Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
IV. Dāna Vagga

Sutta 33

Dāna-Vatthu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[236]

[1][pts][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Aṭṭh'imāni bhikkhave, dāna-vatthūni.|| ||

Katamāni aṭṭha?|| ||

2. Chandā dānaṃ deti,||
dosā dānaṃ deti,||
mohā dānaṃ deti,||
bhayā dānaṃ deti.|| ||

'Dinna-pubbaṃ kata-pubbaṃ pitu-pitā-mahegi,||
nā arahāmi porāṇaṃ kula-vaṃsaṃ hāpetun' ti dānaṃ deti.|| ||

'Imāhaṃ dānaṃ datvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjissāmī' ti dānaṃ deti.|| ||

'Imaṃ me dānaṃ dadato cittaṃ pasīdati,||
[237] atta-manata somanassaṃ upajāyatī' ti dānaṃ deti|| ||

Cittā-laṃkāra-citta-parikkhāratthaṃ dānaṃ deti.|| ||

Imāni kho bhikkhave aṭṭha dāna-vatthūnī ti.|| ||

 


Contact:
E-mail
Copyright Statement