Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 


Saṃyutta Nikāya
I. Sagātha Vagga

6. Brahmā Saṃyutta

Suttas 1-15

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

I. Paṭhama Vagga


[136]

Sutta 1

Brahmā Āyā Cana Suttaṃ

[1.1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Uruvelāyaṃ viharati najjā Nerañjarāya tīre Ajapālanigrodhamūle paṭham-ā-bhisambuddho.|| ||

2. Atha kho Bhagavato raho-gatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi.|| ||

3. Adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo,||
ālayarāmā kho panāyaṃ pajā ālaya-ratā ālaya-sammuditā ālayarāmāya kho pana pajāya ālaya-ratāya ālaya-sammuditāya duddasaṃ idaṃ ṭhānaṃ yad idaṃ ida-p-paccayatā paṭicca-samuppādo.|| ||

Idam pi kho ṭhānaṃ duddasaṃ yad idaṃ sabba-saṅkhāra-samatho sabb'ūpadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho nibbāṇaṃ.|| ||

Ahañ c'eva kho pana Dhammaṃ deseyyaṃ pare ca me na ājāneyyuṃ so mam'assa kilamatho sā mam'assa vihesā ti.|| ||

4. Api ssudaṃ Bhagavantaṃ imā acchariyā gāthāyo paṭibhaṃsu pubbe a-s-suta-pubbā:|| ||

Kicchena me adhigataṃ halandāni pakāsituṃ,||
Rāgadosaparetehi nāyaṃ dhammo su-sambudho.||
Paṭisotagāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ, Rāgarattā na dakkhinti4 tamokkhandhena āvutāti.|| ||

[137] 5. Iti Bhagavato paṭisañcikkhato appossukkatāya cittaṃ namati no Dhamma-desanāya.|| ||

6. Atha kho Brahmuno Sahampatissa Bhagavato cetasā ceto parivitakkam aññāya etad ahosi:|| ||

Nassati vata bho loko.|| ||

Vinassati vata bho loko.|| ||

Yatra hi nāma Tathāgatassa arahato Sammā Sambuddhassa appossukkatāya cittaṃ namati no Dhamma-desanāyā ti.|| ||

7. Atha kho Brahmā Sahampati seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya
pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam eva Brahma-loke antara-hito Bhagavato purato pātu-r-ahosi.|| ||

8. Atha kho Brahmā Sahampati ekaṃsaṃ uttarā-saṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ paṭhaviyaṃ nihantvā yena Bhagavā ten'añjaliṃ paṇāmetvā Bhagavantaṃ etad avoca:|| ||

"Desetu bhante Bhagavā dhammaṃ desetu Sugato dhammaṃ.||
Santi sattā apparajakkhajātikā.||
Assavaṇatā Dhammassa parihāyanti.||
Bhavissanti Dhammassa aññātāro" ti.|| ||

Idam avoca Brahmā Sahampati.|| ||

Idaṃ vatvā athāparaṃ etad avoca:|| ||

Pātu-r-ahosi Magadhesu pubbe||
dhammo asuddho samalehi cintito,||
Avāpur'etaṃ amatassa dvāraṃ||
suṇantu Dhammaṃ vimalenānuBuddhaṃ.|| ||

Sele yathā pabbatamuddhani ṭhito||
yathā pi passe janataṃ samantato,||
Tath'ūpamaṃ dhammamayaṃ sumedha||
pāsādam āruyha samantacakkhu,||
Sokāvatiṇṇaṃ janatam apetasoko||
avekkhassu jāti-jarābhibhūtan ti.|| ||

[uṭṭhehi vīra vijita-saṅgāma||
satthavāha anaṇa vicara loke,||
Desetu Bhagavā Dhammaṃ aññātāro bhavissantī ti.]|| ||

[138] 10. Atha kho Bhagavā brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca Buddhacakkhunā lokaṃ volokesi.|| ||

11. Addasā kho Bhagavā Buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye app'ekacce paralokavajjabhaya-dassāvino viharante.|| ||

12. Seyyathā pi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā app'ekaccāni Uppalāni vā padumāni vā Puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni antonimuggaposīni.|| ||

App'ekaccāni Uppalāni vā padumāni vā Puṇḍarīkāni vā udake jātāni udake saṃvaddhāni samodakaṃ ṭhitāni.|| ||

App'ekaccāni Uppalāni vā padumāni vā Puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā accuggamma ṭhitāni anupalittāni udakena.|| ||

Evam evaṃ Bhagavā Buddhacakkhunā lokaṃ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye app'ekacce paralokavajjabhaya dassāvino viharante.|| ||

13. Disvāna Brahmānaṃ Sahampatiṃ gāthāya paccabhāsi:|| ||

Apārutā tesaṃ amatassa dvārā||
ye sotavante pamuñcantu saddhaṃ,||
Vihiṃsasaññī paguṇaṃ na bhāsiṃ||
dhammaṃ paṇītaṃ manujesu Brahme ti.|| ||

14. Atha kho Brahmā Sahampati katāvakāso kho'mhi Bhagavatā Dhamma-desanāyā ti Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth'ev'antara-dhāyī ti.|| ||

 

§

 

Sutta 2

Gārava Suttaṃ

[2.1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Uruvelāyaṃ viharati najjā nerañjarāya tīre Ajapāla-nigrodha-mūle paṭham-ā-bhisambuddho.|| ||

[139] 2. Atha kho Bhagavato raho-gatassa patisallīnassa evaṃ cetaso parivitakko udapādi:|| ||

"Dukkhaṃ kho agāravo viharati appatisso.|| ||

Kannu khv'āhaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garu katvā upanissāya vihareyyan" ti.|| ||

3. Atha kho Bhagavato etad ahosi:|| ||

"Aparipuṇṇassa kho sīla-k-khandhassa pāripuriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garu-katvā upanissāya vihareyyaṃ.|| ||

Na kho panāhaṃ passāmi sa-devake loke sa-Mārake sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya attanā sīla-sampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā yam ahaṃ sakkatvā garu katvā upanissāya vihareyyaṃ.|| ||

4. "Aparipuṇṇassa kho samādhi-k-khandhassa pāripuriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garu katvā upanissāya vihareyyaṃ.|| ||

Na kho panāhaṃ passāmi sa-devake loke sa-Mārake sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya attanā samādhi-sampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā yam ahaṃ sakkatvā garu katvā upanissāya vihareyyaṃ.|| ||

5. Aparipuṇṇassa kho paññā-k-khandhassa pāripuriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garu katvā upanissāya vihareyyaṃ.|| ||

Na kho panāhaṃ passāmi sa-devake loke sa-Mārake sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya attanā paññā-sampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā yam ahaṃ sakkatvā garu katvā upanissāya vihareyyaṃ.|| ||

6. Aparipuṇṇassa kho vimutti-k-khandhassa pāripuriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garu katvā upanissāya vihareyyaṃ.|| ||

Na kho panāhaṃ passāmi sa-devake loke sa-Mārake sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya attanā vimutti sampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā yam ahaṃ sakkatvā garu katvā upanissāya vihareyyaṃ.|| ||

7. Aparipuṇṇassa kho vimutti-ñāṇa-dassana-k-khandhassa pāripuriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garu katvā upanissāya vihareyyaṃ.|| ||

Na kho panāhaṃ passāmi sa-devake loke sa-Mārake sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya attanā vimutti ñāṇa-dassana-sampannataraṃ aññaṃ samaṇaṃ vā brāhmaṇaṃ vā yam ahaṃ sakkatvā garu katvā upanissāya vihareyyaṃ.|| ||

8. Yan nūn-ā-haṃ yvāyaṃ Dhammo mayā abhisambuddho tam eva dhammaṃ sakkatvā garu katvā upanissāya vihareyyan" ti.|| ||

 

§

 

Atha kho Brahmā Sahampati Bhagavato cetasā ceto parivitakka-maññāya seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam evaṃ Brahma-loke antara-hito Bhagavato pūrato pātu-r-ahosi.|| ||

Atha khe Brahmā Sahampati ekaṃsaṃ uttarā-saṅgaṃ karitvā yena Bhagavā ten'añjaliṃ paṇāmetvā Bhagavantaṃ etad avoca:|| ||

[140] "Evam etaṃ Bhagavā,||
evam etaṃ Sugata.|| ||

Ye pi te bhante ahesuṃ atītam addhānaṃ Arahanto Sammā Sambuddhā te pi Bhagavanto dhammaṃ yeva sakkatvā garu katvā upanissāya vihariṃsu.|| ||

Ye pi te bhante bhavissanti anāgatam addhānaṃ Arahanto Sammā Sambuddhā te pi Bhagavanto dhammaṃ yeva sakkatvā garu katvā upanissāya viharissanti.|| ||

Bhagavā pi bhante etarahi arahaṃ Sammā Sambuddho dhammaṃ yeva sakkatvā garu katvā upanissāya viharatū" ti.|| ||

Idam avoca Brahmā Sahampati.|| ||

Idaṃ vatvā athāparaṃ etad avoca:|| ||

Ye cabbhatītā sambuddhā ye ca buddhā anāgatā,||
Yo cetarahi sambuddho bahunnaṃ sokanāsano.|| ||

Sabbe Sad'Dhamma-garuno vihaṃsu viharanti ca,||
Athopi viharissanti esā Buddhāna dhammatā.|| ||

Tasmā hi attha-kāmena mahattamabhikaṅkhatā,||
Sad'Dhammo garu kātabbo saraṃ Buddhāna-sāsanaṃ.|| ||

 

§

 

Sutta 3

Brahmadeva Suttaṃ

[3.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena aññatarissā brāhmaṇiyā Brahmadevo nāma putto Bhagavato santike agārasmā anagāriyaṃ pabba-jito hoti.|| ||

Atha kho āyasmā Brahmadevo eko vūpakaṭṭho appamatto ātāpi pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

Khīṇā jāti vusitaṃ Brahma-cariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyā ti abbhaññāsi.|| ||

Aññataro ca pan'āyasmā Brahmadevo arahataṃ ahosi.|| ||

 

§

 

Atha kho āyasmā Brahmadevo pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi.|| ||

Sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno yena sakamātunivesanaṃ ten'upasaṅkami.|| ||

[141] Tena kho pana samayen'āyasmato Brahmadev'assa mātā brāhmaṇī brahmuno āhutiṃ niccaṃ paggaṇhāti.|| ||

Atha kho brahmuno Sahampatissa etad ahosi:|| ||

"Ayaṃ kho āyasmato Brahmadev'assa mātā brāhmaṇī brahmuno āhutiṃ niccaṃ paggaṇhāti,||
yan nūn-ā-haṃ taṃ upasaṅkamitvā saṃvejeyyan" ti.|| ||

Atha kho Brahmā Sahampati seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya.|| ||

Evam evaṃ Brahma-loke antara-hito āyasmato Brahmadev'assa mātunivesane pātu-r-ahosi.|| ||

Atha kho Brahmā Sahampati vehāsaṃ ṭhito āyasmato Brahmadev'assa mātaraṃ brāhmaṇiṃ gāthāhi ajjhabhāsi:|| ||

"Dūre ito brāhmaṇī Brahma-loko yassāhutiṃ paggaṇhāsi niccaṃ.|| ||

Netādiso brāhmaṇi brahmabhakkho kiṃ jappasi brahmapathaṃ ajānanti.|| ||

Eso hi te brāhmaṇī Brahmadevo nirupadiko atideva-p-patto,||
Akiñ cano bhikkhu anaññaposī yo te so piṇḍāya gharaṃ paviṭṭho.|| ||

Āhuneyyo vedagū bhāvitatto narānaṃ devānañca dakkhiṇeyyo,||
Bāhitvā pāpāni anupalitto ghāsesanaṃ irīyati sītibhūto.|| ||

Na tassa pacchā na puratthamatthi santo vidhūmo anigho nirāso,||
Nikkhittadaṇḍo tasathāvaresu so tyāhutiṃ bhuñjatu aggapiṇḍaṃ|| ||

Visenibhūto upasantacitto nāgova danto carati anejo,||
Bhikkhu susilo su-vimutta-citto so tyāhutiṃ bhuñjatu aggapiṇḍaṃ.|| ||

Tasmiṃ pasannā avikampamānā [142] patiṭṭhapesi dakkhiṇaṃ dakkhiṇeyye,||
Karohi puññaṃ sukhamāyatikaṃ disvā muniṃ brāhmaṇi oghatiṇṇanati.|| ||

Tasmiṃ pasannā avikampamānā patiṭṭhapesi dakkhiṇaṃ dakkhiṇeyye,||
Akāsi puññaṃ sukhamāyatikaṃ disvā muniṃ brāhmaṇī oghatiṇṇanti.|| ||

 

§

 

Sutta 4

Baka Brahma Suttaṃ

[4.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tena kho pana samayena Bakassa brahmuno eva-rūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ hoti:|| ||

"Idaṃ niccaṃ,||
idaṃ dhuvaṃ,||
idaṃ sassataṃ,||
idaṃ kevalaṃ,||
idaṃ acavana-dhammaṃ||
idaṃ hi na jāyati||
na jīyati||
na mīyati||
na cavati||
na uppajjati.|| ||

Ito ca pan'aññaṃ uttariṃ nissaraṇaṃ n'atthī" ti.|| ||

3. Atha kho Bhagavā Bakassa brahmuno cetasā ceto-parivitakkam aññāya seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam eva Jetavane antara-hito tasmiṃ Brahma-loke pātu-r-ahosi.|| ||

4. Addasā kho Bako Brahmā Bhagavantaṃ dūrato va āga-c-chantaṃ.|| ||

Disvāna Bhagavantaṃ etad avoca:|| ||

"Ehi kho mārisa||
svāgataṃ te mārisa||
cirassaṃ kho mārisa||
imaṃ pariyāyaṃ akāsi yad idaṃ idh'āgamanāya.|| ||

Idaṃ hi mārisa niccaṃ,||
idaṃ dhuvaṃ,||
idaṃ sassataṃ,||
idaṃ kevalaṃ,||
idaṃ acavana-dhammaṃ,||
idaṃ hi na jāyati||
na jīyati||
na mīyati||
na cavati||
na uppajjati.|| ||

