Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
5. Brāhmaṇa Vagga

Sutta 95

Caṅkī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[164]

[1][chlm][pts][than][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ yena opasādaṃ1 nāma kosalānaṃ brāhmaṇa-gāmo tad avasari.|| ||

Tatra sudaṃ Bhagavā opasāde viharati uttarena opasādaṃ devavane sālavane.|| ||

Tena kho pana samayena Caṅkībrāhmaṇo opasādaṃ ajjhā-vasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññā Pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ.|| ||

Assosuṃ kho opasādakā brāhmaṇa-gahapatikā: 'samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ opasādaṃ anuppatto opasāde viharati uttarena opasādaṃ devavane sālavane|| ||

Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato: 'Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā' ti.|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti,||
so dhammaṃ deseti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotī' ti.|| ||

Atha kho opasādakā2 brāhmaṇa-gahapatikā opasādā ni-k-khamitvā saṅghāsaṅghī gaṇībhūtā uttarena mukhā4 gacchanti yena devavanaṃ sāla-vanaṃ.|| ||

Tena kho pana samayena Caṅkī brāhmaṇo upari pāsāde divāseyyaṃ upagato hoti.|| ||

Addasā kho Caṅkī brahmaṇo opasādake brāhmaṇa-gahapatike,||
opasādā ni-k-khamitvā saṅghāsaṅghī gaṇībhūte uttarena mukhe gacchante yena devavanaṃ sāla-vanaṃ,||
disvāna khattaṃ āmantesi: kin nu kho bho khatte,||
opasādakā brāhmaṇa-gahapatikā opasādā ni-k-khamitvā saṅghāsaṅghī gaṇībhūtā uttarena mukhā gacchanti yena devavanaṃ sāla-vananti.|| ||

Atthi bho Caṅkī,||
samaṇo bho Gotamo Sakya-putto Sakya-kulā pabba-jito Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ opasādaṃ anuppatto opasāde viharati uttarena opasādaṃ devavane sālavane.|| ||

Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato: iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā' ti.|| ||

Tamete bhavantaṃ Gotamaṃ dassanāya upasaṅkaman' ti.|| ||

Tena hi bho khatte,||
yena opasādakā brāhmaṇa-gahapatikā ten'upasaṅkama,||
upasaṅkamitvā opasādake brāhmaṇa-gahapatike evaṃ vadehi: Caṅkī bho brāhmaṇo evam āha: āgamentu kira bhavanto,||
Caṅkīpi brāhmaṇo samaṇaṃ getamaṃ dassanāya upasaṅkamissa' ti.|| ||

Evaṃ bhoti kho so khatto1 caṅkissa brāhmaṇassa [165] paṭi-s-sutvā yena opasādakā brāhmaṇa-gahapatikā ten'upasaṅkami,||
upasaṅkamitvā opasādake brāhmaṇa-gahapatike etad avoca: Caṅkī bho brāhmaṇo evam āha: āgamentu kira bhavanto,||
Caṅkīpi brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṅkamissa' ti.|| ||

Tena kho pana samayena nānā-verajjakānaṃ brāhmaṇānaṃ pañca-mattāni brāhmaṇasatāni opasāde paṭivasanti kenacid-eva karaṇīyena.|| ||

Assosuṃ kho te brāhmaṇā Caṅkī kira brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṅkamissa' ti.|| ||

Atha kho te brāhmaṇā yena Caṅkī brāhmaṇo ten'upasaṅkamiṃsu,||
upasaṅkamitvā caṅkiṃ brāhmaṇaṃ etad avocuṃ: saccaṃ kira bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṅkamissatī' ti.|| ||

Evaṃ kho me bho hoti,aham pi samaṇaṃ Gotamaṃ dassanāya upasaṅkamissāmīti.|| ||

Mā bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṅkami.|| ||

Na arahati bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ,||
samaṇotv'eva Gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ.|| ||

Bhavaṃ hī Caṅkī ubhato sujāto mātito ca pitito ca,||
saṃsuddhagahaṇiko yāva sattamā pitā-mah'ayugā akkhitto anupakkuṭṭho jāti-vādena,||
yam pi bhavaṃ Caṅkī ubhato sujāto mātito ca pītito ca,||
saṃsuddhagahaṇiko yāva sattamā pitā-mah'ayugā akkhitto anupakkuṭṭho jāti-vādena.|| ||

Imināpaṅgena na arahati bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ,||
samaṇotv'eva Gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ.|| ||

Yam pi bhavaṃ hi Caṅkī aḍḍho maha-d-dhano mahā-bhogo imināpaṅgena na arahati bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ,||
samaṇotv'eva Gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ.|| ||

Yam pi bhavaṃ hi Caṅkī tiṇṇaṃ vedanānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkhara-p-pabhe-dānaṃ itihāsa-pañca-mānaṃ,padako veyyākaraṇaṇo lokāyatamahā-purisa-lakkhaṇesu anavayo imināpaṅgena na arahati bhavaṃ ḍaṅki samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ,||
yam pi bhavaṃ hi Caṅkī abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya imināpaṅgena na arahati bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dasnāya upasaṅkamituṃ,||
samaṇotv'eva Gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ.|| ||

Yam pi bhavaṃ Caṅkī,||
sīlavā vuddhasīlī vuddhasīlena samannāgato imināpaṅgena na arahati bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Yam pi bhavaṃ hi Caṅkī kalyāṇa-vāco kalyāṇa-vākkaraṇo [166] poriyā vācāya samannāgato vissaṭṭhāya aneḷaga'āya atthassa viññāpaniyā imināpaṅgena na arahati bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ,||
yam pi bhavaṃ Caṅkī,||
bahunnaṃ ācariya-pācariyo tīṇi māṇavakasatāni mante vāceti imināpaṅgena na arahati bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ,||
yam pi bhavaṃ hi Caṅkī rañño Pasenadissa Kosalassa sakkato garukato mānito pūjito apacito imināpaṅgena na arahati bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ,||
yam pi bhavaṃ Caṅkī brāhmaṇassa pokkhara-sātissa sakkato garukato mānito pūjito apacito imināpaṅgena na arahati bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ,||
yam pi bhavaṃ Caṅkī opasādaṃ ajjhā-vasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññaṃ Pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ.|| ||

Yam pi bhavaṃ Caṅkī opasādaṃ ajjhā-vasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññā Pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ imināpaṅgena na arahati bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamitun' ti.|| ||

Evaṃ vutte Caṅkī brāhmaṇo te brāhmaṇe etad avoca: tena hi bho,||
mama pi suṇātha yathā mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Na tv'eva arahati so bhavaṃ gātamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalū bho Gotamo ubhato sujāto mātito ca pitito ca,||
saṃsuddhagahaṇiko yāva sattamā pitā-mah'ayugā akkhitto anupakkuṭṭho jāti-vādena.|| ||

Yam pi bho Samaṇo Gotamo ubhato sujāto mātito ca pitato ca,||
saṃsuddhagahaṇiko yāva sattamā pitā-mah'ayugā akkhitto anupakkuṭṭho jāti-vādena,||
imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalū bho Gotamo pahūtaṃ hirañña-suvaṇṇaṃ pahāya pabba-jito bhumigatañ ca vehāsaṭṭhañca yam pi bho Samaṇo Gotamo pahutaṃ hirañña-suvaṇṇaṃ pahāya pabba-jito bhūmigatañ ca vehāsaṭṭhañca imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam'eva arahāma taṃ bhavantaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo daharo samāno susukālakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabba-jito imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo akāmakānaṃ mātā-pitunnaṃ assumukhānaṃ rudantānaṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jito imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo abhirūpo dassanīyo pasādiko paramāya vaṇṇa-pokkha-ratāya samannāgato [167] brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya imināpaṅgena na arahati kho bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo sīlavā ariyasilī kusalasīlī kusalasīlena samannāgato imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo kalyāṇa-vāco kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷaga'āya atthassa viññāpaniyā imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo bahunnaṃ ācariya-pācariyo imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo khīṇakāmarāgo vigatacāpallo imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo uccākulā pabba-jito asambhinnā khattiyakulā imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo aḍḍhakulā pabba-jito maha-d-dhanā mahā-bhogā imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇaṃ khalu bho Gotamaṃ tiroraṭṭhā tirojanapadā sampucchituṃ āga-c-chanti imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇaṃ khalu bho Gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇaṃ khalu bho Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato: iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjācaranasampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavāti imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo dvattiṃsamahā-purisa-lakkhaṇehi samannāgato imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇaṃ khalu bho Gotamaṃ rājā Māgadho seniyo Bimbisāro saputta-dāro pāṇehi saraṇaṃ gato imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇaṃ khalu bho Gotamaṃ rāja Pasenadi kosalo saputta-dāro pāṇehi saraṇaṃ gato imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ,||
atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇaṃ khalu bho Gotamaṃ brāhmaṇo pokkhara-sāti saputta-dāro pāṇehi saraṇaṃ gato imināpaṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ ,||
atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Samaṇo khalu bho Gotamo opasādaṃ anuppatto opasāde viharati uttarena opasādaṃ devavane sālavane.|| ||

Ye pana kho keci samaṇā vā brāhmaṇā vā amhākaṃ gāmakkhettaṃ āgaccanti.|| ||

Atithi no te honti.|| ||

Atithi kho panamhehi sakkātabbā garukātabbā mānetabbā pūjetabbā,||
yam pi bho Samaṇo Gotamo opasādaṃ anuppatto opasāde viharati uttarena opasādaṃ devavane sālavane.|| ||

