Saṁyutta Nikāya:
III. Khandhā Vagga:
23: Rādha Saṁyuttaṁ
Suttas 1-46
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 1
Māra Suttaṁ
[1.1][pts][bodh][olds][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Rādho yena Bhagavā ten'upasaṅkami,||
upasaṁ- [189] kamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi|| ||
Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||
"'Māro! Māro!' ti vuccati||
kittāvatā nu kho bhante, Māro" tī?|| ||
"Rūpe kho Rādha sati Māro vā||
assa māretā vā||
so vā pana miyati.|| ||
Tasmātiha tvaṁ Rādha, rūpaṁ||
'Māro' ti passa,||
'māretā' ti passa,||
'miyatī' ti passa,||
'rogo' ti passa,||
'gaṇḍo' ti passa,||
'sallan' ti passa,||
'aghan' ti passa,||
'agha-bhūtan' ti passa.|| ||
Ye naṁ evaṁ passanti te sammā passanti.|| ||
Vedanāya sati Māro vā||
assa māretā vā||
yo vā pana mīyati.|| ||
Tasmātiha tvaṁ Rādha, vedanaṁ||
'Māro' ti passa,||
'māretā' ti passa,||
'miyatī' ti passa,||
'rogo' ti passa,||
'gaṇḍo' ti passa,||
'sallan' ti passa,||
'aghan' ti passa,||
'agha-bhūtan' ti passa.|| ||
Ye naṁ evaṁ passanti te sammā passanti.|| ||
Saññāya sati Māro vā||
assa māretā vā||
yo vā pana mīyati.|| ||
Tasmātiha tvaṁ Rādha, saññaṁ||
'Māro' ti passa,||
'māretā' ti passa,||
'miyatī' ti passa,||
'rogo' ti passa,||
'gaṇḍo' ti passa,||
'sallan' ti passa,||
'aghan' ti passa,||
'agha-bhūtan' ti passa.|| ||
Ye naṁ evaṁ passanti te sammā passanti.|| ||
Saṅkhāresu sati||
assa māretā vā||
yo vā pana mīyati.|| ||
Tasmātiha tvaṁ Rādha, saṅkhāre||
'Māro' ti passa,||
'māretā' ti passa,||
'miyatī' ti passa,||
'rogo' ti passa,||
'gaṇḍo' ti passa,||
'sallan' ti passa,||
'aghan' ti passa,||
'agha-bhūtan' ti passa.|| ||
Ye naṁ evaṁ passanti te sammā passanti.|| ||
Viññāṇe sati||
assa māretā vā||
yo vā pana mīyati.|| ||
Tasmātiha tvaṁ Rādha, viññāṇaṁ||
'Māro' ti passa,||
'māretā' ti passa,||
'miyatī' ti passa,||
'rogo' ti passa,||
'gaṇḍo' ti passa,||
'sallan' ti passa,||
'aghan' ti passa,||
'agha-bhūtan' ti passa.|| ||
Ye naṁ evaṁ passanti te te sammā passantī" ti.|| ||
"Sammā-dassanaṁ pana bhante, kim atthiyan" ti?|| ||
"Sammā-dassakaṁ kho Rādha, nibbidatthaṁ" ti.|| ||
"Nibbidā pana bhante, kim atthiyā" ti?|| ||
"Nibbidā kho Rādha, virāgatthā" ti.|| ||
"Virāgo pana bhante kim atthiyo" ti?|| ||
"Virāgo kho Rādha, vimutt'attho" ti.|| ||
"Vimutti pana bhante, kim atthiyā" ti?|| ||
"Vimutti kho Rādha, Nibbānatthā" ti.|| ||
"Nibbānaṁ pana bhante, kim atthiyan" ti?|| ||
"Assa Rādha, pañhaṁ nāsakkhi pañhassa pariyan taṁ gahetuṁ.|| ||
Nibbān'ogadhaṁ hi Rādha, Brahma-cariyaṁ vussati||
Nibbāna-parāyanaṁ||
Nibbāna-pariyosānan" ti.|| ||
§
Sutta 2
Satta Suttaṁ
[2.1][pts][bodh][than][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ [190] etad avoca:|| ||
"'Satto satto' ti vuccati||
kittāvatā nu kho bhante, 'satto' ti vuccati" ti?|| ||
"Rūpe kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
tatra satto||
tatra visatto tasmā 'satto' ti vuccati.|| ||
Vedanāya,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
tatra satto||
tatra visatto tasmā 'satto' ti vuccati.|| ||
Saññāya,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
tatra satto||
tatra visatto tasmā 'satto' ti vuccati.|| ||
Saṅkhāresu,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
tatra satto||
tatra visatto tasmā 'satto' ti vuccati.|| ||
Viññāṇe,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
tatra satto||
tatra visatto tasmā 'satto' ti vuccati.|| ||
Seyyathā pi Rādha,||
kumārakā vā kumārikāyo vā||
paṁsv-āgārakehi kīḷanti||
yāva kīvañ ca tesu paṁsv-āgārakesu||
avigata-rāgā honti,||
avigata-c-chandā,||
avigata-pemā,||
avigata-pipāsā,||
