Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
IV. Dāna Vagga

Sutta 33

Dāna-Vatthu Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[236]

[1][pts][olds][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Aṭṭh'imāni bhikkhave, dāna-vatthūni.|| ||

Katamāni aṭṭha?|| ||

2. Chandā dānaṁ deti,||
dosā dānaṁ deti,||
mohā dānaṁ deti,||
bhayā dānaṁ deti.|| ||

'Dinna-pubbaṁ kata-pubbaṁ pitu-pitā-mahegi,||
nā arahāmi porāṇaṁ kula-vaṁsaṁ hāpetun' ti dānaṁ deti.|| ||

'Imāhaṁ dānaṁ datvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjissāmī' ti dānaṁ deti.|| ||

'Imaṁ me dānaṁ dadato cittaṁ pasīdati,||
[237] atta-manata somanassaṁ upajāyatī' ti dānaṁ deti|| ||

Cittā-laṅkāra-citta-parikkhāratthaṁ dānaṁ deti.|| ||

Imāni kho bhikkhave aṭṭha dāna-vatthūnī ti.|| ||

 


Contact:
E-mail
Copyright Statement