Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XIX: Ariya-Magga-Vagga

Suttas 189-198

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[278]

Sutta 189

Ariya-Magga Suttaṃ

[189.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Ariya-Maggañ ca vo bhikkhave desissāmi, anAriya-Maggañ ca.|| ||

Taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmī" ti.|| ||

"Evaṃ [274] bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca bhikkhave anariya-maggo?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave anariya-maggo.|| ||

Katamañ ca bhikkhave ariyo Maggo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave ariyo Maggo" ti.|| ||

 


 

Sutta 190

Sukka-Magga Suttaṃ

[190.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sukka-Maggañ ca vo bhikkhave desissāmi kaṇha-maggañ ca.|| ||

Taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca bhikkhave kaṇhaMaggo?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave kaṇhaMaggo.|| ||

Katamañ ca bhikkhave sukka-Maggo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave sukka-Maggo" ti.|| ||

 


 

Sutta 191

Sad'Dhamma Suttaṃ

[191.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sad'Dhammañ ca vo bhikkhave desissāmi, asad'Dhammañ ca.|| ||

Taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca bhikkhave asad'dhammo?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave asad'dhammo.|| ||

Katamañ ca bhikkhave Sad'Dhammo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave Sad'Dhammo" ti.|| ||

 


[279]

Sutta 192

Sappurisadhamma Suttaṃ

[192.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sappurisa-Dhammañ ca vo bhikkhave desissāmi, a-sappurisa-dhammañ ca.|| ||

Taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca bhikkhave a-sappurisa-dhammo?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave a-sappurisa-dhammo.|| ||

Katamañ ca bhikkhave sappurisa-Dhammo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave sappurisa-Dhammo ti.|| ||

 


 

Sutta 193

Uppādetabba Suttaṃ

[193.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Uppādetabbañ ca vo bhikkhave dhammaṃ desissāmi, na uppādetabbañ ca.|| ||

Taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca bhikkhave na uppādetabbo dhammo?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave na uppādetabbo dhammo.|| ||

Katamañ ca bhikkhave uppādetabbo dhammo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave uppādetabbo dhammo" ti.|| ||

 


 

Sutta 194

Āsevitabba Suttaṃ

[194.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Āsevitabbañ ca vo bhikkhave dhammaṃ desissāmi, na sevitabbañ ca.|| ||

Taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca bhikkhave na sevitabbo dhammo?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave na sevitabbo dhammo.|| ||

Katamañ ca bhikkhave āsevitabbo dhammo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave āsevitabbo dhammo" ti.|| ||

 


[280]

Sutta 195

Bhāvetabba Suttaṃ

[195.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Bhāvetabbañ ca vo bhikkhave dhammaṃ desissāmi, na bhāvetabbañ ca.|| ||

Taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca bhikkhave na bhāvetabbo dhammo?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave na bhāvetabbo dhammo.|| ||

Katamañ ca bhikkhave bhāvetabbo dhammo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave bhāvetabbo dhammo" ti.|| ||

 


 

Sutta 196

Bahulīkāttabba Suttaṃ

[196.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Bahulīkātabbañ ca vo bhikkhave dhammaṃ desissāmi, na bahulī-kātabbañ ca.|| ||

Taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca bhikkhave na bahulī-kātabbo dhammo?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave na bahulī-kātabbo dhammo.|| ||

Katamañ ca bhikkhave bahulī-kātabbo dhammo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave bahulī-kātabbo dhammo" ti.|| ||

 


 

Sutta 197

Anussaritabba Suttaṃ

[197.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Anussaritabbañ ca vo bhikkhave dhammaṃ desissāmi, na ānussaritabbañ ca.|| ||

Taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca bhikkhave na ānussaritabbo dhammo?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave na ānussaritabbo dhammo.|| ||

Katamañ ca bhikkhave ānussaritabbo dhammo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave ānussaritabbo dhammo" ti.|| ||

 


[281]

Sutta 198

Sacchikātabba Suttaṃ

[198.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sacchikātabbañ ca vo bhikkhave dhammaṃ desissāmi, na sacchi-kātabbañ ca.|| ||

Taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca bhikkhave na sacchi-kātabbo dhammo?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave na sacchi-kātabbo dhammo.|| ||

Katamañ ca bhikkhave sacchi-kātabbo dhammo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave sacchi-kātabbo dhammo" ti.|| ||

 


Contact:
E-mail
Copyright Statement   Webmaster's Page