Aṅguttara Nikāya
Eka-Nipātā
Suttas 296-393
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[296] [PTS XVI] [olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭati.|| ||
Katamo eka-dhammo?
Buddh'ānu-s-sati.|| ||
Ayaṁ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭatī ti.|| ||
■
[297] [pts] [olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭati.|| ||
Katamo eka-dhammo?
Dhamm'ānu-s-sati.|| ||
Ayaṁ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭatī ti.|| ||
■
[298] [pts] [olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭati.|| ||
Katamo eka-dhammo?
Saṅgh'ānu-s-sati.|| ||
Ayaṁ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭatī ti.|| ||
■
[299] [pts] [olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭati.|| ||
Katamo eka-dhammo?
Sīlānu-s-sati.|| ||
Ayaṁ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭatī ti.|| ||
■
[300] [pts] [olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭati.|| ||
Katamo eka-dhammo?
Cāgānu-s-sati.|| ||
Ayaṁ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭatī ti.|| ||
■
[301] [pts] [olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭati.|| ||
Katamo eka-dhammo?
Devatānu-s-sati.|| ||
Ayaṁ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭatī ti.|| ||
■
[302] [pts] [olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭati.|| ||
Katamo eka-dhammo?
Ānāpānassati.|| ||
Ayaṁ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭatī ti.|| ||
■
[303] [pts] [olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭati.|| ||
Katamo eka-dhammo?
Maraṇassati.|| ||
Ayaṁ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭatī ti.|| ||
■
[304] [pts] [olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭati.|| ||
Katamo eka-dhammo?
Kāyagatāsati.|| ||
Ayaṁ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭatī ti.|| ||
■
[305] [pts] [olds] Eka-dhammo bhikkhave,||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭati.|| ||
Katamo eka-dhammo?
Upasamānu-s-sati.|| ||
Ayaṁ kho, bhikkhave, eka-dhammo||
bhāvito bahulī-kato||
ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṁvaṭṭatī ti.|| ||
§
[306] [pts] [olds] Nāhaṁ, bhikkhave, aññaṁ eka-dhammam||
pi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā akusalā dhammā bhiyyo bhāvāya vepullāya saṁvaṭṭanti||
yatha-yidaṁ, bhikkhave, micchā-diṭṭhi.|| ||
Micchā-diṭṭhikassa, bhikkhave,||
anuppannā c'eva akusalā dhammā uppajjanti uppannā ca akusalā dhammā bhiyyo bhāvāya vepullāya saṁvaṭṭantī ti.|| ||
■
[307] [pts] [olds] Nāhaṁ, bhikkhave, aññaṁ eka-dhammam||
pi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā kusalā dhammā bhiyyo bhāvāya vepullāya saṁvaṭṭanti||
yatha-yidaṁ bhikkhave, sammā-diṭṭhi.|| ||
[31] Sammā-diṭṭhikassa bhikkhave,||
anuppannā c'eva kusalā dhammā uppajjanti uppannā ca kusalā dhammā bhiyyo bhāvāya vepullāya saṁvaṭṭantī ti.|| ||
■
[308] [pts] [olds] Nāhaṁ bhikkhave, aññaṁ eka-dhammam||
pi samanupassāmi yena anuppannā vā kusalā dhammā n'uppajjanti uppannā vā kusalā dhammā parihāyanti||
yatha-yidaṁ, bhikkhave, micchā-diṭṭhi.|| ||
Micchā-diṭṭhikassa, bhikkhave,||
anuppannā c'eva kusalā dhammā n'uppajjanti uppannā ca kusalā dhammā parihāyantī ti.|| ||