Ito ca pan'aññaṃ uttariṃ nissaraṇaṃ n'atthī" ti.|| ||

5. Evaṃ vutte Bhagavā Baka Brahmānaṃ idam avoca:|| ||

"Avijjā-gato vata bho Bako Brahmā,||
avijjā-gato vata bho Bako Brahmā.|| ||

Yatra hi nāma 'aniccaṃ yeva samānaṃ niccan' ti vakkhati.|| ||

'Addhuvaṃ yeva samānaṃ dhuvan' ti vakkhati.|| ||

'Asassataṃ yeva samānaṃ sassatan' ti vakkhati.|| ||

[143] 'Akevalaṃ yeva samānaṃ kevalan' ti vakkhati.|| ||

'Cavana-dhammaṃ yeva samānaṃ acavana-dhamman' ti vakkhati.|| ||

Yattha ca||
pana jāyati ca||
jīyati ca||
mīyati ca||
cavati ca||
uppajjati ca.|| ||

Tañ ca tathā vakkhati:|| ||

'Idaṃ hi na jāyati||
na jīyati||
na mīyati||
na cavati||
na uppajjati.|| ||

Santañ ca pan'aññaṃ uttariṃ nissaraṇaṃ,||
n'atth'aññaṃ uttariṃ nissaraṇan' ti vakkhatī" ti.|| ||

[Bako Brahmā:]|| ||

"Dvāsattati Gotama puññakammā||
vasavattino jātijaraṃ atītā,||
Ayam antimā vedagu brahmupapatti||
asmābhijappanti janā anekā" ti.|| ||

[Bhagavā:]|| ||

"Appaṃ hi etaṃ na hi dīgham āyu||
yaṃ tvaṃ Baka maññasi dīgham āyu.||
Sataṃ sahassānaṃ Nirabbudānaṃ||
āyu pajānāmi tavāhaṃ brahame" ti.|| ||

[Bako Brahmā:]|| ||

"Anantadassī Bhagavā 'ham asmi||
jātijaraṃ sokam upātivatto,||
Kiṃ me purāṇaṃ vata sīla-vattaṃ||
ācikkha me taṃ yam ahaṃ vijaññā" ti.|| ||

[Bhagavā:]|| ||

Yaṃ tvaṃ apāyesi bahū manusse||
pipāsite ghammani samparete,||
Taṃ te purāṇaṃ vata sīla-vattaṃ||
suttappaBuddho va anussarāmi.|| ||

Yaṃ eṇikūlasmiṃ janaṃ gahītaṃ||
amocayī gayhakaṃ niyyamānaṃ,||
Taṃ te purāṇaṃ vata sīla-vattaṃ||
suttappaBuddho va anussarāmi.|| ||

Gaṅgāya sotasmiṃ gahītanāvaṃ||
luddena nāgena manussakamyā,||
Pamocayittha balasā pasayha||
tan te purāṇaṃ vata sīla-vattaṃ||
suttappaBuddho va anussarāmi.|| ||

[144] Kappo ca te baddhacaro ahosiṃ||
sambuddhivantaṃ vatinaṃ amaññiṃ||
Tan te purāṇaṃ vata sīla-vattaṃ||
suttappaBuddho va anussarāmī" ti.|| ||

[Bako Brahmā:]|| ||

"Addhā pajānāsi mam'etam āyuṃ||
aññam pi jānāsi tathā hi Buddho,||
Tathā hi tyāyaṃ jalitānubhāvo||
obhāsayaṃ tiṭṭhati Brahma-lokan" ti.|| ||

 

§

 

Sutta 5

Aparā-Diṭṭhi Suttaṃ

[5.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tena kho pana samayena aññatarassa brahmuno eva-rūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ hoti:|| ||

"N'atthi so samaṇo vā brāhmaṇo vā yo'dha āgaccheyyā" ti.|| ||

3. Atha kho Bhagavā tassa brahmuno cetasā ceto-parivitakkam-aññāya seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evam eva Jetavane antara-hito tasmiṃ Brahma-loke pātu-r-ahosi.|| ||

4. Atha kho Bhagavā tassa brahmuno upari vehāsaṃ pallaṅkena nisīdi tejo-dhātuṃ samāpajjitvā.|| ||

5. Atha kho āyasmato Mahā Moggallānassa etad ahosi:|| ||

"Kahaṃ nu kho Bhagavā etarahi viharatī" ti?|| ||

6. Addasā kho āyasmā Mahā Moggallāno Bhagavantaṃ dibbena cakkhunā visuddhena atikkanta-mānusakena tassa brahmuno upari-vehāsaṃ pallaṅkena nisinnaṃ tejo-dhātuṃ samāpannaṃ.|| ||

Disvāna seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam evaṃ Jetavane antara-hito tasmiṃ Brahma-loke pātu-r-ahosi.|| ||

7. Atha kho āyasmā Mahā Moggallāno puratthimaṃ disaṃ nissāya tassa brahmuno upari-vehāsaṃ pallaṅkena nisīdi,||
tejo-dhātuṃ samāpajjitvā nīcataraṃ Bhagavato.|| ||

8. Atha kho āyasmato Mahā-Kassapassa etad ahosi:|| ||

"Kahaṃ nu kho Bhagavā etarahi viharatī" ti?|| ||

Addasā kho āyasmā Mahā-Kassapo Bhagavantaṃ dibbena cakkhunā visuddhena atikkanta-mānusakena tassa brahmuno upari-vehāsaṃ pallaṅkena nisinnaṃ tejo-dhātuṃ samāpannaṃ.|| ||

Disvāna seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam evaṃ [145] Jetavane antara-hito tasmiṃ Brahma-loke pātu-r-ahosi.|| ||

Atha kho āyasmā Mahā-Kassapo dakkhiṇaṃ disaṃ nissāya tassa brahmuno upari-vehāsaṃ pallaṅkena nisīdi,||
tejo-dhātuṃ samāpajjitvā nīcataraṃ Bhagavato.|| ||

9. Atha kho āyasmato Mahā-Kappinassa etad ahosi:|| ||

"Kahaṃ nu kho Bhagavā etarahi viharatī" ti?|| ||

10. Addasā kho āyasmā Mahā-Kappino Bhagavantaṃ dibbena cakkhunā visuddhena atikkanta-mānusakena tassa brahmuno upari-vehāsaṃ pallaṅkena nisinnaṃ tejo-dhātuṃ samāpannaṃ.|| ||

Disvāna seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam evaṃ Jetavane antara-hito tasmiṃ Brahma-loke pātu-r-ahosi.|| ||

Atha kho āyasmā Mahā-Kappino pacchimaṃ disaṃ nissāya tassa brahmuno upari-vehāsaṃ pallaṅkena nisīdi,||
tejo-dhātuṃ samāpajjitvā nīcataraṃ Bhagavato.|| ||

11. Atha kho āyasmato Anuruddhassa etad ahosi|| ||

"Kahaṃ nu kho Bhagavā etarahi viharatī" ti?|| ||

Addasā kho āyasmā Anuruddho Bhagavantaṃ dibbena cakkhunā visuddhena atikkanta-mānusakena tassa brahmuno upari-vehāsaṃ pallaṅkena nisinnaṃ tejo-dhātuṃ samāpannaṃ.|| ||

