Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya:
III. Khandhā Vagga:
23: Rādha Saṁyuttaṁ

Suttas 1-46

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[188]

Sutta 1

Māra Suttaṁ

[1.1][pts][bodh][olds][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Rādho yena Bhagavā ten'upasaṅkami,||
upasaṁ- [189] kamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi|| ||

Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||

"'Māro! Māro!' ti vuccati||
kittāvatā nu kho bhante, Māro" tī?|| ||

"Rūpe kho Rādha sati Māro vā||
assa māretā vā||
so vā pana miyati.|| ||

Tasmātiha tvaṁ Rādha, rūpaṁ||
'Māro' ti passa,||
'māretā' ti passa,||
'miyatī' ti passa,||
'rogo' ti passa,||
'gaṇḍo' ti passa,||
'sallan' ti passa,||
'aghan' ti passa,||
'agha-bhūtan' ti passa.|| ||

Ye naṁ evaṁ passanti te sammā passanti.|| ||

Vedanāya sati Māro vā||
assa māretā vā||
yo vā pana mīyati.|| ||

Tasmātiha tvaṁ Rādha, vedanaṁ||
'Māro' ti passa,||
'māretā' ti passa,||
'miyatī' ti passa,||
'rogo' ti passa,||
'gaṇḍo' ti passa,||
'sallan' ti passa,||
'aghan' ti passa,||
'agha-bhūtan' ti passa.|| ||

Ye naṁ evaṁ passanti te sammā passanti.|| ||

Saññāya sati Māro vā||
assa māretā vā||
yo vā pana mīyati.|| ||

Tasmātiha tvaṁ Rādha, saññaṁ||
'Māro' ti passa,||
'māretā' ti passa,||
'miyatī' ti passa,||
'rogo' ti passa,||
'gaṇḍo' ti passa,||
'sallan' ti passa,||
'aghan' ti passa,||
'agha-bhūtan' ti passa.|| ||

Ye naṁ evaṁ passanti te sammā passanti.|| ||

Saṅkhāresu sati||
assa māretā vā||
yo vā pana mīyati.|| ||

Tasmātiha tvaṁ Rādha, saṅkhāre||
'Māro' ti passa,||
'māretā' ti passa,||
'miyatī' ti passa,||
'rogo' ti passa,||
'gaṇḍo' ti passa,||
'sallan' ti passa,||
'aghan' ti passa,||
'agha-bhūtan' ti passa.|| ||

Ye naṁ evaṁ passanti te sammā passanti.|| ||

Viññāṇe sati||
assa māretā vā||
yo vā pana mīyati.|| ||

Tasmātiha tvaṁ Rādha, viññāṇaṁ||
'Māro' ti passa,||
'māretā' ti passa,||
'miyatī' ti passa,||
'rogo' ti passa,||
'gaṇḍo' ti passa,||
'sallan' ti passa,||
'aghan' ti passa,||
'agha-bhūtan' ti passa.|| ||

Ye naṁ evaṁ passanti te te sammā passantī" ti.|| ||

"Sammā-dassanaṁ pana bhante, kim atthiyan" ti?|| ||

"Sammā-dassakaṁ kho Rādha, nibbidatthaṁ" ti.|| ||

"Nibbidā pana bhante, kim atthiyā" ti?|| ||

"Nibbidā kho Rādha, virāgatthā" ti.|| ||

"Virāgo pana bhante kim atthiyo" ti?|| ||

"Virāgo kho Rādha, vimutt'attho" ti.|| ||

"Vimutti pana bhante, kim atthiyā" ti?|| ||

"Vimutti kho Rādha, Nibbānatthā" ti.|| ||

"Nibbānaṁ pana bhante, kim atthiyan" ti?|| ||

"Assa Rādha, pañhaṁ nāsakkhi pañhassa pariyan taṁ gahetuṁ.|| ||

Nibbān'ogadhaṁ hi Rādha, Brahma-cariyaṁ vussati||
Nibbāna-parāyanaṁ||
Nibbāna-pariyosānan" ti.|| ||

 

§

 

Sutta 2

Satta Suttaṁ

[2.1][pts][bodh][than][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ [190] etad avoca:|| ||

"'Satto satto' ti vuccati||
kittāvatā nu kho bhante, 'satto' ti vuccati" ti?|| ||

"Rūpe kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
tatra satto||
tatra visatto tasmā 'satto' ti vuccati.|| ||

Vedanāya,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
tatra satto||
tatra visatto tasmā 'satto' ti vuccati.|| ||

Saññāya,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
tatra satto||
tatra visatto tasmā 'satto' ti vuccati.|| ||

Saṅkhāresu,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
tatra satto||
tatra visatto tasmā 'satto' ti vuccati.|| ||

Viññāṇe,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
tatra satto||
tatra visatto tasmā 'satto' ti vuccati.|| ||

Seyyathā pi Rādha,||
kumārakā vā kumārikāyo vā||
paṁsv-āgārakehi kīḷanti||
yāva kīvañ ca tesu paṁsv-āgārakesu||
avigata-rāgā honti,||
avigata-c-chandā,||
avigata-pemā,||
avigata-pipāsā,||
avigata-pariḷāhā,||
avigata-taṇahā||
tāva tāni paṁsv-āgārakāni||
allīyanti||
keḷāyanti||
manāyanti||
mamāyanti.|| ||

Yato ca kho Rādha,||
kumārakā vā kumārikāyo vā||
tesu paṁsv-āgārakesu||
vigata-rāgā honti,||
vigata-chandā,||
vigata-pemā,||
vigata-pipāsā,||
vigata-pariḷāhā,||
vigata-taṇhā,||
atha kho tāni paṁsv-āgārakāni
hatthehi ca||
pādehi ca
vikiranti||
vidhamanti||
viddhaṁsenti||
vikīḷanikaṁ karontī.|| ||

Evam eva kho Rādha, tumhe rūpaṁ||
vikiratha||
vidhamatha||
viddhaṁsetha||
vikīḷanikaṁ karotha||
taṇha-k-khayāya paṭipajjatha.|| ||

Vedanaṁ||
vikiratha||
vidhamatha||
viddhaṁsetha||
vikīḷanikaṁ karotha||
taṇha-k-khayāya paṭipajjatha.|| ||

Saññaṁ||
vikiratha||
vidhamatha||
viddhaṁsetha||
vikīḷanikaṁ karotha||
taṇha-k-khayāya paṭipajjatha.|| ||

Saṅkhāre||
vikiratha||
vidhamatha||
viddhaṁsetha||
vikīḷanikaṁ karotha||
taṇha-k-khayāya paṭipajjatha.|| ||

Viññāṇaṁ||
vikiratha||
vidhamatha||
viddhaṁsetha||
vikīḷanikaṁ karotha||
taṇha-k-khayāya paṭipajjatha.|| ||

Taṇha-k-khayo hi Rādha, Nibbānan" ti.|| ||

 

§

 

Sutta 3

Bhava-Netti Suttaṁ

[3.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinno kho||
āyasmā Rādho Bhagavantaṁ etad avoca:|| ||

"'Bhava-nettī||
bhava-nettī-nirodho' ti||
bhante vuccati.|| ||

Katamā nu kho bhante, bhava-nettī.|| ||

Katamo bhava-nettī-nirodho" ti?|| ||

[191] "Rūpe kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ya upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
ayaṁ vuccati bhava-nettī.|| ||

Tesaṁ nirodhā bhava-nettī-nirodho.|| ||

Vedanāya,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ya upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
ayaṁ vuccati bhava-nettī.|| ||

Tesaṁ nirodhā bhava-nettī-nirodho.|| ||

Saññāya,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ya upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
ayaṁ vuccati bhava-nettī.|| ||

Tesaṁ nirodhā bhava-nettī-nirodho.|| ||

Saṅkhāresu,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ya upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
ayaṁ vuccati bhava-nettī.|| ||

Tesaṁ nirodhā bhava-nettī-nirodho.|| ||

Viññāṇe,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ya upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
ayaṁ vuccati bhava-nettī.|| ||

Tesaṁ nirodhā bhava-nettī-nirodho" ti.|| ||

 

§

 

Sutta 4

Pariññeyya Suttaṁ

[4.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinnaṁ kho||
āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||

"Pariññeye ca Rādha dhamme desessāmi||
pariññañ ca||
pariññātāvim puggalaṁ ca

Taṁ suṇāhi||
sādhukaṁ manasi karohi||
bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti kho te bhikkhu Bhagavato paccassosi:|| ||

