Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
10. Kakudha Vagga

Sutta 99

Sīha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[121]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Sīho bhikkhave miga-rājā sāyaṇha-samayaṃ āsayā ni-k-khamati||
āsayā ni-k-khamitvā vijamhati||
vijamhitvā samannā catuddisaṃ anuviloketi||
samantā catuddisaṃ anuviloketvā ti-k-khattuṃ sīha-nādaṃ nadati||
ti-k-khattuṃ sīha-nanādaṃ naditvā gocarāya pakkamati.|| ||

So hatthissa ce pi pahāraṃ deti,||
sakkaccaṃ yeva pahāraṃ deti||
no asakkaccaṃ.|| ||

Mahisassa ce pi pahāraṃ deti,||
sakkaccaṃ yeva pahāraṃ deti||
no asakkaccaṃ.|| ||

Gavassa ce pi pahāraṃ deti,||
sakkaccaṃ yeva pahāraṃ deti||
no asakkaccaṃ.|| ||

Dipissa ce pi pahāraṃ deti,||
sakkaccaṃ yeva pahāraṃ deti||
no asakkaccaṃ.|| ||

Kudda- [122] kānaṃ ce pi pāṇānaṃ pahāraṃ deti,||
annamaso sasaviḷārānam pi,||
sakkaccaṃ yeva pahāraṃ deti||
no asakkaccaṃ.|| ||

Taṃ kissa hetu?|| ||

Mā me yogga-patho nassā ti.|| ||

 

§

 

'Siho' ti kho bhikkhave,||
Tathāgatass'etaṃ adhivacanaṃ arahato Sammā Sambuddhassa.|| ||

Yaṃ kho bhikkhave Tathāgato parisāya dhammaṃ deseti,||
idam assa hoti sīha-nādasmiṃ.|| ||

Bhikkhunaṃ ce pi bhikkhave Tathāgato dhammaṃ deseti,||
sakkaccaṃ yeva Tathāgato dhammaṃ deseti||
no asakkaccaṃ.|| ||

Bhikkhunīnaṃ ce pi bhikkhave Tathāgato dhammaṃ deseti||
sakkaccaṃ yeva Tathāgato dhammaṃ deseti||
no asakkaccaṃ|| ||

Upāsakānaṃ ce pi bhikkhave Tathāgato dhammaṃ deseti,||
sakkaccaṃ yeva Tathāgato dhammaṃ deseti||
no asakkaccaṃ.|| ||

Upāsikānañ ce pi bhikkhave Tathāgato dhammaṃ deseti,||
sakkaccaṃ yeva Tathāgato dhammaṃ deseti||
no asakkaccaṃ.|| ||

Puthujjanānaṃ ce pi bhikkhave Tathāgato dhammaṃ deseti||
antamaso annahāranesādānam pi,||
sakkaccaṃ yeva Tathāgato dhammaṃ deseti||
no asakkaccaṃta.|| ||

Taṃ kissa hetu?|| ||

Dhamma-garu bhikkhave Tathāgato Dhamma-gāravo" ti.|| ||


Contact:
E-mail
Copyright Statement