Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 


Saṁyutta Nikāya
I. Sagatha Vagga

10. Yakkha Saṁyutta

Suttas 1-12

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[206]

Sutta 1

Indaka Suttaṁ

[1.1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Indakuṭe pabbate Indakassa yakkhassa bhavane.|| ||

2. Atha kho Indako yakkho yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ gāthāya ajjhabhāsi:|| ||

"'Rūpaṁ na jīvan' ti vadanti buddhā||
kathaṁ nv ayaṁ vindat imaṁ sarīraṁ,||
Kut'assa aṭṭhiyakapiṇḍam eti||
kathaṁ nv ayaṁ sajjati gabbharasmin" ti.|| ||

3. [Bhagavā:]

"Paṭhamaṁ kalalaṁ hoti kalalā hoti abbudaṁ,||
Abbudā jāyate pesī pesī nibbattati ghano,||
Ghanā pasākhā jāyanti kesā lomā nakhāni ca.||
Yaṇ c'assa bhuñjate mātā annaṁ pānañ ca bhojanaṁ,||
Tena so tattha yāpeti mātu-kucchigato naro" ti.|| ||

 

§

 

Sutta 2

Sakka Suttaṁ

[2.1][pts][olds] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||

2. Atha kho Sakkanāmako yakkho yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ gāthāya ajjhabhāsi:|| ||

"Sabba-gantha-pahīnassa vi-p-pamuttassa te sato||
Samaṇassa na taṁ sādhu yad aññam anusāsatī" ti.|| ||

3. [Bhagavā:]

"Yena kenaci vaṇṇena saṇvāso Sakka jāyati,||
Na taṁ arahati sappañño manasā anukampituṁ.||
Manasā ce pasannena yad aññam anusāsati,||
Na tena hoti saṁyutto sānukampā anuddayā" ti.|| ||

 

§

[207]

Sutta 3

Sūciloma Suttaṁ

[3.1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Gayāyaṁ viharati Ṭaṅkitamañ ce Sūciloma-yakkhassa bhavane.|| ||

2. Tena kho pana samayena Kharo ca yakkho Sūcilomo ca yakkho Bhagavato avidūre ati-k-kamanti.|| ||

3. Atha kho Kharo yakkho Sūcilomaṁ yakkhaṁ etad avoca:|| ||

"Eso samaṇo" ti.|| ||

4. "N'eso samaṇo,||
samaṇako eso.|| ||

Yāva jānāmi yadi vā||
so samaṇo yadi vā||
pana so samaṇako" ti.|| ||

5. Atha kho Sūcilomo yakkho yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavato kāyaṁ upanāmesi.|| ||

6. Atha kho Bhagavā kāyaṁ apanāmesi.

7. Atha kho Sūcilomo yakkho Bhagavantaṁ etad avoca:|| ||

"Bhāyasi maṁ samaṇā" ti?|| ||

[Bhagavā:]

8. "Na khvāhantaṁ āvuso bhāyāmi.|| ||

Api ca te samphasso pāpako" ti.|| ||

9. [Sūcilomo:]|| ||

"Pañhaṁ taṁ samaṇa pucchissāmi.|| ||

Sace me samaṇa na vyākarissasi cittaṁ vā te khipissāmi.|| ||

Hadayaṁ vā te phālessāmi.|| ||

Pādesu vā gahetvā pāraGaṅgāya khipissāmī" ti.|| ||

10. [Bhagavā:]

"Na khvāhan taṁ āvuso passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sa deva-manussāya,||
yo me cittaṁ vā khipeyya,||
hadayaṁ vā phāleyya,||
pādesu vā gahetvā pāraGaṅgāya khipeyya.|| ||

Api ca tvaṁ āvuso puccha yad ākaṅkhasī" ti.|| ||

11. Atha kho Sūcilomo yakkho Bhagavantaṁ gāthāya ajjhabhāsi:|| ||

"Rāgo ca doso ca kutonidānā||
aratī ratī lomahaṁso kutojā,||
Kuto samuṭṭhāya manovitakkā||
kumārakā dhaṅkam iv'ossajantī" ti.|| ||

