Majjhima Nikāya
II. Majjhima-Paṇṇāsa
4. Rāja Vagga
Sutta 81
Ghaṭīkāra Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Kosalesu cārikaɱ carati mahatā bhikkhu-saŋghena saddhiɱ.|| ||
Atha kho Bhagavā maggā okkamma aññatarasmiɱ padese sitaɱ pātvākāsi.|| ||
Atha kho āyasmato Ānandassa etad ahosi:|| ||
'Ko nu kho hetu, ko paccayo Bhagavato sitassa pātu-kammāya?|| ||
Na akāraṇe Tathāgatā sitaɱ pātu-karontī' ti.|| ||
Atha kho āyasmā Ānando ekaɱsaɱ cīvaraɱ katvā yena Bhagavā ten'añjalim paṇāmetvā Bhagavantaɱ etad avoca:|| ||
'Ko nu kho bhante hetu,||
ko paccayo Bhagavato sitassa pātu-kammāya,||
na akāraṇe Tathāgatā sitaɱ pātu-karontī' ti.
'Bhūta-pubbaɱ, Ānanda,||
imasmiɱ padese Vebhaḷiŋgaɱ nāma gāmani-gamo ahosi iddho c'eva phīto ca bahu-jano ākiṇṇamanusso.|| ||
Vebhaḷiŋgaɱ kho Ānanda,||
gāmani-gamaɱ Kassapo Bhagavā arahaɱ Sammā-Sam-Buddho upanissāya vihāsi.|| ||
Idha sudaɱ, Ānanda,||
Kassapassa Bhagavato arahato Sammā-Sam-Buddhassa ārāmo ahosi.|| ||
Idha sudaɱ Ānanda Kassapo Bhagavā arahaɱ Sammā-Sam-Buddho nisinnako bhikkhu-sanghaɱ ovadatī' ti.|| ||
Atha kho āyasmā Ānando catugguṇā saŋghāṭiɱ paññā-petvā Bhagavantaɱ etad avoca:|| ||
'Tena hi, bhante, Bhagavā nisīdatu.|| ||
Ev'ayaɱ bhūmippadeso dvīhi arahantehī Sammā-Sam-Buddhehi paribhūtto bhavissatī' ti.|| ||
Nisīdi Bhagavā paññatte āsane.|| ||
Nisajja kho Bhagavā āyasmantaɱ Ānandaɱ āmantesi:|| ||
'Bhūta-pubbaɱ Ānanda,||
imasmiɱ padese Vebhaḷiŋgaɱ nāma gāmani-gamo ahosi iddho c'eva phito ca bahu-jano ākiṇṇamanusso.|| ||
Vebhaḷiŋgaɱ kho Ānanda,||
gāmani-gamaɱ Kassapo Bhagavā arahaɱ Sammā-Sam-Buddho upanissāya vihāsi.|| ||
Idha sudaɱ, Ānanda,||
Kassapassa Bhagavato arahato Sammā-Sam-Buddhassa ārāmo ahosi.|| ||
Idha sudaɱ, Ānanda,||
Kassapo Bhagavā arahaɱ Sammā-Sam-Buddho nisinnako [46] bhikkhu-sanghaɱ ovadati.|| ||
Vebhaḷiŋge kho, Ānanda, gāmani-game Ghaṭīkāro nāma kumbhakāro Kassapassa Bhagavato arahato Sammā-Sam-Buddhassa upaṭṭhāko ahosi aggupaṭṭhāko.|| ||
Ghaṭīkārassa kho, Ānanda,||
kumbhakārassa Jotipālo nāma māṇavo sahāyo ahosi piyasahāyo.|| ||
Atha kho, Ānanda,||
Ghaṭīkāro kumbhakāro Jotipālaɱ māṇavaɱ āmantesi:|| ||
"Āyāma, samma Jotipāla,||
Kassapaɱ Bhagavantaɱ arahantaɱ Sammā-Sam-Buddhaɱ dassanāya upasankamissāma.|| ||
Sādhusammataɱ hi me tassa Bhagavato dassanaɱ arahato Sammā-Sam-Buddhassā" ti.|| ||
Evaɱ vutte, Ānanda,||
Jotipālo māṇavo Ghaṭīkāraɱ kumbhakāraɱ etad avoca:|| ||
