaɱ niggahissatī ti,||
n'etaɱ ṭhānaɱ vijjati.|| ||
Taɱ kiɱ maññasi Udāyi?|| ||
Api nu me sāvakā evaɱ jānantā evaɱ passantā antar'antarā kathaɱ opāteyyun" ti?|| ||
"No h'etaɱ bhante."|| ||
"Na kho pan'āhaɱ Udāyi,||
sāvakesu anusāsaniɱ paccāsiɱsāmi,||
aññadatthu mamaɱ yeva sāvakā anusāsaniɱ paccāsiɱsanti.|| ||
Yam pan'Udāyi mamaɱ sāvakā adhipaññāya samabhāventi,||
paññavā Samaṇo Gotamo paramena paññā-k-khandhena samannāgato.|| ||
Taɱ anāgataɱ vā vādapathaɱ na dakkhati,||
uppannaɱ vā parappavādaɱ na saha dhammena suniggahītaɱ niggahissatī ti,||
n'etaɱ ṭhānaɱ vijjati.|| ||
Ayaɱ kho Udāyi, tatiyo dhammo||
yena mamaɱ sāvakā sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti,||
sakkatvā garukatvā upanissāya viharanti.|| ||
Puna ca paraɱ Udāyi,||
mama sāvakā yena dukkhena dukkh'otiṇṇā dukkha-paretā,||
te maɱ upasankamitvā dukkhaɱ ariya-saccaɱ pucchanti.|| ||
Tes'āhaɱ dukkhaɱ ariya-saccaɱ puṭṭho vyākaromi,||
tes'āhaɱ cittaɱ ārādhemi pañhassa veyyā-karaṇena.|| ||
Te maɱ upasankamitvā dukkha-samudayaɱ ariya-saccaɱ pucchanti.|| ||
Tes'āhaɱ dukkha-samudayaɱ ariya-saccaɱ puṭṭho vyākaromi,||
tes'āhaɱ cittaɱ ārādhemi pañhassa veyyā-karaṇena.|| ||
Te maɱ upasankamitvā dukkha-nirodhaɱ ariya-saccaɱ pucchanti.|| ||
Tes'āhaɱ dukkha-nirodhaɱ ariya-saccaɱ puṭṭho vyākaromi,||
tes'āhaɱ cittaɱ ārādhemi pañhassa veyyā-karaṇena.|| ||
Te maɱ upasankamitvā dukkha-nirodha-gāminī-paṭipadaɱ ariya-saccaɱ pucchanti.|| ||
Tes'āhaɱ dukkha-nirodha-gāminī-paṭipadaɱ ariya-saccaɱ puṭṭho vyākaromi,||
tes'āhaɱ cittaɱ ārādhemi pañhassa veyyā-karaṇena.|| ||
Yam pan'Udāyi, mamaɱ sāvakā yena dukkhena dukkh'otiṇṇā dukkha-paretā,||
te maɱ upasankamitvā dukkhaɱ ariya-saccaɱ pucchanti,||
tes'āhaɱ dukkhaɱ ariya-saccaɱ puṭṭho vyākaromi,||
tes'āhaɱ cittaɱ ārādhemi pañhassa veyyā-karaṇena.|| ||
Te maɱ upasankamitvā dukkha-samudayaɱ ariya-saccaɱ pucchanti,||
tes'āhaɱ dukkhaɱ ariya-saccaɱ puṭṭho vyākaromi,||
tes'āhaɱ cittaɱ ārādhemi pañhassa veyyā-karaṇena.|| ||
Te maɱ upasankamitvā dukkha-nirodhaɱ ariya-saccaɱ pucchanti,||
tes'āhaɱ dukkha-nirodhaɱ ariya-saccaɱ puṭṭho vyākaromi,||
tes'āhaɱ cittaɱ ārādhemi pañhassa veyyā-karaṇena.|| ||
Te maɱ upasankamitvā dukkha-nirodha-gāminī-paṭipadaɱ ariya-saccaɱ pucchanti,||
tes'āhaɱ dukkha-nirodha-gāminī-paṭipadaɱ ariya-saccaɱ puṭṭho vyākaromi,||
tes'āhaɱ cittaɱ ārādhemi pañhassa veyyā-karaṇena.|| ||
Ayaɱ kho Udāyi, catuttho dhammo,||
[11] yena mamaɱ sāvakā sakkaronti garu-karonti mānenti pūjenti,||
sakkatvā garukatvā upanissāya viharanti.|| ||
Puna ca paraɱ Udāyi,||
akkhātā mayā sāvakānaɱ paṭipadā||
yathā paṭipannā me sāvakā||
cattāro sati-paṭṭhāne bhāventi.|| ||
Idh'Udāyi bhikkhu kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaɱ.|| ||
Vedanāsu vedanānu passī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaɱ.|| ||
Citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaɱ.|| ||
Dhammesu Dhamm'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaɱ.|| ||
Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||
§
Puna ca paraɱ Udāyi,||
akkhātā mayā sāvakānaɱ paṭipadā||
yathā paṭipannā me sāvakā||
cattāro samma-p-padhāne bhāventi.|| ||
Idh'Udāyi, bhikkhu anuppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ anuppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati.|| ||
Uppannānaɱ pāpakānaɱ akusalānaɱ dhammānaɱ pahānāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati.|| ||
Anuppannānaɱ kusalānaɱ dhammānaɱ uppādāya chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati.|| ||
Uppannānaɱ kusalānaɱ dhammānaɱ ṭhitiyā asammosāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā chandaɱ janeti vāyamati viriyaɱ ārabhati cittaɱ paggaṇhāti padahati.|| ||
Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||
§
Puna ca paraɱ Udāyi,||
akkhātā mayā sāvakānaɱ paṭipadā,||
yathā paṭipannā me sāvakā||
cattāro iddhi-pāde bhāventi.|| ||
Idh'Udāyi, bhikkhu chanda-samādhi-padhāna-sankhāra-samannāgataɱ iddhi-pādaɱ bhāveti.|| ||
Viriya-samādhi-padhāna-sankhāra-samannāgataɱ iddhi-pādaɱ bhāveti.|| ||
Citta-samādhi-padhāna-sankhāra-samannāgataɱ iddhi-pādaɱ bhāveti.|| ||
Vīmaɱsā-samādhi-padhāna-sankhāra-samannāgataɱ iddhi-pādaɱ bhāveti.|| ||
Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||
§
Puna ca paraɱ Udāyi,||
akkhātā mayā sāvakānaɱ paṭipadā,||
yathā paṭipannā me sāvakā||
pañc'indriyāni bhāventi.|| ||
Idh' [12] Udāyi, bhikkhu saddh'indriyaɱ bhāveti upasama-gāmiɱ sambodha-gāmiɱ.|| ||
Viriy'indriyaɱ bhāveti upasama-gāmiɱ sambodha-gāmiɱ.|| ||
Sat'indriyaɱ bhaveti upasama-gāmiɱ sambodha-gāmiɱ.|| ||
Samādh'indriyaɱ bhāveti upasama-gāmiɱ sambodha-gāmiɱ.|| ||
Paññ'indriyaɱ bhāveti upasama-gāmiɱ sambodha-gāmiɱ.|| ||
Tatra ca pana me sāvakā bahū abhiññā-vosāna pāramippattā viharanti.
§
Puna ca paraɱ Udāyi,||
akkhātā mayā sāvakānaɱ paṭipadā,||
yathā paṭipannā me sāvakā||
pañca-balāni bhāventi.|| ||
Idh'Udāyi, bhikkhu saddhā-balaɱ bhāveti upasama-gāmiɱ sambodha-gāmiɱ.|| ||
Viriya-balaɱ bhāveti upasama-gāmiɱ sambodha-gāmiɱ.|| ||
Sati-balaɱ bhāveti upasama-gāmiɱ sambodha-gāmiɱ.|| ||
Samādhi-balaɱ bhāveti upasama-gāmiɱ sambodha-gāmiɱ.|| ||
Paññā-balaɱ bhāveti upasama-gāmiɱ sambodha-gāmiɱ.|| ||
Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||
§
Puna ca paraɱ Udāyi,||
akkhātā mayā sāvakānaɱ paṭipadā,||
yathā paṭipannā me sāvakā||
satta-bojjh-a-ŋge bhāventi.|| ||
Idh'Udāyi, bhikkhu sati-sambojjh-a-ŋgaɱ bhāveti viveka-nissitaɱ virāga-nissitaɱ nirodha-nissitaɱ vossagga-pariṇāmiɱ,|| ||
dhamma-vicaya-sambojjh-a-ŋgaɱ bhāveti viveka-nissitaɱ virāga-nissitaɱ nirodha-nissitaɱ vossagga-pariṇāmiɱ,|| ||
viriya-sambojjh-a-ŋgaɱ bhāveti viveka-nissitaɱ virāga-nissitaɱ nirodha-nissitaɱ vossagga-pariṇāmiɱ,|| ||
pīti-sambojjh-a-ŋgaɱ bhāveti viveka-nissitaɱ virāga-nissitaɱ nirodha-nissitaɱ vossagga-pariṇāmiɱ,|| ||
passaddhi sambojjh-a-ŋgaɱ bhāveti viveka-nissitaɱ virāga-nissitaɱ nirodha-nissitaɱ vossagga-pariṇāmiɱ,|| ||
samādhi-sambojjh-a-ŋgaɱ bhāveti viveka-nissitaɱ virāga-nissitaɱ nirodha-nissitaɱ vossagga-pariṇāmiɱ,|| ||
upekkhā-sambojjh-a-ŋgaɱ bhāveti viveka-nissitaɱ virāga-nissitaɱ nirodha-nissitaɱ vossagga-pariṇāmiɱ.|| ||
Tatra ca pana me sāvakā bahu abhiññā-vosāna-pāramippattā viharanti.|| ||
§
Puna ca paraɱ Udāyi,||
akkhātā mayā sāvakānaɱ paṭipadā,||
yathā paṭipannā me sāvakā||
ariyaɱ aṭṭhaŋgikaɱ Maggaɱ bhāventi.|| ||
Idh'Udāyi, bhikkhu||
sammā-diṭṭhiɱ bhāveti,||
sammā-saŋkappaɱ bhāveti,||
sammā-vācaɱ bhāveti,||
sammā-kammantaɱ bhāveti,||
sammā-ājīvaɱ bhāveti,||
sammā-vāyāmaɱ bhāveti,||
sammā-satiɱ bhāveti,||
sammā-samādhiɱ bhāveti.|| ||
Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||
§
Puna ca paraɱ Udāyi,||
akkhātā mayā sāvakānaɱ paṭipadā,||
yathā paṭipannā me sāvakā||
aṭṭha vimokkhe bhāventī.|| ||
Rūpī rūpāni passati.|| ||
Ayaɱ paṭhamo vimokkho.|| ||
Ajjhattaɱ arūpa-saññi bahiddhā rūpāni passati.|| ||
Ayaɱ dutiyo vimokkho.|| ||
Subhan t'eva adhimutto hoti.|| ||
Ayaɱ tatiyo vimokkho.|| ||
Subhan t'eva adhimutto hoti.|| ||
Ayaɱ tatiyo vimokkho.|| ||
Sabbaso rūpa- [13] saññānaɱ samati-k-kamma paṭigha-saññānaɱ atthaŋ-gamā nānatta-saññānaɱ amanasi-kārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaɱ upasampajja viharati.|| ||
