Aṅguttara-Nikāya
III. Tika Nipāta
V. Cūḷa Vagga
Sutta 42
Tiṭhāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evaṁ me sutaṁ.|| ||
Evaṁ me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tīhi bhikkhave ṭhānehi saddho pasanno veditabbo.|| ||
Katamehi tīhi?|| ||
Sīla-vataṁ dassana-kāmo hoti,||
Sad'Dhammaṁ sotukāmo hoti,||
vigata-mala maccherena cetasā agāraṁ ajjhā-vasati mutta-cāgo payata-pāṇī vossagga-rato yā cayogo dāna-saṁvibhāga-rato.|| ||
Imehi kho bhikkhave tīhi ṭhānehi saddho pasanno veditabbo" ti.|| ||
Dassanakāmo sīla-vataṁ Sad'Dhammaṁ sotum icchati,||
Vineyya macchera-malaṁ sa ve saddho ti vuccatī.|| ||