Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Catukka Nipāta
XX: Mahā Vagga

Sutta 198

Tapa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[205]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco puggalo||
attantapo hoti atta-paritāpanānuyogam anuyutto.|| ||

Idha pana bhikkhave ekacco puggalo||
parantapo hoti para-paritāpanānuyogam anuyutto.|| ||

Idha pana bhikkhave ekacco puggalo||
attantapo ca hoti atta-paritāpanānuyogam anuyutto,||
parantapo ca hoti para-paritāpanānuyogam anuyutto.|| ||

Idha pana bhikkhave ekacco puggalo||
n'ev'attantapo hoti na atta-paritāpanānuyogam anuyut- [206] to hoti||
na para-paritāpanānuyogam anuyutto||
so anattantapo aparantapo diṭṭhe'va dhamme nicchāto nibbuto sītībhuto sukha-paṭisaṁvedī brahma-bhutena attanā viharati.|| ||

 


 

2. Kathañ ca bhikkhave puggalo attantapo hoti,||
atta-paritāpanānuyogam anuyutto?|| ||

Idha, bhikkhave, ekacco puggalo acelako hoti||
mutt'ācāro hatthāpalekhaṇo,||
na 'ehi bhadantiko'||
na 'tiṭṭha-bhadantiko nābhihaṭaṁ'||
na 'uddissa-kaṭaṁ'||
na 'nimantanaṁ sādiya' ti.|| ||

So na kumbhi-mukhā patigaṇhāti,||
na khaḷopi-mukhā patigaṇhāti,||
na eḷaka-mantaraṁ||
na daṇḍa-mantaraṁ||
na mūsala-mantaraṁ||
na dvinnaṁ bhuñjamānānaṁ||
na gabbhinīyā||
na pāyamānāya||
na purisantaragatāya||
na saṅkittisu||
na yattha sā upaṭṭhito hoti,||
na yattha makkhikā saṇḍasaṇḍavāriṇī,||
na macchaṁ||
na maṁsaṁ,||
na suraṁ||
na merayaṁ||
na thusodakaṁ pivati.|| ||

So ekāgāriko vā hoti ekālopiko,||
dvāgāriko vā hoti dvālopiko,||
sattāgāriko vā hoti sattālopiko,||
ekissā pi dattiyā yāpeti,||
dvīhi pi dattīpi yāpeti,||
sattahi pi dattīhi yāpeti,||
ekāhikam pi āhāraṁ āhāreti,||
dvāhikam pi āhāraṁ āhāreti,||
sattāhikam pi āhāraṁ āhāreti.|| ||

DN 8

So ekāgāriko vā homi ekālopiko,||
dvāgāriko vā homi dvālopiko,||
sattāgāriko vā homi sattālopiko.|| ||

Ekissā pi dattiyā yāpemi,||
dvīhi pi dattīhi yāpemi,||
sattahi pi dattīhi yāpemi.|| ||

Ekāhikam pi āhāraṁ āhāremi,||
dvīhikam pi āhāraṁ āhāremi,||
sattāhikam pi āhāraṁ āhāremi.|| ||

—MN 12 p77

So ekāgāriko vā hoti||
ekālopiko vā,||
dvāgāriko va hoti,||
dvālopiko vā,||
... pe ...,||
sattāgāriko va hoti||
sattālopiko vā.|| ||

Ekissā pi dattiyā yāpeti,||
dvihi pi dattīhi yāpeti,||
... pe ...,||
sattahi pi dattihi yāpeti.|| ||

Ekāhikam pi āhāraṁ ārāreti,||
dvāhikam pi āhāraṁ āhāreti,||
... pe ...,||
sattāhikam pi āhāraṁ āhāreti.|| ||

Iti eva-rūpaṁ addhamāsikam pi pariyāya-bhatta-bojanānuyogam anuyutto viharati.|| ||