■
[309] [pts] [olds] Nāhaṁ, bhikkhave, aññaṁ eka-dhammam||
pi samanupassāmi yena anuppannā vā akusalā dhammā n'uppajjanti uppannā vā akusalā dhammā parihāyanti||
yatha-yidaṁ, bhikkhave, sammā-diṭṭhi.|| ||
Sammā-diṭṭhikassa, bhikkhave,||
anuppannā c'eva akusalā dhammā n'uppajjanti uppannā ca akusalā dhammā parihāyantī ti.|| ||
■
[310] [pts] [olds] Nāhaṁ, bhikkhave, aññaṁ eka-dhammam||
pi samanupassāmi yena anuppannā vā micchā-diṭṭhi uppajjati uppannā vā micchā-diṭṭhi pavaḍḍhati||
yatha-yidaṁ, bhikkhave, a-yoniso-mana-sikāro.|| ||
A-yoniso, bhikkhave, mana-sikaroto||
anuppannā c'eva micchā-diṭṭhi uppajjati uppannā ca micchā-diṭṭhi pavaḍḍhatī ti.|| ||
■
[311] [pts] [olds] Nāhaṁ, bhikkhave, aññaṁ eka-dhammam||
pi samanupassāmi yena anuppannā vā sammā-diṭṭhi uppajjati uppannā vā sammā-diṭṭhi pavaḍḍhati||
yatha-yidaṁ, bhikkhave, yoniso mana-sikāro.|| ||
Yoniso, bhikkhave, mana-sikaroto||
anuppannā c'eva sammā-diṭṭhi uppajjati uppannā ca sammā-diṭṭhi pavaḍḍhatī ti.|| ||
■
[312] [pts] [olds] Nāhaṁ bhikkhave, aññaṁ eka-dhammam||
pi samanupassāmi yen'evaṁ sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjanti||
yatha-yidaṁ, bhikkhave, micchā-diṭṭhi.|| ||
Micchā-diṭṭhiyā, bhikkhave,||
samannāgatā sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjantī ti.|| ||
■
[313][pts][olds] Nāhaṁ bhikkhave, aññaṁ eka-dhammam||
pi samanupassā- [32] mi yen'evaṁ sattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti||
yatha-yidaṁ, bhikkhave, sammā-diṭṭhi.|| ||
Sammā-diṭṭhiyā, bhikkhave,||
samannāgatā sattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī ti.|| ||
■
[314][pts][olds] Micchā-diṭṭhikassa, bhikkhave,||
purisa-puggalassa yañ c'eva kāya-kammaṁ yathādiṭṭhi samattaṁ samādinnaṁ;||
yañ ca vacī-kammaṁ yathādiṭṭhi samattaṁ samādinnaṁ;||
yañ ca mano-kammaṁ yathādiṭṭhi samattaṁ samādinnaṁ;||
yā ca cetanā,||
yā ca patthanā,||
yo ca paṭidhi,||
ye ca saṅkhārā,||
sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvaṭṭanti.|| ||
Taṁ kissa hetu?
Diṭṭhi hi, bhikkhave, pāpikā ti.|| ||
Seyyathā pi, bhikkhave||
nimba-bījaṁ vā kosātaki-bījaṁ vā tittaka-lābu-bījaṁ vā allāya paṭhaviyā nikkhittaṁ yañ c'eva paṭhavi-rasaṁ upādiyati yañ ca āporasaṁ upādiyati sabban taṁ tittakattāya kaṭukattāya asātattāya saṁvaṭṭati.|| ||
Taṁ kissa hetu?
Bījaṁ hi, bhikkhave, pāpakaṁ.|| ||
Evam eva kho, bhikkhave,||
micchā-diṭṭhikassa purisa-puggalassa yañ c'eva kāya-kammaṁ yathādiṭṭhi samattaṁ samādinnaṁ||
yañ ca vacī-kammaṁ yathādiṭṭhi samattaṁ samādinnaṁ;||
yañ ca mano-kammaṁ yathādiṭṭhi samattaṁ samādinnaṁ;||
yā ca cetanā,||
yā ca patthanā,||
yo ca paṭidhi,||
ye ca saṅkhārā,||
sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvaṭṭanti.|| ||
Taṁ kissa hetu?
Diṭṭhi hi, bhikkhave, pāpikā ti.|| ||
■
[315][pts][olds] Sammā-diṭṭhikassa, bhikkhave,||
purisa-puggalassa yañ c'eva kāya-kammaṁ yathādiṭṭhi samattaṁ samādinnaṁ||
yañ ca vacī-kammaṁ yathādiṭṭhi samattaṁ samādinnaṁ;||
yañ ca mano-kammaṁ yathādiṭṭhi samattaṁ samādinnaṁ;||
yā ca cetanā,||
yā ca patthanā,||
yo ca paṭidhi,||
ye ca saṅkhārā,||
sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭanti.|| ||
Taṁ kissa hetu?