Ayaɱ catuttho vimokkho.|| ||
Sabbaso Ākāsanañ-c'āyatanaɱ samati-k-kamma||
'Anantaɱ viññāṇan' ti||
Viññāṇañ-c'āyatanaɱ upasampajja viharati.|| ||
Ayaɱ pañcamo vimokkho.|| ||
Sabbaso Viññāṇañ-c'āyatanaɱ samati-k-kamma||
'n'atthi kiñci' ti||
Ākiñcaññ'āyatanaɱ upasampajja viharati.|| ||
Ayaɱ chaṭṭho vimokkho.|| ||
Sabbaso Ākiñcaññ'āyatanaɱ samati-k-kamma||
N'eva-saññā-nā-saññ'āyatanaɱ upasampajja viharati.|| ||
Ayaɱ sattamo vimokkho.|| ||
Sabbaso N'eva-saññā-nā-saññ'āyatanaɱ samati-k-kamma||
saññā-vedayita-nirodhaɱ upasampajja viharati.|| ||
Ayaɱ aṭṭhamo vimokkho.|| ||
Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||
§
Puna ca paraɱ Udāyi,||
akkhātā mayā sāvakānaɱ paṭipadā,||
yathā paṭipannā me sāvakā||
aṭṭha abhihāyatanāni bhāventi.|| ||
Ajjhattaɱ rūpa-saññi eko bahiddhā rūpāni passati parittāni su-vaṇṇa-du-b-baṇṇāni,||
tāni Abhibhuyya:||
'jānāmi passāmī' ti evaɱ saññi hoti.|| ||
Idaɱ paṭhamaɱ abhibh'āyatanaɱ.|| ||
Ajjhattaɱ rūpa-saññi eko bahiddhā rūpāni passati appamāṇāni su-vaṇṇa-du-b-baṇṇāni,||
tāni Abhibhuyya:||
'jānāmi passāmī' ti evaɱ saññi hoti.|| ||
Idaɱ dutiyaɱ abhibh'āyatanaɱ.|| ||
Ajjhattaɱ arūpa-saññi eko bahiddhā rūpāni passati parittāni su-vaṇṇa-du-b-baṇṇāni,||
tāni Abhibhuyya:||
'jānāmi passāmī' ti evaɱ saññi hoti.|| ||
Idaɱ tatiyaɱ abhibh'āyatanaɱ.|| ||
Ajjhattaɱ arūpa-saññi eko bahiddhā rūpāni passati appamāṇāni su-vaṇṇa-du-b-baṇṇāni,||
tāni Abhibhuyya:||
'jānāmi passāmī' ti evaɱ saññi hoti.|| ||
Idaɱ catutthaɱ abhibh'āyatanaɱ.|| ||
Ajjhattaɱ arūpa-saññi eko bahiddhā rūpāni passati nīlāni nīla-vaṇṇāni nīlani-dassanāni nīlani-bhāsāni.|| ||
Seyyathā pi nāma ummāpupphaɱ nīlaɱ nīlavaṇṇaɱ nīlani-dassanaɱ nīlani-bhāsaɱ.|| ||
Seyyathā pi vā pana taɱ vatthaɱ bārāṇaseyyakaɱ ubhatobhāgavimaṭṭaɱ nīlaɱ nīlavaṇṇaɱ nīlani-dassanaɱ nīlani-bhāsaɱ.|| ||
Evam evaɱ ajjhattaɱ arūpa-saññi eko bahiddhā rūpāni passati nīlāni nīla-vaṇṇāni nīlani-dassanāni nīlani-bhāsāni.|| ||
Tāni Abhibhuyya:||
'jānāmi psāmī' ti evaɱ saññi hoti.|| ||
Idaɱ pañcamaɱ [14] abhibh'āyatanaɱ.|| ||
Ajjhattaɱ arūpa-saññi eko bahiddhā rūpāni passati pītāni pīta-vaṇṇāni pītani-dassanāni pītani-bhāsāni.|| ||
Seyyathā pi nāma kaṇikārapupphaɱ pītaɱ pītavaṇṇaɱ pītani-dassanaɱ pītani-bhāsaɱ.|| ||
Seyyathā pi vā pana taɱ vatthaɱ bārāṇaseyyakaɱ ubhatobhāgavimaṭṭaɱ pītaɱ pītavaṇṇaɱ pītani-dassanaɱ pītani-bhāsaɱ.|| ||
Evam evaɱ ajjhattaɱ arūpa-saññi eko bahiddhā rūpāni passati pītāni pīta-vaṇṇāni pītani-dassanāni pītani-bhāsāni.|| ||
Tāni Abhibhuyya:||
'jānāmi psāmī' ti evaɱ saññi hoti.|| ||
Idaɱ chaṭṭhaɱ abhibh'āyatanaɱ.|| ||
Ajjhattaɱ arūpa-saññi eko bahiddhā rūpāni passati lohita-kāni lohitaka-vaṇṇāni lohitakani-dassanāni lohitakani-bhāsāni.|| ||
Seyyathā pi nāma bandhujivakapupphaɱ lohitakaɱ lohitakavaṇṇaɱ lohitakani-dassanaɱ lohitakani-bhāsaɱ.|| ||
Seyyathā pi vā pana taɱ vatthaɱ bārāṇaseyyakaɱ ubhatobhāgavimaṭṭaɱ lohitakaɱ lohitakavaṇṇaɱ lohitakani-dassanaɱ lohitakani-bhāsaɱ.|| ||
Evam evaɱ ajjhattaɱ arūpa-saññi eko bahiddhā rūpāni passati lohita-kāni lohitaka-vaṇṇāni lohitakani-dassanāni lohitakani-bhāsāni.|| ||
Tāni Abhibhuyya:||
'jānāmi psāmī' ti evaɱ saññi hoti.|| ||
Idaɱ sattamaɱ abhibh'āyatanaɱ.|| ||
Ajjhattaɱ arūpa-saññi eko bahiddhā rūpāni passati odātāni odāta-vaṇṇāni odātani-dassanāni odātani-bhāsāni.|| ||
Seyyathā pi nāma osadhītārakā odātā odāta-vaṇṇā odātani-dassanā odātani-bhāsā.|| ||
Seyyathā pi vā pana taɱ vatthaɱ bārāṇaseyyakaɱ ubhatobhāgavimaṭṭaɱ odātaɱ odātavaṇṇaɱ odātani-dassanaɱ odātani-bhāsaɱ.|| ||