So sāka-bhakkho pi hoti,||
sāmāka-bhakkho pi hoti,||
nīvāra-bhakkho pi hoti,||
daddula-bhakkho pi hoti,||
haṭa-bhakkho pi hoti,||
kaṇa-bhakkho pi hota,||
ācāma-bhakkho pi hoti,||
piññāka-bhakkho pi hoti,||
tiṇa-bhakkho pi hoti,||
gomaya-bhakkho pi hoti.|| ||

Vana-mūla-phalāhāro yāpeti pavatta-phalahoji.|| ||

So sāṇāni pi dhāreti,||
masāṇāni pi dhareti,||
chavadussāni pi dhāreti,||
paṁsukūlāni pi dhāreti,||
tīrīṭāni pi dhareti,||
ajināni pi dhāreti,||
ajinakkhipam pi dhāreti,||
kusa-cīram pi dhāreti,||
vāka-vīram pi dhāreti,||
phalaka-vīram pi dhāreti,||
kesakam-balam pi dhāreti,||
vālakam-balam pi dhāreti,||
ulūkapakkham pi dhāreti.|| ||

Kesamassulocako pi hoti||
kesa-massulocanānuyogam anuyutto.|| ||

Ubbhaṭṭhako pi hoti||
āsanapaṭikkitto.|| ||

Ukkuṭiko pi hoti||
ukkuṭikappadhānām anuyutto.|| ||

Kaṇṭakāpassayiko pi hoti||
kaṇṭakāpassaye seyyaṁ kappeti.|| ||

Sāyatatiyakam piudakoro- [207] hanānuyogam anuyutto viharati.|| ||

Iti eva-rūpaṁ aneka-vihitaṁ kāyassa ātāpana-paritāpanānuyogam anuyutto viharati.|| ||

Evaṁ kho bhikkhave puggalo attantapo hoti atta-paritāpanānuyogam anuyutto.|| ||

 

§

 

3. Kathañ ca bhikkhave puggalo parantapo hoti para-paritāpanānuyogam anuyutto?|| ||

Idha, bhikkhave, ekacco puggalo orabbhiko hoti sūkariko sākuntiko māgaviko luddo macchaghātako coro coraghātako bandhanāgāriko,||
ye vā pan'aññe pi ke ci kurūra-kammantā.|| ||

Evaṁ kho bhikkhave puggalo parantapo hoti para-paritāpanānuyogam anuyutto.|| ||

 

§

 

4. Kathañ ca bhikkhave puggalo attantapo ca hoti atta-paritāpanānuyogam anuyutto,||
parantapo ca para-paritāpanānuyogam anuyutto?|| ||

Idha, bhikkhave, ekacco puggalo rājā vā hoti khattiyo muddhā-vasitto brāhmaṇo vā mahāsālo.|| ||

So puratthimena nagarassa navaṁ santhāgāraṁ kārāpetvā kesa-massuṁ ohāretvā kharājinaṁ nivāsetvā sappitelena kāyaṁ abbhañjitvā migavisāṇena piṭṭhiṁ kaṇḍūvamāno santhāgāraṁ pavisati saddhiṁ mahesiyā brāhmaṇena ca purohitena.|| ||

So tattha anantara-hitāya bhumiyā haritupalittāya seyyaṁ kappeti.|| ||

Ekissā gāviyā sarūpavacchāya||
yaṁ ekasmiṁ thane khīraṁ hoti,||
tena rājā yāpeti,||
yaṁ dutiyasmiṁ thane khīraṁ hoti,||
tena mahesī yāpeti,||
yaṁ tatiyasmiṁ thane khīraṁ hoti,||
tena brāhmaṇo purohito yāpeti,||
yaṁ catutthasmiṁ thane khīraṁ hoti,||
tena aggiṁ juhanti,||
avasesena vacchako yāpeti.|| ||

So evam āha:|| ||

'Ettakā usabhā haññantu yaññ'atthāya,||
ettakā vacchatarā haññantu yaññ'atthāya,||
ettakā vacchatariyo haññantu yaññ'atthāya,||
ettakā ajā haññantu yaññ'atthāya,||
ettakā urabbhā haññantu yaññ'atthāya,||
[ettakā assā haññantu yaññ'atthāya,]||
ettakā rukkhā chijjantu yūpatthāya,||
ettakā dabbā lūyantu barihisatthāyā' ti.|| ||

