Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
6. Sappañña Vagga
Sutta 54
Gilāyana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme.|| ||
Tena kho samayena sambahulā bhikkhū Bhagavato cīvara-kammaṁ karonti:|| ||
"Niṭṭhita-cīvaro Bhagavā temāsaccayena cārikaṁ pakkamissatī" ti.|| ||
"Assosi kho Mahānāmo Sakko sambahulā kira bhikkhū Bhagavato cīvara-kammaṁ karonti:||
niṭṭhita-cīvaro Bhagavā temāsaccayena cārikaṁ pakkamissatī" ti.|| ||
Atha kho Mahānāmo Sakko yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Mahānāmo Sakko Bhagavantaṁ etad avoca:|| ||
"Sutaṁ me taṁ bhanta,||
sambahulā kira bhikkhū Bhagavato cīvara-kammaṁ karonti:|| ||
'Niṭṭhita-cīvaro Bhagavā,||
temāsaccayena cārikaṁ pakkamissatī' ti.|| ||
Na kho n'etaṁ bhante,||
Bhagavato sammukhā sutaṁ,||
sammukhā paṭiggahitaṁ 'sappaññena upāsakena sappañño upāsako ābādhiko dukkhito bā'ahagi'āno ovaditabbo" ti.|| ||
"Sappaññena Mahānāma,||
upāsakena sappañño upāsako ābādhiko dukkhito bāḷha-gilāno catūhi assāsanīyehi dhammehi assāsetabbo.|| ||
'Assasatāyasmā, atthāyasmato Buddhe aveccappasādo:
"Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā" ti.|| ||
Assasatāyasmā, atthāyasmato dhamme aveccappasādo:|| ||
"Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī" ti.|| ||
Assasatāyasmā atthāyasmato saṅghe aveccappasādo:|| ||
"Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā" ti.|| ||
Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭa-nikehi' ti.|| ||
[409] Sappaññena Mahānāma, upāsakena sappañño upāsako ābādhiko dukkhito bāḷha-gilāno.|| ||
Imehi catūhi assāsanīyehi dhammehi assāsetvā||
evam assa vacanīyo.|| ||
§
'Atthāyasmato mātā-pitusu apekhā' ti.|| ||
So ce evaṁ vadeyya:|| ||
'Atthi me mātā-pitusu apekhā' ti.|| ||
So evam assa vacanīyo.|| ||
'Āyasmā kho māriso maraṇa-dhammo,||
sacepāyasmā mātā-pitusu apekhaṁ karissati marissateva,||
no cepāyasmā mātā-pitusu apekhaṁ karissati marissateva.|| ||
Sacāyasmato mātā-pitusu apekhā3 taṁ pajāhā' ti.|| ||
So ce evaṁ vadeyya:|| ||
'Yā me mātā-pitusu apekhā sā pahīnā' ti.|| ||
So evam assa vacanīyo:|| ||
'Atthi pan'āyasmato putta-dāresu apekhā' ti.|| ||
So ce evaṁ vadeyya:|| ||
'Atthi me putta-dāresu apekhā' ti.|| ||
So evam assa vacanīyo:|| ||
'Āyasmā kho māriso maraṇa-dhammo,||
sace pāyasmā putta-dāresu apekhaṁ karissati marissateva,||
no cepāyasmā putta-dāresu apekhaṁ karissati marissateva.|| ||
Sacāyasmato putta-dāresu apekhā taṁ pajahā' ti.|| ||
So ce evaṁ vadeyya:|| ||
'Yā me putta-dāresu apekhā sā pahīnā' ti.|| ||
So evam assa vacanīyo:|| ||
'Atthi pan'āyasmato mānusakesu pañcasu kāma-guṇesu apekhā' ti.|| ||
So ce evaṁ vadeyya:|| ||
'Atthi me mānusakesu pañcasu kāma-guṇesu apekhā' ti.|| ||
So evam assa vacanīyo:|| ||
'Mānusakehi kho āvuso,||