Atithi asmākaṃ Samaṇo Gotamo.|| ||

Atithi kho panambhehi sakkātabbā garukātabbo mānetabbo pūjetabbo.|| ||

[168] iminā paṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Ettakaṃ kho ahaṃ bho tassa bhoto Gotamassa vaṇṇaṃ pariyāpuṇāmi.|| ||

Na ca so bhavaṃ Gotamo ettakavaṇṇo,||
aparimāṇavaṇṇo hi so bhavaṃGotamo.|| ||

Eka-m-ekena pi bho,||
aṅgena samannāgato na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṅkamituṃ.|| ||

Atha kho mayam'eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṅkamituṃ.|| ||

Tena hi bho sabb'eva mayaṃ samaṇaṃ Gotamaṃ dassanāya upasaṅkamissāmā' ti.|| ||

Atha kho Caṅkī brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Tena kho pana samayena Bhagavā vuddhehi vuddhehi brāhmaṇehi saddhiṃ kiñci kiñci kathaṃ sārāṇīyaṃ vīti-sāretvā nisinno hoti.|| ||

Tena kho pana samayena kāpaṭiko nāma māṇavo daharo vuttasiro soḷāsavassuddesiko jātiyā,||
tiṇṇaṃ vedānaṃ pāragu sanighanḍukeṭubhānaṃ sākkhara-p-pabhe-dānaṃ itihāsa-pañca-mānaṃ padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo,||
tassaṃ parisāyaṃ nisinno hoti.|| ||

So vuḍḍhānaṃ brāhmaṇānaṃ Bhagavatā saddhiṃ mantayamānānaṃ antar'antarā kathaṃ opāteti.|| ||

Atha kho Bhagavā kāpaṭikaṃ māṇavaṃ apasādesi: māyasmā Bhāradvājo vuḍḍhānaṃ vuḍḍhānaṃ brāhmaṇānaṃ mantayamānānaṃ antar'antarā kathaṃ opātetu3,||
kathā-pariyosānaṃ āyasmā bharadvājo āgametu' ti.|| ||

Evaṃ vutte Caṅkī brāhmaṇo Bhagavantaṃ etad avoca: mā bhavaṃ Gotamo kāpaṭikaṃ māṇavaṃ apasādesi,||
kula-putto ca kāpaṭiko māṇavo bahu-s-suto ca kāpaṭiko māṇavo kalyāṇa-vākkaraṇo va kāpaṭiko māṇavo paṇḍito ca kāpaṭiko māṇavo,||
pahoti ca kāpaṭiko māṇavo bhotā Gotamena saddhiṃ asmiṃ vacane patimantetun' ti.|| ||

Atha kho Bhagavato etad ahosi: ḷaddhā [169] kho kāpaṭikassa māṇavassa tevijjake pāvacane kataṃ4 bhavissati.|| ||

Tathā hi naṃ brāhmaṇā sampure-k-kharontī' ti.|| ||

Atha kho kāpaṭikassa māṇavassa etad ahosi: 'yadā me Samaṇo Gotamo cakkhunā cakkhuṃ upasaṃharissati,||
ath'āhaṃ samaṇaṃ Gotamaṃ pañhaṃ pucchissāmī' ti.|| ||

Atha kho Bhagavā kāpaṭikassa māṇavassa cetasā ceto-parivitakkam-aññāya yena kāpaṭiko māṇavo tena cakkhūni upasaṃhāsi.|| ||

Atha kho kāpaṭikassa māṇavassa etad ahosi: 'samannāharati kho maṃ Samaṇo Gotamo,||
yan nūn-ā-haṃ samaṇaṃ Gotamaṃ pañhaṃ puccheyyanti.|| ||

Atha kho kāpaṭiko māṇavo Bhagavantaṃ etad avoca: 'yam idaṃ bho Gotama,||
brāhmaṇānaṃ porāṇānaṃ manta-padaṃ itihitiha paramparāya piṭakasampadāya,||
tattha ca brāhmaṇā ekaṃ-sena niṭṭhaṃ gacchanti.|| ||

'Idam eva saccaṃ mogham añña'nti,||
idha bhavaṃ Gotamo kimāhā' ti.|| ||

Kiṃ pana Bhāradvāja,||
atthi koci brāhmaṇānaṃ ekabrāhmaṇo pi yo evam āhaṃ: 'ahame taṃ jānāmi,||
ahame taṃ passāmi: 'idam eva saccaṃ mogham aññan' ti.|| ||

No h'idaṃ bho Gotama.|| ||

Kiṃ pana Bhāradvāja,||
atthi koci brāhmaṇānaṃ ekācariyopi ekācariya-pācariyopi yāva sattamā ācariyamahayugā pi,||
yo evam āha: ahame taṃ jānāmi,||
ahame taṃ passāmi,||
idam eva saccaṃ mogham aññan ti.|| ||

