Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
III: Gahapati-Vagga
Sutta 28
Khīṇ'āsava Bala Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds][bodh] Sāvatthi nidānaṁ:|| ||
Atha kho āyasmā Sāriputto yena Bhagavā ten'upasaṅkami.
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ [224] Sāriputtaṁ Bhagavā etad avoca:|| ||
"Kati nu kho Sāriputta, khīṇ'āsavassa bhikkhuno balāni,||
yehi balehi samannāgato khīṇ'āsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:|| ||
'Khīṇā me āsavā'" ti?|| ||
§
2. Aṭṭha bhante, khīṇ'āsavassa bhikkhuno balāni,||
yehi balehi samantāgato khīṇ'āsavo āsavānaṁ khayaṁ paṭijānāti:|| ||
'Khīṇā me āsavā' ti.|| ||
Katamāni aṭṭha?|| ||
3. Idha bhante, khīṇ'āsavassa bhikkhuno aniccato sabbe saṅkhārā||
yathā-bhūtaṁ samma-p-paññāya su-diṭṭhā honti.|| ||
Yam pi bhante khīṇ'āsavassa bhikkhuno aniccato sabbe saṅkhārā||
yathā-bhūtaṁ samma-p-paññāya su-diṭṭhā honti,||
idam pi bhante, khīṇ'āsavassa bhikkhuno balaṁ hoti,||
yaṁ balaṁ āgamma khīṇ'āsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:|| ||
'Khīṇā me āsavā' ti.|| ||
■
4. Puna ca paraṁ bhante, khīṇ'āsavassa bhikkhuno aṅgārakā-sūpamā kāmā||
yathā-bhūtaṁ samma-p-paññāya su-diṭṭhā honti.|| ||
Yam pi bhante, khīṇ'āsavassa bhikkhuno aṅgārakā-sūpamā kāmā||
yathā-bhūtaṁ samma-p-paññāya su-diṭṭhā honti,||
idam pi bhante, khīṇ'āsavassa bhikkhuno balaṁ hoti,||
yaṁ balaṁ āgamma khīṇ'āsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:|| ||
'Khīṇā me āsavā' ti.|| ||
■
5. Puna ca paraṁ bhante, khīṇ'āsavassa bhikkhuno viveka-ninnaṁ cittaṁ hoti,||
viveka-poṇaṁ,||
viveka-pabbhāraṁ,||
vavakaṭṭhaṁ,||
nekkhamm-ā-bhirataṁ,||
vyantībhutaṁ,||
sabbaso āsava-ṭ-ṭhānī yehi dhammehi.|| ||
Yam pi bhante, khīṇ'āsavassa bhikkhuno viveka-ninnaṁ cittaṁ hoti,||
viveka-poṇaṁ,||
viveka-pabbhāraṁ,||
vavakaṭṭhaṁ,||
nekkhamm-ā-bhirataṁ,||
vyantībhutaṁ,||
sabbaso āsava-ṭ-ṭhānīyehi dhammehi,||
idam pi bhante, khīṇ'āsavassa bhikkhuno balaṁ hoti,||
yaṁ balaṁ āgamma khīṇ'āsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:|| ||
'Khīṇā me āsavā' ti.|| ||
■
6. Puna ca paraṁ bhante, khīṇ'āsavassa bhikkhuno cattāro sati-paṭṭhānā,||
bhāvitā honti subhāvitā.|| ||
Yam pi bhante, [225] khīṇ'āsavassa bhikkhuno cattāro sati-paṭṭhānā,||
bhāvitā honti subhāvitā,||
idam pi bhante, khīṇ'āsavassa bhikkhuno balaṁ hoti,||
yaṁ balaṁ āgamma khīṇ'āsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:|| ||
'Khīṇā me āsavā' ti.|| ||
■
7. Puna ca paraṁ bhante, khīṇ'āsavassa bhikkhuno cattāro iddhi-pādā,||
bhāvitā honti subhāvitā.|| ||
Yam pi bhante khīṇ'āsavassa bhikkhuno cattāro iddhi-pādā,||
bhāvitā honti subhāvitā,||
idam pi bhante, khīṇ'āsavassa bhikkhuno balaṁ hoti,||
yaṁ balaṁ āgamma khīṇ'āsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:|| ||
'Khīṇā me āsavā' ti.|| ||
■
8. Puna ca paraṁ bhante, khīṇ'āsavassa bhikkhuno pañc'indriyāni,||
bhāvitā honti subhāvitā.|| ||
Yam pi bhante khīṇ'āsavassa bhikkhuno pañc'indriyāni,||
bhāvitāni honti subhāvitāni,||
idam pi bhante, khīṇ'āsavassa bhikkhuno balaṁ hoti,||
yaṁ balaṁ āgamma khīṇ'āsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:|| ||
'Khīṇā me āsavā' ti.|| ||
■
9. Puna ca paraṁ bhante, khīṇ'āsavassa bhikkhuno satta-bojjh'aṅgā,||
bhāvitā honti subhāvitā.|| ||
Yam pi bhante khīṇ'āsavassa bhikkhuno satta-bojjh'aṅgā,||
bhāvitā honti subhāvitā,||
idam pi bhante, khīṇ'āsavassa bhikkhuno balaṁ hoti,||
yaṁ balaṁ āgamma khīṇ'āsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:|| ||
'Khīṇā me āsavā' ti.|| ||
■
10. Puna ca paraṁ bhante, khīṇ'āsavassa bhikkhuno Ariyo Aṭṭhaṅgiko Maggo,||
bhāvito hoti subhāvito.|| ||
Yam pi bhante khīṇ'āsavassa bhikkhuno Ariyo Aṭṭhaṅgiko Maggo,||
bhāvito hoti subhāvito,||
idam pi bhante, khīṇ'āsavassa bhikkhuno balaṁ hoti,||
yaṁ balaṁ āgamma khīṇ'āsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:|| ||
'Khīṇā me āsavā' ti.|| ||
Imāni kho bhante, aṭṭha khīṇ'āsavassa bhikkhuno balāni,||
yehi balehi samannāgato khīṇ'āsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti:|| ||
'Khīṇā me āsavā'" ti.