Saṁyutta Nikāya
					4. Saḷāyatana Vagga
					35. Saḷāyatana Saṁyutta
					§ III: Paññāsaka Tatiya
					1. Yoga-k-Khemi Vagga
					Sutta 104
Yoga-k-Khemi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
					te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Yoga-k-khemī-pariyāyaṁ vo bhikkhave dhamma-pariyāyaṁ desissāmi.|| ||
Taṁ suṇātha.|| ||
Katamo ca bhikkhave yoga-k-khemi-pariyāyo?|| ||
Santi bhikkhave cakkhu-viññeyyā rūpā||
					iṭṭhā||
					kantā||
					manāpā||
					piya-rūpā||
					kām'ūpasaṁ-hitā||
					rajanīyā.|| ||
Te Tathāgatassa pahīnā||
					ucchinna-mūlā||
					tālā-vatthu-katā||
					anabhāva-katā āyatiṁ anuppāda-dhammā||
					tesañ ca pahānāya akkhāsi yogaṁ,||
					tasmā Tathāgato 'yoga-k-khemī' ti vuccati.|| ||
■
Santi bhikkhave sota-viññeyyā saddā||
					iṭṭhā||
					kantā||
					manāpā||
					piya-rūpā||
					kām'ūpasaṁ-hitā||
					rajanīyā.|| ||
Te Tathāgatassa pahīnā||
					ucchinna-mūlā||
					tālā-vatthu-katā||
					anabhāva-katā āyatiṁ anuppāda-dhammā||
					tesañ ca pahānāya akkhāsi yogaṁ,||
					tasmā Tathāgato 'yoga-k-khemī' ti vuccati.|| ||
■
Santi bhikkhave ghāna-viññeyyā gandhā||
					iṭṭhā||
					kantā||
					manāpā||
					piya-rūpā||
					kām'ūpasaṁ-hitā||
					rajanīyā.|| ||
Te Tathāgatassa pahīnā||
					ucchinna-mūlā||
					tālā-vatthu-katā||
					anabhāva-katā āyatiṁ anuppāda-dhammā||
					tesañ ca pahānāya akkhāsi yogaṁ,||
					tasmā Tathāgato 'yoga-k-khemī' ti vuccati.|| ||
■
Santi bhikkhave jivhā-viññeyyā rasā||
					iṭṭhā||
					kantā||
					manāpā||
					piya-rūpā||
					kām'ūpasaṁ-hitā||
					rajanīyā.|| ||
Te Tathāgatassa pahīnā||
					ucchinna-mūlā||
					tālā-vatthu-katā||
					anabhāva-katā āyatiṁ anuppāda-dhammā||
					tesañ ca pahānāya akkhāsi yogaṁ,||
					tasmā Tathāgato 'yoga-k-khemī' ti vuccati.|| ||
■
Santi bhikkhave kāya-viññeyyā phoṭṭhabbā||
					iṭṭhā||
					kantā||
					manāpā||
					piya-rūpā||
					kām'ūpasaṁ-hitā||
					rajanīyā.|| ||
Te Tathāgatassa pahīnā||
					ucchinna-mūlā||
					tālā-vatthu-katā||
					anabhāva-katā āyatiṁ anuppāda-dhammā||
					tesañ ca pahānāya akkhāsi yogaṁ,||
					tasmā Tathāgato 'yoga-k-khemī' ti vuccati.|| ||
■
Santi bhikkhave mano-viññeyyā dhammā||
					iṭṭhā||
					kantā||
					manāpā||
					piya-rūpā||
					kām'ūpasaṁ-hitā||
					rajanīyā.|| ||
Te Tathāgatassa pahīnā||
					ucchinna-mūlā||
					tālā-vatthu-katā||
					anabhāva-katā āyatiṁ anuppāda-dhammā||
					tesañ ca pahānāya akkhāsi yogaṁ,||
					tasmā Tathāgato 'yoga-k-khemī' ti vuccati.|| ||
■
Ayaṁ kho bhikkhave, yoga-k-khemi-pariyāyo dhamma-pariyāyo" ti.|| ||