Kiṃ pana Bhāradvāja,||
ye pi te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro,||
yesamidaṃ etarahi brāhmaṇā porāṇaṃ manta-padaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti tadanu bhāsanti,||
bhāsitamanubhāsanti,||
vācitamanuvācenti.|| ||

Seyyath'īdaṃ: 'aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgīraso Bhāradvājo vāseṭṭho Kassapo bhagu.|| ||

Te pi evam āhaṃsu: 'mayame taṃ jānāma,||
mayame taṃ passāma: 'idam eva saccaṃ mogham aññan' ti.|| ||

[170]No h'idaṃ bho Gotama.|| ||

Iti kira Bhāradvāja,||
n'atthi koci brāhmaṇānaṃ ekabrāhmaṇo pi yo evam āha: 'ahame taṃ jānāmi,||
ahame taṃ passāmi,||
idam eva saccaṃ mogham aññan' ti.|| ||

N'atthi koci brāhmaṇānaṃ ekācariyopi ekācariya-pācariyopi yāva sattamā ācariyamahayugā,||
yo evam āha: 'ahame taṃ jānāmi,||
ahame taṃ passāmi,||
idam eva saccaṃ mogham aññan' ti.|| ||

Ye pi te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro.|| ||

Yesamidaṃ etarahi brāhmaṇā porāṇaṃ manta-padaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti,||
tadanubhāsanti,||
bhāsitamanubhāsanti,||
vācitamanuvācenti.|| ||

Seyyath'īdaṃ: 'aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgīraso Bhāradvājo vāseṭṭho Kassapo bhagu' te pi na evam āhaṃsu: 'mayame taṃ jānāma,||
mayame taṃ passāma,||
idam eva saccaṃ mogham aññan' ti.|| ||

'Seyyathā pi Bhāradvāja,||
andhaveṇi paramparāsaṃsattā purimopi na passati,||
majjhimo pi na passati,||
pacchimo pi na passati.|| ||

Evam eva kho Bhāradvāja,||
andhaveṇūpamaṃ maññe brāhmaṇānaṃ bhāsitaṃ sampajjati.|| ||

Purimo pi na passati,||
majjhimo pi na passati,||
pacchimo pi na passati.|| ||

Taṃ kiṃ maññasi Bhāradvāja,||
na nu evaṃ sante brāhmanānaṃ amūlikā saddhā sampajja' ti.|| ||

Na khottha bho Gotama,||
brāhmaṇā saddhāyeva payirupāsanti,||
anussavāpettha brāhmaṇā payirupāsantī' ti.|| ||

Pubbeva kho tvaṃ Bhāradvāja,||
saddhaṃ agamāsi,||
anussavaṃ idāni vadesi.|| ||

Pañca kho ime Bhāradvāja,||
dhammā diṭṭhe'va dhamme dvidhā vipākā.|| ||

Katame pañca?|| ||

Saddhā||
ruci||
anussavo||
ākāraparivitakko||
diṭṭhinijjhānakkhanti.|| ||

Ime kho Bhāradvāja,||
pañca dhammā diṭṭhe'va dhamme dvidhā vipākā.|| ||

Api ca Bhāradvāja,||
susaddahitaṃ yeva hoti,||
tañ ca hoti rittaṃ tucchaṃ musā,||
no ce pi susaddahitaṃ hoti,||
bhūtaṃ tacchaṃ anaññathā.|| ||

Api ca Bhāradvāja,||
surucitaṃ yeva hoti.|| ||

Tañ ca hoti rittaṃ tucchaṃ musā,||
no ce pi susaddahitaṃ hoti,||
bhūtaṃ tacchaṃ anaññathā.|| ||

Api ca Bhāradvāja,||
svānussutaṃ yeva hoti.|| ||

Tañ ca hoti rittaṃ tucchaṃ musā,||
no ce pi susaddahitaṃ hoti,||
bhūtaṃ tacchaṃ anaññathā.|| ||

Api [171] ca Bhāradvāja suparivitakkitaṃ yeva hoti.|| ||

Tañ ca hoti rittaṃ tucchaṃ musā,||
no ce pi susaddahitaṃ hoti.|| ||

Api ca Bhāradvāja sunijjhāyitaṃ yeva hoti tañ ca hoti rittaṃ tucchaṃ musā,||
no ce pi sunijjhāyitaṃ hoti,||
bhūtaṃ tacchaṃ anaññathā.|| ||

Saccamanurakkhatā Bhāradvāja,||
viññunā purisena nālamettha ekaṃ-sena niṭṭhaṃ gantuṃ 'idam eva sacchaṃ mogham aññan' ti.|| ||

Kittāvatā pana bho Gotama,||
saccānurakkhanā hoti,||
kittāvatā saccamanurakkhati? Saccānurakkhanaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmā' ti.|| ||

