Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
IV. Dāna Vagga
Sutta 33
Dāna-Vatthu Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Aṭṭh'imāni bhikkhave, dāna-vatthūni.|| ||
Katamāni aṭṭha?|| ||
2. Chandā dānaṁ deti,||
dosā dānaṁ deti,||
mohā dānaṁ deti,||
bhayā dānaṁ deti.|| ||
'Dinna-pubbaṁ kata-pubbaṁ pitu-pitā-mahegi,||
nā arahāmi porāṇaṁ kula-vaṁsaṁ hāpetun' ti dānaṁ deti.|| ||
'Imāhaṁ dānaṁ datvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjissāmī' ti dānaṁ deti.|| ||
'Imaṁ me dānaṁ dadato cittaṁ pasīdati,||
[237] atta-manata somanassaṁ upajāyatī' ti dānaṁ deti|| ||
Cittā-laṅkāra-citta-parikkhāratthaṁ dānaṁ deti.|| ||
Imāni kho bhikkhave aṭṭha dāna-vatthūnī ti.|| ||