Bhagavā etad avoca.|| ||

"Katame ca Rādha, pariññeyyā dhammā?|| ||

Rūpaṁ kho Rādha, pariññeyyo dhammo.|| ||

Vedanā pariññeyyo dhammo.|| ||

Saññā pariññeyyo dhammo.|| ||

Saṅkhārā pariññeyyo dhammo.|| ||

Viññāṇaṁ pariññeyyo dhammo.|| ||

Ime vuccati Rādha, pariññeyyā dhammā.|| ||

Katamā ca Rādha, pariññā?|| ||

Yo kho Rādha, rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo||
ayaṁ vuccati Rādha, pariññā.|| ||

Katamo ca Rādha pariññātāvī puggalo?|| ||

Arahātissa vacanīyaṁ||
yoyaṁ āyasmā||
evaṁ nāmo||
evaṁ-gotto.|| ||

Ayaṁ vuccati Rādha, pariññātāvī puggalo" ti.|| ||

 

§

 

Sutta 5

Paṭhama Samaṇa Suttaṁ

[5.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||

"Pañc'ime Rādha, upādāna-k-khandhā.|| ||

Katame pañca?|| ||

Seyyath'īdaṁ:

Rūp'ūpādāna-k-khandho,||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||

Ye hi keci Rādha, samaṇā vā brahmaṇā vā||
imesaṁ [192] pañcannaṁ upādāna-k-khandhānaṁ||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ na-p-pajānanti||
na me te Rādha,||
samaṇā vā brāhmaṇā vā||
samaṇesu vā||
samaṇa-sammatā||
brāhmaṇesu vā||
brahmaṇa-sammatā||
na ca pana te āyasmanto||
sāmaññ'atthaṁ vā||
brahmaññ'atthaṁ vā||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā||
upasampajja viharanti.|| ||

Ye ca kho keci Rādha,||
samaṇā vā brāhmaṇā vā||
imesaṁ pañcannaṁ upādāna-k-khandhānaṁ||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ pajānanti||
te kho Rādha, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa sammatā||
te ca pan'āyasmanto sāmaññ'atthañ ca||
brāhmaññ'atthañ ca||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||

 

§

 

Sutta 6

Dutiya Samaṇa Suttaṁ

[6.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||

"Pañc'ime Rādha, upādāna-k-khandhā.|| ||

Katame pañca?|| ||

Seyyath'īdaṁ rūp'ūpādāna-k-khandho,||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||

Ye hi keci Rādha, samaṇā vā brāhmaṇā vā||
imesaṁ pañcannaṁ upādāna-k-khandhānaṁ||
samudayañ ca||
atthaṁ-gamañ ca||
assadañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ na pajānanti||
na me te Rādha,||
samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa-sammatā||
brāhmaṇesu vā brāhmaṇa-sammatā||
na ca pana te āyasmanto||
sāmaññ'atthaṁ vā||
brahmaññ'atthaṁ vā||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā||
upasampajja viharanti.|| ||

Ye ca kho keci Rādha, samaṇā vā brāhmaṇā vā||
imesaṁ pañcannaṁ upādāna-k-khandhānaṁ||
samudayañ ca||
atthagamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti||
te kho Rādha,||
samaṇā vā brahmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā||
te ca pan'āyasmanto sāmaññ'atthañ ca||
brāhmaññatthañ ca||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā||
upasampajja viharantī" ti.|| ||

 

§

 

Sutta 7

Sot'Āpanna Suttaṁ

[7.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||

"Pañc'ime Rādha, upādāna-k-khandhā.|| ||

Katame pañca?|| ||

Seyyath'īdaṁ rūp'ūpādāna-k-khandho,||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||

[193] Yato ca kho Rādha,||
ariya-sāvako imesaṁ pañcannaṁ upādāna-k-khandhānaṁ||
samudayañ ca||
atthaṁ-gamañ ca||
assadañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti||
ayaṁ vuccati Rādha,||
ariya-sāvako Sotāpanno||
avinipāta-dhammo||
niyato sambodhi-parāyano" ti.|| ||

 

§

 

