Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

To view the Pali diacriticals on this site download and install the custom MozPali font available from the Files and Downloads Page.|| ||


 

Aṅguttara Nikāya
Eka-Nipātā

Suttas 296-393

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

[30]

XVI

 

[296] [PTS XVI] [olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?

Buddh'ānu-s-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭatī ti.|| ||

[297] [pts] [olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?

Dhamm'ānu-s-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭatī ti.|| ||

[298] [pts] [olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?

Saṅgh'ānu-s-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭatī ti.|| ||

[299] [pts] [olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?

Sīlānu-s-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭatī ti.|| ||

[300] [pts] [olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?

Cāgānu-s-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭatī ti.|| ||

[301] [pts] [olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?

Devatānu-s-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭatī ti.|| ||

[302] [pts] [olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?

Ānāpānassati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭatī ti.|| ||

[303] [pts] [olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?

Maraṇassati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭatī ti.|| ||

[304] [pts] [olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?

Kāyagatāsati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭatī ti.|| ||

[305] [pts] [olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati.|| ||

Katamo eka-dhammo?

Upasamānu-s-sati.|| ||

Ayaṃ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭatī ti.|| ||

 

§

XVII

 

[306] [pts] [olds] Nāhaṃ, bhikkhave, aññaṃ eka-dhammam||
pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā akusalā dhammā bhiyyo bhāvāya vepullāya saṃvaṭṭanti||
yatha-yidaṃ, bhikkhave, micchā-diṭṭhi.|| ||

Micchā-diṭṭhikassa, bhikkhave,||
anuppannā c'eva akusalā dhammā uppajjanti uppannā ca akusalā dhammā bhiyyo bhāvāya vepullāya saṃvaṭṭantī ti.|| ||

[307] [pts] [olds] Nāhaṃ, bhikkhave, aññaṃ eka-dhammam||
pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā kusalā dhammā bhiyyo bhāvāya vepullāya saṃvaṭṭanti||
yatha-yidaṃ bhikkhave, sammā-diṭṭhi.|| ||

[31] Sammā-diṭṭhikassa bhikkhave,||
anuppannā c'eva kusalā dhammā uppajjanti uppannā ca kusalā dhammā bhiyyo bhāvāya vepullāya saṃvaṭṭantī ti.|| ||

[308] [pts] [olds] Nāhaṃ bhikkhave, aññaṃ eka-dhammam||
pi samanupassāmi yena anuppannā vā kusalā dhammā n'uppajjanti uppannā vā kusalā dhammā parihāyanti||
yatha-yidaṃ, bhikkhave, micchā-diṭṭhi.|| ||

Micchā-diṭṭhikassa, bhikkhave,||
anuppannā c'eva kusalā dhammā n'uppajjanti uppannā ca kusalā dhammā parihāyantī ti.|| ||

[309] [pts] [olds] Nāhaṃ, bhikkhave, aññaṃ eka-dhammam||
pi samanupassāmi yena anuppannā vā akusalā dhammā n'uppajjanti uppannā vā akusalā dhammā parihāyanti||
yatha-yidaṃ, bhikkhave, sammā-diṭṭhi.|| ||

Sammā-diṭṭhikassa, bhikkhave,||
anuppannā c'eva akusalā dhammā n'uppajjanti uppannā ca akusalā dhammā parihāyantī ti.|| ||

[310] [pts] [olds] Nāhaṃ, bhikkhave, aññaṃ eka-dhammam||
pi samanupassāmi yena anuppannā vā micchā-diṭṭhi uppajjati uppannā vā micchā-diṭṭhi pavaḍḍhati||
yatha-yidaṃ, bhikkhave, a-yoniso-mana-sikāro.|| ||

A-yoniso, bhikkhave, mana-sikaroto||
anuppannā c'eva micchā-diṭṭhi uppajjati uppannā ca micchā-diṭṭhi pavaḍḍhatī ti.|| ||

[311] [pts] [olds] Nāhaṃ, bhikkhave, aññaṃ eka-dhammam||
pi samanupassāmi yena anuppannā vā sammā-diṭṭhi uppajjati uppannā vā sammā-diṭṭhi pavaḍḍhati||
yatha-yidaṃ, bhikkhave, yoniso mana-sikāro.|| ||

Yoniso, bhikkhave, mana-sikaroto||
anuppannā c'eva sammā-diṭṭhi uppajjati uppannā ca sammā-diṭṭhi pavaḍḍhatī ti.|| ||

[312] [pts] [olds] Nāhaṃ bhikkhave, aññaṃ eka-dhammam||
pi samanupassāmi yen'evaṃ sattā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjanti||
yatha-yidaṃ, bhikkhave, micchā-diṭṭhi.|| ||

Micchā-diṭṭhiyā, bhikkhave,||
samannāgatā sattā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjantī ti.|| ||

[313][pts][olds] Nāhaṃ bhikkhave, aññaṃ eka-dhammam||
pi samanupassā- [32] mi yen'evaṃ sattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti||
yatha-yidaṃ, bhikkhave, sammā-diṭṭhi.|| ||

Sammā-diṭṭhiyā, bhikkhave,||
samannāgatā sattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī ti.|| ||

[314][pts][olds] Micchā-diṭṭhikassa, bhikkhave,||
purisa-puggalassa yañ c'eva kāya-kammaṃ yathādiṭṭhi samattaṃ samādinnaṃ;||
yañ ca vacī-kammaṃ yathādiṭṭhi samattaṃ samādinnaṃ;||
yañ ca mano-kammaṃ yathādiṭṭhi samattaṃ samādinnaṃ;||
yā ca cetanā,||
yā ca patthanā,||
yo ca paṭidhi,||
ye ca saṅkhārā,||
sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvaṭṭanti.|| ||

Taṃ kissa hetu?

Diṭṭhi hi, bhikkhave, pāpikā ti.|| ||

Seyyathā pi, bhikkhave||
nimba-bījaṃ vā kosātaki-bījaṃ vā tittaka-lābu-bījaṃ vā allāya paṭhaviyā nikkhittaṃ yañ c'eva paṭhavi-rasaṃ upādiyati yañ ca āporasaṃ upādiyati sabban taṃ tittakattāya kaṭukattāya asātattāya saṃvaṭṭati.|| ||

Taṃ kissa hetu?

Bījaṃ hi, bhikkhave, pāpakaṃ.|| ||

Evam eva kho, bhikkhave,||
micchā-diṭṭhikassa purisa-puggalassa yañ c'eva kāya-kammaṃ yathādiṭṭhi samattaṃ samādinnaṃ||
yañ ca vacī-kammaṃ yathādiṭṭhi samattaṃ samādinnaṃ;||
yañ ca mano-kammaṃ yathādiṭṭhi samattaṃ samādinnaṃ;||
yā ca cetanā,||
yā ca patthanā,||
yo ca paṭidhi,||
ye ca saṅkhārā,||
sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvaṭṭanti.|| ||

Taṃ kissa hetu?

Diṭṭhi hi, bhikkhave, pāpikā ti.|| ||

[315][pts][olds] Sammā-diṭṭhikassa, bhikkhave,||
purisa-puggalassa yañ c'eva kāya-kammaṃ yathādiṭṭhi samattaṃ samādinnaṃ||
yañ ca vacī-kammaṃ yathādiṭṭhi samattaṃ samādinnaṃ;||
yañ ca mano-kammaṃ yathādiṭṭhi samattaṃ samādinnaṃ;||
yā ca cetanā,||
yā ca patthanā,||
yo ca paṭidhi,||
ye ca saṅkhārā,||
sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭanti.|| ||

Taṃ kissa hetu?

Diṭṭhi hi, bhikkhave, bhaddikā ti.|| ||

Seyyathā pi, bhikkhave,||
ucchu-bījaṃ vā sālibījaṃ vā muddikā-bījaṃ vā allāya paṭhaviyā nikkhittaṃ||
yañ c'eva paṭhavi-rasaṃ upādiyati||
yañ ca āporasaṃ upādiyati sabban taṃ madhurattāya sātattāya asecanakattāya saṃvaṭṭati.|| ||

Taṃ kissa hetu?