Evam evaɱ ajjhattaɱ arūpa-saññi eko bahiddhā rūpāni passati odātāni odāta-vaṇṇāti odātani-dassanāni odātani-bhāsāni.|| ||
Tāni Abhibhuyya:||
'jānāmi psāmī' ti evaɱ saññi hoti.|| ||
Idaɱ aṭṭhamaɱ abhibh'āyatanaɱ.|| ||
Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||
§
Puna ca paraɱ Udāyi,||
akkhātā mayā sāvakānaɱ paṭipadā,||
yathā paṭipannā me sāvakā||
dasa kasiṇ'āyatanāni bhāventi.|| ||
Paṭhavi-kasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ.|| ||
Āpo-kasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ.|| ||
Tejo-kasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ.|| ||
Vāyo-kasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ.|| ||
Nīla-kasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ.|| ||
Pīta-kasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ.|| ||
Lohita-kasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ.|| ||
Odāta-kasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ.|| ||
Ākāsa-kasiṇameko sañjānāti [15] uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ.|| ||
Viññāṇa-kasiṇameko sañjānāti uddhaɱ adho tiriyaɱ advayaɱ appamāṇaɱ.|| ||
Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||
§
Puna ca paraɱ Udāyi,||
akkhātā mayā sāvakānaɱ paṭipadā,||
yathā paṭipannā me sāvakā||
cattāri jhānāni bhāventi.|| ||
Idh'Udāyi, bhikkhū||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaɱ||
sa-vicāraɱ||
viveka-jaɱ pīti-sukhaɱ||
paṭhamaɱ-jhānaɱ1 upasampajja viharati.|| ||
So imam eva kāyaɱ viveka-jena pīti-sukhena||
abhisandeti,||
parisandeti,||
paripūreti,||
parippharati,||
nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaɱ hoti.|| ||
Seyyathā pi Udāyi,||
dakkho nahāpako vā nahāpakantevāsi vā kaɱsathāle nāhānīyacuṇṇāni ākiritvā udakena paripphosakaɱ paripphosakaɱ sandeyya,||
sā'ssa nahānīyapiṇḍi snehānugatā snehaparetā,||
santara-bāhirā phuṭhā snehena,||
na ca pagagharaṇī.|| ||
Evam eva kho Udāyi,||
bhikkhū imam eva kāyaɱ viveka-jena pīti-sukhena,||
abhisandeti,||
parisandeti,||
paripūreti,||
parippharati,||
nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaɱ hoti.|| ||
Puna ca paraɱ Udāyi, bhikkhu||
vitakka-vicārānaɱ vūpasamā||
ajjhattaɱ sampasādanaɱ cetaso ekodi-bhāvaɱ||
avitakkaɱ||
avicāraɱ||
samādhi-jaɱ pīti-sukhaɱ||
dutiyaɱ-jhānaɱ upasampajja viharati.|| ||
So imam eva kāyaɱ samādhijena pīti-sukhena,||
abhisandeti,||
parisandeti,||
paripūreti,||
parippharati,||
nāssa kiñci sabbā-vato kāyassa samādhijena pīti-sukhena apphuṭaɱ hoti.|| ||
Seyyathā pi Udāyi,||
udaka-rahado ubbhidodako,||
tassa n'ev'assa puratthimāya disāya udakass'āya-mukhaɱ,||
na pacchi-māya disāya udakass'āya-mukhaɱ,||
na uttarāya disāya udakass'āya-mukhaɱ,||
na dakkhiṇāya disāya [16] udakass'āya-mukhaɱ,||
devo na ca kālena kālaɱ sammādhāraɱ anuppaveccheyya.|| ||
Atha kho tamhā ca udaka-rahadā sītā vāridhārā ubhijjitvā tam eva udaka-rahadaɱ sītena vārinā,||
abhisandeyya,||
parisandeyya,||
paripūreyya,||
paripphareyya,||
nāssa kiñci sabbā-vato udaka-rahadassa sitena vārinā apphuṭaɱ assa.|| ||
Evam eva kho Udāyi, bhikkhu imam eva kāyaɱ samādhijena pīti-sukhena,||
abhisandeti,||
parisandeti,||
paripūreti,||
parippharati,||
nāssa kiñci sabbā-vato kāyassa samādhijena pīti-sukhena apphuṭaɱ hoti.|| ||
Puna ca paraɱ Udāyi, bhikkhu,||
pītiyā ca virāgā,||
upekkhako ca viharati,||
sato ca sampajāno sukhañ ca kāyena paṭisaŋvedeti,||
yantaɱ ariyā ācikkhanti:|| ||
"Upekkhako satimā sukha vihārī' ti,|| ||
taɱ tatiyaɱ-jhānaɱ upasampajja viharati.|| ||
So imam eva kāyaɱ nippitikena sukhena,||
abhisandeti,||
parisandeti,||