Saddhā ce pi Bhāradvāja,||
purisassa hoti,||
'evaṃ me saddhā'ti iti vadaṃ saccamanurakkhati,||
na tv'eva tāva ekaṃ-sena niṭṭhaṃ gacchati: 'idam eva saccaṃ mogham aññan' ti.|| ||

Ettāvatā kho Bhāradvāja saccānurakkhanā hoti.|| ||

Ettāvatā saccamanurakkhati.|| ||

Ettāvatā ca mayaṃ saccānurakkhanaṃ paññāpema.|| ||

Na tve tāva saccānubodho hoti.|| ||

Ruci ce pi Bhāradvāja,||
purisassa hoti,||
'evaṃ me ruci'ti iti vadaṃ saccamanurakkhati,||
na tv'eva tāva ekaṃ-sena niṭṭhaṃ gacchati: 'idam eva saccaṃ mogham aññan' ti.|| ||

Ettāvatā kho Bhāradvāja saccānurakkhanā hoti.|| ||

Ettāvatā saccamanurakkhati.|| ||

Ettāvatā ca mayaṃ saccānurakkhanaṃ paññāpema.|| ||

Na tve tāva saccānubodho hoti.|| ||

Anussavo ce pi Bhāradvāja,purisassa hoti,'evaṃ me anussavo'ti iti vadaṃ saccamanurakkhati,||
na tv'eva tāva ekaṃ-sena niṭṭhaṃ gacchati: 'idam eva saccaṃ mogham aññan' ti.|| ||

Ettāvatā kho Bhāradvāja saccānurakkhanā hoti.|| ||

Ettāvatā saccamanurakkhati.|| ||

Ettāvatā ca mayaṃ saccānurakkhanaṃ paññāpema.|| ||

Na tve tāva saccānubodho hoti.|| ||

Ākāraparivitakko ce pi Bhāradvāja,||
purisassa hoti.|| ||

'Evaṃ me ākāraparivitakkan'ti iti vadaṃ saccamanurakkhati,na tv'eva tāva ekaṃ-sena niṭṭhaṃ gacchati:'idam eva saccaṃ mogham aññan' ti.|| ||

Ettāvatā kho Bhāradvāja saccānurakkhanā hoti.|| ||

Ettāvatā saccamanurakkhati.|| ||

Ettāvatā ca mayaṃ saccānurakkhanaṃ paññāpema.|| ||

Na tve tāva saccānubodho hoti.|| ||

Diṭṭhinijjhānakkhanti ce pi Bhāradvāja,||
purisassa hoti,||
'evaṃ me diṭṭhinijjhānakkhantī'ti iti vadaṃ saccamanurakkhati,||
na tv'eva tāva ekaṃ-sena niṭṭhaṃ gacchati:'idam eva saccaṃ mogham aññan' ti.|| ||

Ettāvatā kho Bhāradvāja saccānurakkhanā hoti.|| ||

Ettāvatā saccamanurakkhati.|| ||

Ettāvatā ca mayaṃ saccānurakkhanaṃ paññāpema.|| ||

Na tve tāva saccānubodho hoti.|| ||

Ettāvatā bho Gotama,||
saccānurakkhanā hoti,||
ettāvatā saccamanurakkhati,||
ettāvatā ca mayaṃ saccānurakkhanaṃ pekkhāma.|| ||

Kittāvatā pana bho Gotama,||
saccānubodho hoti,||
kittāvatā saccamanubujjhati?|| ||

Saccānubodhaṃ mayaṃ bhavantaṃ Gotamaṃ pucchamā' ti.|| ||

Idha Bhāradvāja bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati.|| ||

Tam enaṃ gahapati vā gahapati-putto vā upasaṅkamitvā tīsu dhammesu samannesati: [172] lobhanīyesu dhammesu dosanīyesu dhammesu mohanīyesu dhammesu.|| ||

Atthi nu kho imassa āyasmato tathā-rūpā lobhanīyā dhammā yathā-rūpehi lobhanīyehi dhammehi pariyādinna-citto ajānaṃ vā vadeyya jānāmīti,||
apassaṃ vā vadeyya passāmīti,||
paraṃ vā tathattāya samādapeyya yaṃ paresaṃ assa dīgha-rattaṃ ahitāya dukkhāyāti.|| ||

Tam enaṃ samannesamāno evaṃ jānāti: n'atthi kho imassāyasmato tathā-rūpā lobhanīyā dhammā yathā-rūpehi lobhanīyehi dhammehī pariyādinna-citto ajānaṃ vā vadeyya jānāmīti apassaṃ vā vadeyya passāmīti,||
paraṃ vā tathattāya samādapeyya,||
yaṃ paresaṃ assa dīgha-rattaṃ ahitāya dukkhāyāti,||
tathā5 kho panimassāyasmato kāya-samā-cāro,||
tathā vacī-samā-cāro,||
yathā taṃ aluddhassa.|| ||

