Saɱyutta Nikāya
3. Khandha Vagga
22. Khandha Saɱyutta
1. Nakulapita Vagga
Sutta 8
Dutiya Upādā-Paritassanā Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Sāvatthiyaɱ -|| ||
Upādāparitassanañca vo bhikkhave,||
desissāmi,||
anupādā aparitassanañca.|| ||
Taɱ suṇātha sādhukaɱ manasikarotha bhāsissāmīti.|| ||
Evaɱ bhante' ti kho te bhikkhū Bhagavato paccassosuɱ,||
Bhagavā etad avoca:|| ||
Kathañ ca bhikkhave,||
upādāparitassanā hoti:|| ||
Idha,||
bhikkhave,,||
assutavā puthujjano rūpaɱ "etaɱ mama,||
eso'hamasmi eso me attā" ti samanupassati.|| ||
Tassa taɱ rūpaɱ vipariṇamati,||
aññathā hoti.|| ||
Tassa rūpavipariṇām-aññathā-bhāvā uppajjati soka-parideva-dukkha-domanass'-upāyāsā.|| ||
Vedanaɱ "etaɱ mama,||
eso'hamasmi eso me attā" ti samanupassati.|| ||
Tassa taɱ vedanaɱ vipariṇamati,||
aññathā hoti,||
tassa vedanāvipariṇām-aññathā-bhāvā uppajjati soka-parideva-dukkha-domanass'-upāyāsā.|| ||
Saññaɱ "etaɱ mama,||
eso'hamasmi eso me attā" ti samanupassati.|| ||
Tassa taɱ saññaɱ vipariṇamati,||
aññathā hoti,||
tassa saññāvipariṇām-aññathā-bhāvā uppajjati soka-parideva-dukkha-domanass'-upāyāsā.|| ||
Saɱkhāre "etaɱ mama,||
eso'hamasmi eso me attā" ti samanupassati.|| ||
Tassa taɱ saɱkhāre vipariṇamati,||
aññathā hoti,||
tassa saɱkhāravipariṇām-aññathā-bhāvā uppajjati soka-parideva-dukkha-domanass'-upāyāsā.|| ||
Viññāṇaɱ "etaɱ mama,||
eso'hamasmi eso me attā" ti samanupassati.|| ||
Tassa taɱ viññāṇaɱ vipariṇamati,||
aññathā hoti,||
tassa viññāṇavipariṇām-aññathā-bhāvā uppajjati soka-parideva-dukkha-domanass'-upāyāsā.|| ||
Evaɱ kho bhikkhave,||
upadāparitassanā hoti.|| ||
Kathañ ca bhikkhave,||
anupādāaparitassanā hoti:|| ||
Idha, bhikkhave,||
sutavā āriyasāvako rūpaɱ "n'etaɱ mama,||
neso'hamasmi na me so attā" ti.samanupassati.|| ||
Tassa taɱ rūpaɱ vipariṇamati,||
aññathā hoti.|| ||
Tassa rūpavipariṇām-aññathā-bhāvā nūppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||
Vedanaɱ "n'etaɱ mama,||
neso'hamasmi na me so attā" ti samanupassati.|| ||
Tassa
Taɱ vedanaɱ vipariṇamati,||
aññathā hoti.|| ||
Tassa vedanāvipariṇām-aññathā-bhāvā nuppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||
[19] idha bhikkhave,||
Sutavā āriyasāvako vedanaɱ "n'etaɱ mama,||
neso'hamasmi na me so attā" ti samanupassati.|| ||
Tassa taɱ vedanaɱ vipariṇamati,||
aññathā hoti.|| ||
Tassa vedanāvipariṇām-aññathā-bhāvā nūppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||
Saññaɱ "n'etaɱ mama,||
neso'hamasmi na me so attā" ti samanupassati.|| ||
Tassa taɱ saññaɱ vipariṇamati,||
aññathā hoti.|| ||
Tassa saññāvipariṇām-aññathā-bhāvā nūppajjanti soka-parideva-dukkha-domanass'-upāyāsā.
Saɱkhāre "n'etaɱ mama,||
neso 'hamasmi na me so attā" ti.|| ||
Samanupassati, tassa saɱkhāravipariṇām-aññathā-bhāvā nuppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||
Viññāṇaɱ "n'etaɱ mama,||
neso'hamasmi na me so attā" ti samanupassati.|| ||
Tassa Viññāṇavipariṇām-aññathā-bhāvā nūppajjanti soka-parideva-dukkha-domanass'-upāyāsā.|| ||
Evaɱ kho bhikkhave,||
anupādāaparitassanā hotī ti.|| ||