Bījaṃ hi'ssa, bhikkhave, bhaddakaṃ.|| ||

Evam eva kho, bhikkhave,||
sammā-diṭṭhikassa purisa-puggalassa||
yañ c'eva kāya-kammaṃ yathādiṭṭhi samattaṃ samādinnaṃ||
yañ ca vacī-kammaṃ yathādiṭṭhi samattaṃ samādinnaṃ;||
yañ ca mano-kammaṃ yathādiṭṭhi samattaṃ samādinnaṃ;||
yā ca cetanā,||
yā ca patthanā,||
yo ca paṭidhi,||
ye ca saṅkhārā,||
sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvaṭṭanti.|| ||

Taṃ kissa hetu?

Diṭṭhi hi, bhikkhave, bhaddikā ti.|| ||

 

[Bīja-vaggo]

 

§

[33]

XVIII

 

[316][PTS: XVIII.33][olds] Ekapuggalo bhikkhave,||
loke uppajjamāno uppajjati bahu-jan'āhitāya bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||

Katamo eka-puggalo?

Micchā-diṭṭhiko hoti viparīta-dassano so bahu-janaṃ Sad'Dhammā vuṭṭhāpetvā asad'dhamme patiṭṭhāpeti.|| ||

Ayaṃ kho, bhikkhave, eka-puggalo||
loke uppajjamāno uppajjati bahu-jan'āhitāya bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānan ti.|| ||

[317][pts][olds] Ekapuggalo, bhikkhave,||
loke uppajjamāno uppajjati bahu-jan'āhitāya bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṃ.|| ||

Katamo eka-puggalo?

Sammā-diṭṭhiko hoti aviparīta-dassano so bahu-janaṃ asad'dhammā vuṭṭhāpetvā Sad'Dhamme patiṭṭhāpeti.|| ||

Ayaṃ kho, bhikkhave, eka-puggalo||
loke upapajjamāno uppajjati bahu-jan'āhitāya bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānan ti.|| ||

[318][pts][olds] Nāhaṃ, bhikkhave, aññaṃ eka-dhammam||
pi samanupassāmi evaṃ mahāsāvajjaṃ yatha-yidaṃ,||
bhikkhave, micchā-diṭṭhi.|| ||

Micchā-diṭṭhi-paramāni, bhikkhave, mahāsāvajjānī ti.|| ||

[319][pts][olds] Nāhaṃ, bhikkhave, aññaṃ eka-puggalam||
pi samanupassāmi yo evaṃ bahu-jan'āhitāya paṭipanno bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ yatha-yidaṃ,||
bhikkhave, Makkhali mogha-puriso.|| ||

Seyyathā pi, bhikkhave,||
nadī-mukhe khipaṃ uḍḍeyya bahūnnaṃ macchānaṃ ahitāya dukkhāya anayāya vyasanāya;||
evam eva kho, bhikkhave Makkhali mogha-puriso||
manussa-khipaṃ maññe loke uppanno bahūnaṃ sattāṇaṃ ahitāya dukkhāya anayāya vyasanāyā ti.|| ||

[34] [320][pts][olds] Durakkhāte bhikkhave,||
Dhamma-Vinaye yo ca sam-ā-dapeti||
yañ ca sam-ā-dapeti yo ca samāda-pito tathattāya paṭipajjati sabbe te bahuṃ apuññaṃ pasavanti.|| ||

Taṃ kissa hetu?

Durakkhātattā, bhikkhave, dhammassā ti.|| ||

[321][pts][olds] Svākkhāte bhikkhave,||
Dhamma-Vinaye yo ca sam-ā-dapeti||
yañ ca sam-ā-dapeti yo ca samāda-pito tathattāya paṭipajjati sabbe te bahuṃ puññaṃ pasavanti.|| ||

Taṃ kissa hetu?

Svākkhātattā, bhikkhave, dhammassā ti.|| ||

[322][pts][olds] Durakkhāte, bhikkhave,||
Dhamma-Vinaye dāyakena mattā jānitabbā,||
no paṭiggāhakena.|| ||

Taṃ kissa hetu?

Durakkhātattā, bhikkhave, dhammassā ti.|| ||

[323][pts][olds] Svākkhāte, bhikkhave,||
Dhamma-Vinaye paṭiggāhakena mattā jānitabbā,||
no dāyakena.|| ||

Taṃ kissa hetu?

Svākkhātattā, bhikkhave, dhammassā ti.|| ||

[324][pts][olds] Durakkhāte, bhikkhave,||
Dhamma-Vinaye yo āraddha-vīriyo so dukkhaṃ viharati.|| ||

Taṃ kissa hetu?

Durakkhātattā, bhikkhave, dhammassā ti.|| ||

[325][pts][olds] Svākkhāte, bhikkhave,||
Dhamma-Vinaye yo kusīto so dukkhaṃ viharati.|| ||

Taṃ kissa hetu?

Svākkhātattā, bhikkhave, dhammassā ti.|| ||

[326][pts][olds] Durakkhāte, bhikkhave,||
Dhamma-Vinaye yo kusīto so sukhaṃ viharati.|| ||

Taṃ kissa hetu?

Durakkhātattā, bhikkhave, dhammassā ti.|| ||

[327][pts][olds] Svākkhāte, bhikkhave,||
Dhamma-Vinaye yo āraddha-vīriyo so sukhaṃ viharati.|| ||

Taṃ kissa hetu?

Svākkhātattā, bhikkhave, dhammassā ti.|| ||

[328][pts][olds] Seyyathā pi, bhikkhave,||
appamattako pi gūtho duggandho hoti;||
evam eva kho ahaṃ, bhikkhave,||
appa-mattakam pi bhavaṃ na vaṇṇemi,||
antamaso accharā-saṅghāta-mattam pi ti.|| ||

[329][pts][olds][than] Seyyathā pi, bhikkhave,||
appa-mattakam pi muttaṃ du-g-gandhaṃ hoti;||
evam eva kho ahaṃ, bhikkhave,||
appa-mattakam pi bhavaṃ na vaṇṇemi,||
antamaso accharā-saṅghāta-mattam pi ti.|| ||

[330][pts][olds] Seyyathā pi, bhikkhave,||
appamattako pi kheḷo duggandho hoti;||
evam eva kho ahaṃ, bhikkhave,||
appa-mattakam pi bhavaṃ na vaṇṇemi,||
antamaso accharā-saṅghāta-mattam pi ti.|| ||

[331][pts][olds] Seyyathā pi, bhikkhave,||
appamattako pi pubbo duggandho hoti;||
evam eva kho ahaṃ, bhikkhave,||
appa-mattakam pi bhavaṃ na vaṇṇemi,||
antamaso accharā-saṅghāta-mattam pi ti.|| ||

[35] [332][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakam pi lohitaṃ du-g-gandhaṃ hoti;||
evam eva kho ahaṃ, bhikkhave,||
appa-mattakam pi bhavaṃ na vaṇṇemi,||
antamaso accharā-saṅghāta-mattam pi ti.|| ||

 

§

XIX

 

[333][pts XIX][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇi-rāmaṇeyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūla-vikūlaṃ nadī-viduggaṃ kkhāṇu-kaṇṭakā-dhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye thalajā,||
atha kho ete va sattā bahutarā ye odakā.|| ||

[334][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇi-rāmaṇeyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūla-vikūlaṃ nadī-viduggaṃ kkhāṇu-kaṇṭakā-dhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye manussesu paccājāyanti;||
atha kho ete va sattā bahutarā ye aññatra manussehi paccājāyanti.|| ||

[335][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇi-rāmaṇeyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūla-vikūlaṃ nadī-viduggaṃ kkhāṇu-kaṇṭakā-dhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye majjhimesu jana-padesu paccājāyanti;||
atha kho ete va sattā bahutarā ye paccantimesu jana-padesu paccājāyanti aviññātāresu milakkhesu.|| ||

[336][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇi-rāmaṇeyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūla-vikūlaṃ nadī-viduggaṃ kkhāṇu-kaṇṭakā-dhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye paññavanto aja'ā ane'amūgā paṭibalā su-bhāsita-du-b-bhāsitassa atthaṃ aññātuṃ;||
atha kho ete va sattā bahutarā ye duppaññā ja'ā e'amūgā na paṭibalā su-bhāsita-du-b-bhāsitassa atthaṃ aññātuṃ.|| ||

[337][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇi-rāmaṇeyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūla-vikūlaṃ nadī-viduggaṃ kkhāṇu-kaṇṭakā-dhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye ariyena paññā-cakkhunā samannāgatā;||
atha kho ete va sattā bahutarā ye avijjā-gatā sammūḷhā.|| ||

