Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
III. Untitled
Sutta 23
Aniccānupassanā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[359]
1. [pts][olds] "Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṁ pariharituṁ phātikatuṁ.|| ||
Katamehi ekādasahi?|| ||
[1] Idha, bhikkhave, gopālako na rūpaññū hoti,||
[2] na lakkhaṇa-kusalo hoti,||
[3] na āsāṭikaṁ sāṭetā hoti,||
[4] na vaṇaṁ paṭicchādetā hoti,||
[5] na dhūmaṁ kattā hoti||
[6] na titthaṁ jānāti,||
[7] na pītaṁ jānāti,||
[8] na vīthiṁ jānāti,||
[9] na gocara-kusalo hoti,||
[10] anavase-sadohī ca hoti,||
[11] ye te usabhā gopitaro goparināyakā te na atireka pūjāya pūjetā hoti.|| ||
Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṁ pariharituṁ,||
phātikatuṁ.|| ||
§
Evam eva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjituṁ.|| ||
Katamehi ekādasahi?
[1] Idha, bhikkhave, bhikkhu na rūpaññū hoti||
[2] na lakkhaṇa-kusalo hoti,||
[3] na āsāṭikaṁ sāṭetā hoti,||
[4] na vaṇaṁ paṭicchādetā hoti,||
[5] na dhūmaṁ kattā hoti,||
[6] na titthaṁ jānāti,||
[7] na pītaṁ jānāti,||
[8] na vīthiṁ jānāti,||
[9] na gocara-kusalo hoti,||
[10] anavasesadohī ca hoti||
[11] ye te bhikkhu therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅgha-parināyakā te na atireka pūjāya pūjetā hoti.|| ||
§
Evam eva kho, bhikkhave, ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṁ aniccānupassī viharituṁ...||
abhabbo cakkhusmiṁ dukkhānupassī viharituṁ...||
abhabbo cakkhusmiṁ anattānupassī viharituṁ...||
abhabbo cakkhusmiṁ khayānupassī viharituṁ...||
abhabbo cakkhusmiṁ vayānupassī viharituṁ...||
abhabbo cakkhusmiṁ virāgānupassī viharituṁ...||
abhabbo cakkhusmiṁ nirodhānupassī viharituṁ...||
abhabbo cakkhusmiṁ paṭinissaggānupassī viharituṁ.|| ||
Sotasmiṁ...||
ghānasmiṁ...||
jivhāya...||
kāyasmiṁ...||
manasmiṁ....|| ||
Rūpesu...||
saddesu...||
gandhesu...||
rasesu...||
phoṭṭhabbesu...||
dhammesu....|| ||
Cakkhuviññāṇe...||
sotaviññāṇe...||
ghānaviññāṇe...||
jivhāviññāṇe...||
kāyaviññāṇe...||
manoviññāṇe....|| ||
Cakkhusamphasse...||
sota-samphasse...||
ghāna-samphasse...||
jivhā-samphasse ...||
kāya-samphasse...||
mano-samphasse....|| ||
Cakkhusamphassajāya vedanāya...||
sota-samphassajāya vedanāya...||
ghāna-samphassajāya vedanāya...||
jivhā-samphassajāya vedanāya...||
kāya-samphassajāya vedanāya...||
mano-samphassajāya vedanāya....|| ||
Rūpasaññāya...||
saddasaññāya...||
gandhasaññāya...||
rasasaññāya...||
phoṭṭhabbasaññāya...||
dhamma-saññāya....|| ||
Rūpasañcetanāya...||
saddasañcetanāya...||
gandhasañcetanāya...||
rasasañcetanāya...||
phoṭṭhabbasañcetanāya...||
dhammasañcetanāya....|| ||
Rūpataṇhāya...||
saddataṇhāya...||
gandhataṇhāya...||
rasa-taṇhāya...||
phoṭṭhabbataṇhāya...||
dhammataṇhāya....
Rūpavitakke...||
saddavitakke...||
gandhavitakke...||
rasa-vitakke...||
phoṭṭhabbavitakke...||
dhammavitakke....|| ||
Rūpavicāre...||
saddavicāre...||
gandhavicāre...||
rasa-vicāre...||
phoṭṭhabbavicāre...||
dhammavicāre aniccānupassī viharituṁ...||
dukkhānupassī viharituṁ...||
anattānupassī viharituṁ...||
khayānupassī viharituṁ...||
vayānupassī viharituṁ...||
virāgānupassī viharituṁ...||
nirodhānupassī viharituṁ...||
paṭinissaggānupassī viharituṁ...
§
Ekādasahi bhikkhave aṅgehi samannāgato gopālako bhabbo gogaṇaṁ pariharituṁ,||
phātikatuṁ.|| ||
Katamehi ekādasahi?|| ||
[1] Idha, bhikkhave, gopālako rūpaññū hoti||
[2] lakkhaṇakusalo hoti,||
[3] āsāṭikaṁ sāṭetā hoti,||
[4] vaṇaṁ paṭicchādetā hoti,||
[5] dhūmaṁ kattā hoti,||
[6] titthaṁ jānāti,||
[7] pītaṁ jānāti,||
[8] vīthiṁ jānāti,||
[9] gocara-kusalo hoti,||
[10] sāvasesadohī hoti,||
[11] ye te usabhā gopitaro goparināyakā,||
te atireka pūjāya pūjetā hoti.|| ||
Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako bhabbo gogaṇaṁ pariharituṁ,||
phātikatuṁ.|| ||
§
Evam eva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṁ dhamma vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjituṁ.|| ||
Katamehi ekādasahi?
[1] Idha, bhikkhave, bhikkhu rūpaññū hoti [2] lakkhaṇa kusalo hoti,||
[3] āsāṭikaṁ sāṭetā hoti,||
[4] vaṇaṁ paṭicchādetā hoti,||
[5] dhūmaṁ kattā hoti,||
[6] titthaṁ jānāti,||
[7] pītaṁ jānāti,||
[8] vīthiṁ jānāti,||
[9] gocara-kusalo hoti,||
[10] sāvasesadohī hoti,||
[11] ye te bhikkhu therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅgha-parināyakā,||
te atirekapūjāya pūjetā hoti.|| ||
§
Evam eva kho, bhikkhave, ekādasahi dhammehi samannāgato bhikkhu bhabbo cakkhusmiṁ aniccānupassī viharituṁ...||
bhabbo cakkhusmiṁ dukkhānupassī viharituṁ...||
bhabbo cakkhusmiṁ anattānupassī viharituṁ...||
bhabbo cakkhusmiṁ khayānupassī viharituṁ...||
bhabbo cakkhusmiṁ vayānupassī viharituṁ...||
bhabbo cakkhusmiṁ virāgānupassī viharituṁ...||
bhabbo cakkhusmiṁ nirodhānupassī viharituṁ...||
bhabbo cakkhusmiṁ paṭinissaggānupassī viharituṁ.|| ||
Sotasmiṁ...||
ghānasmiṁ...||
jivhāya...||
kāyasmiṁ...||
manasmiṁ....|| ||
Rūpesu...||
saddesu...||
gandhesu...||
rasesu...||
phoṭṭhabbesu...||
dhammesu....|| ||
Cakkhuviññāṇe...||
sotaviññāṇe...||
ghānaviññāṇe...||
jivhāviññāṇe...||
kāyaviññāṇe...||
manoviññāṇe....|| ||
Cakkhusamphasse...||
sota-samphasse...||
ghāna-samphasse...||
jivhā-samphasse ...||
kāya-samphasse...||
mano-samphasse....|| ||
Cakkhusamphassajāya vedanāya...||
sota-samphassajāya vedanāya...||
ghāna-samphassajāya vedanāya...||
jivhā-samphassajāya vedanāya...||
kāya-samphassajāya vedanāya...||
mano-samphassajāya vedanāya....|| ||
Rūpasaññāya...||
saddasaññāya...||
gandhasaññāya...||
rasasaññāya...||
phoṭṭhabbasaññāya...||
dhamma-saññāya....|| ||
Rūpasañcetanāya...||
saddasañcetanāya...||
gandhasañcetanāya...||
rasasañcetanāya...||
phoṭṭhabbasañcetanāya...||
dhammasañcetanāya....|| ||
Rūpataṇhāya...||
saddataṇhāya...||
gandhataṇhāya...||
rasa-taṇhāya...||
phoṭṭhabbataṇhāya...||
dhammataṇhāya....
Rūpavitakke...||
saddavitakke...||
gandhavitakke...||
rasa-vitakke...||
phoṭṭhabbavitakke...||
dhammavitakke....|| ||
Rūpavicāre...||
saddavicāre...||
gandhavicāre...||
rasa-vicāre...||
phoṭṭhabbavicāre...||
dhammavicāre aniccānupassī viharituṁ...||
dukkhānupassī viharituṁ...||
anattānupassī viharituṁ...||
khayānupassī viharituṁ...||
vayānupassī viharituṁ...||
virāgānupassī viharituṁ...||
nirodhānupassī viharituṁ...||
paṭinissaggānupassī viharituṁ...|| ||