Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
55. Sot'Āpatti Saṁyutta
6. Sappañña Vagga

Sutta 54

Gilāyana Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[408]

[1][pts][than] Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Nigrodhārāme.|| ||

Tena kho samayena sambahulā bhikkhū Bhagavato cīvara-kammaṁ karonti:|| ||

"Niṭṭhita-cīvaro Bhagavā temāsaccayena cārikaṁ pakkamissatī" ti.|| ||

"Assosi kho Mahānāmo Sakko sambahulā kira bhikkhū Bhagavato cīvara-kammaṁ karonti:||
niṭṭhita-cīvaro Bhagavā temāsaccayena cārikaṁ pakkamissatī" ti.|| ||

Atha kho Mahānāmo Sakko yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Mahānāmo Sakko Bhagavantaṁ etad avoca:|| ||

"Sutaṁ me taṁ bhanta,||
sambahulā kira bhikkhū Bhagavato cīvara-kammaṁ karonti:|| ||

'Niṭṭhita-cīvaro Bhagavā,||
temāsaccayena cārikaṁ pakkamissatī' ti.|| ||

Na kho n'etaṁ bhante,||
Bhagavato sammukhā sutaṁ,||
sammukhā paṭiggahitaṁ 'sappaññena upāsakena sappañño upāsako ābādhiko dukkhito bā'ahagi'āno ovaditabbo" ti.|| ||

"Sappaññena Mahānāma,||
upāsakena sappañño upāsako ābādhiko dukkhito bāḷha-gilāno catūhi assāsanīyehi dhammehi assāsetabbo.|| ||

'Assasatāyasmā, atthāyasmato Buddhe aveccappasādo:

"Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidu||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā" ti.|| ||

Assasatāyasmā, atthāyasmato dhamme aveccappasādo:|| ||

"Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī" ti.|| ||

Assasatāyasmā atthāyasmato saṅghe aveccappasādo:|| ||

"Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā,||
esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puññakettaṁ lokassā" ti.|| ||

Ariya-kantehi sīlehi samannāgato hoti||
akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññ'uppasatthehi||
aparām-aṭṭhehi||
samādhi-saṁvaṭṭa-nikehi' ti.|| ||

[409] Sappaññena Mahānāma, upāsakena sappañño upāsako ābādhiko dukkhito bāḷha-gilāno.|| ||

Imehi catūhi assāsanīyehi dhammehi assāsetvā||
evam assa vacanīyo.|| ||

 

§

 

'Atthāyasmato mātā-pitusu apekhā' ti.|| ||

So ce evaṁ vadeyya:|| ||

'Atthi me mātā-pitusu apekhā' ti.|| ||

So evam assa vacanīyo.|| ||

'Āyasmā kho māriso maraṇa-dhammo,||
sacepāyasmā mātā-pitusu apekhaṁ karissati marissateva,||
no cepāyasmā mātā-pitusu apekhaṁ karissati marissateva.|| ||

Sacāyasmato mātā-pitusu apekhā3 taṁ pajāhā' ti.|| ||

So ce evaṁ vadeyya:|| ||

'Yā me mātā-pitusu apekhā sā pahīnā' ti.|| ||

So evam assa vacanīyo:|| ||

'Atthi pan'āyasmato putta-dāresu apekhā' ti.|| ||

So ce evaṁ vadeyya:|| ||

'Atthi me putta-dāresu apekhā' ti.|| ||

So evam assa vacanīyo:|| ||

'Āyasmā kho māriso maraṇa-dhammo,||
sace pāyasmā putta-dāresu apekhaṁ karissati marissateva,||
no cepāyasmā putta-dāresu apekhaṁ karissati marissateva.|| ||

Sacāyasmato putta-dāresu apekhā taṁ pajahā' ti.|| ||

So ce evaṁ vadeyya:|| ||

'Yā me putta-dāresu apekhā sā pahīnā' ti.|| ||

So evam assa vacanīyo:|| ||

'Atthi pan'āyasmato mānusakesu pañcasu kāma-guṇesu apekhā' ti.|| ||

So ce evaṁ vadeyya:|| ||

'Atthi me mānusakesu pañcasu kāma-guṇesu apekhā' ti.|| ||

So evam assa vacanīyo:|| ||

'Mānusakehi kho āvuso,||
kāmehi dibbā kāmā abhikkantatarā ca||
paṇītatarā ca.|| ||

Sādhāyasmā mānusakehi kāmehi cittaṁ vuṭṭhāpetvā cātu-m-mahārājikesu devesu cittaṁ adhimocehī' ti.|| ||