Diṭṭhi hi, bhikkhave, bhaddikā ti.|| ||
Seyyathā pi, bhikkhave,||
ucchu-bījaṁ vā sālibījaṁ vā muddikā-bījaṁ vā allāya paṭhaviyā nikkhittaṁ||
yañ c'eva paṭhavi-rasaṁ upādiyati||
yañ ca āporasaṁ upādiyati sabban taṁ madhurattāya sātattāya asecanakattāya saṁvaṭṭati.|| ||
Taṁ kissa hetu?
Bījaṁ hi'ssa, bhikkhave, bhaddakaṁ.|| ||
Evam eva kho, bhikkhave,||
sammā-diṭṭhikassa purisa-puggalassa||
yañ c'eva kāya-kammaṁ yathādiṭṭhi samattaṁ samādinnaṁ||
yañ ca vacī-kammaṁ yathādiṭṭhi samattaṁ samādinnaṁ;||
yañ ca mano-kammaṁ yathādiṭṭhi samattaṁ samādinnaṁ;||
yā ca cetanā,||
yā ca patthanā,||
yo ca paṭidhi,||
ye ca saṅkhārā,||
sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvaṭṭanti.|| ||
Taṁ kissa hetu?
Diṭṭhi hi, bhikkhave, bhaddikā ti.|| ||
[Bīja-vaggo]
§
[316][PTS: XVIII.33][olds] Ekapuggalo bhikkhave,||
loke uppajjamāno uppajjati bahu-jan'āhitāya bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ.|| ||
Katamo eka-puggalo?
Micchā-diṭṭhiko hoti viparīta-dassano so bahu-janaṁ Sad'Dhammā vuṭṭhāpetvā asad'dhamme patiṭṭhāpeti.|| ||
Ayaṁ kho, bhikkhave, eka-puggalo||
loke uppajjamāno uppajjati bahu-jan'āhitāya bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānan ti.|| ||
■
[317][pts][olds] Ekapuggalo, bhikkhave,||
loke uppajjamāno uppajjati bahu-jan'āhitāya bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ.|| ||
Katamo eka-puggalo?
Sammā-diṭṭhiko hoti aviparīta-dassano so bahu-janaṁ asad'dhammā vuṭṭhāpetvā Sad'Dhamme patiṭṭhāpeti.|| ||
Ayaṁ kho, bhikkhave, eka-puggalo||
loke upapajjamāno uppajjati bahu-jan'āhitāya bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānan ti.|| ||
■
[318][pts][olds] Nāhaṁ, bhikkhave, aññaṁ eka-dhammam||
pi samanupassāmi evaṁ mahāsāvajjaṁ yatha-yidaṁ,||
bhikkhave, micchā-diṭṭhi.|| ||
Micchā-diṭṭhi-paramāni, bhikkhave, mahāsāvajjānī ti.|| ||
■
[319][pts][olds] Nāhaṁ, bhikkhave, aññaṁ eka-puggalam||
pi samanupassāmi yo evaṁ bahu-jan'āhitāya paṭipanno bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ yatha-yidaṁ,||
bhikkhave, Makkhali mogha-puriso.|| ||
Seyyathā pi, bhikkhave,||
nadī-mukhe khipaṁ uḍḍeyya bahūnnaṁ macchānaṁ ahitāya dukkhāya anayāya vyasanāya;||
evam eva kho, bhikkhave Makkhali mogha-puriso||
manussa-khipaṁ maññe loke uppanno bahūnaṁ sattāṇaṁ ahitāya dukkhāya anayāya vyasanāyā ti.|| ||
■
[34] [320][pts][olds] Durakkhāte bhikkhave,||
Dhamma-Vinaye yo ca samādapeti||
yañ ca samādapeti yo ca samāda-pito tathattāya paṭipajjati sabbe te bahuṁ apuññaṁ pasavanti.|| ||
Taṁ kissa hetu?
