Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
V. Cūḷa Vagga

Sutta 42

Tiṭhāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[150]

[1][pts][bodh][than] Evaṁ me sutaṁ.|| ||

Evaṁ me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tīhi bhikkhave ṭhānehi saddho pasanno veditabbo.|| ||

Katamehi tīhi?|| ||

Sīla-vataṁ dassana-kāmo hoti,||
Sad'Dhammaṁ sotukāmo hoti,||
vigata-mala maccherena cetasā agāraṁ ajjhā-vasati mutta-cāgo payata-pāṇī vossagga-rato yā cayogo dāna-saṁvibhāga-rato.|| ||

Imehi kho bhikkhave tīhi ṭhānehi saddho pasanno veditabbo" ti.|| ||

 


 

Dassanakāmo sīla-vataṁ Sad'Dhammaṁ sotum icchati,||
Vineyya macchera-malaṁ sa ve saddho ti vuccatī.|| ||

 


Contact:
E-mail
Copyright Statement