Ye pi' [208] ssa te honti dāsā ti vā pessā ti vā kamma-karā ti vā,||
te pi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti.|| ||

Evaṁ kho bhikkhave puggalo attantapo ca hoti atta-paritāpanānuyogam anuyutto||
parantapo ca hoti para-paritāpanānuyogam anuyutto.|| ||

 

§

 

5. Kathañ ca bhikkhave puggalo n'eva attantapo hoti||
na atta-paritāpanānuyogam anuyutto,||
na parantapo hoti||
na para-paritāpanānuyogam anuyutto,||
so anattantapo aparantapo diṭṭhe'va dhamme nicchāto nibbuto sītibhuto sukha-paṭisaṁvedī brahma-bhutena attanā viharati?|| ||

6. Idha, bhikkhave, Tathāgato loke uppajjati arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṁ Buddho Bhagavā.|| ||

So imaṁ lokaṁ sa-devakaṁ sa-Mārakaṁ sa-brahmakaṁ,||
sa-s-samaṇa-brāhmaṇiṁ pajaṁ sa-deva-manussaṁ sayaṁ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṁ deseti||
ādi-kalyāṇaṁ||
majjhe-kalyāṇaṁ||
pariyosāna-kalyāṇaṁ||
sātthaṁ sabyañjanaṁ,||
kevala-paripuṇṇaṁ parisuddhaṁ||
Brahma-cariyaṁ pakāseti.|| ||

Taṁ dhammaṁ suṇāti gahapati vā||
gahapati-putto vā||
aññatarasmiṁ vā kule paccājāto,||
so taṁ dhammaṁ sutvā Tathāgate saddhaṁ paṭilabhati.|| ||

7. So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati:|| ||

Sambādho gharāvāso rajo-patho abbhokāso pabbajjā,||
na yidaṁ sukaraṁ agāraṁ ajjhāvasatā ekanta-paripuṇṇaṁ ekanta-parisuddhaṁ saṅkhalikhitaṁ Brahma-cariyaṁ carituṁ,||
yan nūn-ā-haṁ kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan ti.|| ||

So aparena samayena appaṁ vā bhoga-k-khandhaṁ pahāya||
mahantaṁ vā bhoga-k-khandhaṁ pahāya,||
appaṁ vā ñāti-parivaṭṭaṁ pahāya,||
mahantaṁ vā ñāti-parivaṭṭaṁ pahāya,||
kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.|| ||

8. So evaṁ pabba-jito samāno bhikkhunaṁ sikkhāsājivasamāpanno,||
pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhuta-hit-ā-nukampī viharati.|| ||

Adinn'ādānaṁ pahāya||
adinn'ādānā [209] paṭivirato hoti,||
dinn'ādāyī dinna-pāṭikaṅkhī athenena sucibhūtena attanā viharati.|| ||

Abrahma-cariyaṁ pahāya||
brahma-cārī hoti,||
ārā-cārī,||
virato methunā gāma-dhammā.|| ||

Musā-vādaṁ pahāya||
musā-vādā paṭivirato hoti,||
sacca-vādī sacca-sandho theto paccayiko avisaṁvādako lokassa.|| ||

Pisuṇaṁ vācaṁ pāhāya||
pisuṇāyā vācāya paṭivirato hoti,||
na ito sutvā amutra akkhātā imesaṁ bhedāya,||
amutra vā sutvā na imesaṁ akkhātā amusaṁ bhedāya,||
iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā samagg'ārāmo samagga-rato samagga-nandī samagga-karaṇiṁ vācaṁ bhāsitā hoti,||
pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti,||
yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṁ-gamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpiṁ vācaṁ bhāsitā hoti.|| ||

Sampha-p-palāpaṁ pahāya sampha-p-palāpā paṭivirato hoti.|| ||

Kāla-vādī||
bhūta-vādī||
attha-vādī||
dhamma-vādī||
vinaya-vādī||
nidhāna-vatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyanta-vatiṁ attha-saṁhitaṁ.|| ||