Durakkhātattā, bhikkhave, dhammassā ti.|| ||
■
[321][pts][olds] Svākkhāte bhikkhave,||
Dhamma-Vinaye yo ca samādapeti||
yañ ca samādapeti yo ca samāda-pito tathattāya paṭipajjati sabbe te bahuṁ puññaṁ pasavanti.|| ||
Taṁ kissa hetu?
Svākkhātattā, bhikkhave, dhammassā ti.|| ||
■
[322][pts][olds] Durakkhāte, bhikkhave,||
Dhamma-Vinaye dāyakena mattā jānitabbā,||
no paṭiggāhakena.|| ||
Taṁ kissa hetu?
Durakkhātattā, bhikkhave, dhammassā ti.|| ||
■
[323][pts][olds] Svākkhāte, bhikkhave,||
Dhamma-Vinaye paṭiggāhakena mattā jānitabbā,||
no dāyakena.|| ||
Taṁ kissa hetu?
Svākkhātattā, bhikkhave, dhammassā ti.|| ||
■
[324][pts][olds] Durakkhāte, bhikkhave,||
Dhamma-Vinaye yo āraddha-vīriyo so dukkhaṁ viharati.|| ||
Taṁ kissa hetu?
Durakkhātattā, bhikkhave, dhammassā ti.|| ||
■
[325][pts][olds] Svākkhāte, bhikkhave,||
Dhamma-Vinaye yo kusīto so dukkhaṁ viharati.|| ||
Taṁ kissa hetu?
Svākkhātattā, bhikkhave, dhammassā ti.|| ||
■
[326][pts][olds] Durakkhāte, bhikkhave,||
Dhamma-Vinaye yo kusīto so sukhaṁ viharati.|| ||
Taṁ kissa hetu?
Durakkhātattā, bhikkhave, dhammassā ti.|| ||
■
[327][pts][olds] Svākkhāte, bhikkhave,||
Dhamma-Vinaye yo āraddha-vīriyo so sukhaṁ viharati.|| ||
Taṁ kissa hetu?
Svākkhātattā, bhikkhave, dhammassā ti.|| ||
■
[328][pts][olds] Seyyathā pi, bhikkhave,||
appamattako pi gūtho duggandho hoti;||
evam eva kho ahaṁ, bhikkhave,||
appa-mattakam pi bhavaṁ na vaṇṇemi,||
antamaso accharā-saṅghāta-mattam pi ti.|| ||
■
[329][pts][olds][than] Seyyathā pi, bhikkhave,||
appa-mattakam pi muttaṁ du-g-gandhaṁ hoti;||
evam eva kho ahaṁ, bhikkhave,||
appa-mattakam pi bhavaṁ na vaṇṇemi,||
antamaso accharā-saṅghāta-mattam pi ti.|| ||
■
[330][pts][olds] Seyyathā pi, bhikkhave,||
appamattako pi kheḷo duggandho hoti;||
evam eva kho ahaṁ, bhikkhave,||
appa-mattakam pi bhavaṁ na vaṇṇemi,||
antamaso accharā-saṅghāta-mattam pi ti.|| ||
■
[331][pts][olds] Seyyathā pi, bhikkhave,||
appamattako pi pubbo duggandho hoti;||
evam eva kho ahaṁ, bhikkhave,||
appa-mattakam pi bhavaṁ na vaṇṇemi,||
antamaso accharā-saṅghāta-mattam pi ti.|| ||
■
[35] [332][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakam pi lohitaṁ du-g-gandhaṁ hoti;||
evam eva kho ahaṁ, bhikkhave,||
appa-mattakam pi bhavaṁ na vaṇṇemi,||
antamaso accharā-saṅghāta-mattam pi ti.|| ||
§
[333][pts XIX][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāma-rāmaṇeyyakaṁ vana-rāmaṇeyyakaṁ bhūmi-rāmaṇeyyakaṁ pokkharaṇi-rāmaṇeyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūla-vikūlaṁ nadī-viduggaṁ kkhāṇu-kaṇṭakā-dhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye thalajā,||
atha kho ete va sattā bahutarā ye odakā.|| ||
■
[334][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāma-rāmaṇeyyakaṁ vana-rāmaṇeyyakaṁ bhūmi-rāmaṇeyyakaṁ pokkharaṇi-rāmaṇeyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūla-vikūlaṁ nadī-viduggaṁ kkhāṇu-kaṇṭakā-dhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye manussesu paccājāyanti;||
atha kho ete va sattā bahutarā ye aññatra manussehi paccājāyanti.|| ||
■
[335][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāma-rāmaṇeyyakaṁ vana-rāmaṇeyyakaṁ bhūmi-rāmaṇeyyakaṁ pokkharaṇi-rāmaṇeyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūla-vikūlaṁ nadī-viduggaṁ kkhāṇu-kaṇṭakā-dhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye majjhimesu jana-padesu paccājāyanti;||