[338][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇi-rāmaṇeyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūla-vikūlaṃ nadī-viduggaṃ kkhāṇu-kaṇṭakā-dhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye labhanti Tathāgataṃ dassanāya;||
atha kho ete va sattā bahutarā ye na labhanti Tathāgataṃ dassanāya.|| ||

[339][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇi-rāmaṇeyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūla-vikūlaṃ nadī-viduggaṃ kkhāṇu-kaṇṭakā-dhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye labhanti Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ savanāya;||
atha kho [36] ete va sattā bahutarā ye na labhanti Tathāgata-p-paveditaṃ Dhamma-Vinayaṃ savanāya.|| ||

[340][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇi-rāmaṇeyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūla-vikūlaṃ nadī-viduggaṃ kkhāṇu-kaṇṭakā-dhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye sutvā dhammaṃ dhārenti;||
atha kho ete va sattā bahutarā ye sutvā dhammaṃ na dhārenti.|| ||

[341][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇi-rāmaṇeyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūla-vikūlaṃ nadī-viduggaṃ kkhāṇu-kaṇṭakā-dhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye dhātānaṃ dhammānaṃ atthaṃ upapari-k-khanti;||
atha kho ete va sattā bahutarā ye dhātānaṃ dhammānaṃ atthaṃ na upapari-k-khanti.|| ||

[342][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇi-rāmaṇeyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūla-vikūlaṃ nadī-viduggaṃ kkhāṇu-kaṇṭakā-dhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye attham aññāya dhammam aññāya Dhamm-ā-nu-Dhammaṃ paṭipajjanti;||
atha kho ete va sattā bahutarā ye attham aññāya dhammam aññāya Dhamm-ā-nu-Dhammaṃ na paṭipajjanti.|| ||

[343][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇi-rāmaṇeyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūla-vikūlaṃ nadī-viduggaṃ kkhāṇu-kaṇṭakā-dhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye saṃvejanīyesu ṭhānesu saṃvijjanti;||
atha kho ete va sattā bahutarā ye saṃvejanīyesu ṭhānesu na saṃvijjanti.|| ||

[344][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇi-rāmaṇeyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūla-vikūlaṃ nadī-viduggaṃ kkhāṇu-kaṇṭakā-dhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye saṃviggā yoniso padahanti;||
atha kho ete va sattā bahutarā ye saṃviggā yoniso na padahanti.|| ||

[345][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇi-rāmaṇeyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūla-vikūlaṃ nadī-viduggaṃ kkhāṇu-kaṇṭakā-dhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye vavassaggārammaṇaṃ karitvā labhanti samādhiṃ labhanti cittass'ek'aggataṃ;||
atha kho ete va sattā bahutarā ye vavassaggārammaṇaṃ karitvā na labhanti samādhiṃ na labhanti cittass'ek'aggataṃ.|| ||

[346][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇi-rāmaṇeyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūla-vikūlaṃ nadī-viduggaṃ kkhāṇu-kaṇṭakā-dhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye annagga-rasaggānaṃ lābhino;||
atha kho ete va sattā bahutarā ye annagga-rasaggānaṃ na lābhino,||
uñchena kapālābhatena yāpenti.|| ||

[347][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇi-rāmaṇeyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūla-vikūlaṃ nadī-viduggaṃ kkhāṇu-kaṇṭakā-dhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye attha-rasassa dhamma-rasassa vimutti-rasassa lābhino;||
atha kho ete va sattā bahutarā ye attharasassa dhammarasassa vimutti-rasassa na lābhino.|| ||

Tasmātiha, bhikkhave||
evaṃ sikkhitabbaṃ attharasassa dhammarasassa vimutti-rasassa lābhino bhavissāmāti.|| ||

Evaṃ hi vo, bhikkhave, sikkhitabban ti.|| ||

[37] [348][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye manussā cutā manussesu paccājāyanti,||
atha kho ete va sattā bahutarā ye manussā cutā Niraye paccājāyanti.|| ||

[349][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye manussā cutā devesu paccājāyanti||
atha kho ete va sattā bahutarā ye manussā cutā||
Niraye paccājāyanti||
tiracchāna-yoniyā paccājāyanti||
petti-visaye paccājāyanti.|| ||

[350][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye manussā cutā devesu paccājāyanti||
atha kho ete va sattā bahutarā ye manussā cutā||
petti-visaye paccājāyanti.|| ||