avigata-pariḷāhā,||
avigata-taṇahā||
tāva tāni paṁsv-āgārakāni||
allīyanti||
keḷāyanti||
manāyanti||
mamāyanti.|| ||
Yato ca kho Rādha,||
kumārakā vā kumārikāyo vā||
tesu paṁsv-āgārakesu||
vigata-rāgā honti,||
vigata-chandā,||
vigata-pemā,||
vigata-pipāsā,||
vigata-pariḷāhā,||
vigata-taṇhā,||
atha kho tāni paṁsv-āgārakāni
hatthehi ca||
pādehi ca
vikiranti||
vidhamanti||
viddhaṁsenti||
vikīḷanikaṁ karontī.|| ||
Evam eva kho Rādha, tumhe rūpaṁ||
vikiratha||
vidhamatha||
viddhaṁsetha||
vikīḷanikaṁ karotha||
taṇha-k-khayāya paṭipajjatha.|| ||
Vedanaṁ||
vikiratha||
vidhamatha||
viddhaṁsetha||
vikīḷanikaṁ karotha||
taṇha-k-khayāya paṭipajjatha.|| ||
Saññaṁ||
vikiratha||
vidhamatha||
viddhaṁsetha||
vikīḷanikaṁ karotha||
taṇha-k-khayāya paṭipajjatha.|| ||
Saṅkhāre||
vikiratha||
vidhamatha||
viddhaṁsetha||
vikīḷanikaṁ karotha||
taṇha-k-khayāya paṭipajjatha.|| ||
Viññāṇaṁ||
vikiratha||
vidhamatha||
viddhaṁsetha||
vikīḷanikaṁ karotha||
taṇha-k-khayāya paṭipajjatha.|| ||
Taṇha-k-khayo hi Rādha, Nibbānan" ti.|| ||
§
Sutta 3
Bhava-Netti Suttaṁ
[3.1][pts][bodh][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinno kho||
āyasmā Rādho Bhagavantaṁ etad avoca:|| ||
"'Bhava-nettī||
bhava-nettī-nirodho' ti||
bhante vuccati.|| ||
Katamā nu kho bhante, bhava-nettī.|| ||
Katamo bhava-nettī-nirodho" ti?|| ||
[191] "Rūpe kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ya upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
ayaṁ vuccati bhava-nettī.|| ||
Tesaṁ nirodhā bhava-nettī-nirodho.|| ||
Vedanāya,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ya upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
ayaṁ vuccati bhava-nettī.|| ||
Tesaṁ nirodhā bhava-nettī-nirodho.|| ||
Saññāya,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ya upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
ayaṁ vuccati bhava-nettī.|| ||
Tesaṁ nirodhā bhava-nettī-nirodho.|| ||
Saṅkhāresu,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ya upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
ayaṁ vuccati bhava-nettī.|| ||
Tesaṁ nirodhā bhava-nettī-nirodho.|| ||
Viññāṇe,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ya upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
ayaṁ vuccati bhava-nettī.|| ||
Tesaṁ nirodhā bhava-nettī-nirodho" ti.|| ||
§
Sutta 4
Pariññeyya Suttaṁ
[4.1][pts][bodh][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinnaṁ kho||
āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||
"Pariññeye ca Rādha dhamme desessāmi||
pariññañ ca||
pariññātāvim puggalaṁ ca
Taṁ suṇāhi||
sādhukaṁ manasi karohi||
bhāsissāmī" ti.|| ||
"Evaṁ bhante" ti kho te bhikkhu Bhagavato paccassosi:|| ||
Bhagavā etad avoca.|| ||
"Katame ca Rādha, pariññeyyā dhammā?|| ||
Rūpaṁ kho Rādha, pariññeyyo dhammo.|| ||
Vedanā pariññeyyo dhammo.|| ||
Saññā pariññeyyo dhammo.|| ||
Saṅkhārā pariññeyyo dhammo.|| ||
Viññāṇaṁ pariññeyyo dhammo.|| ||
Ime vuccati Rādha, pariññeyyā dhammā.|| ||
Katamā ca Rādha, pariññā?|| ||
Yo kho Rādha, rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo||
ayaṁ vuccati Rādha, pariññā.|| ||
Katamo ca Rādha pariññātāvī puggalo?|| ||
Arahātissa vacanīyaṁ||
yoyaṁ āyasmā||
evaṁ nāmo||
evaṁ-gotto.|| ||
Ayaṁ vuccati Rādha, pariññātāvī puggalo" ti.|| ||
§
Sutta 5
Paṭhama Samaṇa Suttaṁ
[5.1][pts][bodh][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||
"Pañc'ime Rādha, upādāna-k-khandhā.|| ||
Katame pañca?|| ||
Seyyath'īdaṁ:
Rūp'ūpādāna-k-khandho,||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||
Ye hi keci Rādha, samaṇā vā brahmaṇā vā||