"Alaɱ, samma Ghaṭīkāra,||
kiɱ pana tena muṇḍakena samaṇakena diṭṭhenā" ti?|| ||
Dutiyam pi kho Ānanda,||
Jotipālo māṇavo Ghaṭīkāra kumbhakāraɱ etad avoca:|| ||
"Āyāma, samma Jotipāla,||
Kassapaɱ Bhagavantaɱ arahantaɱ Sammā-Sam-Buddhaɱ dassanāya upasankamissāma.|| ||
Sādhusammataɱ hi me tassa Bhagavato dassanaɱ arahato Sammā-Sam-Buddhassā" ti.|| ||
Evaɱ vutte, Ānanda,||
Jotipālo māṇavo Ghaṭīkāraɱ kumbhakāraɱ etad avoca:|| ||
"Alaɱ, samma Ghaṭīkāra,||
kiɱ pana tena muṇḍakena samaṇakena diṭṭhenā" ti?|| ||
Tatiyam pi kho Ānanda,||
Jotipālo māṇavo Ghaṭīkāraɱ kumbhakāraɱ etad avoca:|| ||
"Āyāma, samma Jotipāla,||
Kassapaɱ Bhagavantaɱ arahantaɱ Sammā-Sam-Buddhaɱ dassanāya upasankamissāma.|| ||
Sādhusammataɱ hi me tassa Bhagavato dassanaɱ arahato Sammā-Sam-Buddhassā" ti.|| ||
Evaɱ vutte, Ānanda,||
Jotipālo māṇavo Ghaṭīkāraɱ kumbhakāraɱ etad avoca:|| ||
"Alaɱ, samma Ghaṭīkāra,||
kiɱ pana tena muṇḍakena samaṇakena diṭṭhenā" ti?|| ||
"Tena hi, samma Jotipāla,||
sottiɱ sināniɱ ādāya nadiɱ gamissāma sināyitun" ti.|| ||
"Evaɱ sammā" ti kho Ānanda,||
Jotipālo māṇavo Ghaṭīkārassa kumbhakārassa paccassosi.|| ||
Atha kho, Ānanda,||
Ghaṭīkāro ca kumbhakāro Jotipālo ca māṇavo sottiɱ sināniɱ ādāya nadiɱ agamaɱsu sināyituɱ.
Atha kho, Ānanda,||
Ghaṭīkāro kumbhakāro Jotipālaɱ māṇavaɱ āmantesi:|| ||
"Ayaɱ, samma Jotipāla,||
Kassapassa Bhagavato arahato Sammā-Sam-Buddhassa avidūre ārāmo.|| ||
Āyāma samma Jotipāla,||
Kassapaɱ Bhagavantaɱ arahantaɱ Sammā-Sam-Buddhaɱ dassanāya upasankamissāma.|| ||
Sādhusammataɱ hi me tassa Bhagavato dassanaɱ arahato Sammā-Sam-Buddhassā" ti.|| ||
Evaɱ vutte Ānanda Jotipālo māṇavo Ghaṭīkāraɱ kumbhakāraɱ etad avoca:|| ||
"Alaɱ, samma Ghaṭīkāra,||
kiɱ pana [47] tena muṇḍakena samaṇakena diṭṭhenā" ti?|| ||
Dutiyam pi kho Ānanda Ghaṭīkāro kumbhakāro Jotipālaɱ māṇavaɱ etad avoca:|| ||
"Ayaɱ, samma Jotipāla,||
Kassapassa Bhagavato arahato Sammā-Sam-Buddhassa avidūre ārāmo.|| ||
Āyāma samma Jotipāla,||
Kassapaɱ Bhagavantaɱ arahantaɱ Sammā-Sam-Buddhaɱ dassanāya upasankamissāma.|| ||
Sādhusammataɱ hi me tassa Bhagavato dassanaɱ arahato Sammā-Sam-Buddhassā" ti.|| ||
Evaɱ vutte Ānanda Jotipālo māṇavo Ghaṭīkāraɱ kumbhakāraɱ etad avoca:|| ||
"Alaɱ, samma Ghaṭīkāra,||
kiɱ pana tena muṇḍakena samaṇakena diṭṭhenā" ti?|| ||
Tatiyam pi kho Ānanda Ghaṭīkāro kumbhakāro Jotipālaɱ māṇavaɱ etad avoca:|| ||
"Ayaɱ samma Jotipāla,||