So ce evaṁ vadeyya:|| ||

'Mānusakehi kāmehi me cittaṁ vuṭṭhitaṁ cātu-m-mahārājikesu devesu cittaṁ adhimocitan' ti.|| ||

So evam assa vacanīyo:|| ||

'Cātu-m-mahārājikehi kho [410] āvuso devehi Tāvatiṁsā devā abhikkantatarā ca||
paṇītatarā ca.|| ||

Sādhāyasmā cātu-m-mahārājikehi devehi cittaṁ vuṭṭhāpetvā Tāvatiṁsesu devesu cittaṁ adhimocehī' ti.|| ||

So ce evaṁ vadeyya:|| ||

'Cātu-m-mahārājikehi me devehi cittaṁ vuṭṭhitaṁ Tāvatiṁsesu devesu cittaṁ adhimocitan' ti.|| ||

So evam assa vacanīyo:|| ||

'Tāvatiṁsehi kho āvuso, devehi yāmā devā abhikkantatarā ca paṇītatarā ca sādhāyasmā Tāvatiṁsehi devehi cittaṁ vuṭṭhāpetvā yāmesu devesu cittaṁ adhimocehī' ti.|| ||

So ce evaṁ vadeyya:|| ||

'Tāvatiṁsehi kho devehi me cittaṁ vuṭṭhitaṁ,||
yāmesu devesu cittaṁ adhimocitan' ti.|| ||

So evam assa vacanīyo:|| ||

'Yāmehi kho āvuso, devehi Tusitā devā abhikkantatarā ca paṇītatarā ca.|| ||

Sādhāyasmā yāmehi devehi cittaṁ vuṭṭhāpetvā Tusitesu devesu cittaṁ adhimocehī' ti.|| ||

So ce evaṁ vadeyya:|| ||

'Yāmehi devehi me cittaṁ vuṭṭhitaṁ,||
Tusitesu devesu cittaṁ adhimocitan' ti.|| ||

So evam assa vacanīyo:|| ||

'Tusitehi kho āvuso, devehi Nimmāṇaratī devā abhikkantatarā ca paṇītatarā ca.|| ||

Sādhāyasmā Tusitehi devehi cittaṁ vuṭṭhāpetvā Nimmāṇaratīsu devesu cittaṁ adhimocehī' ti.|| ||

So ce evaṁ vadeyya:|| ||

'Tusitehi devehi me cittaṁ vuṭṭhitaṁ,||
Nimmāṇaratīsu devesu cittaṁ adhimocitan' ti.|| ||

So evam assa vacanīyo:|| ||

'Nimmāṇaratīhi kho āvuso,||
devehi Paranimmita-vasavattī devā abhikkantatarā ca paṇītatarā ca,||
sādhāyasmā Nimmāṇaratīhi devehi cittaṁ vuṭṭhāpetvā Paranimmita-vasavattīsu devesu cittaṁ adhimocehī' ti.|| ||

So ce evaṁ vadeyya:|| ||

'Nimmāṇaratīhi devehi me cittaṁ vuṭṭhitaṁ,||
Paranimmita-vasavattīsu devesu cittaṁ adhimocitan' ti.|| ||

So evam assa vacanīyo:|| ||

'Paranimmita-vasavattīhi kho āvuso,||
devehi Brahma-loko abhikkantataro ca||
paṇītataro ca.|| ||

Sādhāyasmā paranammitavasavattīhi devehi cittaṁ vuṭṭhāpetvā Brahma-loke cittaṁ adhimocehī' ti.|| ||

Se ce evaṁ vadeyya:|| ||

Paranimmita-vasavattīhi kho devehi me cittaṁ vuṭṭhitaṁ,||
Brahma-loke cittaṁ adhimocitanti'.|| ||

So evam assa vacanīyo:|| ||

'Brahma-loko pi kho āvuso,||
anicco addhuvo sakkāya-pariyāpanno,||
sādhāyasmā Brahma-lokā cittaṁ vuṭṭhāpetvā sakkāya-nirodhe cittaṁ upasaṁhārā' ti.|| ||

So ce evaṁ vadeyya:|| ||

'Brahma-lokā me cittaṁ vuṭṭhitaṁ sakkāya-nirodhe cittaṁ upasaṁhatan' ti|| ||

Evaṁ vimutta-cittssa kho Mahānāma upāsakassa vassa-satavimutta-cittena bhikkhunā na kiñci nānā-karaṇaṁ vadāmi||
yad idaṁ vimuttiyā vimuttin" ti.|| ||

 


Contact:
E-mail
Copyright Statement