Saɱyutta Nikāya
4. Saḷāyatana Vagga
40. Moggallāna Saɱyutta
Sutta 9
A-Nimitta Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ āyasmā Mahā Moggallāno Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho āyasmā Mahā Moggallāno bhikkhū āmantesi:|| ||
"Āvuso bhikkhavo" ti.|| ||
"Āvuso" ti kho te bhikkhū āyasmato Mahā Moggallānassa paccassosuɱ.|| ||
Āyasmā Mahā Moggallāno etad avoca:|| ||
"Idha mayhaɱ āvuso raho-gatassa paṭīsallīnassa
evaɱ cetaso parivitakko udapādi:|| ||
'"Animitto ceto-samādhi,||
animitto ceto-samādhī" ti vuccati.|| ||
Katamaɱ nu kho animitto ceto-samādhī' ti?|| ||
Tassa mayhaɱ āvuso etad ahosi:|| ||
'Idha bhikkhu [269] sabba nimittānaɱ amana-sikārā||
animittaɱ ceto-samādhiɱ upasampajja viharati.|| ||
Idaɱ vuccati animitto ceto-samādhī' ti.|| ||
So khvāhaɱ āvuso||
sabba nimittānaɱ amana-sikārā||
animittaɱ ceto-samādhiɱ upasampajja viharāmi,||
tassa mayhaɱ āvuso||
iminā vihārena viharato||
nimittānusārī viññāṇaɱ hoti.|| ||
Atha kho maɱ āvuso Bhagavā iddhiyā upasankamitvā etad avoca:|| ||
'Moggallāna!|| ||
Moggallāna!|| ||
Mā brāhmaṇa,||
animittaɱ ceto-samādhiɱ pamādo,||
animittena ceto-samādhismiɱ cittaɱ saṇṭhapehi,||
animittena ceto-samādhismiɱ cittaɱ ekodiɱ-karohi,||
animittena ceto-samādhismiɱ cittaɱ samādahā' ti.|| ||
So khvāhaɱ āvuso||
aparena samayena||
sabba nimittānaɱ amana-sikārā||
animittaɱ ceto-samādhiɱ upasampajja vihāsiɱ.|| ||
Yaɱ hi taɱ āvuso sammā vadamāno vadeyya:|| ||
'Satthārānuggahito sāvako mahābhiññataɱ patto' ti,|| ||
mamantaɱ sammā vadamāno vadeyya,|| ||
'Satthārānuggahito sāvako mahābhiññataɱ patto' ti" ti.|| ||