Kassapassa Bhagavato arahato Sammā-Sam-Buddhassa avidūre ārāmo.|| ||
'Āyāma samma Jotipāla,||
Kassapaɱ Bhagavantaɱ arahantaɱ Sammā-Sam-Buddhaɱ dassanāya upasankamissāma.|| ||
Sādhusammataɱ hi me tassa Bhagavato dassanaɱ arahato Sammā-Sam-Buddhassā" ti.|| ||
Tatiyam pi kho Ānanda,||
Jotipālo māṇavo Ghaṭīkāraɱ kumbhakāraɱ etad avoca:|| ||
"Alaɱ samma Ghaṭīkāra,||
kiɱ pana tena muṇḍakena samaṇakena diṭṭhenā" ti?|| ||
Atha kho, Ānanda,||
Ghaṭīkāro kumabhakāro Jotipālaɱ māṇavaɱ ovaṭṭikāya parāmasitvā etad avoca:|| ||
"Ayaɱ samma Jotipāla,||
Kassapassa Bhagavato arahato Sammā-Sam-Buddhassa avidūre ārāmo.|| ||
Āyāma samma Jotipāla,||
Kassapaɱ Bhagavantaɱ arahantaɱ Sammā-Sam-Buddhaɱ dassanāya upasankamissāma.|| ||
Sādhusammataɱ hi me tassa Bhagavato dassanaɱ arahato Sammā-Sam-Buddhassā" ti.|| ||
Atha kho, Ānanda,||
Jotipālo māṇavo ovaṭṭikaɱ viniveṭhetvā Ghaṭīkāraɱ kumbhakāraɱ etad avoca:|| ||
"Alaɱ samma Ghaṭīkāra,||
kiɱ pana tena muṇḍakena samaṇakena diṭṭhenā" ti?|| ||
Atha kho, Ānanda,||
Ghaṭīkāro kumbhakāro Jotipālaɱ māṇavaɱ sīsanahātaɱ kesesu parāmasitvā etad avoca:|| ||
"Ayaɱ, samma Jotipāla,||
Kassapassa Bhagavato avidūre ārāmo.|| ||
Āyāma, samma Jotipāla,||
Kassapaɱ Bhagavantaɱ arahataɱ Sammā-Sam-Buddhaɱ dassanāya upasankamissāma.|| ||
Sādhusammataɱ hi me tassa Bhagavato dassanaɱ arahato Sammā-Sam-Buddhassā" ti.|| ||
Atha kho, Ānanda,||
Jotipālassa māṇavassa etad ahosi:|| ||
"Acchariyaɱ vata bho,||
abbhūtaɱ vata bho.|| ||
Yatra hi nāmāyaɱ Ghaṭīkāro kumbhakāro ittarajacco samāno amhākaɱ sīsanahātānaɱ kesesu parāmasitabbaɱ maññissati.|| ||
'Na vat'idaɱ orakaɱ maññe bhavissatī'" ti.|| ||
Ghaṭīkāraɱ kumbhakāraɱ etad avoca:|| ||
"Yāvetadohi pi, samma Ghaṭīkārā" ti.|| ||
"Yāvetadohi pi, samma Jotipāla,||
tathā hi pana [48] me sādhusammataɱ tassa Bhagavato dassanaɱ arahato Sammā-Sam-Buddhassā" ti.|| ||
"Tena hi, samma Ghaṭīkāra,||
muñca gamissāmā" ti.|| ||
Atha kho, Ānanda,||
Ghaṭīkāro ca kumbhakāro Jotipālo ca māṇavo yena Kassapo Bhagavā arahaɱ Sammā-Sam-Buddho ten'upasankamiɱsu.|| ||
Upasaŋkamitvā Ghaṭīkāro kumbhakāro Kassapaɱ Bhagavantaɱ arahantaɱ Sammā-Sam-Buddhaɱ abhivādetvā eka-m-antaɱ nisīdi.|| ||
Jotipālo pana māṇavo Kassapena Bhagavatā arahatā Sammā-Sam-Buddhena saddhiɱ sammodi,||
sammodanīyaɱ kathaɱ sārāṇīyaɱ vīti-sāretvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinno kho Ānanda,||
Ghaṭīkāro kumbhakāro Kassapaɱ Bhagavantaɱ arahantaɱ Sammā-Sam-Buddhaɱ etad avoca:|| ||