12. [Bhagavā:]

"Rāgo ca doso ca ito nidānā||
aratī ratī lomahaṁso itojā,||
Ito samuṭṭhāya manovitakkā||
kumārakā dhaṅkam iv'ossajantī ti.||
Snehajā attasambhūtā nigrodhass'eva khandhajā,||
Puthū visattā kāmesu māluvā va vitatā vane.||
[208] Ye naṁ pajānanti yato nidānaṁ||
te taṁ vinodenti suṇohi yakkha,||
Te duttaraṁ ogham imaṁ taranti||
atiṇṇapubbaṁ apuna-b-bhavāyā" ti.|| ||

 

§

 

Sutta 4

Maṇibhadda Suttaṁ

[4.1][pts][than] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Magadhesu viharati Maṇimāḷake cetiye Naṇibhaddassa yakkhassa bhavane.|| ||

2. Atha kho Maṇibhaddo yakkho yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||

"[Satīmato sadā bhaddaṁ satimā sukham edhati,||
Satīmato suve seyyā verā na parimuccatī" ti.]|| ||

3. [Bhagavā:]

"Satīmato sadā bhaddaṁ satimā sukham edhati,||
Satīmato suve seyyā verā na parimuccatī.||
Yassa sabbam ahorattaṁ ahiṁsāya rato mano,||
Mett'-aṁso sabba-bhūtesu veraṁ tassa na kenacī" ti.|| ||

 

§

 

Sutta 5

Sānu Suttaṁ

[5.1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tena kho pana samayena aññatarissā upāsikāya Sānu nāma putto yakkhena gahito hoti.|| ||

3. Atha kho sā upāsikā paridevamānā tāyaṁ velāyaṁ imā gāthāyo abhāsi:|| ||

["'Sādū' ti me arahataṁ sutaṁ||
satimato suve seyyo verā ca parimuccatī" ti.]|| ||

"Cātuddasiṁ pañca-dasiṁ yā va pakkhassa aṭṭhami,||
Pāṭihāriyapakkhañ ca aṭṭh'aṅga-susamāhitaṁ,||
uposathaṁ upavasanti iti me arahataṁ sutaṁ||
sā dāni ajja passāmi yakkhā kīḷanti Sānunā" ti.|| ||

[Yakkho:]|| ||

"Cātuddasiṁ pañca-dasiṁ yā va pakkhassa aṭṭhamī,||
Pāṭihāriyapakkhañ ca aṭṭh'aṅga-susamā-gataṁ.||
[209]Uposathaṁ upavasanti Brahma-cariyaṁ caranti ye||
Na tehi yakkhā kīḷanti sāhu te arahataṁ1 sutaṁ.||
Sānuṁ pabuddhaṁ vajjāsi yakkhānaṁ vacanaṁ idaṁ:||
'Mā kāsi pāpakaṁ kammaṁ āviṁ vā yadi vā raho.||
Sac'eva pāpakaṁ kammaṁ karissasi karosi vā,||
Na te dukkhā pamuty atthi uppaccāpi palāyato'" ti.|| ||

4. [Sānu:]|| ||

"Mataṁ vā amma rodanti yo vā jivaṁ na dissati,||
Jivantaṁ amma passantī kasmā maṁ amma rodasī" ti?|| ||

5. [Upāsikā:]|| ||

"Mataṁ vā putta rodanti yo vā jivaṁ na dissati,||
Yo ca kāme ca jitvāna puna-r-āga-c-chate idha,||
Taṁ vā pi putta rodanti puna jīvaṁ mato hi so.||
Kukkuḷā ubbhato tāta kukkuḷaṁ patitum icchasi,||
Narakā ubbhato tāta narakaṁ patitum icchasi.||
Abhidhāvatha bhaddaṁ te kassa ujjhāpayāmase,||
Ādittā nībhaṭaṁ bhaṇḍaṁ puna ḍayhitum icchasī" ti.|| ||

 

§

 