paripūreti,||
parippharati,||
nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaɱ hoti.|| ||
Seyyathā pi Udāyi,||
uppaliniyaɱ vā paduminiyaɱ vā puṇḍarīkiniyaɱ vā app'ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saɱvaddhāni udakā'nuggatāni antonimuggaposinī,||
tāni yāva c'aggā yāva ca,||
mūlā sītena vārinā,||
ahisannāni,||
parisannāni,||
paripūrāni,||
paripphuṭāni,||
nessa kiñci sabbā-vataɱ uppalānaɱ vā padumānaɱ vā puṇḍarīkānaɱ vā sītena vārinā apphuṭaɱ assa.|| ||
Evam eva kho Udāyi, bhikkhu,||
imam eva kāyaɱ nippītikena sukhena,||
abhisandeti,||
parisandeti,||
paripūreti,||
parippharati,||
nāssa kiñci sabbā-vato kāyassa nippitikena sukhena apphuṭaɱ hoti.|| ||
Puna ca paraɱ Udāyi, bhikkhu,||
sukhassa ca pahānā,||
dukkhassa ca pahānā,||
pubbe va somanassa-domanassānaɱ atthaŋ-gamā,||
adukkha-ɱ-asukhaɱ,||
upekkhā,||
sati-pārisuddhiɱ,||
catutthaɱ-jhānaɱ upasampajja viharati.|| ||
So imam eva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti,||
nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaɱ hoti.|| ||
Seyyathā pi Udāyi, puriso odātena vatthena sasīsaɱ pārupitvā nisinno assa,||
nāssa kiñci sabbā-vato kāyassa odātena vatthena apphuṭaɱ assa.|| ||
Evam eva kho Udāyi,bhikkhu||
imam eva kāyaɱ parisuddhena cetasā pariyodātena pharitvā nisinno hoti,||
nāssa kiñci sabbā-vato kāyassa pari- [17] suddhena cetasā pariyodātena apphuṭaɱ hoti.|| ||
Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||
§
Puna ca paraɱ Udāyi,||
akkhātā mayā sāvakānaɱ paṭipadā,||
yathā paṭipannā me sāvakā||
evaɱ pajānanti:|| ||
'Ayaɱ kho me kāyo||
rūpī cātum-mahā-bhūtiko||
mātā-pettika-sambhavo odana-kummās-ūpacayo anicc'ucchādana-parimaddana-bhedana-viddhaɱsanadhammo,||
idañ ca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddhaɱ.|| ||
Seyyathā pi Udāyi maṇi vephariyo subho jātimā aṭṭhaɱso suparikammakato accho vi-p-pasanno sabbākāra-sampanno,||
tatr'assa suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vā.|| ||
Tam ena cakkhumā puriso hatthe karitvā pacc-a-vekkheyya:|| ||
'Ayaɱ kho manī veḷuriyo subho jātimā aṭṭhaɱso suparikammakato accho vi-p-pasanno sabbākārasampanno,||
tatr'idaɱ suttaɱ āvutaɱ nīlaɱ vā pītaɱ vā lohitaɱ vā odātaɱ vā paṇḍusuttaɱ vā' ti.|| ||
Evam eva kho Udāyi,||
akkhātā mayā sāvakānaɱ paṭipadā,||
yathā paṭipannā me sāvakā evaɱ jānanti:|| ||
'Ayaɱ kho me kāyo||
rūpī cātum-mahā-bhūtiko||
mātā-pettika-sambhavo odana-kummās-ūpacayo aniccucchādan-aparimaddana-bhedana-viddhaɱsanadhammo,||
idañ ca pana me viññāṇaɱ ettha sitaɱ ettha paṭibaddhan' ti.|| ||
Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||
§
Puna ca paraɱ Udāyi,||
akkhātā mayā sāvakānaɱ paṭipadā,||
yatha paṭipannā me sāvakā||
imamhā kāyā aññaɱ kāyaɱ abhinimminanti rūpiɱ mano-mayaɱ sabbaŋgapaccaŋgiɱ ahīnindriyaɱ.|| ||
Seyyathā pi Udāyi,||
tassa evam assa:|| ||
'Puriso muñjamhā isīkaɱ pabbāheyya,||
tassa evañ c'assa:|| ||
Ayaɱ muñjo,||
ayaɱ isīkā,||
añño muñjo,||
aññā īsikā,||
muñjamhā tv'eva īsikā pabbāḷhā' ti.|| ||
Seyyathā pi vā pan'Udāyi puriso asiɱ kosiyā pabbāheyya.|| ||
Tassa evam assa:|| ||
'Ayaɱ asi,||
ayaɱ kosi,||
añño asi,||
aññā kosi,||
kosiyā tv'eva asi pabbāḷho' ti.|| ||
Seyyathā pi [18] vā pan'Udāyi,||
puriso ahiɱ karanḍā uddhareyya,||
tassa evam assa:|| ||
'Ayaɱ ahi,||
ayaɱ karaṇḍo,||
añño ahi,||
añño karaṇḍo,||
karaṇḍā tv'eva ahi ubbhato' ti.|| ||
Evam eva kho Udāyi,||
akkhātā mayā sāvakānaɱ paṭipadā||
yathā paṭipannā me sāvakā||
imamhā kāyā aññaɱ kāyaɱ abhinimminanti||
rūpiɱ mano-mayaɱ sabbaŋgapaccaŋgiɱ ahīnindriyaɱ.|| ||
Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||
§
Puna ca paraɱ Udāyi,||
akkhātā mayā sāvakānaɱ paṭipadā,||
yathā paṭipannā me sāvakā||
aneka-vihitaɱ iddhi-vidhaɱ pacc'anubhonti:|| ||
Eko pi hutvā bahudhā honti,||
bahudhā pi hutvā eko honiti.|| ||
Āvībhāvaɱ tiro-bhāvaɱ tiro-kuḍḍaɱ tiro-pākāraɱ tiro-pabbataɱ asajja-mānā gacchanti||
seyyathā pi ākāse,||
paṭhaviyā pi ummujjani-mujjaɱ karonti||
seyyathā pi udake,||
udake pi abhejjamāne gacchanti||
seyyathā pi paṭhaviyaɱ,||
ākāse pi palliŋkena kamanti||
seyyathā pi pakkhi sakuṇo,||
ime pi candimasūriye evaɱ mahiddhike evaɱ mah-ā-nubhāve pāninā parimasanti parimajjanti,||
yāva Brahma-lokā pi kāyena vasaɱ vattenti.|| ||
Seyyathā pi Udāyi dakkho kumbhakāro vā kumbhakārantevāsi vā supari-kamma-katāya mattikāya yaɱ yad eva bhājanavikatiɱ ākaŋkheyya,||
taɱ tad eva kareyya abhinipphādeyya.|| ||
Seyyathā pi vā pan'Udāyi dakkho dantakāro vā dantakārantevāsi vā suparikammakatasmiɱ dantasmiɱ yaɱ yad eva dantavikatiɱ ākaŋkheyya,||
taɱ tad eva kareyya abhinipphādeyya.
Seyyathā pi vā pan'Udāyi dakkho suvaṇṇakāro vā suvaṇṇakārantevāsi vā suparikammakatasmiɱ suvaṇṇasmiɱ yaɱ yad eva suvaṇṇavikatiɱ ākaŋkheyya taɱ tad eva kareyya abhinippādeyya.|| ||
Evam eva kho Udāyi,||
akkhātā mayā sāvakānaɱ paṭipadā,||
yathā paṭipannā me sāvakā||
aneka-vihitaɱ iddhi-vidhaɱ pacc'anubhonti:|| ||
Eko pi hutvā bahudhā honti,||
bahudhā pi hutvā eko honiti.|| ||
Āvībhāvaɱ tiro-bhāvaɱ tiro-kuḍḍaɱ tiro-pākāraɱ tiro-pabbataɱ asajja-mānā gacchanti||
seyyathā pi ākāse,||
paṭhaviyā pi ummujjani-mujjaɱ karonti||
seyyathā pi udake,||
udake pi abhejjamāne gacchanti||
seyyathā pi paṭhaviyaɱ,||
ākāse pi palliŋkena kamanti||
seyyathā pi [19] pakkhi sakuṇo,||
ime pi candimasūriye evaɱ mahiddhike evaɱ mah-ā-nubhāve pāninā parimasanti parimajjanti,||
yāva Brahma-lokā pi kāyena vasaɱ vattenti.|| ||
Tatra ca pana me sāvakā bahū abhiññā abhiññā-vosāna-pāramippattā viharanti.|| ||
§
Puna ca paraɱ Udāyi,||
akkhātā mayā sāvakānaɱ paṭipadā,||
yathā paṭipannā me sāvakā||
dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇanti,||
dibbe ca mānuse ca,||
ye dūre santike ca.|| ||
Seyyathā pi Udāyi,||
balavā saŋkhadhamako appakasiren'eva catu-d-disā viññāpeyya.|| ||
Evam eva kho Udāyi,||
akkhātā mayā sāvakānaɱ paṭipadā||
yathā paṭipannā me sāvakā||
dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇanti,||
dibbe ca mānuse ca,||
ye dūre santike ca.|| ||
Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||
§
Puna ca paraɱ Udāyi,||
akkhātā mayā sāvakānaɱ paṭipadā,||
yathā paṭipannā me sāvakā||
para-sattānaɱ para-puggalānaɱ cetasā ceto paricca pajānanti|| ||
Sarāgaɱ vā cittaɱ,||
sarāgaɱ cittanti pajānanti;||
vīta-rāgaɱ vā cittaɱ,||
vīta-rāgaɱ cittanti pajānanti;||
sadosaɱ vā cittaɱ,||
sadosaɱ cittanti pajānanti;||
vīta-dosaɱ vā cittaɱ,||
vīta-dosaɱ cittanti pajānanti;||
samohaɱ vā cittaɱ,||
samohaɱ cittanti pajānanti;||
vīta-mohaɱ vā cittaɱ,||
vīta-mohaɱ cittanti pajānanti;||
sankhittaɱ vā cittaɱ,||
sankhittaɱ cittanti pajānanti;||
vikkhittaɱ vā cittaɱ,||
vikkhittaɱ cittanti pajānanti;||
mahaggataɱ vā cittaɱ,||
mahaggataɱ cittanti pajānanti;||
amahaggataɱ vā cittaɱ,||
amahaggataɱ cittanti pajānanti;||
sa-uttaraɱ vā cittaɱ,||
sa-uttaraɱ cittanti pajānanti;||
anuttaraɱ vā cittaɱ,||
anuttaraɱ cittanti pajānanti;||
samāhitaɱ vā cittaɱ,||
samāhitaɱ cittanti pajānanti;||
asamāhitaɱ vā cittaɱ,||
asamāhitaɱ cittanti pajānanti;||
vimuttaɱ vā cittaɱ,||
vimuttaɱ cittanti pajānanti;||
avimuttaɱ vā cittaɱ,||
avimuttaɱ cittanti pajānanti.|| ||
Seyyathā pi Udāyi,||