Disvāna seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam evaṃ Jetavane antara-hito tasmiṃ Brahma-loke pātu-r-ahosi.|| ||

Atha kho āyasmā Anuruddho uttaraṃ disaṃ nissāya tassa brahmuno upari-vehāsaṃ pallaṅkena nisīdi,||
tejo-dhātuṃ samāpajjitvā nīcataraṃ Bhagavato.|| ||

12. Atha kho āyasmā Mahā Moggallāno taṃ Brahmānaṃ gāthāya ajjhabhāsi:|| ||

"Ajjā pi te āvuso sā diṭṭhi yā te diṭṭhi pure ahu,||
Passasi vītivattantaṃ Brahma-loke pabhassaran" ti?|| ||

[Brahmā:]|| ||

"Na me mārisa sā diṭṭhi yā me diṭṭhi pure ahu,||
Passāmi vītīvattantaṃ Brahma-loke pabhassaraṃ,||
Svāhaṃ ajja kathaṃ vajjaṃ ahaṃ nicco'mhi sassato" ti.|| ||

14. Atha kho Bhagavā taṃ Brahmānaṃ saṃvechetvā seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evam eva tasmiṃ Brahma-loke antara-hito Jetavane pātu-r-ahosi.|| ||

15. Atha kho so Brahmā aññataraṃ brahma-pārisajjaṃ āmantesi:|| ||

"Ehi tvaṃ mārisa,||
yen'āyasmā Mahā Moggallāno ten'upasaṅkama.|| ||

Upasaṅkamitvā āyasmantaṃ Mahā Moggallānaṃ evaṃ vadehi:|| ||

'Atthi nu kho mārisa Moggallāna aññe pi tassa Bhagavato sāvakā evaṃ mahiddhikā [146] evaṃ mah-ā-nubhāvā,||
seyyathā pi nāma bhavaṃ Moggallāno, Kassapo, Kappino, Anuruddho' ti.|| ||

16. "Evaṃ mārisā ti" kho so brahma-pārisajjo tassa brahmuno paṭi-s-sutvā yen'āyasmā Mahā Moggallāno ten'upasaṅkami.|| ||

17. Upasaṅkamitvā āyasmantaṃ Mahā Moggallānaṃ etad avoca:|| ||

"Atthi nu kho mārisa Moggallāna aññe pi tassa Bhagavato sāvakā evaṃ mahiddhikā evaṃ mah-ā-nubhāvā,||
seyyathā pi nāma bhavaṃ Moggallāno, Kassapo, Kappino, Anuruddho" ti?|| ||

18. Atha kho āyasmā Mahā Moggallāno taṃ brahmapārisajjaṃ gāthāya ajjhabhāsi:|| ||

"Tevijjā iddhi-p-pattā ca ceto-pariyāyakovidā,||
Khīṇ'āsavā Arahanto bahū Buddhassa sāvakā" ti.|| ||

19. Atha kho so brahma-pārisajjo āyasmato Mahā Moggallānassa bhāsitaṃ abhinan'ditvā anumo-ditvā yena so Brahmā ten'upasaṅkami.|| ||

Upasaṅkamitvā taṃ Brahmānaṃ etad avoca:|| ||

"Āyasmā mārisa Mahā Moggallāno evam āha:|| ||

'Tevijjā iddhippattā ca ceto-pariyāyakovidā,||
Khīṇ'āsavā Arahanto bahū Buddhassa sāvakā'" ti.|| ||

20. Idam avoca so brahma-pārisajjo atta-mano ca so Brahmā tassa brahma-pārisajjassa bhāsitaṃ abhinandī.|| ||

 

§

 

Sutta 6

Pamāda Suttaṃ (Brahma-loka Suttaṃ)

[6.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tena kho pana samayena Bhagavā divā-vihāragato hoti paṭisallīno.|| ||

3. Atha kho Subrahmā ca pacceka-brahmā Suddhāvāso ca pacceka-brahmā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā pacceka-dvārabāhaṃ upanissāya aṭṭhaṃsu.|| ||

4. Atha kho Subrahmā pacceka-brahmā Suddhāvāsaṃ pacceka-brahmānaṃ etad avoca:|| ||

"Akālo kho tāva mārisa Bhagavantaṃ payirupāsituṃ.|| ||

Divāvihāragato Bhagavā paṭisallīno ca,||
asuko ca Brahma-loko iddho c'eva phīto ca,||
Brahmā ca tatra pamādavihāraṃ viharati.|| ||

Āyāma mārisa yena so Brahma-loko ten'upasaṅkamissāma.|| ||

Upasaṅkamitvā taṃ Brahmānaṃ saṃvejeyyāmā" ti.|| ||

[147] 5. "Evaṃ mārisā" ti kho Suddhāvāso pacceka-brahmā Subrahmuno pacceka-brahmuno paccassosi.|| ||

6. Atha kho Subrahmā ca pacceka-brahmā Suddhāvāso ca pacceka-brahmā||
seyyathā pi nāma balavā puriso sammiñjitaṃ vā||
bāhaṃ pasāreyya pasāritaṃ vā||
bāhaṃ sammiñjeyya evam eva Bhagavato purato antara-hitā tasmiṃ Brahma-loke pātu-r-ahesuṃ.|| ||

7. Addasā kho so Brahmā te Brahmāno dūrato va āga-c-chante.|| ||

Disvāna te Brahmāno etad avoca:|| ||

"Handa kuto nu tumhe mārisā āga-c-chathā" ti?|| ||

8. Atha kho mayaṃ mārisa āgacchāma tassa Bhagavato santikā arahato Sammā Sambuddhassa.|| ||

"Gaccheyyāsi pana tvaṃ mārisa tassa Bhagavato upaṭṭhānaṃ arahato Sammā Sambuddhassā" ti.|| ||

9. Evaṃ vutto kho so Brahmā taṃ vacanaṃ anadhivāsento sahassakkhattuṃ attāṇaṃ abhinimminitvā Subrahmānaṃ pacceka-brahmānaṃ etad avoca:|| ||

"Passasi me no tvaṃ mārisa eva-rūpaṃ iddhānubhāvan" ti?|| ||

10. "Passāmi kho tyāhaṃ mārisa eva-rūpaṃ iddhānubhāvan" ti.|| ||

11. "So khv'āhaṃ mārisa evaṃ mahiddhiko evaṃ mah-ā-nubhāvo kassa aññassa samaṇassa vā brāhmaṇassa vā upaṭṭhānaṃ gamissāmī" ti?|| ||

12. Atha kho Subrahmā pacceka-brahmā dvisahassakkhattuṃ attāṇaṃ abhinimminitvā taṃ Brahmānaṃ etad avoca:|| ||

"Passasi me no tvaṃ mārisa eva-rūpaṃ taṃ iddhānubhāvan" ti?|| ||

13. "Passāmi kho tyāhaṃ mārisa eva-rūpaṃ iddhānubhāvan" ti.|| ||

14. "Tayā ca kho mārisa mayā ca sv eva Bhagavā mahiddhikataro c'eva mah-ā-nubhāvataro ca.|| ||