atha kho ete va sattā bahutarā ye paccantimesu jana-padesu paccājāyanti aviññātāresu milakkhesu.|| ||
■
[336][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāma-rāmaṇeyyakaṁ vana-rāmaṇeyyakaṁ bhūmi-rāmaṇeyyakaṁ pokkharaṇi-rāmaṇeyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūla-vikūlaṁ nadī-viduggaṁ kkhāṇu-kaṇṭakā-dhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye paññavanto aja'ā ane'amūgā paṭibalā su-bhāsita-du-b-bhāsitassa atthaṁ aññātuṁ;||
atha kho ete va sattā bahutarā ye duppaññā ja'ā e'amūgā na paṭibalā su-bhāsita-du-b-bhāsitassa atthaṁ aññātuṁ.|| ||
■
[337][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāma-rāmaṇeyyakaṁ vana-rāmaṇeyyakaṁ bhūmi-rāmaṇeyyakaṁ pokkharaṇi-rāmaṇeyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūla-vikūlaṁ nadī-viduggaṁ kkhāṇu-kaṇṭakā-dhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye ariyena paññā-cakkhunā samannāgatā;||
atha kho ete va sattā bahutarā ye avijjā-gatā sammūḷhā.|| ||
■
[338][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāma-rāmaṇeyyakaṁ vana-rāmaṇeyyakaṁ bhūmi-rāmaṇeyyakaṁ pokkharaṇi-rāmaṇeyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūla-vikūlaṁ nadī-viduggaṁ kkhāṇu-kaṇṭakā-dhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye labhanti Tathāgataṁ dassanāya;||
atha kho ete va sattā bahutarā ye na labhanti Tathāgataṁ dassanāya.|| ||
■
[339][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāma-rāmaṇeyyakaṁ vana-rāmaṇeyyakaṁ bhūmi-rāmaṇeyyakaṁ pokkharaṇi-rāmaṇeyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūla-vikūlaṁ nadī-viduggaṁ kkhāṇu-kaṇṭakā-dhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye labhanti Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ savanāya;||
atha kho [36] ete va sattā bahutarā ye na labhanti Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ savanāya.|| ||
■
[340][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāma-rāmaṇeyyakaṁ vana-rāmaṇeyyakaṁ bhūmi-rāmaṇeyyakaṁ pokkharaṇi-rāmaṇeyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūla-vikūlaṁ nadī-viduggaṁ kkhāṇu-kaṇṭakā-dhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye sutvā dhammaṁ dhārenti;||
atha kho ete va sattā bahutarā ye sutvā dhammaṁ na dhārenti.|| ||
■
[341][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāma-rāmaṇeyyakaṁ vana-rāmaṇeyyakaṁ bhūmi-rāmaṇeyyakaṁ pokkharaṇi-rāmaṇeyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūla-vikūlaṁ nadī-viduggaṁ kkhāṇu-kaṇṭakā-dhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye dhātānaṁ dhammānaṁ atthaṁ upapari-k-khanti;||
atha kho ete va sattā bahutarā ye dhātānaṁ dhammānaṁ atthaṁ na upapari-k-khanti.|| ||
■
[342][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāma-rāmaṇeyyakaṁ vana-rāmaṇeyyakaṁ bhūmi-rāmaṇeyyakaṁ pokkharaṇi-rāmaṇeyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūla-vikūlaṁ nadī-viduggaṁ kkhāṇu-kaṇṭakā-dhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye attham aññāya dhammam aññāya Dhammānudhammaṁ paṭipajjanti;||
atha kho ete va sattā bahutarā ye attham aññāya dhammam aññāya Dhammānudhammaṁ na paṭipajjanti.|| ||
■
[343][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāma-rāmaṇeyyakaṁ vana-rāmaṇeyyakaṁ bhūmi-rāmaṇeyyakaṁ pokkharaṇi-rāmaṇeyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūla-vikūlaṁ nadī-viduggaṁ kkhāṇu-kaṇṭakā-dhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye saṁvejanīyesu ṭhānesu saṁvijjanti;||
atha kho ete va sattā bahutarā ye saṁvejanīyesu ṭhānesu na saṁvijjanti.|| ||
■
[344][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāma-rāmaṇeyyakaṁ vana-rāmaṇeyyakaṁ bhūmi-rāmaṇeyyakaṁ pokkharaṇi-rāmaṇeyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūla-vikūlaṁ nadī-viduggaṁ kkhāṇu-kaṇṭakā-dhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye saṁviggā yoniso padahanti;||
atha kho ete va sattā bahutarā ye saṁviggā yoniso na padahanti.|| ||
■
[345][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāma-rāmaṇeyyakaṁ vana-rāmaṇeyyakaṁ bhūmi-rāmaṇeyyakaṁ pokkharaṇi-rāmaṇeyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūla-vikūlaṁ nadī-viduggaṁ kkhāṇu-kaṇṭakā-dhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye vavassaggārammaṇaṁ karitvā labhanti samādhiṁ labhanti cittass'ek'aggataṁ;||
atha kho ete va sattā bahutarā ye vavassaggārammaṇaṁ karitvā na labhanti samādhiṁ na labhanti cittass'ek'aggataṁ.|| ||
■
[346][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāma-rāmaṇeyyakaṁ vana-rāmaṇeyyakaṁ bhūmi-rāmaṇeyyakaṁ pokkharaṇi-rāmaṇeyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūla-vikūlaṁ nadī-viduggaṁ kkhāṇu-kaṇṭakā-dhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye annagga-rasaggānaṁ lābhino;||
atha kho ete va sattā bahutarā ye annagga-rasaggānaṁ na lābhino,||
uñchena kapālābhatena yāpenti.|| ||
■
[347][pts][olds][than] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāma-rāmaṇeyyakaṁ vana-rāmaṇeyyakaṁ bhūmi-rāmaṇeyyakaṁ pokkharaṇi-rāmaṇeyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūla-vikūlaṁ nadī-viduggaṁ kkhāṇu-kaṇṭakā-dhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye attha-rasassa dhamma-rasassa vimutti-rasassa lābhino;||
atha kho ete va sattā bahutarā ye attharasassa dhammarasassa vimutti-rasassa na lābhino.|| ||
Tasmātiha, bhikkhave||
evaṁ sikkhitabbaṁ attharasassa dhammarasassa vimutti-rasassa lābhino bhavissāmāti.|| ||
Evaṁ hi vo, bhikkhave, sikkhitabban ti.|| ||
■
[37] [348][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye manussā cutā manussesu paccājāyanti,||
atha kho ete va sattā bahutarā ye manussā cutā Niraye paccājāyanti.|| ||
■
[349][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye manussā cutā devesu paccājāyanti||
atha kho ete va sattā bahutarā ye manussā cutā||
Niraye paccājāyanti||
tiracchāna-yoniyā paccājāyanti||
petti-visaye paccājāyanti.|| ||
■
[350][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye manussā cutā devesu paccājāyanti||
atha kho ete va sattā bahutarā ye manussā cutā||
petti-visaye paccājāyanti.|| ||
■
[351][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye manussā cutā devesu paccājāyanti;||
atha kho ete va sattā bahutarā ye manussā cutā||
Niraye paccājāyanti.|| ||
■
[352][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye manussā cutā devesu paccājāyanti;||
atha kho ete va sattā bahutarā ye manussā cutā||
tiracchāna-yoniyā paccājāyanti.|| ||
■