itthi vā puriso vā daharo yuvā||
maṇḍanaka-jātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaɱ mukha-nimittaɱ pacc-a-vekkhamāno sakaṇikaɱ vā sakaṇikan ti jā- [20] neyya,||
akaṇikaɱ vā akaṇikan ti jāneyya.|| ||
Evam eva kho Udāyi,||
akkhātā mayā sāvakānaɱ paṭipadā,||
yathā paṭipannā me sāvakā||
para-sattānaɱ para-puggalānaɱ cetasā ceto paricca pajānanti.|| ||
Sarāgaɱ vā cittaɱ,||
sarāgaɱ cittanti pajānanti;||
vīta-rāgaɱ vā cittaɱ,||
vīta-rāgaɱ cittanti pajānanti;||
sadosaɱ vā cittaɱ,||
sadosaɱ cittanti pajānanti;||
vīta-dosaɱ vā cittaɱ,||
vīta-dosaɱ cittanti pajānanti;||
samohaɱ vā cittaɱ,||
samohaɱ cittanti pajānanti;||
vīta-mohaɱ vā cittaɱ,||
vīta-mohaɱ cittanti pajānanti;||
sankhittaɱ vā cittaɱ,||
sankhittaɱ cittanti pajānanti;||
vikkhittaɱ vā cittaɱ,||
vikkhittaɱ cittanti pajānanti;||
mahaggataɱ vā cittaɱ,||
mahaggataɱ cittanti pajānanti;||
amahaggataɱ vā cittaɱ,||
amahaggataɱ cittanti pajānanti;||
sa-uttaraɱ vā cittaɱ,||
sa-uttaraɱ cittanti pajānanti;||
anuttaraɱ vā cittaɱ,||
anuttaraɱ cittanti pajānanti;||
samāhitaɱ vā cittaɱ,||
samāhitaɱ cittanti pajānanti;||
asamāhitaɱ vā cittaɱ,||
asamāhitaɱ cittanti pajānanti;||
vimuttaɱ vā cittaɱ,||
vimuttaɱ cittanti pajānanti;||
avimuttaɱ vā cittaɱ,||
avimuttaɱ cittanti pajānanti.|| ||
Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||
§
Puna ca paraɱ Udāyi,||
akkhatā mayā sāvakānaɱ paṭipadā,||
yathā paṭipannā me sāvakā aneka-vihitaɱ pubbe-nivāsaɱ anussaranti.|| ||
So aneka-vihitaɱ pubbe-nivāsaɱ anussarati||
seyyath'īdaɱ:|| ||
Ekam pi jātiɱ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsatim pi jātiyo,||
tiɱsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi-jāti sata-sahassam pi,||
aneke pi saɱvaṭṭa-kappe aneke pi,||
vivaṭṭa-kappe aneke pi saɱvaṭṭa-vivaṭṭa-kappe,||
'amutr'āsiɱ evaɱ-nāmo,||
evaɱ-gotto,||
evaɱ-vaṇṇo,||
evam-āhāro,||
evaɱ sukha-dukkha-paṭisaŋvedī,||
evam-āyu-pariyanto.|| ||
So tato cuto amutra upapādiɱ.|| ||
Tatra p'āsiɱ,||
evaɱ-nāmo,||
evaɱ gotto,||
evaɱ vaṇṇo,||
evam-āhāro,||
evaɱ sukha-dukkha-paṭisaŋvedī,||
evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno' ti.|| ||
Iti sākāraɱ sa-uddesaɱ aneka-vihitaɱ pubbe-nivāsaɱ anussarati.|| ||
Seyyathā pi, Udāyi,||
puriso sakamhā gāmā aññaɱ gāmaɱ gaccheyya,||
tamhā pi gāmā aññaɱ gāmaɱ gaccheyya,||
so tamhā gāmā sakaɱ yeva gāmaɱ paccāgaccheyya,||
tassa evam assa:|| ||
'Ahaɱ kho sakamhā gāmā amuɱ gāmaɱ agañchiɱ,||
tatra evaɱ aṭṭhāsiɱ,||
evaɱ nisīdiɱ,||
evaɱ abhāsiɱ,||
evaɱ tuṇhī ahosiɱ,||
tamhā pi gāmā amuɱ gāmaɱ agañchiɱ.|| ||
Tatrā pi evaɱ aṭṭhā [21] siɱ,||
evaɱ nisīdiɱ,||
evaɱ abhāsiɱ,||
evaɱ tuṇhī ahosiɱ.|| ||
So'mhi tamhā gāmā sakaɱ yeva gāmaɱ paccāgato' ti.|| ||
Evam eva kho Udāyi bhikkhu aneka-vihitaɱ pubbe-nivāsaɱ anussarati||
seyyath'īdaɱ:|| ||
Ekam pi jātiɱ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsatim pi jātiyo,||
tiɱsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi-jāti sata-sahassam pi,||
aneke pi saɱvaṭṭa-kappe aneke pi,||
vivaṭṭa-kappe aneke pi saɱvaṭṭa-vivaṭṭa-kappe,||
'amutr'āsiɱ evaɱ-nāmo,||
evaɱ-gotto,||
evaɱ-vaṇṇo,||
evam-āhāro,||
evaɱ sukha-dukkha-paṭisaŋvedī,||
evam-āyu-pariyanto.|| ||
So tato cuto amutra upapādiɱ.|| ||
Tatra p'āsiɱ,||
evaɱ-nāmo,||
evaɱ gotto,||
evaɱ vaṇṇo,||
evam-āhāro,||
evaɱ sukha-dukkha-paṭisaŋvedī,||
evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno' ti.|| ||
Evam eva kho Udāyi,||
akkhatā mayā sāvakānaɱ paṭipadā,||
yathā paṭipannā me sāvakā aneka-vihitaɱ pubbe-nivāsaɱ anussaranti.|| ||
Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.
