Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
II. Anussati Vagga
Sutta 16
Mettā-Nisaṁsa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
1. [pts][than][piya][olds] Mettāya, bhikkhave,||
ceto-vimuttiyā||
āsevitāya bhāvitāya||
bahulī-katāya||
yānī-katāya||
vatthu-katāya||
anuṭṭhitāya||
paricitāya||
susamāraddhāya||
ekādasānisaṁsā pāṭikaṅkhā.|| ||
Katame ekādasa?
[1] Sukhaṁ supati,||
[2] sukhaṁ paṭibujjhati,||
[3] na pāpakaṁ supinaṁ passati,||
[4] manussānaṁ piyo hoti,||
[5] amanussānaṁ piyo hoti,||
[6] devatā rakkhanti,||
[7] nāssa||
aggī vā,||
visaṁ vā,||
satthaṁ vā||
kamati,||
[8] tuvaṭaṁ cittaṁ samādhiyati,||
[9] mukha-vaṇṇo vippasīdati,||
[10] asammūḷho kālaṁ karoti,||
[11] uttariṁ appaṭivijjhanto brahma-lok'ūpago hoti.|| ||
Mettāya, bhikkhave,||
ceto-vimuttiyā||
āsevitāya bhāvitāya||
bahulī-katāya||
yānī-katāya||
vatthu-katāya||
anuṭṭhitāya||
paricitāya||
susamāraddhāya||
ime ekādasānisaṁsā pāṭikaṅkhāti.|| ||