"Ayaɱ me, bhante,||
Jotipālo māṇavo sahāyo piyasahāyo,||
imassa Bhagavā dhammaɱ desetū" ti.|| ||
Atha kho, Ānanda,||
Kassapo Bhagavā arahaɱ Sammā-Sam-Buddho Ghaṭīkārañ ca kumbhakāraɱ Jotipālañ ca māṇavaɱ dhammiyā kathāya sandassesi,||
samādapesi,||
samuttejesi,||
samp'ahaɱsesi.|| ||
Atha kho, Ānanda,||
Ghaṭīkāro ca kumbhakāro Jotipālo ca māṇavo Kassapena Bhagavatā arahatā Sammā-Sam-Buddhena dhammiyā kathāya sanda-s-sitā||
samāda-pitā||
samutte-jitā||
samp'ahaɱsitā||
Kassapassa Bhagavato arahato Sammā-Sam-Buddhassa bhāsitaɱ abhinan'ditvā anumo-ditvā uṭṭhāy'āsanā Kassapaɱ Bhagavantaɱ arahantaɱ Sammā-Sam-Buddhaɱ abhivādetvā padakkhiṇaɱ katvā pakkamiɱsu.|| ||
Atha kho, Ānanda,||
Jotipālo māṇavo Ghaṭīkāraɱ kumbhakāraɱ etad avoca:|| ||
"Imaɱ nu tvaɱ, samma Ghaṭīkāra,||
dhammaɱ suṇanto,||
atha ca pana na agārasmā anagāriyaɱ pabbajasī" ti?|| ||
"Nanu maɱ, samma Jotipāla,||
jānāsi:||
andhe jiṇṇe mātā-pitaro posemī" ti?
"Tena hi, samma Ghaṭīkāra,||
ahaɱ agārasmā anagāriyaɱ pabbajissāmī" ti.|| ||
Atha kho, Ānanda,||
Ghaṭīkāro ca kumbhakāro Jotipālo ca māṇavo yena Kassapo Bhagavā arahaɱ Sammā-Sam-Buddho [49] ten'upasankamiɱsu.|| ||
Upasaɱkamitvā Kassapaɱ Bhagavantaɱ arahantaɱ Sammā-Sam-Buddhaɱ abhivādetvā eka-m-antaɱ nisīdiɱsu.|| ||
Eka-m-antaɱ nisinno kho, Ānanda,||
Ghaṭīkāro kumbhakāro Kassapaɱ Bhagavantaɱ arahantaɱ Sammā-Sam-Buddhaɱ etad avoca:|| ||
"Ayaɱ me bhante,||
Jotipālo māṇavo sahāyo piyasahāyo.|| ||
Imaɱ Bhagavā pabbājetu" ti.|| ||
Alattha kho, Ānanda,||
Jotipālo māṇavo Kassapassa Bhagavato arahato Sammā-Sam-Buddhassa santike pabbajjaɱ alattha upasampadaɱ.|| ||
Atha kho, Ānanda,||
Kassapo Bhagavā arahaɱ Sammā-Sam-Buddho acir'ūpasampanne Jotipāle māṇave addhamāsūpasampanne Vebhaḷiŋge yath-ā-bhirantaɱ viharitvā yena Bārāṇasī tena cārikaɱ pakkāmi.|| ||
Anupubbena cārikaɱ caramāno yena Bārāṇasī tad avasari.|| ||
Tatra sudaɱ, Ānanda,||
Kassapo Bhagavā arahaɱ Sammā-Sam-Buddho Bāraṇasiyaɱ viharati Isipatane Migadāye.|| ||
Assosi kho Ānanda, Kikī Kāsirājā:|| ||
"Kassapo kira Bhagavā arahaɱ Sammā-Sam-Buddho Bārāṇasiɱ anuppatto,||
Bārāṇasiyaɱ viharati Isipatane Migadāye" ti.|| ||
Atha kho, Ānanda,||
Kikī Kāsirājā bhadrāni bhadrāni yānāni yojāpetvā bhadraɱ yānaɱ abhiruhitvā bhadrehi bhadrehi yānehi Bārāṇasiyā niyyāsi mahatā rājānubhāvena Kassapaɱ Bhagavantaɱ arahantaɱ Sammā-Sam-Buddhaɱ dassanāya.|| ||
Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va yena Kassapo Bhagavā arahaɱ Sammā-Sam-Buddho ten'upasankami.|| ||
Upasaŋkamitvā Kassapaɱ Bhagavantaɱ arahantaɱ Sammā-Sam-Buddhaɱ abhivādetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinnaɱ kho, Ānanda, Kikiɱ Kāsirājānaɱ Kassapo Bhagavā arahaɱ Sammā-Sam-Buddho dhammiyā kathāya sandessesi,||
samādapesi,||
samuttejesi,||
samp'ahaɱsesi.|| ||
Atha kho, Ānanda,||
Kikī Kāsirājā Kassapena Bhagavatā arahatā Sammā-Sam-Buddhena dhammiyā kathāya,||
sanda-s-sito,||
samāda-pito,||
samutte-jito,||
samp'ahaɱsito,||
Kassapaɱ Bhagavantaɱ arahantaɱ Sammā-Sam-Buddhaɱ etad avoca:|| ||
[50] "Adhivāsetu me, bhante,||
Bhagavā svātanāya bhattaɱ saddhiɱ bhikkhu-saŋghenā" ti.|| ||
Adhivāsesi kho, Ānanda,||
Kassapo Bhagavā arahaɱ Sammā-Sam-Buddho tuṇhī-bhāvena.|| ||
Atha kho, Ānanda,||
Kikī Kāsirājā Kassapassa Bhagavato arahato Sammā-Sam-Buddhassa adhivāsanaɱ viditvā uṭṭhāy'āsanā Kassapaɱ Bhagavantaɱ arahantaɱ Sammā-Sam-Buddhaɱ abhivādetvā padakkhiṇaɱ katvā pakkāmi.|| ||
Atha kho, Ānanda,||
Kikī Kāsirājā tassa rattiyā accayena sake nivesane paṇītaɱ khādanīyaɱ bhojanīyaɱ paṭiyādāpetvā paṇḍumuṭikassa sālino vicitakālakaɱ aneka-sūpaɱ aneka-vyañjanaɱ,||
Kassapassa Bhagavato arahato Sammā-Sam-Buddhassa kālaɱ ārocāpesi:|| ||
"Kālo bhante, niṭṭhitaɱ bhattan" ti.|| ||
Atha kho, Ānanda,||
Kassapo Bhagavā arahaɱ Sammā-Sam-Buddho pubbaṇha-samayaɱ nivāsetvā patta-cīvaraɱ ādāya yena Kikissa Kāsirañño nivesanaɱ ten'upasankami,||
upasankamitvā paññatte āsane nisīdi saddhiɱ bhikkhu-saŋghena.|| ||
Atha kho, Ānanda,||
Kikī Kāsirājā Buddhapamukhaɱ bhikkhu-sanghaɱ paṇītena khādanīyena bhojanīyena sahatthā santappesi,||
sampavāresi.|| ||
Atha kho, Ānanda,||
Kikī Kāsirājā Kassapaɱ Bhagavantaɱ arahantaɱ Sammā-Sam-Buddhaɱ bhuttāviɱ onita-patta-pāṇiɱ aññataraɱ nīcaɱ āsanaɱ gahetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinno kho Ānanda,||
Kikī Kāsirājā Kassapaɱ Bhagavantaɱ arahantaɱ Sammā-Sam-Buddhaɱ etad avoca:|| ||
"Adhivāsetu me, bhante,||
Bhagavā Bārāṇasiyaɱ vassāvāsaɱ,||
eva-rūpaɱ Sanghassa upaṭṭhānaɱ bhavissatī" ti.|| ||
"Alaɱ mahārāja,||
adhivuttho me vassāvāso" ti.|| ||
Dutiyam pi kho, Ānanda,||
Kikī Kāsirājā Kassapaɱ Bhagavantaɱ arahantaɱ Sammā-Sam-Buddhaɱ etad avoca:|| ||
"Adhivāsetu me bhante,||
Bhagavā Bārāṇasiyaɱ vassāvāsaɱ,||
eva-rūpaɱ Sanghassa upaṭṭhānaɱ bhavissatī" ti.|| ||
"Alaɱ mahārāja,||