Yaṃ kho pana ayam āyasmā dhammaṃ deseti,||
gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo,||
na so dhammo sudesiyo luddhenāti.|| ||

Yato naṃ samannesamāno visuddhaṃ lobhanīyehi dhammehi samanupassati.|| ||

Tato naṃ uttariṃ samannesati dosanīyesu dhammesu: atthi nu kho imassa āyasmato tathā-rūpā dosanīyā dhammā yathā-rūpehi dosanīyehi dhammehi pariyādinna-citto ajānaṃ vā vadeyya jānāmīti,||
apassaṃ vā vadeyya passāmīti,||
paraṃ vā tathattāya samādapeyya,||
yaṃ paresaṃ assa digharattaṃ ahitāya dukkhāyāti.|| ||

Tam enaṃ samannesamāno evaṃ jānāti: n'atthi kho imassāyasmato tathā-rūpā dosanīyā dhammā,||
yathā-rūpehi dosanīyehi dhammehi pariyādinna-citto ajānaṃ vā vadeyya jānāmīti,||
apassaṃ vā vadeyya passāmīti,||
paraṃ vā tathattāya samādapeyya yaṃ paresaṃ assa dīgha-rattaṃ ahitāya dukkhāyā' ti.|| ||

Tathā kho panimassāyasmato kāya-samā-cāro,||
tathā vacī-samā-cāro,||
yathā taṃ aduṭṭhassa.|| ||

Yaṃ kho pana ayam āyasmā dhammaṃ deseti.|| ||

Gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo,||
na so dhammo sudesiyo duṭṭhenāti.|| ||

Yato naṃ samannesamāno visuddhiṃ dosanīyehi dhammehi [173] samanupassati.|| ||

Tato naṃ uttariṃ samannesati mohanīyesu dhammesu: atthi nu kho imassa āyasmato tathā-rūpā mohanīyā dhammā,||
yathā rūpehi mohanīyehi dhammehi pariyādinna-citto ajānaṃ vā vadeyya jānāmīti,||
apassaṃ vā vadeyya passāmīti.|| ||

Paraṃ vā tathattāya samādapeyya,||
yaṃ paresaṃ assa dīgha-rattaṃ ahitāya dukkhāyāti.|| ||

Tam enaṃ samannesamāno evaṃ jānāti: n'atthi kho imassāyasmato tathā-rūpā mohanīyā dhammā,||
yathā-rūpehi mohanīyehi dhammehi pariyādinna-citto ajānaṃ vā vadeyya jānāmīti,||
apassaṃ vā vadeyya passāmīti.|| ||

Paraṃ vā tathattāya samādapeyya yaṃ paresaṃ assa dīgha-rattaṃ ahitāya dukkhāya.|| ||

Tathā kho panimassāyasmato kāya-samā-cāro,||
tathā vacī-samā-cāro,||
yathā taṃ amūḷhassa.|| ||

Yaṃ kho pana ayam āyasmā dhammaṃ deseti.|| ||

Gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo na so dhammo sudesiyo mūḷhenā' ti.|| ||

Yato naṃ samannesamāno visuddhaṃ mohanīyehi dhammehi samanu passati;|| ||

atha tamhi saddhaṃ niveseti;|| ||

saddhājāto upasaṅkamanto payirupāsati;|| ||

payirupāsanto sotaṃ odahati;|| ||

ohita-soto dhammaṃ suṇāti;|| ||

sutvā dhammaṃ dhāreti;|| ||

dhāritānaṃ dhammānaṃ atthaṃ upapari-k-khati;|| ||

atthaṃ upapari-k-khato dhammā nijjhānaṃ khamanti;|| ||

dhamma-nijjhānakkhantiyā sati chando jāyati;|| ||

chanda-jāto ussahati;|| ||

ussahitvā tuleti;|| ||

tūlayitvā pahadati;|| ||

pahit'atto samāno kāyena c'eva parama-saccaṃ sacchi-karoti,||
paññāya ca taṃ ativijjha passati.|| ||

Ettāvatā kho Bhāradvāja,||
saccānubodho hoti.|| ||

Ettāvatā saccamanubujjhati.|| ||

Ettāvatā ca mayaṃ saccānubodhaṃ paññāpema.|| ||

Na tv'eva tāva saccānupatti hotī ti.|| ||

Ettāvatā bho Gotama,||
saccānubodho hoti,||
ettāvatā saccamanubujjhati,||
ettāvatā ca mayaṃ saccānubodhaṃ pekkhāma.|| ||

Kittāvatā pana bho Gotama,||
saccānupatti hoti? Kittāvatā saccamanupāpuṇāti? Saccānupattiṃ mayaṃ bhavantaṃ Gotamaṃ pucchamāti.|| ||