Sutta 8

Arahanta Suttaṁ

[8.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||

"Pañc'ime Rādha, upādāna-k-khandhā.|| ||

Katame pañca?|| ||

Seyyath'īdaṁ rūp'ūpādāna-k-khandho,||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||

Yato kho Rādha, bhikkhu||
imesaṁ pañcannaṁ upādāna-k-khandhānaṁ||
samudayañ ca||
atthaṁ-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ viditvā anupādā vimutto hoti,||
ayaṁ vuccati Rādha, bhikkhu Arahaṁ||
khīṇ'āsavo||
vusitvā kata-karaṇīyo ohita-bhāro||
anuppatta-sadattho||
parikkhīṇa bhava saṁyojano||
sammad aññā vimutto" ti.|| ||

 

§

 

Sutta 9

Paṭhama Chanda-Rāga Suttaṁ

[9.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||

"Rūpe kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
taṁ pajahatha.|| ||

Evaṁ taṁ rūpaṁ pahīnaṁ||
bhavissati ucchinna-mūlaṁ||
tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||

Vedanāya kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
taṁ pajahatha.|| ||

Evaṁ sā vedanā||
bhavissati ucchinna-mūlaṁ||
tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||

Saññāya kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
taṁ pajahatha.|| ||

Evaṁ sā saññā||
bhavissati ucchinna-mūlaṁ||
tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||

Saṅkhāresu kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
taṁ pajahatha.|| ||

Evaṁ te saṅkhārā||
bhavissati ucchinna-mūlaṁ||
tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||

[194] Viññāṇe kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
taṁ pajahatha.|| ||

Evaṁ taṁ viññāṇaṁ||
bhavissati ucchinna-mūlaṁ||
tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ" ti.|| ||

 

§

 

Sutta 10

Dutiya Chanda-rāga Suttaṁ

[10.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||

"Rūpe kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upay-ū-pādānā||
cetaso adhiṭṭh-ā-nābhinives-ā-nusayā||
te pajahatha.

Evaṁ taṁ rūpaṁ||
bhavissati ucchinna-mūlaṁ||
tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||

Vedanāya kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upay-ū-pādānā||
cetaso adhiṭṭh-ā-nābhinives-ā-nusayā||
te pajahatha.

Evaṁ sā vedanā||
bhavissati ucchinna-mūlaṁ||
tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||

Saññāya kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upay-ū-pādānā||
cetaso adhiṭṭh-ā-nābhinives-ā-nusayā||
te pajahatha.

Evaṁ sā saññā||
bhavissati ucchinna-mūlaṁ||
tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||

Saṅkhāresu kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upay-ū-pādānā||
cetaso adhiṭṭh-ā-nābhinives-ā-nusayā||
te pajahatha.

Evaṁ te saṅkhārā||
bhavissati ucchinna-mūlaṁ||
tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||

kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upay-ū-pādānā||
cetaso adhiṭṭh-ā-nābhinives-ā-nusayā||
te pajahatha.

Evaṁ taṁ viññāṇaṁ||
bhavissati ucchinna-mūlaṁ||
tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ" ti.|| ||

[195]


II. Dutiya Māra Vagga


 

Sutta 11

Māra Suttaṁ

[11.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||

"'Māro! Māro!' ti bhante vuccati|| ||

Katamo nu kho bhante Māro" tī?|| ||

"Rūpaṁ kho Rādha Māro,||
vedanā Māro,||
saññā Māro,||
saṅkhārā Māro||
viññāṇaṁ Māro.|| ||

Evaṁ passaṁ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ||
'vimuttami' ti||
ñāṇaṁ hoti:|| ||

'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

 

§

 

Sutta 12

Māra-Dhamma Suttaṁ

[12.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||

"'Māra-dhammo Māra-dhammo' ti bhante, vuccati.|| ||

Katamo nu kho bhante Māra-dhammo" tī?|| ||

Rūpaṁ kho Rādha Māra-dhammo,||
vedanā Māra-dhammo,||
saññā Māra-dhammo,||
saṅkhārā Māra-dhammo||
viññāṇaṁ Māra-dhammo.|| ||

Evaṁ passaṁ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

 

§

 