[353][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye manussā cutā devesu paccājāyanti;||
atha kho ete va sattā bahutarā ye manussā cutā||
petti-visaye paccājāyanti.|| ||
■
[354][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye devā cutā devesu paccājāyanti;||
atha kho ete va sattā bahutarā ye devā cutā Niraye paccājāyanti.|| ||
■
[355][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye devā cutā devesu paccājāyanti;||
atha kho ete va sattā bahutarā ye devā cutā tiracchāna-yoniyā paccājāyanti.|| ||
■
[356][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye devā cutā devesu paccājāyanti;||
atha kho ete va sattā bahutarā ye devā cutā petti-visaye paccājāyanti.|| ||
■
[357][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye devā cutā manussesu paccājāyanti;||
atha kho ete va sattā bahutarā ye devā cutā Niraye paccājāyanti.|| ||
■
[358][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye devā cutā manussesu paccājāyanti;||
atha kho ete va sattā bahutarā ye devā cutā tiracchāna-yoniyā paccājāyanti.|| ||
■
[359][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye devā cutā manussesu paccājāyanti;||
atha kho ete va sattā bahutarā ye devā cutā petti-visaye paccājāyanti.|| ||
■
[360][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye Nirayā cutā manussesu paccājāyanti;||
atha kho ete va sattā bahutarā ye Nirayā cutā Niraye paccājāyanti.|| ||
■
[361][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye Nirayā cutā manussesu paccājāyanti;||
atha kho ete va sattā bahutarā ye Nirayā cutā tiracchāna-yoniyā paccājāyanti.|| ||
■
[362][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye Nirayā cutā manussesu paccājāyanti;||
atha kho ete va sattā bahutarā ye Nirayā cutā petti-visaye paccājāyanti.|| ||
■
[363][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye Nirayā cutā devesu paccājāyanti;||
atha kho ete va sattā bahutarā ye Nirayā cutā Niraye paccājāyanti.|| ||
■
[364][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye Nirayā cutā devesu paccājāyanti;||
atha kho ete va sattā bahutarā ye Nirayā cutā tiracchāna-yoniyā paccājāyanti.|| ||
■
[365][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye Nirayā cutā devesu paccājāyanti;||
atha kho ete va sattā bahutarā ye Nirayā cutā petti-visaye paccājāyanti.|| ||
■
[366][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye tiracchāna-yoniyā cutā manussesu paccājāyanti;||
atha kho ete va sattā bahutarā ye tiracchāna-yoniyā cutā Niraye paccājāyanti.|| ||
■
[367][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye tiracchāna-yoniyā cutā manussesu paccājāyanti;||
atha kho ete va sattā bahutarā ye tiracchāna-yoniyā cutā tiracchāna-yoniyā paccājāyanti.|| ||
■
[368][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye tiracchāna-yoniyā cutā manussesu paccājāyanti;||
atha kho ete va sattā bahutarā ye tiracchāna-yoniyā cutā petti-visaye paccājāyanti.|| ||
■
[369][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye tiracchāna-yoniyā cutā devesu paccājāyanti;||
atha kho ete va sattā bahutarā [38] ye tiracchāna-yoniyā cutā Niraye paccājāyanti.|| ||
■
[370][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye tiracchāna-yoniyā cutā devesu paccājāyanti;||
