Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
I. Nissāya
Sutta 7
Saññā-Manasikārā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
1. [pts][olds] Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:
"Siyā nu kho bhante bhikkhuno tathā-rūpo samādhi-paṭilābho||
yathā n'eva paṭhaviyaṁ paṭhavi-saññī assa,||
na āpasmiṁ āpo-saññī assa,||
na tejasmiṁ tejo-saññī assa,||
na vāyasmiṁ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa;||
na idha-loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa;||
yam p'idaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā||
tatrā pi na saññī assa,||
saññī ca pana assā" ti?|| ||
■
2. [pts][olds] "Siyā Ānanda bhikkhuno tathā-rūpo samādhi-paṭilābho||
yathā n'eva paṭhaviyaṁ paṭhavi-saññī assa,||
na āpasmiṁ āpo-saññī assa,||
na tejasmiṁ tejo-saññī assa,||
na vāyasmiṁ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa;||
na idha-loke idha-loka-saññī assa,||
na para-loke [319] para-loka-saññī assa;||
yam p'idaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā||
tatrā pi na saññī assa,||
saññī ca pana assā" ti.|| ||
■
3. [pts][olds] "Yathā-kathaṁ pana bhante siyā bhikkhuno tathā-rūpo samādhi-paṭilābho||
yathā n'eva paṭhaviyaṁ paṭhavi-saññī assa,||
na āpasmiṁ āpo-saññī assa,||
na tejasmiṁ tejo-saññī assa,||
na vāyasmiṁ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa;||
na idha-loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa;||
yam p'idaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā||
tatrā pi na saññī assa,||
saññī ca pana assā" ti?|| ||
4. [pts][olds] Idh'Ānanda bhikkhu evaṁ saññī hoti:|| ||
'Etaṁ santaṁ||
etaṁ paṇītaṁ||
yad idaṁ sabba-saṅkhāra-samatho sabb'upadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānan' ti.|| ||
Evaṁ kho Ānanda siyā bhikkhuno tathā-rūpo samādhi-paṭilābho||
yathā n'eva paṭhaviyaṁ paṭhavi-saññī assa,||
na āpasmiṁ āpo-saññī assa,||
na tejasmiṁ tejo-saññī assa,||
na vāyasmiṁ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa;||
na idha-loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa;||
yam p'idaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā||
tatrā pi na saññī assa,||
saññī ca pana assā" ti.|| ||