adhivuttho me vassāvāso" ti.|| ||
Tatiyam pi kho Ānanda,||
Kikī Kāsirājā Kassapaɱ Bhagavantaɱ arahantaɱ Sammā-Sam-Buddhaɱ etad avoca:|| ||
"Adhivāsetu me bhante,||
Bhagavā Bārāṇasiyaɱ vassāvāsaɱ,||
eva-rūpaɱ Sanghassa upaṭṭhānaɱ bhavissatī" ti.|| ||
"Alaɱ mahārāja,||
adhivuttho me vassāvāso" ti.|| ||
Atha kho, Ānanda, Kikissa Kāsirañño:|| ||
"Na me Kassapo Bhagavā [51] arahaɱ Sammā-Sam-Buddho adivāseti Bārāṇasiyaɱ vassāvāsan" ti ahu-d-eva aññathattaɱ,||
ahu domanassaɱ.|| ||
Atha kho, Ānanda,||
Kikī Kāsirājā Kassapaɱ Bhagavantaɱ arahantaɱ Sammā-Sam-Buddhaɱ etad avoca:|| ||
"Atthi nu te bhante,||
añño koci mayā upaṭṭhākataro" ti?|| ||
"Atthi, mahārāja,||
Vebhaḷiŋgaɱ nāma gāmani-gamo.|| ||
Tattha Ghaṭīkāro nāma kumbhakāro.|| ||
So me upaṭṭhāko aggupaṭṭhāko.|| ||
Tuyhaɱ kho pana mahārāja:|| ||
'Na me Kassapo Bhagavā arahaɱ Sammā-Sam-Buddho adivāseti Bārāṇasiyaɱ vassāvāsanti,||
atthi aññathattaɱ atthi domanassaɱ.'|| ||
Ta-y-idaɱ Ghaṭīkāre kumbhakāre n'atthi na ca bhavissati.|| ||
Ghaṭīkāro kho, mahārāja, kumabhakāro||
Buddhaɱ saraṇaɱ gato,||
dhammaɱ saraṇaɱ gato,||
Sanghaɱ saraṇaɱ gato.|| ||
Ghaṭīkāro kho, mahārāja, kumbhakāro||
pāṇāti-pātā paṭivirato,||
adinn'ādāna paṭivirato,||
kāmesu micchā-cārā paṭivirato,||
musā-vādā paṭivirato,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato.|| ||
Ghaṭīkāro kho, mahārāja, kumbhakāro||
Buddhe avecca-p-pasādena samannāgato,||
dhamme avecca-p-pasādena samannāgato||
saŋghe avecca-p-pasādena samannāgato,||
ariya-kantehi sīlehi samannāgato.|| ||
Ghaṭīkāro kho, mahārāja, kumabhakāro||
dukkhe nikkaŋkho,||
dukkha-samudaye nikkaŋkho,||
dukkha-nirodhe nikkaŋkho,||
dukkha-nirodha-gāminiyā paṭipadāya nikkaŋkho.|| ||
Ghaṭīkāro kho, mahārāja, kumabhakāro||
eka-bhattiko brahma-cārī sīlavā kalyāṇa-dhammo.|| ||
Ghaṭīkāro kho, mahārāja, kumabhakāro||
nikkhittamaṇisuvaṇṇo,||
apetajāta-rūpa-rajato.|| ||
Ghaṭīkāro kho, mahārāja,||
kumbhakāro na musalena||
na sahatthā paṭhaviɱ khaṇati.|| ||
Yaɱ hoti kulapaluggaɱ vā mūsikukkāro vā taɱ kāmena āharitvā bhājanaɱ karitvā evam āha:|| ||
"Ettha yo icchati taṇḍulapabhivattāni vā||
muggapabhivattāni vā||
kalāyapabhivattāni vā||
nikkhi-pitvā yaɱ icchati taɱ haratu" ti.|| ||
Ghaṭīkāro kho, mahārāja, kumbhakāro||
andhe [52] jiṇṇe mātā-pitaro poseti.
Ghaṭīkāro kho, mahārāja, kumbhakāro||
pañcannaɱ ora-m-bhāgiyānaɱ saŋyojanānaɱ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.
Ekam idāhaɱ, mahārāja,||
samayaɱ Vebhaḷiŋge gāmani-game viharāmi.|| ||
Atha khvāhaɱ, maharāja,||
pubbaṇha-samayaɱ nivāsetvā patta-cīvaraɱ ādāya yena Ghaṭīkārassa kumbhakārassa mātā-pitaro ten'upasankamiɱ.|| ||
Upasaŋkamitvā Ghaṭīkārassa kumbhakārassa mātā-pitaro etad avocaɱ:|| ||
'Handa ko nu kho ayaɱ bhaggavo gato' ti?|| ||
'Nikkhanto kho te bhante upaṭṭhāko,||
ato kumhiyā odanaɱ gahetvā pariyogā sūpaɱ gahetvā paribhuñjā' ti.|| ||
Atha khvāhaɱ, mahārāja,||
kumbhiyā odanaɱ gahetvā pariyogā sūpaɱ gahetvā paribhuñjitvā uṭṭhāy'āsanā pakkamiɱ.|| ||
Atha kho, mahārāja,||
Ghaṭīkāro kumbhakāro yena mātā-pitaro ten'upasankami.|| ||
Upasaŋkamitvā mātā-pitaro etad avoca:|| ||
'Ko kumbhiyā odanaɱ gahetvā pariyogā sūpaɱ gahetvā paribhuñjitvā uṭṭhāy āsanā pakkanto' ti?|| ||
'Kassapo tāta, Bhagavā arahaɱ Sammā-Sam-Buddho kumbhiyā odanaɱ gahetvā pariyogā sūpaɱ gahetvā paribhuñjitvā uṭṭhāy'āsanā pakkanto' ti.|| ||
Atha kho, maharāja,||
Ghaṭīkārassa kumbhakārassa etad ahosi:|| ||
'Lābhā vata me,||
su-laddhaɱ vata me||
yassa me Kassapo Bhagavā arahaɱ Sammā-Sam-Buddho evaɱ ahivissattho' ti.|| ||
Atha kho mahārāja,||
Ghaṭīkāraɱ kumbhakāraɱ addhamāsaɱ pīti-sukhaɱ na vijahi sattāhaɱ mātā-pitunnaɱ.|| ||
Ekam idāhaɱ, mahārāja,||
samayaɱ tatth'eva Vebhaḷiŋge gāmani-game viharāmi.|| ||
Atha khvāhaɱ, mahārāja,||
pubbaṇha-samayaɱ nivāsetvā patta-cīvaraɱ ādāya yena Ghaṭīkārassa kumbhakārassa mātā-pitaro ten'upasankamiɱ,||
upasankamitvā Ghaṭīkārassa kumbhakārassa mātā-pitaro etad avocaɱ:|| ||
'Handa ko nu kho ayaɱ bhaggavo gato' ti?|| ||
'Nikkhanto kho te bhante,||
upaṭṭhāko,||
ato khaḷopiyā kummāsaɱ gahetvā pariyogā sūpaɱ gahetvā paribhuñjā' ti.|| ||
Atha khvāhaɱ, mahārāja,||
khaḷopiyā kummāsaɱ gahetvā pariyogā [53] sūpaɱ gahetvā paribhuñjitvā uṭṭhāy'āsanā pakkamiɱ.|| ||
Atha kho mahārāja,||
Ghaṭīkāro kumbhakāro yena mātā-pitaro ten'upasankami,||
upasankamitvā mātā-pitaro etad avoca:|| ||
'Ko khaḷopiyā kummāsaɱ gahetvā pariyogā sūpaɱ gahetvā paribhuñjitvā uṭṭhāy āsanā pakkanto' ti?|| ||
'Kassapo tāta,||
Bhagavā arahaɱ Sammā-Sam-Buddho khaḷopiyā kummāsaɱ gahetvā pariyogā sūpaɱ gahetvā paribhuñjitvā uṭṭhāy āsanā pakkanto' ti.|| ||
Atha kho, mahārāja, Ghaṭīkārassa kumbhakārassa etad ahosi:|| ||
'Lābhā vata me,||
su-laddhaɱ vata me,||
yassa me Kassapo Bhagavā arahaɱ Sammā-Sam-Buddho evaɱ abhavissattho' ti.|| ||
Atha kho, mahārāja,||
Ghaṭīkāraɱ kumbhakāraɱ addhamāsaɱ pīti-sukhaɱ na vijahi,||
sattāhaɱ mātā-pitunnaɱ.|| ||
Ekam idāhaɱ, mahārāja,||