9. So bīja-gāma-bhūta-gāma-samārambhā paṭivirato hoti,||
eka-bhattiko hoti ratt'ūparato,||
virato vikāla-bhojanā,||
nacca-gīta-vādita-visūka-dassanā paṭivirato hoti,||
mālā-gandha-vilepana-dhāraṇamaṇḍaṇa-vibhusanaṭṭhānā paṭivirato hoti,||
uccā-sayana-mahā-sayanā paṭivirato hoti,||
jāta-rūpa-rajata-paṭi-g-gahaṇā paṭivirato hoti,||
āmakadhañña-paṭi-g-gahaṇā paṭivirato hoti,||
āmakamaṁsa-paṭi-g-gahaṇā paṭivirato hoti,||
itthi-kumārikā-paṭi-g-gahaṇā paṭivirato hoti,||
dāsi-dāsa-paṭi-g-gahaṇā paṭivirato hoti,||
aj-eḷaka-paṭi-g-gahaṇā paṭivirato hoti,||
kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato hoti,||
hatthi-gavāssavaḷavā-paṭi-g-gahaṇā paṭivirato hoti,||
khetta-vatthu-paṭi-g-gahaṇā paṭivirato hoti,||
dūteyyapahiṇagaman-ā-nuyogā paṭivirato hoti,||
kaya-vikkayā paṭivirato hoti,||
tulā-kūṭakaṁ-sakūṭamāna-kūṭā paṭivirato hoti,||
ukkoṭanavañ-cananikatisāviyogā paṭivirato hoti,||
chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti.|| ||

10. So santuṭṭho hoti kāya-parihārikena cīvarena kucchi-parihārikena piṇḍa-pātena,||
yena yen'eva pakkamati,||
samādāy'eva pakkamati.|| ||

Seyyathā pi nāma pakkhī sakuṇo,||
yena [210] yen'eva ḍeti,||
sapattabhārova ḍeti.|| ||

Evam eva bhikkhu santuṭṭho hoti kāya-parihārikena cīvarena kucchi-parihārikena piṇḍa-pātena||
yena yen'eva pakkamati,||
samādāyeva pakkamati.|| ||

So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṁ anavajja-sukhaṁ paṭisaṁvedeti.|| ||

11. So cakkhunā rūpaṁ disvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam enaṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ abhijajhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati||
rakkhati cakkhu'ndriyaṁ,||
cakkhu'ndriye saṁvaraṁ āpajjati.|| ||

Sotena saddaṁ sutvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam enaṁ sot'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati||
rakkhati sot'ndriyaṁ,||
sotendriye saṁvaraṁ āpajjati.|| ||

Ghāṇena gandhaṁ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam enaṁ ghāṇ'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati||
rakkhati ghāṇ'ndriyaṁ,||
ghāṇendriye saṁvaraṁ āpajjati.|| ||

Jivhāya rasaṁ sāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam enaṁ jivh'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati||
rakkhati jivh'ndriyaṁ,||
jivhendriye saṁvaraṁ āpajjati.|| ||

Kāyena phoṭṭhabbaṁ phusitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam enaṁ kāy'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati||
rakkhati kāy'ndriyaṁ,||
kāyendriye saṁvaraṁ āpajjati.|| ||

Manasā dhammaṁ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam enaṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā, domanassā pāpakā akusalā dhammā anvāsasaveyyuṁ,||
tassa saṁvarāya paṭipajjati||
rakkhati man'indriyaṁ,||
man'indriye saṁvaraṁ āpajjati.|| ||

So iminā ariyena indriya saṁvarena samannāgato ajjhattaṁ avyāsekasukhaṁ paṭisaṁvedeti.|| ||

12. So abhikkante paṭikkante sampajāna-kārī hoti,||
ālokite vilokite sampajāna-kārī hoti,||
sammiñjite pasārite sampajāna-kārī hoti,||
saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī hoti,||
asite pīte khāyite sāyite sampajāna-kārī hoti,||
uccāra-passāvakamme sampajāna-kārī hoti,||
gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