Sutta 6

Piyaṅkara Suttaṁ

[6.1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ āyasmā Anuruddho Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tena kho pana samayen'āyasmā Anuruddho rattiyā paccūsa-samayaṁ paccu-ṭṭhāya dhamma-padānī bhāsati.|| ||

3. Atha kho Piyaṅkaramātā yakkhinī puttakaṁ evaṁ tosesi:|| ||

"Mā saddaṁ kari Piyaṅkara||
bhikkhu dhamma-padāni bhāsati,||
Api ca dhamma-padaṁ vijāniya||
paṭipajjema hitāya no siyā.||
Pāṇesu ca saṁyamāmase||
sampajānamusā na bhaṇāmase,||
Sikkhema susīlam attano||
api muccema pisācayoniyā" ti.|| ||

 

§

 

Sutta 7

Punabbasu Suttaṁ

[7.1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

[210] 2. Tena kho pana samayena Bhagavā bhikkhū nibbāṇa-paṭisaṁyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti.|| ||

Te ca bhikkhū atthikatvā manasi katvā sabbaṁ cetasā samannā-haritvā ohita-sotā dhammaṁ suṇanti.|| ||

3. Atha kho Punabbasumātā yakkhinī puttake evaṁ tose ti:|| ||

"Tuṇhī Uttarike hohi tuṇhī hohi Punabbasu,||
Yāvāhaṁ Buddhaseṭṭhassa dhammaṁ sossāmi Satthuno.||
Nibbāṇaṁ Bhagavā āha sabbagatthappamocanaṁ,||
Ativelā ca me hoti asmiṁ dhamme piyāyanā.||
Piyo loke sako putto piyo loke sako pati,||
Tato piyatarā mayhaṁ assa Dhammassa Magganā,||
Na hi putto pati vā pi piyo dukkhā pamocaye,||
Yathā sad'Dhamma-savaṇaṁ dukkhā moceti pāṇinaṁ.||
Loke dukkha-paretasmiṁ jarā-maraṇasaṁyute||
Jarāmaraṇamokkhāya yaṁ dhammaṁ abhisambuddhaṁ,||
Taṁ dhammaṁ sotum icchāmi tuṇhī hoti Punabbasū" ti.|| ||

4. [Punabbasu:]|| ||

"Amma na byāharissāmi||
tuṇhī-bhūtāyamuttarā,||
Dhammameva nisāmehi sad'Dhamma-savaṇaṁ sukhaṁ.||
Sad'Dhammassa anaññāya amma dukkhaṁ carāmase,||
Esa deva-manussānaṁ sammūḷhānaṁ pabhaṅkaro,||
Buddho antimasārīro dhammaṁ deseti cakkhumā" ti.|| ||

5. [Punabbasumātā:]|| ||

"Sādhu kho paṇḍito nāma putto jāto uresayo,||
Putto me Buddhaseṭṭhassa dhammaṁ suddhaṁ piyāyati.||
Punabbasu sukhī hohi ajjāhamhi samuggatā,||
Diṭṭhāni ariya-saccāni uttarā pi suṇātu me" ti.|| ||

 

§

 

Sutta 8

Sudatta Suttaṁ

[8.1][pts][than] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Sītavane.|| ||

2. Tena kho pana samayena Anāthapiṇḍiko gahapati Rājagahaṁ anuppatto hoti kenaci-d-eva karaṇiyena.|| ||

3. Assosi kho Anāthapiṇḍiko gahapati Buddho kira loke uppanno ti.|| ||

Tāva-d-eva ca pana Bhagavantaṁ dassanāya upasaṅkamitukāmo ahosi.|| ||

[211] 4. Ath'assa Anāthapiṇḍikassa gahapatissa etad ahosi:|| ||

"Akālo kho ajja Bhagavantaṁ dassanāya upasaṅkamituṁ.|| ||

Sve dānāhaṁ kālena Bhagavantaṁ dassanāya upasaṅkamissāmī" ti,||
Buddha-gatāya satiyā nipajji.|| ||