samayaɱ tatth'eva Vebhaḷiŋge gāmani-game viharāmi.|| ||
Tena kho pana samayena kuṭi ovassati.|| ||
Atha khvāhaɱ mahārāja,||
bhikkhū āmantesiɱ:|| ||
'Gacchatha bhikkhave,||
Ghaṭīkārassa kumbhakārassa nivesane tiṇaɱ jānāthā' ti.|| ||
Evaɱ vutte mahārāja,||
bhikkhū maɱ etad avocuɱ:|| ||
'N'atthi kho bhante,||
Ghaṭīkārassa kumbhakārassa nivesane tiṇaɱ,||
atthi ca khvāssa āvesanaɱ tiṇacchadanan' ti.|| ||
'Gacchatha bhikkhave, Ghaṭīkārassa kumbhakārassa āvesanaɱ uttiṇaɱ karothā' ti.|| ||
Atha kho te, mahārāja bhikkhū Ghaṭīkārassa kumabhakārassa āvesanaɱ uttiṇam akaɱsu.|| ||
Atha kho, mahārāja,||
Ghaṭīkārassa kumabhakārassa mātā-pitaro bhikkhū etad avocuɱ:|| ||
'Ke āvesanaɱ uttiṇaɱ karontī' ti?|| ||
'Bhikkhū, bhagini,||
Kassapassa Bhagavato arahato Sammā-Sam-Buddhassa kuṭi ovassatī' ti.|| ||
'Haratha bhante,||
haratha bhadramukhā' ti.|| ||
Atha kho mahārāja,||
Ghaṭīkāro kumbhakāro yena mātā-pitaro ten'upasankami,||
upasankamitvā mātā-pitaro etad avoca:|| ||
'Ke āvesanaɱ uttiṇamakaɱsū' ti?|| ||
'Bhikkhū tāta,||
Kassapassa kira Bhagavato arahato Sammā-Sam-Buddhassa kuṭi ovassatī' ti.|| ||
Atha kho mahārāja,||
Ghaṭīkārassa kumbhakārassa etad ahosi:|| ||
'Lābhā vata me,||
su-laddhaɱ vata me,||
yassa me Kassapo Bhagavā arahaɱ Sammā-Sam-Buddho evaɱ abhivissattho' ti.|| ||
Atha kho mahārāja,||
Ghaṭīkāraɱ kumbha- [54] kāraɱ addhamāsaɱ pīti-sukhaɱ na vijahi,||
sattāhaɱ mātā-pitunnaɱ.|| ||
Atha kho taɱ, mahārāja āvesanaɱ sabbaɱ temāsaɱ ākāsacchadanaɱ aṭṭhāsi,||
na cātivassi.|| ||
Eva-rūpo ca, mahārāja,||
Ghaṭīkāro kumbhakāro ti.|| ||
Lābhā bhante,||
Ghaṭīkārassa kumbhakārassa,||
su-laddhaɱ.|| ||
Bhante, Ghaṭīkārassa kumbhakārassa yassa Bhagavā evaɱ abhivissattho ti.|| ||
Atha kho, Ānanda,||
Kikī Kāsirājā Ghaṭīkārassa kumbhakārassa pañca-mattāni taṇḍulavāhasatāni pāhesi paṇḍumuṭikassa sālino tadupiyañ ca sūpeyyaɱ.|| ||
Atha kho te, Ānanda,||
rājapurisā Ghaṭīkāraɱ kumbhakāraɱ upasankamitvā etad avocuɱ:|| ||
"Imāni te bhante,||
pañca-mattāni taṇḍulavāhasatāni Kikinā Kāsirājena pahitāni paṇḍumuṭikassa sālino tadupiyañ ca sūpeyyaɱ.|| ||
'Tāni bhante, patigaṇhātu'" ti.|| ||
"Rājā kho bhahukicco bahu-karaṇiyo,||
alaɱ me rañño va hotū" ti.|| ||
Siyā kho pana te Ānanda, evam assa:|| ||
"Añño nūna tena samayena Jotipālo māṇavo ahosī" ti.|| ||
Na kho pan'etaɱ Ānanda, evaɱ daṭṭhabbaɱ.|| ||
Ahaɱ tena samayena Jotipālo māṇavo ahosin' ti.|| ||
Idam avoca Bhagavā atta-mano āyasmā Ānando Bhagavato bhāsitaɱ abhinandī ti.
Ghaṭīkāra Suttaɱ Paṭhamaɱ