§
Puna ca paraɱ Udāyi,||
akkhātā mayā sāvakānaɱ paṭipadā,||
yathāpaṭinnā me sāvakā||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passanti cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā-kammūpage satte pajānāti.|| ||
"Ime vata bhonto sattā kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaɱ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā||
te kāyassa bhedā param maraṇā||
apāyaɱ duggatiɱ vinipātaɱ Nirayaɱ upapannā.|| ||
Ime vā pana bhonto sattā kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaɱ anupavādakā sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā||
sugatiɱ saggaɱ lokaɱ upapannā" ti.|| ||
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne,||
hīne paṇīte suvaṇaṇe dubbaṇṇe sugate duggate||
yathā-kammūpage satte pajānāti.|| ||
Seyyathā p'assu Udāyi dve agārā sadvārā,||
tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaɱ pavisante pi||
ni-k-khamante pi||
anusaŋcarante pi||
anuvicarante pi,||
evam eva kho, bhikkhave, bhikkhu||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate||
yathā-kammūpage satte pajānāti:-|| ||
"Ime vata bhonto sattā kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaɱ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā||
te kāyassa bhedā param maraṇā||
apāyaɱ duggatiɱ vinipātaɱ Nirayaɱ upapannā.|| ||
Ime vā pana bhonto sattā kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaɱ anupavādakā sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā||
sugatiɱ saggaɱ lokaɱ upapannā" ti.|| ||
Eva meva kho Udāyi,||
akkhātā mayā sāvakānaɱ paṭipadā,||
yathā paṭinnā me sāvakā||
dibbena cakkhunā visuddhena atikkanta-mānusakena satte passanti cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā-kammūpage satte pajānāti.|| ||
Tatra ca pana me sāvakā bahu abhiññā-vosāna-pāramippattā viharanti.|| ||
§
[22] Puna ca paraɱ Udāyi,||
akkhātā mayā sāvakānaɱ paṭipadā,||
yathā paṭipannā me sāvakā||
āsavānaɱ khayā anāsavaɱ ceto-vimuttiɱ paññā-vimuttiɱ diṭṭhe'va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Seyyathā pi Udāyi,||
pabbatasaŋkhepe udaka-rahado accho vi-p-pasanno anāvilo,||
tattha cakkhumā puriso tīre ṭhito passeyya sippi-sambukā pi sakkhara-kaṭhalam pi macchagumbam pi carantam pi tiṭṭhantam pi.|| ||
Tassa evam assa:|| ||
'Ayaɱ kho udaka-rahado accho vi-p-pasanno anāvilo||
tatr'ime sippi-sambukā pi sakkhara-kaṭhalā pi macchagumbā pi caranti pi tiṭṭhanti pī' ti.|| ||
Evam eva kho Udāyi,||
akkhātā mayā sāvakānaɱ paṭipadā||
yathā paṭipannā me sāvakā||
āsavānaɱ khayā anāsavaɱ ceto-vimuttiɱ paññā-vimuttiɱ diṭṭhe'va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Tatra ca pana me sāvakā bahū abhiññā-vosāna-pāramippattā viharanti.|| ||
§
Ayaɱ kho Udāyi,||
pañcamo dhammo,||
yena mamaɱ sāvakā sakkaronti||
garu-karonti||
mānenti||
pūjenti||
sakkatvā garukatvā upanissāya viharanti.|| ||
Ime kho Udāyi,||
pañca dhammā,||
yehi mamaɱ sāvakā sakkaronti||
garu-karonti||
mānenti||
pūjenti||
sakkatvā garukatvā upanissāya viharantī" ti.|| ||
Idam avoca Bhagavā.|| ||
Attamano Sakuludāyi paribbājako Bhagavato bhāsitaɱ abhinandi ti.|| ||
Mahā Sakuludāyi Suttaɱ
sattamaɱ