[351][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye manussā cutā devesu paccājāyanti;||
atha kho ete va sattā bahutarā ye manussā cutā||
Niraye paccājāyanti.|| ||

[352][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye manussā cutā devesu paccājāyanti;||
atha kho ete va sattā bahutarā ye manussā cutā||
tiracchāna-yoniyā paccājāyanti.|| ||

[353][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye manussā cutā devesu paccājāyanti;||
atha kho ete va sattā bahutarā ye manussā cutā||
petti-visaye paccājāyanti.|| ||

[354][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye devā cutā devesu paccājāyanti;||
atha kho ete va sattā bahutarā ye devā cutā Niraye paccājāyanti.|| ||

[355][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye devā cutā devesu paccājāyanti;||
atha kho ete va sattā bahutarā ye devā cutā tiracchāna-yoniyā paccājāyanti.|| ||

[356][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye devā cutā devesu paccājāyanti;||
atha kho ete va sattā bahutarā ye devā cutā petti-visaye paccājāyanti.|| ||

[357][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye devā cutā manussesu paccājāyanti;||
atha kho ete va sattā bahutarā ye devā cutā Niraye paccājāyanti.|| ||

[358][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye devā cutā manussesu paccājāyanti;||
atha kho ete va sattā bahutarā ye devā cutā tiracchāna-yoniyā paccājāyanti.|| ||

[359][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye devā cutā manussesu paccājāyanti;||
atha kho ete va sattā bahutarā ye devā cutā petti-visaye paccājāyanti.|| ||

[360][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye Nirayā cutā manussesu paccājāyanti;||
atha kho ete va sattā bahutarā ye Nirayā cutā Niraye paccājāyanti.|| ||

[361][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye Nirayā cutā manussesu paccājāyanti;||
atha kho ete va sattā bahutarā ye Nirayā cutā tiracchāna-yoniyā paccājāyanti.|| ||

[362][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye Nirayā cutā manussesu paccājāyanti;||
atha kho ete va sattā bahutarā ye Nirayā cutā petti-visaye paccājāyanti.|| ||

[363][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye Nirayā cutā devesu paccājāyanti;||
atha kho ete va sattā bahutarā ye Nirayā cutā Niraye paccājāyanti.|| ||

[364][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye Nirayā cutā devesu paccājāyanti;||
atha kho ete va sattā bahutarā ye Nirayā cutā tiracchāna-yoniyā paccājāyanti.|| ||

[365][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye Nirayā cutā devesu paccājāyanti;||
atha kho ete va sattā bahutarā ye Nirayā cutā petti-visaye paccājāyanti.|| ||

[366][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye tiracchāna-yoniyā cutā manussesu paccājāyanti;||
atha kho ete va sattā bahutarā ye tiracchāna-yoniyā cutā Niraye paccājāyanti.|| ||

[367][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye tiracchāna-yoniyā cutā manussesu paccājāyanti;||
atha kho ete va sattā bahutarā ye tiracchāna-yoniyā cutā tiracchāna-yoniyā paccājāyanti.|| ||

[368][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye tiracchāna-yoniyā cutā manussesu paccājāyanti;||
atha kho ete va sattā bahutarā ye tiracchāna-yoniyā cutā petti-visaye paccājāyanti.|| ||

[369][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye tiracchāna-yoniyā cutā devesu paccājāyanti;||
atha kho ete va sattā bahutarā [38] ye tiracchāna-yoniyā cutā Niraye paccājāyanti.|| ||

[370][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye tiracchāna-yoniyā cutā devesu paccājāyanti;||
atha kho ete va sattā bahutarā ye tiracchāna-yoniyā cutā tiracchāna-yoniyā paccājāyanti.|| ||

[371][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye tiracchāna-yoniyā cutā devesu paccājāyanti;||
atha kho ete va sattā bahutarā ye tiracchāna-yoniyā cutā petti-visaye paccājāyanti.|| ||

[372][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye petti-visayā cutā manussesu paccājāyanti;||
atha kho ete va sattā bahutarā ye petti-visayā cutā Niraye paccājāyanti.|| ||

[373][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye petti-visayā cutā manussesu paccājāyanti;||
atha kho ete va sattā bahutarā ye petti-visayā cutā tiracchāna-yoniyā paccājāyanti.|| ||

[374][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye petti-visayā cutā manussesu paccājāyanti;||
atha kho ete va sattā bahutarā ye petti-visayā cutā petti-visaye paccājāyanti.|| ||

[375][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye petti-visayā cutā devesu paccājāyanti||
atha kho ete va sattā bahutarā ye petti-visayā cutā Niraye paccājāyanti.|| ||

[376][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye petti-visayā cutā devesu paccājāyanti||
atha kho ete va sattā bahutarā ye petti-visayā cutā tiracchāna-yoniyā paccājāyanti.|| ||

[377][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṃ imasmiṃ Jambudīpe ārāmarāma'eyyakaṃ vana-rāma'eyyakaṃ bhūmi-rāma'eyyakaṃ pokkhara'irāma'eyyakaṃ;||
atha kho etad eva bahutaraṃ yad idaṃ ukkūlavikūlaṃ nadī-viduggaṃ khāṇukaṇṭakadhānaṃ pabbata-visamaṃ.|| ||

Evam eva kho, bhikkhave,||
appakā te sattā ye petti-visayā cutā devesu paccājāyanti||
atha kho ete va sattā bahutarā ye petti-visayā cutā petti-visaye paccājāyanti.|| ||

 

[Vaggo catuttho. Jambudīpapeyyālo niṭṭhito. Eka-dhammapāli soṇasamo. Pasādakaradhammavaggo]

 

§

XX

 

[378][PTS XX][olds] Addham idaṃ bhikkhave,||
lābhānaṃ yad idaṃ āraññikattaṃ ti.|| ||

[379][pts][olds] Addham idaṃ bhikkhave,||
lābhānaṃ yad idaṃ piṇḍa-pātikattaṃ ti.|| ||

[380][pts][olds] Addham idaṃ bhikkhave,||
lābhānaṃ yad idaṃ paṃsu-kūli-kattaṃ ti.|| ||

[381][pts][olds] Addham idaṃ bhikkhave,||
lābhānaṃ yad idaṃ te-cīvari-kattaṃ ti.|| ||

[382][pts][olds] Addham idaṃ bhikkhave,||
lābhānaṃ yad idaṃ Dhamma-kathikattaṃ ti.|| ||

[383][pts][olds] Addham idaṃ bhikkhave,||
lābhānaṃ yad idaṃ vinaya-dharakattaṃ ti.|| ||

[384][pts][olds] Addham idaṃ bhikkhave,||
lābhānaṃ yad idaṃ bāhu-saccaṃ ti.|| ||

[385][pts][olds] Addham idaṃ bhikkhave,||
lābhānaṃ yad idaṃ thāvareyyaṃ ti.|| ||

[386][pts][olds] Addham idaṃ bhikkhave,||
lābhānaṃ yad idaṃ ākappa-sampadā ti.|| ||

[387][pts][olds] Addham idaṃ bhikkhave,||
lābhānaṃ yad idaṃ parivāra-sampadā ti.|| ||

[388][pts][olds] Addham idaṃ bhikkhave,||
lābhānaṃ yad idaṃ mahāparivāratā ti.|| ||

[389][pts][olds] Addham idaṃ bhikkhave,||
lābhānaṃ yad idaṃ kolaputti ti.|| ||

[390][pts][olds] Addham idaṃ bhikkhave,||
lābhānaṃ yad idaṃ vaṇṇa-pokkharatā ti.|| ||

[391][pts][olds] Addham idaṃ bhikkhave,||
lābhānaṃ yad idaṃ kalyāṇa-vākkaraṇatā ti.|| ||

[392][pts][olds] Addham idaṃ bhikkhave,||
lābhānaṃ yad idaṃ appicchatā ti.|| ||

[393][pts][olds] Addham idaṃ bhikkhave,||
lābhānaṃ yad idaṃ appābādhatā ti.|| ||

[Pasādakaradhammavaggo sattarasamo. Apara-accharāsaṅghātavaggo]

Next: Chapter XX, Jhāna Vagga, Suttas 394-494

 


Index to Aṅguttara Nikāya I: The Ekanipata Suttas ]

 


Contact:
E-mail
Copyright Statement