Gaccheyyāsi tvaṃ mārisa tassa Bhagavato upaṭṭhānaṃ arahato Sammā Sambuddhassā" ti.|| ||

15. Atha kho so Brahmā Subrahmānaṃ pacceka-brahmānaṃ gāthāya ajjhabhāsi:|| ||

[148] "Tayo ca supaṇṇā ca haṃsā||
vyagghīnisā pañca-satā ca jhāyino,||
Ta-y-idaṃ vimānaṃ jalate va brahme||
obhāsayaṃ uttarassaṃ disāyan" ti.|| ||

16. "Kiñ cāpi te taṃ jalate vimānaṃ||
obhāsayaṃ uttarassaṃ disāyaṃ,||
Rūpe raṇaṃ disvā sadā pavedhitaṃ||
tasmā na rūpe ramatī su medho" ti.|| ||

17. Atha kho Subrahmā ca pacceka-brahmā Suddhāvāso ca pacceka-brahmā taṃ Brahmānaṃ saṃvechetvā tatth'ev'antara-dhāyiṃsu.|| ||

18. Agamāsi ca kho so Brahmā aparena samayena Bhagavato upaṭṭhānaṃ arahato Sammā Sambuddhassā.|| ||

 

§

 

Sutta 7

Kokālika Suttaṃ

[7.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tena kho pana samayena Bhagavā divā-vihāragato hoti paṭisallīno.|| ||

3. Atha kho Subrahmā ca pacceka-brahmā Suddhāvāso ca pacceka-brahmā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā paccekadvārabāhaṃ nissāya aṭṭhaṃsu.|| ||

4. Atha kho Subrahmā pacceka-brahmā Kokālikaṃ bhikkhuṃ ārabbha Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Appameyyaṃ paminanto ko'dha vidvā vikappaye,||
Appameyyaṃ pamāyinaṃ nivutaṃ maññe puthu-j-janan" ti.|| ||

 

§

 

Sutta 8

Katamoraka-Tissa Suttaṃ

[8.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tena kho pana samayena Bhagavā divā-vihāragato hoti paṭisallīno.|| ||

3. Atha kho Subrahmā ca pacceka-brahmā Suddhāvāso ca pacceka-brahmā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā paccekadvārabāhaṃ nissāya aṭṭhaṃsu.|| ||

4. Atha kho Subrahmā pacceka-brahmā Katamodaka Tissakaṃ bhikkhuṃ ārabbha Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

[149] "Appameyyaṃ paminanto ko'dha vidvā vikappaye,||
Appameyyaṃ pamāyinaṃ nivutaṃ maññe akissavan" ti.|| ||

 

§

 

Sutta 9

Tudu-Brahma Suttaṃ

[9.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tena kho pana samayena Kokāliko bhikkhu ābādhiko hoti dukkhito bāḷha-gilāno.|| ||

3. Atha kho Tudu pacceka-brahmā abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṃ Jetavanaṃ obhāsetvā yena Kokāliko bhikkhu ten'upasaṅkami.|| ||

4. Upasaṅkamitvā vehāsaṃ ṭhito Kokālikaṃ bhikkhuṃ etad avoca:|| ||

"Pasādehi Kokālika Sāriputta-Moggallānesu cittaṃ.|| ||

Pesalā Sāriputta-Moggallānā" ti.|| ||

5. "Ko'si tvaṃ āvuso" ti?|| ||

6. "Ahaṃ Tudu pacceka-brahmā" ti.|| ||

7. "Na nu tvaṃ āvuso Bhagavatā Anāgāmi vyākato.|| ||

Atha kiñ carahi idh'āgato.|| ||

Passa yāvañ ca te idaṃ aparaddhan" ti.|| ||

"Purisassa hi jātassa kuṭhārī jāyate mukhe,||
Yāya chindati attāṇaṃ bālo du-b-bhāsitaṃ bhaṇaṃ.||
Yo nindiyaṃ pasaṃsati||
taṃ vā nindati yo pasaṃsiyo,||
Vicināti mukhena so kaliṃ||
kalinā tena sukhaṃ na vindati.||
Appamatto ayaṃ kali||
yo akkhesu dhanaparājayo,||
Sabbassāpi sahāpi attanā||
ayam eva mahantataro kali||
yo Sugatesu manaṃ padosaye.||
Sataṃ sahassānaṃ Nirabbudānaṃ||
cha-t-tiṃsati pañca ca abbudāni,||
Yam ariyagarahī Nirayaṃ upeti||
vācaṃ manañ ca paṇidhāya pāpakan" ti.|| ||

 

§

 

Sutta 10

Dutiya Kokālika Suttaṃ

[10.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ- Atha kho Kokāliko bhikkhu yena Bhagavā ten' [150] upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

3. Eka-m-antaṃ nisinno kho Kokāliko bhikkhu Bhagavantaṃ etad avoca:|| ||

"Pāpicchā bhante Sāriputta-Moggallānā||
pāpikānaṃ icchānaṃ vasaṃ gatā" ti.|| ||

4. Evaṃ vutte Bhagavā Kokālikaṃ bhikkhuṃ etad avoca:|| ||

"Mā h'evaṃ Kokālika avaca.||
Mā h'evaṃ Kokālika avaca.|| ||

Pasādehi Kokālika Sāriputta-Moggallānesu cittaṃ.|| ||

Pesalā Sāriputta-Moggallānā" ti.|| ||

5. Dutiyam pi kho Kokāliko bhikkhu Bhagavantaṃ etad avoca:|| ||

"Kiñcā pi me bhante Bhagavā saddhāyiko paccayiko.|| ||

Atha kho pāpicchā Sāriputta-Moggallānā pāpikānaṃ icchānaṃ vasaṃ gatā" ti.|| ||

6. Dutiyam pi kho Bhagavā Kokālikaṃ bhikkhuṃ etad avoca:|| ||

"Mā h'evaṃ Kokālika avaca.||
Mā h'evaṃ Kokālika avaca.|| ||

Pasādehi Kokālika Sāriputta-Moggallānesu cittaṃ.|| ||

Pesalā Sāriputta-Moggallānā" ti.|| ||

7. Tatiyam pi kho Bhagavā Kokāliko bhikkhu Bhagavantaṃ etad avoca:|| ||

"Kiñcā pi me bhante Bhagavā saddhāyiko paccayiko.|| ||

Atha kho pāpicchā Sāriputta-Moggallānā pāpikānaṃ icchānaṃ vasaṃ gatā" ti.|| ||

8. Tatiyam pi kho Bhagavā Kokālikaṃ bhikkhuṃ etad avoca:|| ||

"Mā h evaṃ Kokālika avaca.||
Mā h evaṃ Kokālika avaca.|| ||

Pasādehi Kokālika Sāriputta-Moggallānesu cittaṃ.|| ||

Pesalā Sāriputta-Moggallānā" ti.|| ||

9. Atha kho Kokāliko bhikkhu uṭṭhāy'āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

10. Acira-pakkantassa ca Kokālikassa bhikkhuno sāsapa-mattīhi pḷakāhi sabbo kāyo puṭo ahosi.|| ||

Sāsapa-mattiyo hutvā mugga-mattiyo ahesuṃ.|| ||

Mugga-mattiyo hutvā kalāya-mattiyo ahesuṃ.|| ||

Kalāya-mattiyo hutvā kolaṭṭhi-mattiyo ahesuṃ.|| ||

Kolaṭṭhi-mattiyo hutvā kola-mattiyo ahesuṃ.|| ||

Kola-mattiyo hutvā āmalaka-mattiyo ahesuṃ.|| ||

Āmalaka-mattiyo hutvā beluva-salāṭukamattiyo ahesuṃ.|| ||

Beluva-salāṭuka-mattiyo hutvā billa-mattiyo ahesuṃ.|| ||

Billa-mattiyo hutvā pabhijjiṃsu pubbaña ca lohitañ ca pagghariṃsu.|| ||

11. Atha kho Kokāliko bhikkhu ten'eva ābādhena kālam [151] akāsi.|| ||

Kālakato ca Kokāliko bhikkhu Paduma Nirayaṃ upapajji,||
Sāriputta-Mogallānesu cittaṃ āghātetvā.|| ||

12. Atha kho Brahmā Sahampati abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

13. Eka-m-antaṃ ṭhito kho Brahmā Sahampati Bhagavantaṃ etad avoca:|| ||

"Kokāliko bhante bhikkhu kālam akāsi.|| ||

Kālakato ca bhante Kokāliko bhikkhu Padumaṃ Nirayaṃ upapanno Sāriputta-Moggallānesu cittaṃ āghātetvā" ti.|| ||

14. Idam avoca Brahmā Sahampati.|| ||

Idaṃ vatvā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth'ev'antara-dhāyī.|| ||

15. Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi:|| ||

"Imaṃ bhikkhave rattiṃ Brahmā Sahampati abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṃ Jetavanaṃ obhāsetā yenāhaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho bhikkhave Brahmā Sahampati maṃ etad avoca:|| ||

'Kokāliko bhante bhikkhu kālam akāsi.|| ||

Kālakato ca bhante Kokāliko bhikkhu Padumaṃ Nirayaṃ upapanno Sāriputta-Moggallānesu cittaṃ āghātetvā' ti.|| ||

Idam avoca bhikkhave Brahmā Sahampati.|| ||

Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatth'ev'antara-dhāyī" ti.|| ||

16. Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad avoca:|| ||

"Kīva-dīghaṃ nu kho bhante Padumaṃ Nirayaṃ āyu-p-pamāṇan" ti?|| ||

17. "Dīghaṃ kho bhikkhu Padumaṃ Nirayaṃ āyu-p-pamāṇaṃ.|| ||

Taṃ na sukaraṃ saṅkhātuṃ ettakāni vassāni iti vā,||
ettakāni vassa-satāni iti vā,||
ettakāni vassa-sahassāni iti vā,||
ettakāni vassa-sata-sahassāni iti vā" ti.|| ||

18. "Sakkā pana bhante upamaṃ kātun" ti.|| ||

[152] 19. "Sakkā bhikkhū" ti Bhagavā avoca.|| ||

Seyyathā pi bhikkhu vīsatikhāriko Kosalako tilavāho.|| ||

Tato puriso vassa-satassa vassa-sahassa accayena ekam ekaṃ tilaṃ uddhareyya.|| ||

Khippataraṃ kho so bhikkhu vīsatikhāriko Kosalako tilavāho iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya,||
na tv'eva eko Abbudo Nirayo.|| ||

Seyyathā pi bhikkhu vīsati Abbudā Nirayā,||
evam-eko NirAbbudo Nirayo.|| ||

Seyyathā pi bhikkhu vīsati Nirabbudā Nirayā,||
evam-eko Ababo Nirayo.|| ||

Seyyathā pi bhikkhu vīsati Ababā Nirayā,||
evam-eko Aṭaṭo Nirayo.|| ||

Seyyathā pi bhikkhu vīsati Aṭaṭā Nirayā,||
evam-eko Ahaho Nirayo.|| ||

Seyyathā pi bhikkhu vīsati Ahahā Nirayā,||
evam-eko Kumudo Nirayo.|| ||

Seyyathā pi bhikkhu vīsati Kumudā Nirayā,||
evam-eko Sogandhiko Nirayo.|| ||

Seyyathā pi bhikkhu vīsati Sogandhikā Nirayā,||
evam-eko Uppalo Nirayo.|| ||

Seyyathā pi bhikkhu vīsati Uppalā Nirayā,||
evam-eko Puṇḍarīko Nirayo.|| ||

Seyyathā pi bhikkhu vīsati Puṇḍarīkā Nirayā,||
evam-eko Padumo Nirayo.|| ||

Padumaṃ kho pana bhikkhu Nirayaṃ Kokāliko bhikkhu upapanno Sāriputta-Moggallānesu cittaṃ āghātetvā" ti.|| ||

20. Idam avoca Bhagavā.|| ||

Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

"Purisassa hi jātassa kuṭhārī jāyate mukhe,||
Yāya chindati attāṇaṃ bālo du-b-bhāsitaṃ bhaṇaṃ.||
Yo nindiyaṃ pasaṃsati taṃ vā nindati yo pasaṃsiyo,||
Vicināti mukhena so kaliṃ kalinā tena sukhaṃ na vindati.||
Appamatto ayaṃ kali||
yo akkhesu dhanaparājayo,||
Sabbassāpi sahāpi attanā||
ayam eva mahantataro kali||
Yo Sugatesu manaṃ padosaye.||
Sataṃ sahassānaṃ nirabbudānaṃ||
cha-t-tiṃsati pañca ca abbudāni,||
[153] yam ariyagarahī Nirayaṃ upeti||
vācaṃ manañ ca paṇidhāya pāpakan" ti.|| ||

 

§

II.


 

Sutta 11

Sanaṅ-Kumāra Suttaṃ

[11.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati sappinītīre.|| ||

2. Atha kho Brahmā Sanaṅkumāro abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṃ Sappinītīraṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

3. Eka-m-antaṃ ṭhito kho Brahmā Sanaṅkumāro Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Khattiyo seṭṭho jane tasmiṃ ye gottapaṭisārino,||
vijjā-caraṇa-sampanno so seṭṭho devamānuse" ti.|| ||

4. Idam avoca Brahmā Sanaṅkumāro,||
samanuñño Satthā ahosi.|| ||

5. Atha kho Brahmā Sanaṅkumāro samanuñño me Satthā ti Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 12

Devadatta Suttaṃ

[12.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe||
pabbate acira-pakkante Devadatte.|| ||

2. Atha kho Brahmā Sahampati abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṃ Gijjhakūṭaṃ||
pabbataṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

[154] 3. Eka-m-antaṃ ṭhito kho Brahmā Sahampati Devadattaṃ ārabbha Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Phalaṃ ve kadaliṃ hanti phalaṃ veḷu phalaṃ nalaṃ||
Sakkāro kāpurisaṃ hanti gabbho assatariṃ yathā" ti.|| ||

 

§

 

Sutta 13

Andhakavinda Suttaṃ

[13.1][pts][ati-olen] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Magadhesu viharati Andhakavinde.|| ||

2. Tena kho pana samayena Bhagavā ratt'-andhakāra-timisāyaṃ ajjhokāse nisinno hoti.|| ||

Devo ca ekam ekaṃ phusāyati.|| ||

3. Atha kho Brahmā Sahampati abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṃ Andhakavindaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

4. Eka-m-antaṃ ṭhito kho Brahmā Sahampati Bhagavato santike imā gāthāyo abhāsi:|| ||

"Sevetha pantāni sen'āsanāni||
careyya saṃojanavippamokkhā,||
Sa ce ratiṃ nādhigaccheyya tattha||
saṅghe vase rakkhitatto satīmā.|| ||

Kulā kulaṃ piṇḍikāya caranto||
indriyagutto nipako satīmā,||
Sevetha pantāni sen'āsanāni||
bhayā pamutto abhaye vimutto.|| ||

Yattha bheravā siriṃsapā||
vijju sañcarati thaneti devo,||
Andhakāratimisāya rattiyā||
nisīdi tattha bhikkhu vigat'alomahaṃso.|| ||

Idaṃ hi jātu me diṭṭhaṃ na-y-idaṃ itihītihaṃ,||
Ekasmiṃ Brahma-cariyasmiṃ sahassaṃ maccuhāyinaṃ.|| ||

Bhiyyo pañca-satā sekhā dasā ca dasadhā sataṃ,||
Sabbe sotasamāpannā atiracchānagāmino,|| ||

Athāyaṃ itarā pajā puññabhāgāti me mano,||
Saṅkhātuṃ no pi Sakkomi musā-vādassa ottape" ti.|| ||

 

§

[155]

Sutta 14

Aruṇavatī Suttaṃ

[2.14][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍiksa ārāme.|| ||

2. Tatra kho Bhagavā "bhikkhu" āmantesi.|| ||

3. "Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

4. Bhagavā etad avoca:|| ||

5. "Bhūta-pubbaṃ bhikkhave rājā ahosi Aruṇavā nāma.|| ||

Rañño kho pana bhikkhave Aruṇavato Aruṇavatī nāma rāja-dhānī ahosi.|| ||

Aruṇavatiṃ kho pana bhikkhave rāja-dhāniyaṃ Sikhī Bhagavā arahaṃ Sammā Sambuddho upanissāya vihāsi.|| ||

6. Sikhissa kho pana bhikkhave Bhagavato arahato Sammā Sambuddhassa Abhibhū-Sambhavaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ.|| ||

7. Atha kho bhikkhave Sikhī Bhagavā arahaṃ Sammā Sambuddho Abhibhuṃ bhikkhuṃ āmantesi:|| ||

'Āyāma brāhmaṇa, yena aññataro Brahma-loko ten'upasaṅkamissāma,||
yāva bhattassa kālo bhavisasa' ti.|| ||

8. 'Evaṃ bhante' ti kho bhikkhave Abhibhū bhikkhu Sikhissa Bhagavato arahato Sammā Sambuddhassa paccassosi.|| ||

9. Atha kho bhikkhave Sikhī Bhagavā arahaṃ Sammā Sambuddho Abhibhū ca bhikkhu seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evam eva Aruṇavatiyā rāja-dhāniyā antara-hitā tasmiṃ Brahma-loke pātu-r-ahesuṃ.|| ||

10. Atha kho bhikkhave Sikhī Bhagavā arahaṃ Sammā Sambuddho Abhibhuṃ bhikkhuṃ āmantesi:|| ||

'Paṭibhātu taṃ brāhmaṇa brahmuno ca Brahma-parisāya ca brahmapārisajjānañ ca dhammī kathā' ti.|| ||

11. 'Evaṃ bhante' ti kho bhikkhave Abhibhū bhikkhu Sikhissa Bhagavato arahato Sammā Sambuddhassa paṭi-s-sutvā Brahmānañ ca brahmaparisañ ca brahmapārisajje ca dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.|| ||

12. Tatra sudaṃ bhikkhave Brahmā ca Brahma-parisā ca [156] brahmapārisajjā ca ujjhāyanti khīyanti vipācenti:|| ||

Acchariyaṃ vata bho abbhūtaṃ vata bho,||
kathaṃ hi nāma satthari sammukhībhute sāvako dhammaṃ desessatī ti.|| ||

13. Atha kho bhikkhave Sikhī Bhagavā arahaṃ Sammā Sambuddho Abhibhuṃ bhikkhuṃ āmantesi:|| ||

'Ujjhāyanti kho te brāhmaṇa Brahmā ca Brahma-parisā ca brahmapārisajjā ca.|| ||

Acchariyaṃ vata bho abbhūtaṃ vata bho.|| ||

Kathaṃ hi nāma satthari sammukhībhute sāvako dhammaṃ desessatī' ti?|| ||

'Tena hi tvaṃ brāhmaṇa bhiyyoso-mattāya Brahmānañ ca brahmaparisañ ca brahmapārisajje ca saṃvejehī' ti.|| ||

14. 'Evaṃ bhante' ti kho bhikkhave Abhibhū bhikkhu Sikhissa Bhagavato arahato Sammā Sambuddhassa paṭi-s-sutvā dissamānena pi kāyena dhammaṃ desesi.|| ||

Adissamānena pi kāyena dhammaṃ dasesi.|| ||

Dissamānena pi heṭṭhimena upaḍḍhakāyena adissamānena pi uparimena upaḍḍhakāyena dhammaṃ desesi.|| ||

Dissamānena pi uparimena upaḍḍhakāyena adissamānena pi heṭṭhimena upaḍḍhakāyena dhammaṃ desesi.|| ||

15. Tatra sudaṃ bhikkhave Brahmā ca Brahma-parisā ca brahmapārisajjā ca acchariyabbhūtacittajātā ahesuṃ:|| ||

'Acchariyaṃ vata bho||
abbhutaṃ vata bho,||
samaṇassa mahiddhi-katā mah-ā-nubhāvatā' ti.|| ||

16. Atha kho bhikkhave Abhibhū bhikkhu Sikhiṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ etad avoca:|| ||

'Abhijānāmi khv'āhaṃ bhante bhikkhu-saṅghassa majjhe eva-rūpaṃ vācaṃ bhāsitā:|| ||

"Pahomi khv'āhaṃ āvuso Brahma-loke ṭhito sahassī-loka-dhātuṃ sarena viññāpetun" ti.|| ||

17. 'Etassa brāhmaṇa kālo etassa brāhmaṇa kālo yaṃ tvaṃ brāhmaṇa Brahma-loke ṭhito sahassī-loka-dhātuṃ sarena viññāpeyyāsi' ti.|| ||

18. 'Evaṃ bhante' ti kho bhikkhave Abhibhu bhikkhu Sikhissa Bhagavato arahato Sammā Sambuddhassa paṭi-s-sutvā Brahma-loke ṭhito imā gāthāyo abhāsi:||| ||

