Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
5. Saḷa Vagga

Sutta 103

Uddaka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[83]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Uddako sudaṁ bhikkhave Rāmaputto evaṁ vācaṁ bhāsati.|| ||

'Idaṁ jātu-vedagu||
idaṁ jātu sabbajī||
Idaṁ jātu palikhataṁ gaṇda-mūlaṁ palikhaṇī' ti.|| ||

Taṁ kho pan'etaṁ bhikkhave Uddako Rāmaputto||
a-vedagū yeva samāno:|| ||

'Vedagūsmī' ti bhāsati;|| ||

a-sabbajī yeva samāno:|| ||

'Sabbajīsmī' ti bhāsati;|| ||

a-palikhataṁ yeva gaṇda-mūlaṁ:|| ||

'Palikhataṁ yeva gaṇda-mūlan' ti bhāsati.|| ||

 

§

 

Idha kho taṁ bhikkhave bhikkhu sammā vadamāno vadeyya.|| ||

'Idaṁ jātu vedagu||
idaṁ jātu sabbajī||
Idaṁ jātu palikhataṁ gaṇda-mūlaṁ palikhaṇī' ti.|| ||

Kathañ ca bhikkhave bhikkhu vedagu hoti?|| ||

Yato kho bhikkhave bhikkhu channaṁ phass'āyatanānaṁ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||

Evaṁ kho bhikkhave bhikkhu vedagu hoti.|| ||

Kathañ ca bhikkhave bhikkhu sabbajī hoti?|| ||

Yato kho bhikkhave bhikkhu channaṁ phass'āyatanānaṁ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ viditvā anupādāya vimutto hoti.|| ||

Evaṁ kho bhikkhave bhikkhu sabbajī hoti.|| ||

Kathañ ca bhikkhave bhikkhu no apalikhataṁ gaṇda-mūlaṁ palikhataṁ hoti?|| ||

'Gaṇḍo' ti kho bhikkhave imassetaṁ cātu-m-mahā-bhutikassa||
kāyassa adhivacanaṁ||
mātā-pettika-sambhavassa||
odana-kummās-ūpacayassa||
anicc'ucchādana||
parimaddana-||
bhedana-||
viddhaṁ-sana-dhammassa.|| ||

'Gaṇda-mūlan' ti kho bhikkhave taṇhāyetaṁ adhivacanaṁ.|| ||

Yato kho bhikkhave, bhikkhuno taṇhā pahīnā hoti||
ucchinna-mūlā [84] tālā-vatthu-katā anabhāva-katā āyatiṁ anuppāda-dhammā.|| ||

Evaṁ kho bhikkhave bhikkhuno apalikhataṁ gaṇda-mūlaṁ palikhataṁ hoti.|| ||

Uddako sudaṁ bhikkhave, Rāmaputto evaṁ vācaṁ bhāsati:|| ||

'Idaṁ jātu vedagu||
idaṁ jātu sabbajī||
Idaṁ jātu palikhataṁ gaṇda-mūlaṁ palikhaṇī' ti.|| ||

Taṁ kho pan'etaṁ bhikkhave, Uddako Rāmaputto avedagū yeva samāno|| ||

'Vedagūsmī' ti bhāsati;|| ||

asabbajiyeva samāno|| ||

'Sabbajīsmī' ti bhāsati;|| ||

apalikhataṁ yeva gaṇda-mūlaṁ palikhataṁ yeva|| ||

'gaṇda-mūlan' ti bhāsati.|| ||

Idha kho taṁ bhikkhave,||
bhikkhu sammā vadamāno vadeyya:|| ||

'Idaṁ jātu vedagu||
idaṁ jātu sabbajī||
Idaṁ jātu palikhataṁ gaṇda-mūlaṁ palikhaṇī' ti.|| ||

 


Contact:
E-mail
Copyright Statement