Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
II. Anussati Vagga

Sutta 16

Mettā-Nisaṁsa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[342]

1. [pts][than][piya][olds] Mettāya, bhikkhave,||
ceto-vimuttiyā||
āsevitāya bhāvitāya||
bahulī-katāya||
yānī-katāya||
vatthu-katāya||
anuṭṭhitāya||
paricitāya||
susamāraddhāya||
ekādasānisaṁsā pāṭikaṅkhā.|| ||

Katame ekādasa?

[1] Sukhaṁ supati,||
[2] sukhaṁ paṭibujjhati,||
[3] na pāpakaṁ supinaṁ passati,||
[4] manussānaṁ piyo hoti,||
[5] amanussānaṁ piyo hoti,||
[6] devatā rakkhanti,||
[7] nāssa||
aggī vā,||
visaṁ vā,||
satthaṁ vā||
kamati,||
[8] tuvaṭaṁ cittaṁ samādhiyati,||
[9] mukha-vaṇṇo vippasīdati,||
[10] asammūḷho kālaṁ karoti,||
[11] uttariṁ appaṭivijjhanto brahma-lok'ūpago hoti.|| ||

Mettāya, bhikkhave,||
ceto-vimuttiyā||
āsevitāya bhāvitāya||
bahulī-katāya||
yānī-katāya||
vatthu-katāya||
anuṭṭhitāya||
paricitāya||
susamāraddhāya||
ime ekādasānisaṁsā pāṭikaṅkhāti.|| ||

 


Contact:
E-mail
Copyright Statement