Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
1. Pathama Nakula-Pita Vagga

Sutta 8

Dutiya Upādā-Paritassanā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[18]

[1][pts][bodh] Sāvatthiyaṃ -|| ||

"Upādā-paritassanañ ca vo bhikkhave,||
desissāmi,||
anupādā aparitassanañ ca.|| ||

Taṃ suṇātha||
sādhukaṃ manasi-karotha||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ,||
Bhagavā etad avoca:|| ||

Kathañ ca bhikkhave,||
upādā-paritassanā hoti:|| ||

Idha, bhikkhave, a-s-sutavā puthujjano||
rūpaṃ 'Etaṃ mama,||
eso ham asmi||
eso me attā' ti samanupassati.|| ||

Tassa taṃ rūpaṃ vipariṇamati,||
aññathā hoti.|| ||

Tassa rūpa-vipariṇām-aññathā-bhāvā uppajjati soka-parideva-dukkha-domanass'upāyāsā.|| ||

Vedanaṃ 'Etaṃ mama,||
eso ham asmi||
eso me attā' ti samanupassati.|| ||

Tassa taṃ vedanaṃ vipariṇamati,||
aññathā hoti,||
tassa vedana-vipariṇām-aññathā-bhāvā uppajjati soka-parideva-dukkha-domanass'upāyāsā.|| ||

Saññaṃ 'Etaṃ mama,||
eso ham asmi||
eso me attā' ti samanupassati.|| ||

Tassa taṃ saññaṃ vipariṇamati,||
aññathā hoti,||
tassa saññā-vipariṇām-aññathā-bhāvā uppajjati soka-parideva-dukkha-domanass'upāyāsā.|| ||

Saṅkhāre 'Etaṃ mama,||
eso ham asmi||
eso me attā' ti samanupassati.|| ||

Tassa taṃ saṅkhāre vipariṇamati,||
aññathā hoti,||
tassa saṅkhāra-vipariṇām-aññathā-bhāvā uppajjati soka-parideva-dukkha-domanass'upāyāsā.|| ||

Viññāṇaṃ 'Etaṃ mama,||
eso ham asmi||
eso me attā' ti samanupassati.|| ||

Tassa taṃ viññāṇaṃ vipariṇamati,||
aññathā hoti,||
tassa viññāṇa-vipariṇām-aññathā-bhāvā uppajjati soka-parideva-dukkha-domanass'upāyāsā.|| ||

Evaṃ kho bhikkhave,||
upādā-paritassanā hoti.|| ||

 

§

 

Kathañ ca bhikkhave,||
anupādā-paritassanā hoti?|| ||

[19] Idha, bhikkhave, sutavā āriyasāvako||
rūpaṃ 'N'etaṃ mama,||
n'eso 'hamasmi||
na me so attā' ti samanupassati.|| ||

Tassa taṃ rūpaṃ vipariṇamati,||
aññathā hoti.|| ||

Tassa rūpa-vipariṇām-aññathā-bhāvā nūppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||

Vedanaṃ 'N'etaṃ mama,||
n'eso 'hamasmi||
na me so attā' ti samanupassati.|| ||

Tassa taṃ vedanaṃ vipariṇamati,||
aññathā hoti.|| ||

Tassa vedana-vipariṇām-aññathā-bhāvā nuppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||

Saññaṃ 'N'etaṃ mama,||
n'eso 'hamasmi||
na me so attā' ti samanupassati.|| ||

Tassa taṃ saññaṃ vipariṇamati,||
aññathā hoti.|| ||

Tassa saññā-vipariṇām-aññathā-bhāvā nūppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||

Saṅkhāre 'N'etaṃ mama,||
n'eso 'hamasmi||
na me so attā' ti samanupassati.|| ||

Tassa saṅkhāra-vipariṇām-aññathā-bhāvā nuppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||

Viññāṇaṃ 'N'etaṃ mama,||
n'eso 'hamasmi||
na me so attā' ti samanupassati.|| ||

Tassa viññāṇa-vipariṇām-aññathā-bhāvā nūppajjanti soka-parideva-dukkha-domanass'upāyāsā.|| ||

Evaṃ kho bhikkhave,||
anupādā-paritassanā hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement