Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
1. Yoga-k-Khemi Vagga

Sutta 104

Yoga-k-Khemi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[85]

[1][pts][bodh][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Yoga-k-khemī-pariyāyaṃ vo bhikkhave dhamma-pariyāyaṃ desissāmi.|| ||

Taṃ suṇātha.|| ||

Katamo ca bhikkhave yoga-k-khemi-pariyāyo?|| ||

Santi bhikkhave cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Te Tathāgatassa pahīnā||
ucchinna-mūlā||
tālā-vatthu-katā||
anabhāva-katā āyatiṃ anuppāda-dhammā||
tesañ ca pahānāya akkhāsi yogaṃ,||
tasmā Tathāgato 'yoga-k-khemī' ti vuccati.|| ||

Santi bhikkhave sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Te Tathāgatassa pahīnā||
ucchinna-mūlā||
tālā-vatthu-katā||
anabhāva-katā āyatiṃ anuppāda-dhammā||
tesañ ca pahānāya akkhāsi yogaṃ,||
tasmā Tathāgato 'yoga-k-khemī' ti vuccati.|| ||

Santi bhikkhave ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Te Tathāgatassa pahīnā||
ucchinna-mūlā||
tālā-vatthu-katā||
anabhāva-katā āyatiṃ anuppāda-dhammā||
tesañ ca pahānāya akkhāsi yogaṃ,||
tasmā Tathāgato 'yoga-k-khemī' ti vuccati.|| ||

Santi bhikkhave jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Te Tathāgatassa pahīnā||
ucchinna-mūlā||
tālā-vatthu-katā||
anabhāva-katā āyatiṃ anuppāda-dhammā||
tesañ ca pahānāya akkhāsi yogaṃ,||
tasmā Tathāgato 'yoga-k-khemī' ti vuccati.|| ||

Santi bhikkhave kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Te Tathāgatassa pahīnā||
ucchinna-mūlā||
tālā-vatthu-katā||
anabhāva-katā āyatiṃ anuppāda-dhammā||
tesañ ca pahānāya akkhāsi yogaṃ,||
tasmā Tathāgato 'yoga-k-khemī' ti vuccati.|| ||

Santi bhikkhave mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Te Tathāgatassa pahīnā||
ucchinna-mūlā||
tālā-vatthu-katā||
anabhāva-katā āyatiṃ anuppāda-dhammā||
tesañ ca pahānāya akkhāsi yogaṃ,||
tasmā Tathāgato 'yoga-k-khemī' ti vuccati.|| ||

Ayaṃ kho bhikkhave, yoga-k-khemi-pariyāyo dhamma-pariyāyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement