Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 


Saṁyutta Nikāya
I. Sagātha Vagga
8. Vaṅgīsa-Thera-saṁyutta

Suttas 1-12

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[185]

Sutta 1

Nikkhanta Suttaṁ

[1.1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ āyasmā Vaṅgīso Āḷaviyaṁ viharati Aggāḷave cetiye āyasmatā Nigrodha-Kappena upajjhāyena saddhiṁ.|| ||

2. Tena kho pana samayen'āyasmā Vaṅgīso navako hoti acira-pabba-jito ohiyyako vihārapālo.|| ||

3. Atha kho sambahulā itthiyo samalaṅkaritvā yen'Aggāḷavako ārāmo ten'upasaṅkamiṁsu vihārapekkhikāyo.|| ||

4. Atha kho āyasmato Vaṅgīsassa tā itthiyo disvā anabhirati uppajjati,||
rāgo cittaṁ anuddhaṁseti.|| ||

5. Atha kho āyasmato Vaṅgīsassa etad ahosi:|| ||

"Alābhā vata me,||
na vata me lābhā.|| ||

Dulladdhaṁ vata me,||
na vata me su-laddhaṁ.|| ||

Yassa me anabhirati uppannā,||
rāgo cittaṁ anuddhaṁseti.|| ||

Taṁ kut'ettha labbhā yam me paro anabhiratiṁ vinodatvā abhiratiṁ uppādeyya.|| ||

Yaṁ nūn-ā-haṁ attanā va attano anabhiratiṁ vinodetvā abhiratiṁ uppādeyyan" ti.|| ||

6. Atha kho āyasmā Vaṅgīso attanā va attano anabhiratiṁ vinodetvā abhiratiṁ uppādetvā tāyaṁ yelāyaṁ imā gāthāyo abhāsi.|| ||

"Nikkhantaṁ vata maṁ santaṁ agārasmā nagāriyaṁ,||
Vitakkā upadhāvanti pagabbhā kaṇhato ime.||
Uggaputtā mahissāsā sikkhitā daḷha-dhammino,||
Samantā parikireyyuṁ sahassaṁ apalāyinaṁ.||
Sace pi ettato bhiyyo āgamissanti itthiyo,||
N'eva maṁ vyādhayissanti dhamme s'amhi pati-ṭ-ṭhito.||
[186]Sakkhī hi me sutaṁ etaṁ Buddhass'ādiccabandhuno,||
Nibbāṇa-gamanaṁ Maggaṁ tattha me nirato mano.||
Evañ ce maṁ viharantaṁ pāpimaṁ upagacchasi,||
Tathā maccu karissāmi na me Maggam pi dakkhisī" ti.|| ||

 

§

 

Sutta 2

Arati Suttaṁ

[2.1][pts] Evaṁ me sutaṁ.|| ||

2. Ekaṁ samayaṁ āyasmā Vaṅgīso Āḷaviyaṁ viharati Aggāḷave cetiye āyasmatā Nigrodha-Kappena upajjhāyena saddhiṁ.|| ||

3. Tena kho pana samayen'āyasmā Nigrodha-Kappo pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto vihāraṁ pavisati.|| ||

Sāyaṁ vā ni-k-khamati aparajju vā kāle.|| ||

4. Tena kho pana samayen'āyasmato Vaṅgīsassa anabhirati uppannā hoti,||
rāgo cittaṁ anuddhaṁseti.|| ||

5. Atha kho āyasmato Vaṅgīsassa etad ahosi:|| ||

"Alābhā vata me,||
na vata me lābhā.|| ||

Dulladdhaṁ vata me,||
na vata me su-laddhaṁ.|| ||

Yassa me anabharati uppannā,||
rāgo cittaṁ anuddhaṁseti.|| ||

Taṁ kut'ettha labbhā yaṁ me paro anabhiratiṁ vinodetvā abhiratiṁ uppādeyyan.|| ||

Yaṁ nūn-ā-haṁ attanā va attano anabhiratiṁ vinodetvā abhiratiṁ uppādeyyan" ti.|| ||

6. Atha kho āyasmā Vaṅgīso attanā va attano anabhiratiṁ vinodetvā abhiratiṁ uppādetvā tāyaṁ velāyaṁ imā gāthāyo abhāsi:|| ||

"Aratiñ ca ratiñ ca pahāya||
sabbaso gehasitañ ca vitakkaṁ,||
Vanathaṁ na kareyya kuhiñci||
nibbanatho anato sa hi bhikkhu.||
Yam idha puthuviñ ca vehāsaṁ||
rūpa-gatañ ca jagatogadhaṁ,||
Kiñci parijīyati sabbam aniccaṁ||
evaṁ samecca caranti mutattā.||
Upadhīsu janā gadhitā||
diṭṭhasute paṭighe ca mute ca,||
Ettha vinodaya chandam anejo||
yo tattha na limpati taṁ munim āhu.||
[187]Atha satthikasitā vitakkā||
puthujanatāya adhammā niviṭṭhā,||
Na ca vaggagat'assa kuhiñci||
no pana duṭṭhullabhāṇī sa bhikkhu.||
Dabbo cirarattasamāhito||
akuhako nipako apihālu,||
Santapadaṁ ajjhagamā muni||
paṭicca parinibbuto kaṅkhati kālan" ti.|| ||

 

§

 

Sutta 3

Pesalā-Atimaññanā Suttaṁ

[3.1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ āyasmā Vaṅgīso Āḷaviyaṁ viharati Aggāḷave cetiye āyasmatā Nigrodha-Kappena upajjhāyena saddhiṁ.|| ||

2. Tena kho pana samayen'āyasmā Vaṅgīso attano paṭibhāṇena aññe pesale bhikkhū atimaññati.|| ||

3. Atha kho āyasmato Vaṅgīsassa etad ahosi:|| ||

"Alābhā vata me,||
na vata me lābhā.|| ||

Dulladdhaṁ vata me,||
na vata me su-laddhaṁ.|| ||

Yvāhaṁ attano paṭibhāṇena aññe pesale bhikkhū atimaññāmī" ti.|| ||

4. Atha kho āyasmā Vaṅgīso attanā va attano vippaṭisāraṁ uppādetvā tāyaṁ velāyaṁ imā gāthāyo abhāsi:|| ||

"Mānaṁ pajahassu Gotama,||
mānapathañ ca jahassu asesaṁ||
mānapathasmiṁ samucchito||
vippaṭisār'ahuvā cirarattaṁ.||
Makkhena makkhitā pajā||
mānahatā Nirayaṁ papatanti,||
Socanti janā cirarattaṁ||
mānagatā Nirayaṁ upapannā||
Na hi socati bhikkhu kadāci||
Maggajino sammā-paṭipanno,||
Kittiñ ca sukhañ c'anubhoti||
[188]dhammaarato ti tam āhu tathattaṁ.||
Tasmā akhilo'dha padhānavā||
nīvaraṇāni pahāya visuddho,||
Mānañ ca pahāya asesaṁ||
vijjāy'antakaro samitāvī" ti.|| ||

 

§

 

Sutta 4

Ānanda Suttaṁ

[4.1][pts][than] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ āyasmā Ānando Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho āyasmā Ānando pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Sāvatthīṁ piṇḍāya pāvisi āyasmatā Vaṅgīsena pacchā-samaṇena.|| ||

3. Tena kho pana samayen'āyasmato Vaṅgīsassa anabhirati uppannā hoti,||
rāgo cittaṁ anuddhaṁseti.|| ||

4. Atha kho āyasmā Vaṅgīso āyasmantaṁ Ānandaṁ gāthāya ajjhabhāsi:|| ||

"Kāma-rāgena ḍayhāmi cittaṁ me pariḍayhati,||
Sādhu nibbāpanaṁ brūhi anukampāya Gotamā" ti.|| ||

[Ānando:]|| ||

"Saññāya vipariyesā cittaṁ te pariḍayhati,||
Nimittaṁ parivajjehi subhaṁ rāgūpasaṁhitaṁ.||
Saṅkhāre parato passa dukkhato mā ca attato,||
Nibbāpehi mahārāgaṁ mā ḍayhittho puna-p-punaṁ.||
Asubhāya cittaṁ bhāvehi ek'aggaṁ susamāhitaṁ,||
Sati kāyagatā ty atthu nibbidābahulo bhava.||
Animittaṁ ca bhāvehi mān-ā-nusayam ujjaha,||
Tato mān-ā-bhisamayā upasanto carissasī" ti.|| ||

 

§

 

Sutta 5

Subhāsita Suttaṁ

[5.1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti!|| ||

3. "Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

4. Bhagavā etad avoca:|| ||

"Catuhi bhikkhave aṅgehi samannāgatā vācā subhā-sitā hoti na dubbhā-sitā anavajjā ca,||
ananuvajjā ca viññūnaṁ.|| ||

Katamehi catūhi?|| ||

5. Idha, bhikkhave, bhikkhū su-bhāsitaṁ yeva bhāsati no du-b-bhāsitaṁ.|| ||

Dhammaṁ yeva bhāsati no adhammaṁ.|| ||

[189] Piyaṁ yeva bhāsati no appiyaṁ.|| ||

Saccaṁ yeva bhāsati no alikaṁ.|| ||

Imehi kho bhikkhave catūhi aṅgehi samannāgatā vācā subhā-sitā hoti no dubbhā-sitā anavajjā ca ananuvajjā ca viññūnan" ti.|| ||

6. Idam avoca Bhagavā.|| ||

Idaṁ vatvāna Sugato athāparaṁ etad avoca Satthā:|| ||

"Subhāsitaṁ uttamam āhu santo||
dhammaṁ bhaṇe nādhammaṁ taṁ dutiyaṁ,||
Piyaṁ bhaṇe nāppiyaṁ taṁ tatiyaṁ||
sacchaṁ bhaṇe nālikaṁ taṁ catutthan" ti.|| ||

7. Atha kho āyasmā Vaṅgīso uṭṭhāy'āsanā ekaṁsaṁ uttarā-saṅgaṁ karitvā yena Bhagavā ten'añjaliṁ paṇāmetvā Bhagavantaṁ etad avoca:|| ||

"Paṭibhāti maṁ Bhagavā paṭibhāti maṁ Sugatā" ti.|| ||

8. "Paṭibhātu taṁ Vaṅgīsā" ti Bhagavā avoca.|| ||

9. Atha kho āyasmā Vaṅgīso Bhagavantaṁ sammukhā sarūpāhi gāthāhi abhitthavi:|| ||

"Tam eva vācaṁ bhāseyya yāy'attāṇaṁ na tāpaye,||
Pare ca na vihiṁseyya sā ve vācā subhā-sitā||
Piyavācaṁ va bhāseyya yā vācā paṭinanditā,||
Yaṁ anādāya pāpāni paresaṁ bhāsate piyaṁ.||
Saccaṁ ve amatā vācā esa dhammo sanantano,||
Sacce atthe ca dhamme ca āhu santo pati-ṭ-ṭhitā.||
Yaṁ Buddho bhāsate vācaṁ khemaṁ nibbāṇapattiyā,||
Dukkhass'antakiriyāya sā ve vācānam uttamā" ti.|| ||

 

§

 

Sutta 6

Sāriputta Suttaṁ

[6.1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ āyasmā Sāriputto Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tena kho pana samayen'āyasmā Sāriputto bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti poriyā vācāya vissaṭṭhāya aneḷa-gaḷāya atthassa viññāpaniyā.|| ||

Te ca bhikkhū atthikatvā manasi-katvā sabba-cetaso samannā-haritvā ohita-sotā dhammaṁ suṇanti.|| ||

3. Atha kho ayasmato Vaṅgīsassa etad ahosi:|| ||

"Ayaṁ [190] kho āyasmā Sāriputto bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti poriyā vācāya visaṭṭhāya aneḷa-gaḷāya atthassa viññāpaniyā.|| ||

Te ca bhikkhū atthikatvā manasi-katvā sabba-cetaso samannā-haritvā ohita-sotā dhammaṁ suṇanti.|| ||

Yaṁ nūn-ā-haṁ āyasmantaṁ Sāriputtaṁ sammukhā sarūpāhi gāthāhi abhitthaveyyan" ti.|| ||

4. Atha kho āyasmā Vaṅgīso uṭṭhāy'āsanā ekaṁsaṁ uttarā-saṅgaṁ karitvā yen'āyasmā Sāriputto ten'añjaliṁ paṇāmetvā āyasmantaṁ Sāriputtaṁ etad avoca:|| ||

"Paṭibhāti maṁ āvuso Sāriputta,||
paṭibhāti maṁ āvuso Sāriputtā" ti.|| ||

5. "Paṭibhātu taṁ āvuso Vaṅgīsā" ti.|| ||

6. Atha kho āyasmā Vaṅgīso āyasmantaṁ Sāriputtaṁ sammukhā sarūpāhi gāthāhi abhitthavi:|| ||

"Gambhirapañño medhāvī Magg-ā-magga ssa kovido,||
Sāriputto mahā-pañño dhammaṁ deseti bhikkhunaṁ.||
Saṅkhittena pi deseti vitthārena pi bhāsati,||
Sālikāy'iva nigghoso paṭibhānaṁ udīrayi.||
Tassa taṁ desayantassa suṇanti madhuraṁ giraṁ,||
Sarena rajanīyena savaṇīyena vaggunā,||
Udaggacittā muditā sotaṁ odhenti Bhikkhavo" ti.|| ||

 

§

 

Sutta 7

Pavāraṇa Suttaṁ

[7.1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Pubbārāme Migāra-mātu pāsāde mahatā bhikkhu-saṅghena saddhiṁ pañca-mattehi bhikkhu-satehi sabbeh'eva Arahantehi.|| ||

2. Tena kho pana samayena Bhagavā tadah'uposathe paṇṇarase pavāraṇāya bhikkhu-saṅgharivuto ajjhokāse nisinno hoti.|| ||

3. Atha kho Bhagavā tuṇhī-bhūtaṁ bhikkhu-saṅghaṁ anuviloketvā bhikkhū āmantesi:|| ||

4. "Handa dāni bhikkhave, pavārayāmi vo na ca me kiñci garahatha kāyikaṁ vā vācasikaṁ vā" ti?|| ||

5. Evaṁ vutte āyasmā Sāriputto uṭṭhāy'āsanā ekaṁsaṁ uttarā-saṅgaṁ karitvā yena Bhagavā ten'añjaliṁ paṇāmetvā Bhagavantaṁ etad avoca:|| ||

"Na kho mayaṁ bhante,||
Bhagavato kiñci garahāma kāyikaṁ vā vācasikaṁ vā.|| ||

Bhagavā [191] hi bhante,||
anuppannassa Maggassa uppādetā||
asañjātassa Maggassa sañjanetā,||
anakkhātassa Maggassa akkhātā||
Maggaññū||
Maggavidū||
Maggakovido||
maggānugā ca bhante,||
etarahi sāvakā viharanti pacchā samannāgatā.|| ||

Ahaṁ ca kho bhante,||
Bhagavantaṁ pavāremi||
na ca me Bhagavā kiñci garahati kāyikaṁ vā vācasikaṁ vā" ti.|| ||

6. "Na khv'āhaṁ te Sāriputta kiñci garahāmi kāyikaṁ vā vācasikaṁ vā.|| ||

Paṇḍito tvaṁ Sāriputta,||
mahā-pañño tvaṁ Sāriputta,||
puthupañño tvaṁ Sāriputta,||
hāsapañño tvaṁ Sāriputta,||
javanapañño tvaṁ Sāriputta,||
tikkhapañño tvaṁ Sāriputta,||
nibbedhika-pañño tvaṁ Sāriputta.|| ||

Seyyathā pi Sāriputta,||
rañño cakka-vattissa jeṭṭhaputto pitarā pavattitaṁ cakkaṁ samma-d-eva anuppavatteti.|| ||

Evam eva kho tvaṁ Sāriputta mayā anuttaraṁ Dhamma-cakkaṁ pavattitaṁ samma-d-eva anuppavattesī" ti.|| ||

7. "No ce kira me bhante Bhagavā kiñci garahati kāyikaṁ vā vācasikaṁ vā.|| ||

Imesam pana bhante Bhagavā pañcannaṁ bhikkhu-satānaṁ na kiñci garahati kāyikaṁ vā vācasikaṁ vā" ti.|| ||

8. "Imesam pi khv'āhaṁ Sāriputta pañcannaṁ bhikkhu-satānaṁ na kiñci garahāmi kāyikaṁ vā vācasikaṁ vā.|| ||

Imesaṁ pi Sāriputta pañcannaṁ bhikkhu-satānaṁ saṭṭhi bhikkhū tevijjā,||
saṭṭhi bhikkhū chaḷabhiññā,||
saṭṭhi bhikkhū ubhato bhāga-vimuttā||
atha itare paññā-vimuttā" ti.|| ||

9. Atha kho āyasmā Vaṅgīso uṭṭhāy'āsanā ekaṁsaṁ uttarā-saṅgaṁ karitvā yena Bhagavā ten'añjaliṁ paṇāmetvā Bhagavantaṁ etad avoca:|| ||

10. "Paṭibhāti maṁ Bhagavā
paṭibhāti maṁ Sugatā" ti.|| ||

11. "Paṭibhātu taṁ Vaṅgīsā" ti Bhagavā avoca.|| ||

12. Atha kho āyasmā Vaṅgīso Bhagavantaṁ sammukhā sarūpāhi gāthāhi abhitthavi:|| ||

"Ajja paṇṇarase visuddhiyā||
bhikkhū-pañca-satā samāgatā,||
Saṇyojana-bandhanacchidā||
anīghā khīṇa-puna-b-bhavā isī.||
[192] Cakka-vattī yathā rājā amaccaparivārito,||
Samantā anupariyeti sāgarantaṁ mahiṁ imaṁ.||
Evaṁ vijita-saṅgāmaṁ satthavāhaṁ anuttaraṁ,||
Sāvakā payirupāsanti tevijjā maccubhāyino.||
Sabbe Bhagavato puttā palāp'ettha na vijjati,||
Taṇhāsallassa hantāraṁ vande ādiccabandhunan" ti.|| ||

 

§

 

Sutta 8

Parosahassa Suttaṁ

[8.1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme mahatā bhikkhu-saṅghena saddhiṁ aḍḍhatelasehi bhikkhu-satehi.|| ||

2. Tena kho pana samayena Bhagavā bhikkhū nibbāṇa-paṭisaṁyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti.|| ||

Te ca bhikkhū atthikatvā manasi-katvā sabba-cetaso samannā-haritvā ohita-sotā dhammaṁ suṇanti.|| ||

3. Atha kho āyasmato Vaṅgīsassa etad ahosi:

"Ayaṁ kho Bhagavā bhikkhū nibbāṇa-paṭisaṁyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti.|| ||

Te ca bhikkhū atthikatvā manasi-katvā sabba-cetaso samannā-haritvā ohita-sotā dhammaṁ suṇanti.|| ||

Yaṁ nūn-ā-haṁ Bhagavantaṁ sammukhā sarūpāhi gāthāhi abhitthaveyyan" ti.|| ||

4. Atha kho āyasmā Vaṅgīso uṭṭhāy'āsanā ekaṁsaṁ uttarā-saṅgaṁ karitvā yena Bhagavā ten'añjalim paṇāmetvā Bhagavantaṁ etad avoca:|| ||

"Paṭibhāti maṁ Bhagavā,||
paṭibhāti maṁ Sugatā" ti.|| ||

5. "Paṭibhātu taṁ Vaṅgīsā" ti Bhagavā avoca.|| ||

6. Atha kho āyasmā Vaṅgīso Bhagavantaṁ sammukhā sarūpāhi gāthāhi abhitthavi:|| ||

"Parosahassaṁ bhikkhūnaṁ Sugataṁ payirupāsati,||
Desentaṁ virajaṁ dhammaṁ nibbāṇaṁ akutobhayaṁ.||
Suṇanti dhammaṁ vimalaṁ Sammā-Sambuddha desitaṁ,||
Sobhati vata sambuddho bhikkhu-saṅghapurakkhato.||
Nāganāmo'si Bhagavā isīnaṁ isisattamo,||
Mahāmegho va hutvāna sāvake abhivassati,||
[193] Divāvihārā ni-k-khamma Satthudassanakamyatā,||
Sāvako te mahāvīra pāde vandati Vaṅgīso" ti.|| ||

7. "Kin nu te Vaṅgīsa imā gāthāyo pubbe parivitakkitā udāhu ṭhānaso va taṁ paṭibhantī" ti?|| ||

8. "Na kho me bhante imā gāthāyo pubbe parivitakkitā atha kho ṭhānaso va maṁ paṭibhantī" ti.|| ||

9. "Tena hi taṁ Vaṅgīsa bhiyyoso-mattāya pubbe aparivitakkitā gāthāyo paṭibhantū" ti.|| ||

10. "Evaṁ bhante" ti kho āyasmā Vaṅgīso Bhagavato paṭi-s-sutvā bhiyyoso-mattāya Bhagavantaṁ pubbe aparivitakkāhi gāthāhi abhitthavi:|| ||

"Ummaggapathaṁ Mārassa Abhibhuyya||
carasi pabhijja khilāni,||
Taṁ passatha bandhapamuñcakaraṁ||
asitaṁ bhāgaso pavibhajjaṁ.||
Oghassa hi nittharaṇ'-atthaṁ||
aneka-vihitaṁ Maggaṁ akkhāsi,||
Tasmiṁ te amate akkhāte||
dhammaddasā ṭhitā asaṁhīrā.||
Pajjotakaro ativijjha||
sabbaṭṭhitīnaṁ ati-k-kamam addasa,||
ñatvā ca sacchi-katvā ca||
aggaṁ so desayi dasaṭṭhānaṁ||
Evaṁ sudesite dhamme||
ko pamādo vijānataṁ dhammaṁ,||
Tasmā hi tassa Bhagavato sāsane||
appamatto sadā namassam anusikkhe" ti.|| ||

 

§

 

Sutta 9

Koṇḍañña Suttaṁ

[9.1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane kalaṇḍaka nivāpe.|| ||

2. Atha kho āyasmā Aññāsi-Koṇḍañño sucirass'eva yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavato pādesu sirasā nipatitvā Bhagavato pādāni mukhena ca paricumbati.|| ||

[194] Pāṇīhi ca parisambāhati.|| ||

Nāmañ ca sāveti:|| ||

"Koṇḍañño'haṁ Bhagavā||
Koṇḍañño'haṁ Sugatā" ti.|| ||

3. Atha kho āyasmato Vaṅgīsassa etad ahosi:|| ||

"Ayaṁ kho āyasmā Aññāsi-Koṇḍañño sucirass'eva yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavato pādesu sirasā nipatitvā Bhagavato pādāni mukhena ca paricumbati.|| ||

Pāṇīhi ca parisambāhati.|| ||

Nāmañ ca sāveti:|| ||

'Koṇḍañño'haṁ Bhagavā||
koṇḍañño'haṁ sugatā' ti.|| ||

Yaṁ nūn-ā-haṁ āyasmantaṁ Aññāsi-Koṇḍaññaṁ Bhagavato sammukhā sarūpāhi gāthāhi abhitthaveyyan" ti.|| ||

4. Atha kho āyasmā Vaṅgīso uṭṭhāy'āsanā ekaṁsaṁ uttarā-saṅgaṁ karitvā yena Bhagavā ten'añjaliṁ paṇāmetvā Bhagavantaṁ etad avoca:|| ||

"Paṭibhāti maṁ Bhagavā
paṭibhāti maṁ Sugatā" ti.|| ||

5. "Paṭibhātu taṁ Vaṅgīsā" ti Bhagavā āvoca.|| ||

6. Atha kho āyasmā Vaṅgīso āyasmantaṁ Aññāsi-Koṇḍaññaṁ Bhagavato sammukhā sarūpāhi gāthāhi abhitthavi:|| ||

"BuddhānuBuddho so thero Koṇḍaññā tibbanikkamo,||
Lābhī sukha-vihārānaṁ vivekānaṁ abhiṇhaso.||
Yaṁ sāvakena pattabbaṁ Satth-usāsanakārinā,||
Sabb'assa taṁ anuppattaṁ appamattassa sikkhato.||
Mahānubhāvo tevijjo ceto-pariyāyakovido,||
Koṇḍañño Buddhadāsāvako pāde vandati Satthuno" ti.|| ||

 

§

 

Sutta 10

Moggallāna Suttaṁ

[10.1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Isigilipasse Kāḷasilāyaṁ mahatā bhikkhu-saṅghena saddhiṁ pañca-mattehi bhikkhu-satehi sabbeh'eva Arahantehi.|| ||

Tesaṁ sudaṁ āyasmā Mahā-Moggallāno cetasā cittaṁ samannesati vimuttaṁ nirupadhiṁ.|| ||

2. Atha kho āyasmato Vaṅgīsassa etad ahosi:|| ||

"Ayaṁ kho Bhagavā Rājagahe viharati Isigilipasse Kāḷasilāyaṁ mahatā bhikkhu-saṅghena saddhiṁ pañca-mattehi bhikkhu-satehi sabbeh'eva Arahantehi.|| ||

Tesaṁ sudaṁ āyasmā Mahā-Moggallāno cetasā cittaṁ samannesati vimuttaṁ nirupadhiṁ.|| ||

Yaṁ nūn-ā-haṁ āyasmantaṁ Mahā-Moggallānaṁ Bhagavato sammukhā sarūpāhi gāthāhi abhitthaveyyan" ti.|| ||

[195] 3. Atha kho āyasmā Vaṅgīso uṭṭhāy'āsanā ekaṁsaṁ uttarā-saṅgaṁ karitvā yena Bhagavā ten'añjaliṁ paṇāmetvā Bhagavantaṁ etad avoca:|| ||

"Paṭibhāti maṁ Bhagavā
paṭibhāti maṁ Sugatā" ti.|| ||

4. "Paṭibhātu taṁ Vaṅgīsā" ti Bhagavā avoca.|| ||

5. Atha kho āyasmā Vaṅgīso āyasmantaṁ Mahā-Moggallānaṁ Bhagavato sammukhā sarūpāhi gāthāhi abhitthavi:|| ||

"Nagassa passe āsīnaṁ muniṁ dukkhassa pāraguṁ,||
Sāvakā payirupāsanti tevijjā maccuhāyino.||
Te cetasā anupariyeti Moggallāno mahiddhiko,||
Cittaṁ n'esaṁ samann'esaṁ vimuttaṁ nirūpadhiṁ.||
Evaṁ sabbaṅgasamnnaṁ muniṁ dukkhassa pāraguṁ,||
Anekākārasampannaṁ payirupāsanti Gotaman" ti.|| ||

 

§

 

Sutta 11

Gaggarā Suttaṁ

[11.1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Campāyaṁ viharati Gaggarāya pokkharaṇiyā tīre mahatā bhikkhu-saṅghena saddhiṁ pañca-mattehi bhikkhu-satehi sattahi ca upāsaka-satehi sattahi ca upāsikāsatehi anekehi ca devatāsahassehi.|| ||

Tyāssudaṁ Bhagavā atirocati vaṇṇena c'eva yasasā ca.|| ||

2. Atha kho āyasmato Vaṅgīsassa etad ahosi:|| ||

"Ayaṁ kho Bhagavā Campāyaṁ viharati Gaggarāya pokkharaṇiyā tīre mahatā bhikkhu-saṅghena saddhiṁ pañca-mattehi bhikkhu-satehi sattahi ca upāsaka-satehi sattahi ca upāsikāsatehi anekehi devatāsahassehi.|| ||

Tyāssudaṁ Bhagavā atirocati vaṇṇena c'eva yasasā ca.|| ||

Yaṁ nūn-ā-haṁ Bhagavantaṁ sammukhā sarūpāya gāthāya abhitthaveyyan" ti.|| ||

3. Atha kho āyasmā Vaṅgīso uṭṭhāy āsanā ekaṁsaṁ uttarā-saṅgaṁ karitvā yena Bhagavā ten'añjaliṁ paṇāmetvā Bhagavantaṁ etad avoca:|| ||

"Paṭibhāti maṁ Bhagavā||
paṭibhāti maṁ sugatā" ti.|| ||

4. "Paṭibhātu taṁ Vaṅgīsā" ti Bhagavā avoca.|| ||

5. Atha kho āyasmā Vaṅgīso Bhagavato sammukhā sarūpāya gāthāya abhitthavi:|| ||

[196] "Cando yathā vigata-valāhake nabhe||
Virocati vītamalo va bhāṇumā,||
Evam pi Aṅgīrasa tvaṁ mahāmuni||
Atirocasi yasasā sabba-lokan" ti.|| ||

 

§

 

Sutta 12

Vaṅgīsa Suttaṁ

[12.1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tena kho pana samayen'āyasmā Vaṅgīso acira-Arahattappatto hoti vimutti-sukha-paṭisaṁvedī.|| ||

Tāyaṁ velāyaṁ imā gāthāyo abhāsi:|| ||

"Kāveyyamattā vicarimha pubbe gāmā gāmaṁ purā puraṁ,||
Ath'addasāma sambuddhaṁ saddhā no udapajjatha||
So me dhammam adesesi khandhe āyatāni dhātuyo ca,||
Tassāhaṁ dhamamaṁ sutvāna pabbajiṁ anagāriyaṁ.||
Bahunnaṁ vata atthāya bodhiṁ ajjhagamā muni,||
Bhikkhūnaṁ bhikkhunīnañ ca ye niyāmagataddasā.||
Sā-gataṁ vata me āsi mama Buddhassa santike,||
Tisso vijjā anuppattā kataṁ Buddhassa sāsanan ti.||
Pubbe-nivāsaṁ jānāmi dibba-cakkhuṁ visodhitaṁ||
Tevijjo iddhippatto'mhi ceto-pariyāya kovido" ti.|| ||

Vaṅgīsa Vagga Paṭhama

 


Contact:
E-mail
Copyright Statement