Aṅguttara-Nikāya
III. Tika Nipāta
XVI. Acelaka Vagga
Sutta 151
Paṭhavi Paṭipadā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tisso imā bhikkhave paṭipadā.|| ||
Katamā tisso?|| ||
Āgāḷhā paṭipadā,||
nijjhāmā paṭipadā,||
majjhimā paṭipadā.|| ||
§
2. Katamā ca bhikkhave āgāḷhā paṭipadā?|| ||
Idha, bhikkhave, ekacco evaṁ-vādi hoti evaṁ-diṭṭhi:|| ||
"N'attha kāmesu doso" ti.|| ||
So kāmesu pātavyataṁ āpajjati.|| ||
Ayaṁ vuccati bhikkhave āgāḷhā paṭipadā.|| ||
■
3. Katamā ca bhikkhave nijjhāmā paṭipadā?|| ||
Idha, bhikkhave, ekacco acelako hoti mutt'ācāro hatthāva-lekhano||
na ehibha-dantiko,||
na tiṭṭhabha-dantiko,||
na abhibhaṭaṁ,||
na uddissa-kaṭaṁ,||
na nimantaṇaṁ sādiyati.|| ||
So na kumbhi-mukhā patigaṇhāti,||
na khaḷopi-mukhā patigaṇhāti,||
na eḷalakam-antaraṁ,||
na daṇḍam-antaraṁ,||
na musalam-antaraṁ,||
na dvinnaṁ bhuñjamānānaṁ,||
na gabhiniyā,||
na pāyamānāya,||
na purisantaragatāya,||
na saṅkittīsu,||
na yattha sā upaṭṭhito hoti,||
na yattha makkhikā saṇḍacārinī,||
na macchaṁ,||
na maṁsaṁ,||
na suraṁ,||
na merayaṁ,||
na thusodakaṁ pivati.|| ||
So ekāgāriko vā hoti ekālopiko,||
dvāgāriko vā hoti dvālopiko,||
sattāgāriko vā hoti sattālopiko,||
ekissā pi dattiyā yāpeti,||
dvīhi pi dattīpi yāpeti,||
sattahi pi dattīhi yāpeti,||
ekāhikam pi āhāraṁ āhāreti,||
dvāhikam pi āhāraṁ āhāreti,||
sattāhikam pi āhāraṁ āhāreti.|| ||
—DN 8
■
So ekāgāriko vā homi ekālopiko,||
dvāgāriko vā homi dvālopiko,||
sattāgāriko vā homi sattālopiko.|| ||
Ekissā pi dattiyā yāpemi,||
dvīhi pi dattīhi yāpemi,||
sattahi pi dattīhi yāpemi.|| ||
Ekāhikam pi āhāraṁ āhāremi,||
dvīhikam pi āhāraṁ āhāremi,||
sattāhikam pi āhāraṁ āhāremi.|| ||
So ekāgāriko vā hoti,||
ekālopiko va,||
dvāgāriko va hoti,||
dvālopiko vā,||
... pe ...,||
sattāgāriko va hoti||
sattālopiko vā.|| ||
Ekissā pi dattiyā yāpeti,||
dvihi pi dattīhi yāpeti,||
... pe ...,||
sattahi pi dattihi yāpeti.|| ||
Ekāhikam pi āhāraṁ ārāreti,||
dvāhikam pi āhāraṁ āhāreti,||
... pe ...,||
sattāhikam pi āhāraṁ āhāreti.|| ||
Iti eva-rūpaṁ addhamāsikam pi pariyāya-bhatta-bojanānuyogam anuyutto viharati.|| ||
So sāka-bhakkho pi hoti,||
sāmāka-bhakkho pi hoti,||
nīvāra-bhakkho pi hoti,||
daddula-bhakkho pi hoti,||
haṭa-bhakkho pi hoti,||
kaṇa-bhakkho pi hota,||
ācāma-bhakkho pi hoti,||
piññāka-bhakkho pi hoti,||
tiṇa-bhakkho pi hoti,||
gomaya-bhakkho pi hoti.|| ||
Vana-mūla-phalāhāro yāpeti pavatta-phalahoji.|| ||
So sāṇāni pi dhāreti,||
masāṇāni pi dhareti,||
chavadussāni pi dhāreti,||
paṁsukūlāni pi dhāreti,||
tīrīṭāni pi dhareti,||
ajināni pi dhāreti,||
ajinakkhipam pi dhāreti,||
kusa-cīram pi dhāreti,||
vāka-vīram pi dhāreti,||
phalaka-vīram pi dhāreti,||
kesakam-balam pi dhāreti,||
[296] vālakam-balam pi dhāreti,||
ulūkapakkham pi dhāreti.|| ||
Kesamassulocako pi hoti||
kesa-massulocanānuyogam anuyutto.|| ||
Ubbhaṭṭhako pi hoti||
āsanapaṭikkitto.|| ||
Ukkuṭiko pi hoti||
ukkuṭikappadhānām anuyutto.|| ||
Kaṇṭakāpassayiko pi hoti||
kaṇṭakāpassaye seyyaṁ kappeti.|| ||
Sāyaṁ tatiyakam pi udakorohaṇānuyogam anuyutto viharati.|| ||
Iti eva-rūpaṁ aneka-vihitaṁ kāyassa ātāpana-paritāpanānuyogam anuyutto viharati.|| ||
Ayaṁ vuccati bhikkhave nijjhāmā paṭipadā.|| ||
■
4. Katamā ca bhikkhave majjhimā paṭipadā?|| ||
Idha, bhikkhave, bhikku kāye kāy'ānupassī viharati,||
ātāpi sampajāno satimā vineyya loke abhijjhā-domanassaṁ,||
vedanāsu vedanānu passī viharati,||
ātāpi sampajāno satimā vineyya loke abhijjhā-domanassaṁ,||
citte citt'ānupassī viharati,||
ātāpi sampajāno satimā vineyya loke abhijjhā-domanassaṁ,||
dhammesu Dhamm'ānupassī viharati,||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Ayaṁ vuccati bhikkhave majjhimā paṭipadā.|| ||
Imā kho bhikkhave tisso paṭipadā" ti.|| ||