Sutta 13

Anicca Suttaṁ

[13.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||

"'Aniccaṁ aniccan' ti bhante, vuccati.|| ||

Kataman nu kho bhante aniccan" tī?|| ||

"Rūpaṁ kho Rādha aniccaṁ,||
vedanā aniccā,||
saññā aniccā,||
saṅkhārā aniccā||
viññāṇaṁ aniccaṁ.|| ||

Evaṁ passaṁ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

 

§

 

Sutta 14

Anicca-Dhamma Suttaṁ

[14.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||

"'Anicca-dhammo anicca-dhammo' ti bhante, vuccati.|| ||

Katamo nu kho bhante anicca-dhammo" ti?|| ||

"Rūpaṁ kho Rādha anicca-dhammo,||
vedanā anicca- [196] dhammo,||
saññā anicca-dhammo,||
saṅkhārā anicca-dhammo,||
viññāṇaṁ anicca-dhammo.|| ||

Evaṁ passaṁ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

 

§

 

Sutta 15

Dukkha Suttaṁ

[15.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||

"'Dukkhaṁ dukkhan' ti bhante, vuccati.|| ||

Kataman nu kho bhante dukkhan" ti?|| ||

"Rūpaṁ kho Rādha dukkhaṁ,||
vedanā dukkhā,||
saññā dukkhā,||
saṅkhārā dukkhā||
viññāṇaṁ dukkhaṁ.|| ||

Evaṁ passaṁ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

 

§

 

Sutta 16

Dukkha-Dhamma Suttaṁ

[16.1][bodh][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||

"'Dukkha-dhammo dukkha-dhammo' ti bhante, vuccati.|| ||

Katamo nu kho bhante dukkha-dhammo" ti?|| ||

"Rūpaṁ kho Rādha dukkha-dhammo,||
vedanā dukkha-dhammo,||
saññā dukkha-dhammo,||
saṅkhārā dukkha-dhammo||
viññāṇaṁ dukkha-dhammo.|| ||

Evaṁ passaṁ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

 

§

 

Sutta 17

Anatta Suttaṁ

[17.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||

"'Anattā anattā' ti bhante, vuccati.|| ||

Katamo nu kho bhante anattā" ti?|| ||

Rūpaṁ kho Rādha, anattā,||
vedanā anattā,||
saññā anattā,||
saṅkhārā anattā||
viññāṇaṁ anattā.|| ||

Evaṁ passaṁ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

 

§

 

Sutta 18

Anatta-Dhamma Suttaṁ

[18.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||

"'Anatta-dhammo anatta-dhammo' ti bhante, vuccati.|| ||

Katamo nu kho bhante anatta-dhammo" ti?|| ||

"Rūpaṁ kho Rādha anatta-dhammo,||
vedanā anatta- [197] dhammo,||
saññā anatta-dhammo,||
saṅkhārā anatta-dhammo||
viññāṇaṁ anatta-dhammo.|| ||

Evaṁ passaṁ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

 

§

 

Sutta 19

Khaya-Dhamma Suttaṁ

[19.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||

"'Khaya-dhammo khaya-dhammo' ti bhante, vuccati.|| ||

Katamo nu kho bhante khaya-dhammo" ti?|| ||

"Rūpaṁ kho Rādha khaya-dhammo,||
vedanā khaya-dhammo,||
saññā khaya-dhammo,||
saṅkhārā khaya-dhammo,||
viññāṇaṁ khaya-dhammo.|| ||

Evaṁ passaṁ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

 

§

 

Sutta 20

Vaya-Dhamma Suttaṁ

[20.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||

"'Vaya-dhammo vaya-dhammo' ti bhante, vuccati.|| ||

Katamo nu kho bhante vaya-dhammo" ti?|| ||

"Rūpaṁ kho Rādha, vaya-dhammo,||
vedanā vaya-dhammo,||
saññā vaya-dhammo,||
saṅkhārā vaya-dhammo||
viññāṇaṁ vaya-dhammo.|| ||

Evaṁ passaṁ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

 

§

 

Sutta 21

Samudaya-Dhamma Suttaṁ

[21.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||

"'Samudaya-dhammo samudaya-dhammo' ti bhante, vuccati.|| ||

Katamo nu kho bhante samudaya-dhammo" ti?|| ||

"Rūpaṁ kho Rādha samudaya-dhammo,||
vedanā samudaya-dhammo,||
saññā samudaya-dhammo,||
saṅkhārā samudaya-dhammo||
viññāṇaṁ samudaya-dhammo.|| ||

Evaṁ passaṁ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||

Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

 

§

 

Sutta 22

Nirodha-Dhamma Suttaṁ

[22.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||

"'Nirodha-dhammo [198] nirodha-dhammo' ti bhante, vuccati, katamo nu kho bhante nirodha-dhammo" ti?|| ||

"Rūpaṁ kho Rādha nirodha-dhammo,||
vedanā nirodha-dhammo,||
saññā nirodha-dhammo,||
saṅkhārā nirodha-dhammo||
viññāṇaṁ nirodha-dhammo.|| ||

Evaṁ passaṁ Rādha sutavā ariya-sāvako||
rūpasmimpi nibbindati,||
vedanāyapi nibbindati,||
saññāyapi nibbindati,||
saṅkhāresupi nibbindati,||
viññāṇasmimpi nibbindati.|| ||

Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||

 


III. Āyācana Vagga


 

Sutta 23

Māra Suttaṁ

[23.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṅkhittena Dhammaṁ desetu||
yam ahaṁ Bhagavato Dhammaṁ sutvā||
eko vūpakaṭṭho||
appamatto||
ātāpi||
pahit'atto vihareyyan" ti.|| ||

"Yo kho Rādha, Māro tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, Māro?|| ||

Rūpaṁ kho Rādha, Māro||
tatra te chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā Māro||
tatra te chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā Māro||
tatra te chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā Māro||
tatra te chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṁ Māro||
tatra te chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, Māro||
tatra te chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 24

Māra-Dhamma Suttaṁ

[24.1][pts][bodh][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṅkhittena dhammaṁ desetu yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Yo kho Rādha, Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, Māra-dhammo:|| ||

Rūpaṁ kho Rādha, Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṁ Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

[199]

Sutta 25

Anicca Suttaṁ

[25.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṅkhittena dhammaṁ desetu yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Yaṁ kho Rādha, aniccaṁ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Kiñci Rādha, aniccaṁ?|| ||

Rūpaṁ kho Rādha, aniccaṁ, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā aniccā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā aniccā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā aniccā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṁ aniccaṁ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yaṁ kho Rādha, aniccaṁ, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 26

Anicca-Dhamma Suttaṁ

[26.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṅkhittena dhammaṁ desetu yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Yaṁ kho Rādha, anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Kiñci Rādha, anicca-dhammo?|| ||

Rūpaṁ kho Rādha, anicca-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṁ anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yaṁ kho Rādha, anicca-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 27

Dukkha Suttaṁ

[27.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṅkhittena dhammaṁ desetu yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Yaṁ kho Rādha, dukkhaṁ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Kiṁ ca Rādha, dukkhaṁ?|| ||

Rūpaṁ kho Rādha, dukkhaṁ, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā dukkhā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā dukkhā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā dukkhā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṁ dukkhaṁ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yaṁ kho Rādha, dukkhaṁ, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 28

Dukkha-Dhamma Suttaṁ

[28.1][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṅkhittena dhammaṁ desetu yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Yaṁ kho Rādha, dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Kiṁ ca Rādha, dukkhaṁ?|| ||

Rūpaṁ kho Rādha, dukkha-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṁ dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yaṁ kho Rādha, dukkha-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 29

Anatta Suttaṁ

[29.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṅkhittena dhammaṁ desetu yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Yo kho Rādha, anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, anattā?|| ||

Rūpaṁ kho Rādha, anattā, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṁ anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, anattā, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 30

Anatta-Dhamma Suttaṁ

[30.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṅkhittena dhammaṁ desetu yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Yo kho Rādha, anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, anatta-dhammo?|| ||

Rūpaṁ kho Rādha, anatta-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṁ anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, anatta-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 31

Khaya-Dhamma Suttaṁ

[31.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṅkhittena dhammaṁ desetu yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Yo kho Rādha, khaya-dhammo tatra||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, khaya-dhammo?|| ||

Rūpaṁ kho Rādha, dukkhaṁ, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṁ khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, khaya-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 32

Vaya-Dhamma Suttaṁ

[32.1][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṅkhittena dhammaṁ desetu yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Yo kho Rādha, vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, vaya-dhammo?|| ||

