Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
5. Atta-Dīpa Vagga

Sutta 47

Samanupassanā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[46]

[1][pts][than][olds][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Ye hi keci, bhikkhave, samaṇāvā brahmaṇā vā||
aneka-vihitaṃ attāṇaṃ samanupassamānā samanupassanti,||
sabbe te pañc'upādāna-k-khandhe samanupassanti,||
etesaṃ vā aññataraṃ.|| ||

Katame pañca?|| ||

Idha, bhikkhave,||
a-s-sutavā puthujjano||
ariyānaṃ adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto,||
sappurisānaṃ adassāvī||
sappurisa-Dhammassa akovido||
sappurisa-Dhamme avinīto,||
rūpaṃ attato samanupassati,||
rūpa-vantaṃ vā attāṇaṃ,||
attati vā rūpaṃ,||
rūpasmiṃ vā attāṇaṃ;|| ||

vedanaṃ attato samanupassati,||
vedanā-vantaṃ vā attāṇaṃ,||
attani vā vedanaṃ,||
vedanasmiṃ vā attāṇaṃ,|| ||

saññaṃ attato samanupassati,||
saññā-vantaṃ vā attāṇaṃ,||
attani vā saññaṃ,||
saññasmiṃ vā attāṇaṃ.|| ||

saṅkhāre attato samanupassati,||
saṅkhārāvantaṃ vā attāṇaṃ,||
attani vā saṅkhāraṃ,||
saṅkhārasmiṃ vā attāṇaṃ,|| ||

viññāṇaṃ attato samanupassati,||
viññāṇa-vantaṃ vā attāṇaṃ,||
attani vā viññāṇṃ,||
viññāṇasmiṃ vā attāṇaṃ.|| ||

Iti ayañc'eva samanupassanā 'asmī' ti c'assa avigataṃ hoti.|| ||

'Asmī' ti kho pana bhikkhave avigate,||
pañcannaṃ indriyānaṃ avakkanti hoti:||
cakkhu'ndriyassa,||
sot'indriyassa,||
ghān'indriyassa,||
jivh'indriyassa,||
kāy'indriyassa.|| ||

Atthi bhikkhave mano||
atthi dhammā,||
atthi avijjā-dhātu||
avijjā-samphassajena bhikkhave,||
vedayitena phuṭṭhassa a-s-sutavato puthu-j-janassa||
'asmī' ti issa hoti,||
'ayama ham asmī' ti pissa hoti||
'bhavissan' ti pissa hoti,||
'rūpī bhavissan' ti pissa hoti,||
'arūpī bhavissan' ti pissa hoti,||
'saññī bhavissan' ti pissa hoti,||
'asañañī bhavissan' ti pissa hoti,||
'n'evasaññīnāsañañī bhavissan' ti pissa hoti.|| ||

[47] Tiṭṭhanti kho pana bhikkhave,||
tatth'eva pañc'indriyāni.|| ||

Ath'ettha sutavato ariya-sāvakassa avijjā pahīyati,||
vijjā uppajjati.|| ||

Tassa avijjā-virāgā vijjuppādā,||
'asmī' ti issa na hoti,||
'ayama ham asmī' ti pissa na hoti||
'bhavissanti' ti pissa na hoti,||
'rūpī bhavissan' ti pissa na hoti,||
'arūpī bhavissan' ti pissa na hoti,||
'saññī bhavissan' ti pissa na hoti,||
'asañañī bhavissan' ti pissa na hoti,||
'n'evasaññīnāsañañī bhavissan' ti pissa na hoti" ti.|| ||

 


Contact:
E-mail
Copyright Statement