"Rattiyā sudaṁ ti-k-khattuṁ vuṭṭhāsi pabhātan" ti mañña-māno.|| ||

5. Atha kho Anāthapiṇḍiko gahapati yena Sīvathikadvāraṁ ten'upasaṅkami.|| ||

Amanussā dvāraṁ vivariṁsu.|| ||

6. Atha kho Anāthapiṇḍikassa gahapatissa nagaramhā ni-k-khamantassa āloko antara-dhāyi.|| ||

Andhakāro pātu-r-ahosi.|| ||

Bhayaṁ chambhitattaṁ lomahaṁso udapādi.|| ||

Tato ca puna nivattitukāmo ahosi.|| ||

7. Atha kho Sīvako yakkho antara-hito saddam anussāvesi:|| ||

"Sataṁ hatthī sataṁ assā sataṁ assatarī rathā,||
Sataṁ kaññā-sahassāni āmuttamaṇikuṇḍalā,||
Ekassa padavītihārassa kalaṁ nāgghanti soḷasiṁ.||
Abhi-k-kama gahapati, abhi-k-kama gahapati,||
abhi-k-kamanaṁ te seyyo no paṭikkaman" ti.|| ||

8. Atha kho Anāthapiṇḍiksa gahapatissa andhakāro antara-dhāyi, āloko pātu-r-ahosi.|| ||

Yaṁ ahosi bhayaṁ chambhitattaṁ lomahaṁso so paṭippassambhi.|| ||

9. Dutiyam pi kho Anāthapiṇḍikassa gahapatissa nagaramhā nikmantassa āloko antara-dhāyi.|| ||

Andhakāro pātu-r-ahosi.|| ||

Bhayaṁ chambhitattaṁ lomahaṁso udapādi.|| ||

Tato ca puna nivattitukāmo ahosi.|| ||

Atha kho sīvako yakkho antara-hito saddam anussāvesi:|| ||

"Sataṁ hatthī sataṁ assā sataṁ assatarī rathā,||
Sataṁ kaññā-sahassāni āmuttamaṇikuṇḍalā,||
Ekassa padavītihārassa kalaṁ nāgghanti soḷasiṁ.||
Abhi-k-kama gahapati, abhi-k-kama gahapati,||
abhi-k-kamanaṁ te seyyo no paṭikkaman" ti.|| ||

Tatiyam pi kho Anāthapiṇḍiksa gahapatissa āloko antara-dhāyi.|| ||

Andhakāro pātu-r-ahosi.|| ||

Bhayaṁ chamhitattaṁ lomahaṁso udapādi.|| ||

Tato ca puna nivattitukāmo ahosi.|| ||

10. Tatiyam pi kho sīvako yakkho antara-hito saddam anussāvesi:|| ||

"Sataṁ hatthī sataṁ assā sataṁ assatarī rathā,||
Sataṁ kaññā-sahassāni āmuttamaṇikuṇḍalā,||
Ekassa padavītihārassa kalaṁ nāgghanti soḷasiṁ.||
Abhi-k-kama gahapati, abhi-k-kama gahapati,||
abhi-k-kamanaṁ te seyyo no paṭikkaman" ti.|| ||

11. Atha kho Anāthapiṇḍikassa gahapatissa andhakāro [212] antara-dhāyi.|| ||

Āloko pātu-r-ahosi.|| ||

Yaṁ ahosi bhayaṁ chambhitattaṁ lomahaṁso so paṭippassambhi.|| ||

12. Atha kho Anāthapiṇḍiko gahapati yena Sītavanaṁ ten'upasaṅkami.|| ||

13. Tena kho pana samayena Bhagavā rattiyā paccūsa-samayaṁ paccu-ṭṭhāya ajjhokāse caṅkamati.|| ||

14. Addasā kho Bhagavā Anāthapiṇḍikaṁ gahapatiṁ dūrato va āga-c-chantaṁ.|| ||

Disvāna caṅkamā orohitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā Anāthapiṇḍikaṁ gahapatiṁ etad avoca:|| ||

"Ehi Sudattā!" ti.|| ||

15. Atha kho Anāthapiṇḍiko gahapati nāmena maṁ Bhagavā ālapatīti tatth'eva Bhagavato pādesu sirasā nipatitvā Bhagavantaṁ etad avoca:|| ||

"Kacci bhante Bhagavā sukham asayitthā" ti?|| ||

[Bhagavā:]

"Sabbadā ve sukhaṁ seti brāhmaṇo parinibbuto,||
Yo na limpati kāmesu sītibhuto nirūpadhi.||
Sabbā āsattiyo chetvā vineyya hadaye daraṁ,||
Upasanto sukhaṁ seti santiṁ pappuyya cetasā" ti.|| ||

 

§

 

Sutta 9

Paṭhama Sukkā Suttaṁ

[9.1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane kalandaka nivāpe.|| ||

2. Tena kho pana samayena Sukkā bhikkhunī mahatiyā parisāya parivutā dhammaṁ deseti.|| ||

3. Atha kho Sukkāya bhikkhuniyā abhi-p-pasanno yakkho Rājagahe rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā tāyaṁ velāyaṁ imā gāthāyo abhāsi:|| ||

"Kim me katā Rājagahe manussā||
madhupītā va acchare||
Ye Sukkaṁ na payirupāsanti desentiṁ amataṁ padaṁ.||
Tañ ca pana appaṭivānīyaṁ asecanakam ojavaṁ,||
Pivanti maññe sappaññā valāhakam iva panthagū" ti.|| ||

 

§

 

Sutta 10

Dutiya Sukkā Suttaṁ

[10.1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane kalandaka nivāpe.|| ||

[213] 2. Tena kho pana samayena aññataro upāsako Sukkāya bhikkhuniyā bhojanaṁ adāsi.|| ||

3. Atha kho Sukkāya bhikkhuniyā abhi-p-pasanno yakkho Rājagahe rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā tāyaṁ velāyaṁ imaṁ gāthaṁ abhāsi:|| ||

"Puññaṁ vata pasavi bahuṁ||
sappañño vatāyam upāsako,||
Yo Sukkāya adāsi bhojanaṁ||
sabba-ganthehi vippamuttāyā" ti.|| ||

 

§

 

Sutta 11

Cīrā or Vīrā Suttaṁ

[11.1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane kalandaka nivāpe.|| ||

2. Tena kho pana samayena aññataro upāsako Cīrāya bhikkhuniyā cīvaraṁ adāsi.|| ||

3. Atha kho Cīrāya bhikkhuniyā abhi-p-pasanno yakkho Rājagahe rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā tāyaṁ velāyaṁ imaṁ gāthaṁ abhāsi:|| ||

"Puññaṁ vata pasavi bahuṁ||
sappañño vatāyam upāsako,||
Yo Cīrāya adāsi cīvaraṁ||
sabbayogehi vippamuttāyā" ti.|| ||

 

§

 

Sutta 12

Āḷavaka Suttaṁ

[12.1][pts][than][ati-piya] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Āḷaviyaṁ viharati Āḷavakassa yakkhassa bhavane.|| ||

2. Atha kho Āḷavako yakkho yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ etad avoca:|| ||

"Nikkhama samaṇā" ti.|| ||

"Sādh'āvuso" ti Bhagavā ni-k-khami.|| ||

"Pavisa samaṇā" ti.|| ||

"Sadh'āvuso" ti Bhagavā pāvisi.|| ||

3. Dutiyam pi kho Āḷavako yakkho Bhagavantaṁ etad avoca:|| ||

"Nikkhama samaṇā" ti.|| ||

"Sadh'āvuso" ti Bhagavā ni-k-khami.|| ||

"Pavisa samaṇā" ti.|| ||

"Sadh'āvuso" ti Bhagavā pāvisi.|| ||

[214] 4. Tatiyam pi kho Āḷavako yakkho Bhagavantaṁ etad avoca:|| ||

Nikkhama samaṇā ti.|| ||

Sadh'āvuso ti Bhagavā ni-k-khami.|| ||

Pavisa samaṇā ti.|| ||

Sadh'āvuso ti Bhagavā pāvisi.|| ||

5. Catuttham pi kho Āḷavako yakkho Bhagavantaṁ etad avoca:|| ||

Nikkhama samaṇāti.|| ||

6. Na ko panāham āvuso ni-k-khamissāmi.|| ||

Yaṁ te karaṇīyaṁ taṁ karohī ti.|| ||

7. [Āḷavako:]

Pañhaṁ taṁ samaṇa pucchissāmi.|| ||

Sace me na vyākarissasi,||
cittaṁ vā te khipissāmi.|| ||

Hadayaṁ vā te phālessāmi.|| ||

Pādesu vā gahetvā pāraGaṅgāya khipissāmī ti.|| ||

8. [Bhagavā:]

Na khv'āhaṁ taṁ āvuso passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya,||
yo me cittaṁ vā khipeyya hadayaṁ vā phāleyya pādesu vā gahetvā pāraGaṅgāya khipeyya.|| ||

Api ca tvaṁ āvuso puccha yad ākaṅkhasī ti.|| ||

9. Atha kho Āḷavako yakkho Bhagavantaṁ gāthāya ajjhabhāsi:|| ||

Kiṁ sūdha vittaṁ purisassa seṭṭhaṁ||
kiṁ su suciṇṇaṁ sukham āvahāti,||
Kiṁ su have sādutaraṁ rasānaṁ||
kathaṁ jivī jīvitam āhu seṭṭhan ti?|| ||

10.[Bhagavā:]

Saddhīdha vittaṁ purisassa seṭṭhaṁ||
dhammo suciṇṇo sukham āvahāti,||
Saccaṁ have sādutaraṁ rasānaṁ||
paññājīviṁ1 jīvitam āhu seṭṭhan ti.|| ||

11. [Āḷavako:]

Kathaṁ su tarati oghaṁ kathaṁ su tarati aṇṇavaṁ,||
Kathaṁ su dukkhaṁ acceti kathaṁ su parisujjhatī ti?|| ||

12. [Bhagavā:]

Saddhāya tarati oghaṁ appamādena aṇṇavaṁ,||
Viriyena dukkhaṁ acceti paññāya parisujjhatī ti.|| ||

13. [Āḷavako:]

Kathaṁ su labhate paññaṁ kathaṁ su vindate dhanaṁ,||
Kathaṁ su kittiṁ pappoti kathaṁ mittāni ganthati,||
Asmā lokā paraṁ lokaṁ kathaṁ pecca na socatī ti?|| ||

14. [Bhagavā:]

Saddahāno arahataṁ dhammaṁ nibbāṇapattiyā,||
Sussūsā labhate paññaṁ appamatto vicakkhaṇo,||
Patirūpakārī dhuravā uṭṭhātā vindate dhanaṁ,||
[215] saccena kittiṁ pappoti dadaṁ mittāni ganthati.||
Asmā lokā paraṁ lokaṁ evaṁ pecca na socatī.||
Yass'ete caturo dhammā saddhassa gharam esino,||
Saccaṁ dhammo dhiti cāgo sa ve pecca na socati,||
Asmā lokā paraṁ lokaṁ evaṁ pecca na socatī.||
Iṅgha aññe pi pucchasu puthūsamaṇa-brāhmaṇe,||
Yadi saccā damā cāgā khantyā bhiyyo'dha vijjatī ti.|| ||

15. [Āḷavako:]

Kathaṁ nu dāni puccheyyaṁ puthu samaṇa-brāhmaṇe,||
yo'haṁ ajja pajānāmi yo attho samparāyiko.||
Atthāya vata me Buddho vāsāyā'Āḷavim āgato,||
yo'haṁ ajja pajānāmi yattha dinnaṁ maha-p-phalaṁ.||
So ahaṁ vicarissāmi gāmā gāmaṁ purā puraṁ,||
Nama-s-samāno sambuddhaṁ Dhammassa ca sudhammatan ti.|| ||

Yakkhasaṁyuttaṁ samattaṁ.

 


Contact:
E-mail
Copyright Statement