Rūpaṁ kho Rādha, vaya-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā vaya-dhammo tatra te chando pahātabbo rāgo pahātabbo, chanda-rāgo pahātabbo.||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṁ vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 33

Samudaya Dhamma Suttaṁ

[33.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṅkhittena dhammaṁ desetu yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Yo kho Rādha, samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, samudaya-dhammo?|| ||

Rūpaṁ kho Rādha, samudaya-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṁ samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, samudaya-dhammo tatra||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 34

Nirodha-Dhamma Suttaṁ

[34.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṅkhittena dhammaṁ desetu yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||

"Yo kho Rādha, nirodha-dhammo tatra||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, nirodha-dhammo?|| ||

Rūpaṁ kho Rādha, nirodha-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā nirodha-dhammā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā nirodha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā nirodha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṁ nirodha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, nirodha-dhammo tatra||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 


[200]

IV. Upanisinna Vagga


 

Sutta 35

Māra Suttaṁ

[35.1][pts][bodh][olds] Sāvatthī|| ||

Atha kho āyasmā Rādho yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā Eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||

"Yo kho Rādha, Māro tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, Māro?|| ||

Rūpaṁ kho Rādha, Māro, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā Māro tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā Māro tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā Māro tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṁ Māro tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, Māro, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 36

Māra-Dhamma Suttaṁ

[36.1][bodh][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||

"Yo kho Rādha, Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, Māra-dhammo?|| ||

Rūpaṁ kho Rādha, Māra-dhammo, tatra te ||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṁ Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, Māra-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 37

Anicca Suttaṁ

[37.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||

"Yaṁ kho Rādha, aniccaṁ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, aniccaṁ?|| ||

Rūpaṁ kho Rādha, aniccaṇ, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā aniccā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā aniccā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā aniccā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṁ aniccaṁ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, aniccaṁ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 38

Anicca-Dhamma Suttaṁ

[38.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||

"Yaṁ kho Rādha, anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, aniccaṁ?|| ||

Rūpaṁ kho Rādha, anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā anicca-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṁ anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, anicca-dhammo tatra||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

[201]

Sutta 39

Dukkha Suttaṁ

[39.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||

"Yaṁ kho Rādha, dukkhaṁ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, dukkhaṁ?|| ||

Rūpaṁ kho Rādha, dukkhaṁ, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā dukkhā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā dukkhā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā dukkhā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṁ dukkhaṁ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, dukkhaṁ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 40

Dukkha-Dhamma Suttaṁ

[40.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||

"Yo kho Rādha, dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, dukkha-dhammo?|| ||

Rūpaṁ kho Rādha dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṁ dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 41

Anatta Suttaṁ

[41.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||

"Yo kho Rādha, anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, anattā?|| ||

Rūpaṁ kho Rādha anattā, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṁ anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 42

Anatta-Dhamma Suttaṁ

[42.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||

"Yo kho Rādha, anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, anatta-dhammo?|| ||

Rūpaṁ kho Rādha anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṁ anatta-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 43

Khaya-Dhamma Suttaṁ

[43.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||

"Yo kho Rādha, khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, khaya-dhammo?|| ||

Rūpaṁ kho Rādha khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā khaya-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṁ khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 44

Vaya-Dhamma Suttaṁ

[44.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||

"Yo kho Rādha, vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, vaya-dhammo?|| ||

Rūpaṁ kho Rādha vaya-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṁ vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 45

Samudaya-Dhamma Suttaṁ

[45.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||

Yo kho Rādha, samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, samudaya-dhammo?|| ||

Rūpaṁ kho Rādha samudaya-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṁ samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 

§

 

Sutta 46

Nirodha-Dhamma Suttaṁ

[46.1][pts][olds] Sāvatthī|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||

"Yo kho Rādha, nirodha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Ko ca Rādha, nirodha-dhammo?|| ||

Rūpaṁ kho Rādha, nirodha-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Vedanā nirodha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saññā nirodha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Saṅkhārā nirodha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Viññāṇaṁ nirodha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||

Yo kho Rādha, nirodha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||

 


Contact:
E-mail
Copyright Statement