13. So iminā ca ariyena sīla-k-khandhena samannāgato iminā ca ariyena indriya-saṁvarena samannāgato iminā ca ariyena sati-sampajaññena samannāgato [imāya ca ariyāya santuṭṭhiyā samannāgato] vivittaṁ sen'āsanaṁ bhajati araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giriṁ guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ palālapuñjaṁ.|| ||

So pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā.|| ||

So abhijjhaṁ loke pahāya vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṁ parisodheti.|| ||

Vyāpāda-padosaṁ pahāya avyāpanna-citto viharati,||
sabba-pāṇa-bhuta-hit-ā-nukampī,||
vyāpāda-padosā cittaṁ parisodheti.|| ||

Thīna-middhaṁ [211] pahāya vigata-thīna-middho viharati,||
āloka-saññi sato sampajāno,||
thīna-middhā cittaṁ parisodheti.|| ||

Uddhacca-kukkuccaṁ pahāya anuddhato viharati,||
ajjajhattaṁ vupasantacitto||
uddhacca-kukkuccā cittaṁ parisodheti.|| ||

Vici-kicchaṁ pahāya tiṇṇa-vici-kiccho viharati,||
akathaṁ-kathī kusalesu dhammesu,||
vicikicchāya cittaṁ parisodheti.|| ||

14. So ime pañca-nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe vivicc'eva kāmehi vivicca akusalehi dhamamehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.|| ||

Vitakka-vicārānaṁ vupasamā ajjhattaṁ sampasādanaṁ cetaso ekodī-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.|| ||

Pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedeti yaṁ taṁ ariyā āvikkhanti|| ||

'Upekkhako satimā sukha-vihārī'|| ||

ti tatiyaṁ jhānaṁ upasampajja viharati.|| ||

Sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṁ attha-gamā adukkha-ṁ-asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.|| ||

15. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigatupakkilese mudu-bhute kammaniye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṁ abhininnāmeti.|| ||

So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigatupakkilese mudu-bhute kammaniye ṭhite ānejjappatte sattāṇaṁ cut'upapāta-ñāṇāya cittaṁ abhininnānameti.|| ||

So evaṁ samāhite citte parisuddhe pariyodāto an-aṅgaṇe vigatupakkilese mudu-bhute kammaniye ṭhite āsavānaṁ khaya-ñāṇāya cittaṁ abhininnāmeti.|| ||

So 'Idaṁ dukkhan' ti yathā-bhūtaṁ pajānāti,||
'Ayaṁ dukkha-samudayo' ti yathā-bhūtaṁ pajānāti,||
'Ayaṁ dukkha-nirodho' ti yathā-bhūtaṁ pajānāti,||
'Ayaṁ dukkha-nirodha-gāminī paṭapadā' ti yathā-bhūtaṁ pajānāti.|| ||

'Ime āsavā' ti yathā-bhūtaṁ pajānāti||
'Ayaṁ āsava-samūdayo' ti yathā-bhūtaṁ pajānā ti,||
'Ayaṁ āsava-nirodho' ti yathā-bhūtaṁ pajānāti,||
'Ayaṁ āsava-nirodha-gāminī paṭipadā' ti yathā-bhūtaṁ pajānā ti.|| ||

Tass'evaṁ jānato evaṁ passato kām'āsavā pi cittaṁ vimuccati,||
bhav'āsavā pi cittaṁ vimuccati,||
avijj-ā-savā pi cittaṁ vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti.|| ||

'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānāti.|| ||

Evaṁ kho bhikkhave puggalo n'eva attantapo hoti na atta-paritāpanānuyogam anuyutto,||
na parantapo hoti na para-paritāpanānuyogam anuyutto.|| ||

So anattantapo aparantapo diṭṭhe'va dhamme nicchāto nibbuto sītībhuto sukha-paṭisaṁvedī brahma-bhutena attanā viharati.|| ||

Ime kho bhikkhave cattāro puggalā santo saṁvijj'amānā lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement