Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ II: Paññāsaka Dutiya
5. Saḷa Vagga
Sutta 103
Uddaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tatra kho Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Uddako sudaṁ bhikkhave Rāmaputto evaṁ vācaṁ bhāsati.|| ||
'Idaṁ jātu-vedagu||
idaṁ jātu sabbajī||
Idaṁ jātu palikhataṁ gaṇda-mūlaṁ palikhaṇī' ti.|| ||
Taṁ kho pan'etaṁ bhikkhave Uddako Rāmaputto||
a-vedagū yeva samāno:|| ||
'Vedagūsmī' ti bhāsati;|| ||
a-sabbajī yeva samāno:|| ||
'Sabbajīsmī' ti bhāsati;|| ||
a-palikhataṁ yeva gaṇda-mūlaṁ:|| ||
'Palikhataṁ yeva gaṇda-mūlan' ti bhāsati.|| ||
§
Idha kho taṁ bhikkhave bhikkhu sammā vadamāno vadeyya.|| ||
'Idaṁ jātu vedagu||
idaṁ jātu sabbajī||
Idaṁ jātu palikhataṁ gaṇda-mūlaṁ palikhaṇī' ti.|| ||
Kathañ ca bhikkhave bhikkhu vedagu hoti?|| ||
Yato kho bhikkhave bhikkhu channaṁ phass'āyatanānaṁ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti.|| ||
Evaṁ kho bhikkhave bhikkhu vedagu hoti.|| ||
■
Kathañ ca bhikkhave bhikkhu sabbajī hoti?|| ||
Yato kho bhikkhave bhikkhu channaṁ phass'āyatanānaṁ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ viditvā anupādāya vimutto hoti.|| ||
Evaṁ kho bhikkhave bhikkhu sabbajī hoti.|| ||
■
Kathañ ca bhikkhave bhikkhu no apalikhataṁ gaṇda-mūlaṁ palikhataṁ hoti?|| ||
'Gaṇḍo' ti kho bhikkhave imassetaṁ cātu-m-mahā-bhutikassa||
kāyassa adhivacanaṁ||
mātā-pettika-sambhavassa||
odana-kummās-ūpacayassa||
anicc'ucchādana||
parimaddana-||
bhedana-||
viddhaṁ-sana-dhammassa.|| ||
'Gaṇda-mūlan' ti kho bhikkhave taṇhāyetaṁ adhivacanaṁ.|| ||
Yato kho bhikkhave, bhikkhuno taṇhā pahīnā hoti||
ucchinna-mūlā [84] tālā-vatthu-katā anabhāva-katā āyatiṁ anuppāda-dhammā.|| ||
Evaṁ kho bhikkhave bhikkhuno apalikhataṁ gaṇda-mūlaṁ palikhataṁ hoti.|| ||
Uddako sudaṁ bhikkhave, Rāmaputto evaṁ vācaṁ bhāsati:|| ||
'Idaṁ jātu vedagu||
idaṁ jātu sabbajī||
Idaṁ jātu palikhataṁ gaṇda-mūlaṁ palikhaṇī' ti.|| ||
Taṁ kho pan'etaṁ bhikkhave, Uddako Rāmaputto avedagū yeva samāno|| ||
'Vedagūsmī' ti bhāsati;|| ||
asabbajiyeva samāno|| ||
'Sabbajīsmī' ti bhāsati;|| ||
apalikhataṁ yeva gaṇda-mūlaṁ palikhataṁ yeva|| ||
'gaṇda-mūlan' ti bhāsati.|| ||
Idha kho taṁ bhikkhave,||
bhikkhu sammā vadamāno vadeyya:|| ||
'Idaṁ jātu vedagu||
idaṁ jātu sabbajī||
Idaṁ jātu palikhataṁ gaṇda-mūlaṁ palikhaṇī' ti.|| ||