kāmehi dibbā kāmā abhikkantatarā ca||
paṇītatarā ca.|| ||
Sādhāyasmā mānusakehi kāmehi cittaṁ vuṭṭhāpetvā cātu-m-mahārājikesu devesu cittaṁ adhimocehī' ti.|| ||
So ce evaṁ vadeyya:|| ||
'Mānusakehi kāmehi me cittaṁ vuṭṭhitaṁ cātu-m-mahārājikesu devesu cittaṁ adhimocitan' ti.|| ||
So evam assa vacanīyo:|| ||
'Cātu-m-mahārājikehi kho [410] āvuso devehi Tāvatiṁsā devā abhikkantatarā ca||
paṇītatarā ca.|| ||
Sādhāyasmā cātu-m-mahārājikehi devehi cittaṁ vuṭṭhāpetvā Tāvatiṁsesu devesu cittaṁ adhimocehī' ti.|| ||
So ce evaṁ vadeyya:|| ||
'Cātu-m-mahārājikehi me devehi cittaṁ vuṭṭhitaṁ Tāvatiṁsesu devesu cittaṁ adhimocitan' ti.|| ||
So evam assa vacanīyo:|| ||
'Tāvatiṁsehi kho āvuso, devehi yāmā devā abhikkantatarā ca paṇītatarā ca sādhāyasmā Tāvatiṁsehi devehi cittaṁ vuṭṭhāpetvā yāmesu devesu cittaṁ adhimocehī' ti.|| ||
So ce evaṁ vadeyya:|| ||
'Tāvatiṁsehi kho devehi me cittaṁ vuṭṭhitaṁ,||
yāmesu devesu cittaṁ adhimocitan' ti.|| ||
So evam assa vacanīyo:|| ||
'Yāmehi kho āvuso, devehi Tusitā devā abhikkantatarā ca paṇītatarā ca.|| ||
Sādhāyasmā yāmehi devehi cittaṁ vuṭṭhāpetvā Tusitesu devesu cittaṁ adhimocehī' ti.|| ||
So ce evaṁ vadeyya:|| ||
'Yāmehi devehi me cittaṁ vuṭṭhitaṁ,||
Tusitesu devesu cittaṁ adhimocitan' ti.|| ||
So evam assa vacanīyo:|| ||
'Tusitehi kho āvuso, devehi Nimmāṇaratī devā abhikkantatarā ca paṇītatarā ca.|| ||
Sādhāyasmā Tusitehi devehi cittaṁ vuṭṭhāpetvā Nimmāṇaratīsu devesu cittaṁ adhimocehī' ti.|| ||
So ce evaṁ vadeyya:|| ||
'Tusitehi devehi me cittaṁ vuṭṭhitaṁ,||
Nimmāṇaratīsu devesu cittaṁ adhimocitan' ti.|| ||
So evam assa vacanīyo:|| ||
'Nimmāṇaratīhi kho āvuso,||
devehi Paranimmita-vasavattī devā abhikkantatarā ca paṇītatarā ca,||
sādhāyasmā Nimmāṇaratīhi devehi cittaṁ vuṭṭhāpetvā Paranimmita-vasavattīsu devesu cittaṁ adhimocehī' ti.|| ||
So ce evaṁ vadeyya:|| ||
'Nimmāṇaratīhi devehi me cittaṁ vuṭṭhitaṁ,||
Paranimmita-vasavattīsu devesu cittaṁ adhimocitan' ti.|| ||
So evam assa vacanīyo:|| ||
'Paranimmita-vasavattīhi kho āvuso,||
devehi Brahma-loko abhikkantataro ca||
paṇītataro ca.|| ||
Sādhāyasmā paranammitavasavattīhi devehi cittaṁ vuṭṭhāpetvā Brahma-loke cittaṁ adhimocehī' ti.|| ||
Se ce evaṁ vadeyya:|| ||
Paranimmita-vasavattīhi kho devehi me cittaṁ vuṭṭhitaṁ,||
Brahma-loke cittaṁ adhimocitanti'.|| ||
So evam assa vacanīyo:|| ||
'Brahma-loko pi kho āvuso,||
anicco addhuvo sakkāya-pariyāpanno,||
sādhāyasmā Brahma-lokā cittaṁ vuṭṭhāpetvā sakkāya-nirodhe cittaṁ upasaṁhārā' ti.|| ||
So ce evaṁ vadeyya:|| ||
'Brahma-lokā me cittaṁ vuṭṭhitaṁ sakkāya-nirodhe cittaṁ upasaṁhatan' ti|| ||
Evaṁ vimutta-cittssa kho Mahānāma upāsakassa vassa-satavimutta-cittena bhikkhunā na kiñci nānā-karaṇaṁ vadāmi||
yad idaṁ vimuttiyā vimuttin" ti.|| ||