'Ārabhatha ni-k-khamatha yuñjatha Buddhasāsane,||
Dhunātha maccuno senaṃ naḷāgāraṃva kuñjaro.||
[157] Yo imasmiṃ Dhamma-Vinaye appamatto vihessati||
Pahāya jāti-saṃsāraṃ dukkhass'antaṃ karissatī' ti.|| ||

19. Atha kho bhikkhave Sikhī ca Bhagavā arahaṃ Sammā Sambuddho Abhibhū ca bhikkhu Brahmānañ ca brahmaparisañ ca brahmapārisajje ca saṃvechetvā seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evam eva tasmiṃ Brahma-loke antara-hitā aruṇavatiyā rāja-dhāniyā pātu-r-ahesuṃ.|| ||

20. Atha kho bhikkhave Sikhī Bhagavā arahaṃ Sammā Sambuddho bhikkhū āmantesi:|| ||

'Assuttha no tumhe bhikkhave Abhibhussa bhikkhuno Brahma-loke ṭhitassa gāthāyo bhāsa-mānassā' ti.|| ||

21. 'Assumha kho mayaṃ bhante Abhibhussa bhikkhuno Brahma-loke ṭhitassa gāthāyo bhāsa-mānassā' ti.|| ||

22. 'Yathā kathaṃ pana tumhe bhikkhave assuttha Abhibhussa bhikkhuno brahmalāke ṭhitassa gāthāyo bhāsa-mānassā' ti.|| ||

23. 'Evaṃ kho mayaṃ bhante assumha Abhibhūssa bhikkhuno Brahma-loke ṭhitassa gāthāyo bhāsa-mānassa.|| ||

"Ārabhatha ni-k-khamatha yuñjatha Buddhasāsane,||
Dhunātha maccuno senaṃ naḷāgāraṃva kuñjaro.||
Yo imasmiṃ Dhamma-Vinaye appamatto vihessati,||
Pahāya jāti-saṃsāraṃ dukkhass'antaṃ karissatī" ti.|| ||

24. Evaṃ eva kho mayaṃ bhante assumha Abhibhūssa bhikkhuno,||
Brahma-loke ṭhitassa gāthāyo bhāsa-mānassā' ti.|| ||

25. 'Sādhu sādhu bhikkhave.|| ||

Sādhu kho tumhe bhikkhave assuttha Abhibhussa bhikkhuno Brahma-loke ṭhitassa gāthāyo bhāsa-mānassāti.'"|| ||

26. Idam avoca Bhagavā atta-manā te bhikkhū Bhagavato bhāsitaṃ abhinandun.|| ||

 

§

 

Sutta 15

Parinibbāṇa Suttaṃ

[15.1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kusinārāyaṃ viharati Upavattane Mallānaṃ sālavane antarena yamakasālānaṃ parinibbāṇasamaye.|| ||

2. Atha kho Bhagavā bhikkhū āmantesi:|| ||

"Handa dāni [158] bhikkhave āmantayāmi vo.|| ||

Appamādena sampādethā vaya-dhammā saṅkhārā" ti.|| ||

Ayaṃ Tathāgatassa pacchimā vācā.|| ||

3. Atha kho Bhagavā paṭhamaṃ-jhānaṃ samāpajji.|| ||

Paṭhamajhānā vuṭṭha-hitvā dutiyaṃ jhānaṃ samāpajji.|| ||

Dutiyajhānā vuṭṭha-hitvā tatiyaṃ jhānaṃ samāpajji.|| ||

Tatiyajhānā vuṭṭha-hitvā catutthaṃ jhānaṃ samāpajji.|| ||

Catutthajhānā vuṭṭha-hitvā Ākāsanañ-c'āyatanaṃ samāpajji.|| ||

Ākāsānañ-c'āyatanā vuṭṭha-hitvā Viññāṇañ-c'āyatanaṃ samāpajji.|| ||

Viññāṇañ-c'āyatanā vuṭṭha-hitvā Ākiñcaññ'āyatanaṃ samāpajji.|| ||

Ākiñ caññ'āyatanā vuṭṭha-hitvā N'eva-saññā-nā-saññ'āyatanaṃ samāpajji.|| ||

N'evasaññānāsaññāyatanā vuṭṭha-hitvā saññā-vedayita-nirodhaṃ samāpajji.|| ||

4. Saññāvedayita-nirodhā vuṭṭha-hitvā N'eva-saññā-nā-saññ'āyatanaṃ samāpajji.|| ||

N'evasaññānāsaññāyatanā vuṭṭha-hitvā Ākiñcaññ'āyatanaṃ samapajji.|| ||

Ākiñ caññ'āyatanā vuṭṭha-hitvā Viññāṇañ-c'āyatanaṃ samāpajji.|| ||

Viññāṇañ-c'āyatanā vuṭṭha-hitvā Ākāsanañ-c'āyatanaṃ samāpajji.|| ||

Ākāsānañ-c'āyatanā vuṭṭha-hitvā catutthaṃ-jhānaṃ samāpajji.|| ||

Catutthajjhānā vuṭṭha-hitvā tatiyaṃ-jhānaṃ samāpajji.|| ||

Tatiyajjhānā vuṭṭha-hitvā dutiyaṃ-jhānaṃ samāpajji.|| ||

Dutiyajjhānā vuṭṭha-hitvā paṭhamaṃ-jhānaṃ samāpajji,|| ||

Paṭhamajjhānā vuṭṭha-hitvā dutiyaṃ-jhānaṃ samāpajji.|| ||

Dutiyajjhānā vuṭṭha-hitvā tatiyaṃ-jhānaṃ samāpajji.|| ||

Tatiyajjhānā vuṭṭha-hitvā catutthaṃ-jhānaṃ samāpajji.|| ||

Catutthajjhānā vuṭṭha-hitvā samanantarā Bhagavā parinibbāyi.|| ||

5. Parinibbute Bhagavati saha parinibbāṇā Brahmā Sahampati imaṃ gāthaṃ abhāsi:|| ||

"Sabbe va nikkhipissanti bhūtā loke samussayaṃ,||
Yathā etādiso Satthā loke appaṭi-puggalo,||
Tathāgato balappatto sambuddho parinibbuto" ti.|| ||

6. Parinibbute Bhagavati saha parinibbāṇā Sakko devānaṃ Indo imaṃ gāthaṃ abhāsi:|| ||

"Aniccā vata saṅkhārā uppādavaya-dhammino,||
Uppajjitvā nirujjhanti tesaṃ vūpasamo sukho" ti.|| ||

7. Parinibbute Bhagavati saha parinibbāṇā āyasmā Ānando imaṃ gāthaṃ abhāsi:|| ||

"Tadā'si yaṃ bhiṃsanakaṃ tadā'si lomahaṃsanaṃ,||
Sabbākāravarūpete sambuddhe parinibbute" ti.|| ||

[159] 7. Parinibbute Bhagavati saha parinibbāṇā āyasmā Anuruddho imā gāthāyo abhāsi:|| ||

"Nāhu assāsapassāso ṭhita-cittassa tādino,||
Anejo santim ārabbha cakkhumā parinibbuto||
Asallīnena cittena vedanaṃ ajjhavāsayi,||
Pajjotass'eva nibbāṇaṃ vimokkho cetaso ahū" ti.

 


Contact:
E-mail
Copyright Statement