[174]Tesaṃ yeva kho Bhāradvāja,||
dhammānaṃ āsevanā bhāvanā bahulī kammā saccānupatti hoti,||
ettāvatā kho Bhāradvāja,||
saccānupatti hoti,||
ettāvatā saccamanupāpuṇāti,||
ettāvatā ca mayaṃ saccānupattiṃ paññāpemāti.|| ||

Ettāvatā bho Gotama,||
saccānupatti hoti,||
ettāvatā saccamanupāpuṇāti,||
ettāvatā ca mayaṃ saccānupattiṃ pekkhāma.|| ||

Saccānupattiyā pana bho Gotama,||
katamo dhammo bahukāro?|| ||

Saccānupattiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchamāti.|| ||

Saccānupattiyā kho Bhāradvāja,||
padhānaṃ bahukāraṃ.|| ||

No c'etaṃ padaheyya,||
na-y-idaṃ saccaṃ anupāpuṇeyya.|| ||

Yasmā ca kho padahati,||
tasmā saccaṃ anupāpuṇāti.|| ||

Tasmā saccānupattiyā padhānaṃ bahukāranti.|| ||

Padhānassa pana bho Gotama,||
katamo dhammo bahukāro?|| ||

Padhānassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti.|| ||

Padhānassa kho Bhāradvāja,||
tulanā bahu-kārā.|| ||

No c'etaṃ tuleyya,||
na-y-idaṃ padaheyya.|| ||

Yasmā ca kho tuleti,||
tasmā padahati.|| ||

Tasmā padhānassa tulanā bahu-kārāti.|| ||

Tulanāya pana bho Gotama,||
katamo dhammo bahukāro?|| ||

Tulanāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti.|| ||

Tulanāya kho Bhāradvāja,||
ussāho bahukāro.|| ||

No c'etaṃ ussaheyya,||
na-y-idaṃ tuleyya.|| ||

Yasmā ca kho ussahati,||
tasmā tuleti.|| ||

Tasmā tulanāya ussāho bahukāroti.|| ||

Ussāhassa pana bho Gotama,||
katamo dhammo bahukāro?|| ||

Ussāhassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti.|| ||

Ussāhassa kho Bhāradvāja,||
chando bahukāro.|| ||

No c'etaṃ chando jāyetha,||
na-y-idaṃ ussaheyya.|| ||

Yasmā ca kho chando jāyati,||
tasmā ussahati.|| ||

Tasmā ussāhassa chando bahukāroti.|| ||

Chandassa pana bho Gotama,||
katamo dhammo bahukāro?|| ||

[175] chandassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ puchchāmāti.|| ||

Chandassa kho Bhāradvāja,||
dhammanijjhānakkhanti bahu-kārā.|| ||

No c'etaṃ dhammanijjhānaṃ khameyyuṃ,||
na-y-idaṃ chando jāyetha.|| ||

Yasmā ca kho dhammanijjhānaṃ khamanti,||
tasmā chando jāyati.|| ||

Tasmā chandassa dhammanijjhānakkhanti bahu-kārāti.|| ||

Dhammanijjhānakkhantiyā pana bho Gotama,||
katamo dhammo bahukāro? Dhammanijjhānakkhantiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti.|| ||

Dhammanijjhānakkhantiyā kho Bhāradvāja,||
atthūpaparikkhā bahu-kārā.|| ||

No c'etaṃ atthaṃ upapari-k-kheyya,||
na-y-idaṃ dhammanijjhānaṃ khameyyuṃ.|| ||

Yasmā ca kho atthaṃ upapari-k-khati,||
tasmā dhammanijjhānaṃ khamanti.|| ||

Tasmā dhammanijjhānakkhantiyā atthupapari-k-khā bahu-kārāti.|| ||

Atthūpaparikkhāya pana bho Gotama,||
katamo dhammo bahukāro atth'ūpapari-k-khāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti.|| ||

Atthūpaparikkhāya kho Bhāradvāja,||
dhammadhāraṇā bahu-kārā.|| ||

No c'etaṃ dhammaṃ dhāreyya,||
na-y-idaṃ atthaṃ upapari-k-kheyya.|| ||

Yasmā ca kho dhammaṃ dhāreti,||
tasmā atthaṃ upapari-k-khati.|| ||

Tasmā atth'upapari-k-khāya dhammadhāraṇā bahu-kārāti.|| ||

Dhammadhāraṇāya pana bho Gotama,||
katamo dhammo bahukāro?

Dhammadhāraṇāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti.|| ||

Dhammadhāraṇāya kho Bhāradvāja,||
Dhamma-savanaṃ bahukāraṃ no c'etaṃ dhammaṃ suṇeyya,||
na-y-idaṃ dhammaṃ dhāreyya.|| ||

Yasmā ca kho dhammaṃ suṇāti,||
tasmā dhammaṃ dhāreti tasmā Dhamma-dhāraṇāya Dhamma-savanaṃ bahukāranti.|| ||

Dhammasavanassa pana bho Gotama,||
katamo dhammo bahukāro? Dhammasavanassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti.|| ||

Dhammasavanassa kho Bhāradvāja,||
sotāvadhānaṃ [176] bahukāraṃ.|| ||

No c'etaṃ sotaṃ odaheyya,||
na idaṃ dhammaṃ suṇeyya.|| ||

Yasmā ca kho sotaṃ odahati,||
tasmā dhammaṃ suṇāti tasmā Dhamma-savanassa sotāvadhānaṃ bahukāranti.|| ||

Sotāvadhānassa pana bho Gotama,||
katamo dhammo bahukāro? Sotāvadhānassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti.|| ||

Sotāvadhānassa kho Bhāradvāja,||
payirupāsanā bahu-kārā.|| ||

No c'etaṃ payirupāseyya,||
na-y-idaṃ sotaṃ odaheyya.|| ||

Yasmā ca kho payirupāsati.|| ||

Tasmā sotaṃ odahati.|| ||

Tasmā sotāvadhānassa payirupāsanā bahu-kārāti.|| ||

Payirupāsanāya pana bho Gotama,||
katamo dhammo bahukāro?|| ||

Payirupāsanāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti.|| ||

Payirupāsanāya kho Bhāradvāja,||
upasaṅkamanaṃ bahukāraṃ.|| ||

No c'etaṃ upasaṅkameyya,||
na-y-idaṃ payirupāseyya.|| ||

Yasmā ca kho upasaṅkamati,||
tasmā payirupāsati.|| ||

Tasmā payirupāsanāya upasaṅkamanaṃ bahukāranti.|| ||

Upasaṅkamanassa pana bho Gotama,||
katamo dhammo bahukāro?|| ||

Upasaṅkamanassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti.|| ||

Upasaṅkamanassa kho Bhāradvāja,||
saddhā bahu-kārā.|| ||

No c'etaṃ saddhā jāyetha,||
na-y-idaṃ upasaṅkameyya.|| ||

Yasmā ca kho saddhā jāyati,||
tasmā upasaṅkamati.|| ||

Tasmā upasaṅkamanassa saddhā bahu-kārāti.|| ||

Saccānurakkhanaṃ mayaṃ bhavantaṃ Gotamaṃ apucchimha.|| ||

Saccānurakkhanaṃ bhavaṃ Gotamo vyākāsi.|| ||

Tañ ca pan amhākaṃ ruccati c'eva khamati ca,||
tena c'amhā atta-manā.|| ||

Saccānubodhaṃ mayaṃ bhavantaṃ Gotamaṃ apucchimha.|| ||

Saccānubodhaṃ bhavaṃ Gotamo vyākāsi.|| ||

Tañ ca pan amhākaṃ ruccati c'eva khamati ca,||
tena c'amhā atta-manā.|| ||

Saccānupattiṃ mayaṃ bhavantaṃ Gotamaṃ apucchimha.|| ||

Saccānupattiṃ bhavaṃ Gotamo vyākāsi.|| ||

Tañ ca pan amhākaṃ ruccati c'eva khamati ca,||
tena c'amhā atta-manā.|| ||

Saccānupattiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ [177] Gotamaṃ apucchimha.|| ||

Saccānupattiyā bahukāraṃ dhammaṃ bhavaṃ Gotamo vyākāsi.|| ||

Tañ ca pan amhākaṃ ruccati c'eva khamati ca,||
tena c'amhā atta-manā.|| ||

Yaṃ yad eva ca pana mayaṃ bhavantaṃ Gotamaṃ apucchimha,||
taṃ tad eva bhavaṃ Gotamo vyākāsi.|| ||

Tañ ca pan amhākaṃ ruccati c'eva khamati ca,||
tena c'amhā atta-manā.|| ||

Mayaṃ hi bho Gotama,||
pubbe evaṃ jānāma: ke ca muṇḍakā samaṇakā ibbhā kaṇhā bandhu-pād'āpaccā,||
ke ca Dhammassa aññātāroti.|| ||

Ajanesi vata me bhavaṃ Gotamo samaṇesu samaṇapemaṃ,||
samaṇesu samaṇapasādaṃ,||
samanesu samaṇagāravaṃ.|| ||

Abhikkantaṃ bho Gotama abhikkantaṃ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,mūḷhassa vā Maggaṃ ācikkheyya' andha-kāre vā tela-pajjotaṃ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī'ti,||
evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatanti.|| ||

Caṅkī Suttaṃ


 

Contact:
E-mail
Copyright Statement