atha kho ete va sattā bahutarā ye tiracchāna-yoniyā cutā tiracchāna-yoniyā paccājāyanti.|| ||
■
[371][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye tiracchāna-yoniyā cutā devesu paccājāyanti;||
atha kho ete va sattā bahutarā ye tiracchāna-yoniyā cutā petti-visaye paccājāyanti.|| ||
■
[372][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye petti-visayā cutā manussesu paccājāyanti;||
atha kho ete va sattā bahutarā ye petti-visayā cutā Niraye paccājāyanti.|| ||
■
[373][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye petti-visayā cutā manussesu paccājāyanti;||
atha kho ete va sattā bahutarā ye petti-visayā cutā tiracchāna-yoniyā paccājāyanti.|| ||
■
[374][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye petti-visayā cutā manussesu paccājāyanti;||
atha kho ete va sattā bahutarā ye petti-visayā cutā petti-visaye paccājāyanti.|| ||
■
[375][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye petti-visayā cutā devesu paccājāyanti||
atha kho ete va sattā bahutarā ye petti-visayā cutā Niraye paccājāyanti.|| ||
■
[376][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye petti-visayā cutā devesu paccājāyanti||
atha kho ete va sattā bahutarā ye petti-visayā cutā tiracchāna-yoniyā paccājāyanti.|| ||
■
[377][pts][olds] Seyyathā pi, bhikkhave,||
appa-mattakaṁ imasmiṁ Jambudīpe ārāmarāma'eyyakaṁ vana-rāma'eyyakaṁ bhūmi-rāma'eyyakaṁ pokkhara'irāma'eyyakaṁ;||
atha kho etad eva bahutaraṁ yad idaṁ ukkūlavikūlaṁ nadī-viduggaṁ khāṇukaṇṭakadhānaṁ pabbata-visamaṁ.|| ||
Evam eva kho, bhikkhave,||
appakā te sattā ye petti-visayā cutā devesu paccājāyanti||
atha kho ete va sattā bahutarā ye petti-visayā cutā petti-visaye paccājāyanti.|| ||
[Vaggo catuttho. Jambudīpapeyyālo niṭṭhito. Eka-dhammapāli soṇasamo. Pasādakaradhammavaggo]
§
■
[378][PTS XX][olds] Addham idaṁ bhikkhave,||
lābhānaṁ yad idaṁ āraññikattaṁ ti.|| ||
■
[379][pts][olds] Addham idaṁ bhikkhave,||
lābhānaṁ yad idaṁ piṇḍa-pātikattaṁ ti.|| ||
■
[380][pts][olds] Addham idaṁ bhikkhave,||
lābhānaṁ yad idaṁ paṁsu-kūli-kattaṁ ti.|| ||
■
[381][pts][olds] Addham idaṁ bhikkhave,||
lābhānaṁ yad idaṁ te-cīvari-kattaṁ ti.|| ||
■
[382][pts][olds] Addham idaṁ bhikkhave,||
lābhānaṁ yad idaṁ Dhamma-kathikattaṁ ti.|| ||
■
[383][pts][olds] Addham idaṁ bhikkhave,||
lābhānaṁ yad idaṁ vinaya-dharakattaṁ ti.|| ||
■
[384][pts][olds] Addham idaṁ bhikkhave,||
lābhānaṁ yad idaṁ bāhu-saccaṁ ti.|| ||
■
[385][pts][olds] Addham idaṁ bhikkhave,||
lābhānaṁ yad idaṁ thāvareyyaṁ ti.|| ||
■
[386][pts][olds] Addham idaṁ bhikkhave,||
lābhānaṁ yad idaṁ ākappa-sampadā ti.|| ||
■
[387][pts][olds] Addham idaṁ bhikkhave,||
lābhānaṁ yad idaṁ parivāra-sampadā ti.|| ||
■
[388][pts][olds] Addham idaṁ bhikkhave,||
lābhānaṁ yad idaṁ mahāparivāratā ti.|| ||
■
[389][pts][olds] Addham idaṁ bhikkhave,||
lābhānaṁ yad idaṁ kolaputti ti.|| ||
■
[390][pts][olds] Addham idaṁ bhikkhave,||
lābhānaṁ yad idaṁ vaṇṇa-pokkharatā ti.|| ||
■
[391][pts][olds] Addham idaṁ bhikkhave,||
lābhānaṁ yad idaṁ kalyāṇa-vākkaraṇatā ti.|| ||
■
[392][pts][olds] Addham idaṁ bhikkhave,||
lābhānaṁ yad idaṁ appicchatā ti.|| ||
■
[393][pts][olds] Addham idaṁ bhikkhave,||
lābhānaṁ yad idaṁ appābādhatā ti.|| ||
[Pasādakaradhammavaggo sattarasamo. Apara-accharāsaṅghātavaggo]
Next: Chapter XX, Jhāna Vagga, Suttas 394-494