Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṁyuttaṁ
II. Dutiya Vagga

Sutta 11

Satta-Dhatu Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[149]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. [150] "Sattimā bhikkhave, dhātuyo.|| ||

Katamā satta?|| ||

Ābhā-dhātu,||
subha-dhātu,||
Ākāsanañ-c'āyatana-dhātu,||
Viññāṇañ-c'āyatana-dhātu,||
Ākiñ caññ'āyatana-dhātu,||
N'eva-saññā-nā-saññ'āyatana-dhātu,||
saññā-vedayita-nirodha-dhātu.|| ||

Imā kho bhikkhave, satta dhātuyo" ti.|| ||

3. Evaṁ vutte aññataro bhikkhu Bhagavantaṁ etad avoca:|| ||

"Yā c'āyaṁ bhante, ābhā-dhātu,||
yā ca subha-dhātu,||
yā ca Ākāsanañ-c'āyatana-dhātu,||
yā ca Viññāṇañ-c'āyatana-dhātu,||
yā ca Ākiñ caññ'āyatana-dhātu,||
yā ca N'eva-saññā-nā-saññ'āyatana-dhātu,||
yā ca saññā-vedayita-nirodha-dhātu.|| ||

Imā nu kho bhante, dhātuyo kiṁ paṭicca paññāyantī" ti?|| ||

4. "Yāyaṁ bhikkhu, ābhā-dhātu,||
ayaṁ dhātu andhakāraṁ paṭicca paññāyati|| ||

5. Yāyaṁ bhikkhu, subha-dhātu,||
ayaṁ dhātu asubhaṁ paṭicca paññāyati.|| ||

6. Yāyaṁ bhikkhu, Ākāsanañ-c'āyatana-dhātu,||
ayaṁ dhātu rūpaṁ paṭicca paññāyati.|| ||

7. Yāyaṁ bhikkhu, Viññāṇañ-c'āyatana-dhātu,||
ayaṁ dhātu Ākāsanañ-c'āyatanaṁ paṭicca paññāyati.|| ||

8. Yāyaṁ bhikkhu, Ākiñ caññ'āyatana-dhātu,||
ayaṁ dhātuṁ Viññāṇañ-c'āyatanaṁ paṭicca paññāyati.|| ||

9. Yāyaṁ bhikkhu, N'eva-saññā-nā-saññ'āyatana-dhātu,||
ayaṁ dhātu Ākiñcaññ'āyatanaṁ paṭicca paññāyati.|| ||

10. Yāyaṁ bhikkhu, saññā-vedayita-nirodha-dhātu,||
ayaṁ dhātu nirodhaṁ paṭicca paññāyatī" ti.|| ||

11. "Yā c'āyaṁ bhante, ābhā-dhātu||
yā ca subha-dhātu,||
yā ca Ākāsanañ-c'āyatana-dhātu,||
yā ca Viññāṇañ-c'āyatana-dhātu,||
yā ca Ākiñ caññ'āyatana-dhātu,||
yā ca N'eva-saññā-nā-saññ'āyatana-dhātu,||
yā ca saññā-vedayita-nirodha-dhātu.|| ||

Imā nu kho bhante, dhātuyo kathaṁ samāpatti pattabbā" ti?|| ||

"Ya c'āyaṁ bhikkhu, ābhā-dhātu,||
yā ca subha-dhātu,||
yā ca Ākāsanañ-c'āyatana-dhātu,||
yā ca Viññāṇañ-c'āyatana-dhātu,||
[151] ca Ākiñ caññ'āyatana-dhātu.|| ||

Imā dhātuyo saññā-samāpatti pattabbā.|| ||

Yāyaṁ bhikkhu, N'eva-saññā-nā-saññ'āyatana-dhātu,||
ayaṁ dhātu saṅkhārā-vasesā samāpatti pattabbā.|| ||

Yāyaṁ bhikkhu, saññā-vedayita-nirodha-dhātu,||
ayaṁ dhātu nirodha-samāpatti pattabbā" ti.|| ||


Contact:
E-mail
Copyright Statement