Saṁyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṁyuttaṁ
II. Dutiya Vagga
Sutta 11
Satta-Dhatu Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. [150] "Sattimā bhikkhave, dhātuyo.|| ||
Katamā satta?|| ||
Ābhā-dhātu,||
subha-dhātu,||
Ākāsanañ-c'āyatana-dhātu,||
Viññāṇañ-c'āyatana-dhātu,||
Ākiñ caññ'āyatana-dhātu,||
N'eva-saññā-nā-saññ'āyatana-dhātu,||
saññā-vedayita-nirodha-dhātu.|| ||
Imā kho bhikkhave, satta dhātuyo" ti.|| ||
3. Evaṁ vutte aññataro bhikkhu Bhagavantaṁ etad avoca:|| ||
"Yā c'āyaṁ bhante, ābhā-dhātu,||
yā ca subha-dhātu,||
yā ca Ākāsanañ-c'āyatana-dhātu,||
yā ca Viññāṇañ-c'āyatana-dhātu,||
yā ca Ākiñ caññ'āyatana-dhātu,||
yā ca N'eva-saññā-nā-saññ'āyatana-dhātu,||
yā ca saññā-vedayita-nirodha-dhātu.|| ||
Imā nu kho bhante, dhātuyo kiṁ paṭicca paññāyantī" ti?|| ||
4. "Yāyaṁ bhikkhu, ābhā-dhātu,||
ayaṁ dhātu andhakāraṁ paṭicca paññāyati|| ||
5. Yāyaṁ bhikkhu, subha-dhātu,||
ayaṁ dhātu asubhaṁ paṭicca paññāyati.|| ||
6. Yāyaṁ bhikkhu, Ākāsanañ-c'āyatana-dhātu,||
ayaṁ dhātu rūpaṁ paṭicca paññāyati.|| ||
7. Yāyaṁ bhikkhu, Viññāṇañ-c'āyatana-dhātu,||
ayaṁ dhātu Ākāsanañ-c'āyatanaṁ paṭicca paññāyati.|| ||
8. Yāyaṁ bhikkhu, Ākiñ caññ'āyatana-dhātu,||
ayaṁ dhātuṁ Viññāṇañ-c'āyatanaṁ paṭicca paññāyati.|| ||
9. Yāyaṁ bhikkhu, N'eva-saññā-nā-saññ'āyatana-dhātu,||
ayaṁ dhātu Ākiñcaññ'āyatanaṁ paṭicca paññāyati.|| ||
10. Yāyaṁ bhikkhu, saññā-vedayita-nirodha-dhātu,||
ayaṁ dhātu nirodhaṁ paṭicca paññāyatī" ti.|| ||
11. "Yā c'āyaṁ bhante, ābhā-dhātu||
yā ca subha-dhātu,||
yā ca Ākāsanañ-c'āyatana-dhātu,||
yā ca Viññāṇañ-c'āyatana-dhātu,||
yā ca Ākiñ caññ'āyatana-dhātu,||
yā ca N'eva-saññā-nā-saññ'āyatana-dhātu,||
yā ca saññā-vedayita-nirodha-dhātu.|| ||
Imā nu kho bhante, dhātuyo kathaṁ samāpatti pattabbā" ti?|| ||
"Ya c'āyaṁ bhikkhu, ābhā-dhātu,||
yā ca subha-dhātu,||
yā ca Ākāsanañ-c'āyatana-dhātu,||
yā ca Viññāṇañ-c'āyatana-dhātu,||
yā [151] ca Ākiñ caññ'āyatana-dhātu.|| ||
Imā dhātuyo saññā-samāpatti pattabbā.|| ||
Yāyaṁ bhikkhu, N'eva-saññā-nā-saññ'āyatana-dhātu,||
ayaṁ dhātu saṅkhārā-vasesā samāpatti pattabbā.|| ||
Yāyaṁ bhikkhu, saññā-vedayita-nirodha-dhātu,||
ayaṁ dhātu nirodha-samāpatti pattabbā" ti.|| ||