imesaṁ [192] pañcannaṁ upādāna-k-khandhānaṁ||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ na-p-pajānanti||
na me te Rādha,||
samaṇā vā brāhmaṇā vā||
samaṇesu vā||
samaṇa-sammatā||
brāhmaṇesu vā||
brahmaṇa-sammatā||
na ca pana te āyasmanto||
sāmaññ'atthaṁ vā||
brahmaññ'atthaṁ vā||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā||
upasampajja viharanti.|| ||
Ye ca kho keci Rādha,||
samaṇā vā brāhmaṇā vā||
imesaṁ pañcannaṁ upādāna-k-khandhānaṁ||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ pajānanti||
te kho Rādha, samaṇā vā brāhmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa sammatā||
te ca pan'āyasmanto sāmaññ'atthañ ca||
brāhmaññ'atthañ ca||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||
§
Sutta 6
Dutiya Samaṇa Suttaṁ
[6.1][pts][bodh][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||
"Pañc'ime Rādha, upādāna-k-khandhā.|| ||
Katame pañca?|| ||
Seyyath'īdaṁ rūp'ūpādāna-k-khandho,||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||
Ye hi keci Rādha, samaṇā vā brāhmaṇā vā||
imesaṁ pañcannaṁ upādāna-k-khandhānaṁ||
samudayañ ca||
atthaṁ-gamañ ca||
assadañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ na pajānanti||
na me te Rādha,||
samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa-sammatā||
brāhmaṇesu vā brāhmaṇa-sammatā||
na ca pana te āyasmanto||
sāmaññ'atthaṁ vā||
brahmaññ'atthaṁ vā||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā||
upasampajja viharanti.|| ||
Ye ca kho keci Rādha, samaṇā vā brāhmaṇā vā||
imesaṁ pañcannaṁ upādāna-k-khandhānaṁ||
samudayañ ca||
atthagamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti||
te kho Rādha,||
samaṇā vā brahmaṇā vā||
samaṇesu c'eva samaṇa-sammatā,||
brāhmaṇesu ca brāhmaṇa-sammatā||
te ca pan'āyasmanto sāmaññ'atthañ ca||
brāhmaññatthañ ca||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā||
upasampajja viharantī" ti.|| ||
§
Sutta 7
Sot'Āpanna Suttaṁ
[7.1][pts][bodh][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||
"Pañc'ime Rādha, upādāna-k-khandhā.|| ||
Katame pañca?|| ||
Seyyath'īdaṁ rūp'ūpādāna-k-khandho,||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||
[193] Yato ca kho Rādha,||
ariya-sāvako imesaṁ pañcannaṁ upādāna-k-khandhānaṁ||
samudayañ ca||
atthaṁ-gamañ ca||
assadañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti||
ayaṁ vuccati Rādha,||
ariya-sāvako Sotāpanno||
avinipāta-dhammo||
niyato sambodhi-parāyano" ti.|| ||
§
Sutta 8
Arahanta Suttaṁ
[8.1][pts][bodh][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||
"Pañc'ime Rādha, upādāna-k-khandhā.|| ||
Katame pañca?|| ||
Seyyath'īdaṁ rūp'ūpādāna-k-khandho,||
vedan'ūpādāna-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||
Yato kho Rādha, bhikkhu||
imesaṁ pañcannaṁ upādāna-k-khandhānaṁ||
samudayañ ca||
atthaṁ-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ viditvā anupādā vimutto hoti,||
ayaṁ vuccati Rādha, bhikkhu Arahaṁ||
khīṇ'āsavo||
vusitvā kata-karaṇīyo ohita-bhāro||
anuppatta-sadattho||
parikkhīṇa bhava saṁyojano||
sammad aññā vimutto" ti.|| ||
§
Sutta 9
Paṭhama Chanda-Rāga Suttaṁ
[9.1][pts][bodh][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||
"Rūpe kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
taṁ pajahatha.|| ||
Evaṁ taṁ rūpaṁ pahīnaṁ||
bhavissati ucchinna-mūlaṁ||
tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||
Vedanāya kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
taṁ pajahatha.|| ||
Evaṁ sā vedanā||
bhavissati ucchinna-mūlaṁ||
tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||
Saññāya kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
taṁ pajahatha.|| ||
Evaṁ sā saññā||
bhavissati ucchinna-mūlaṁ||
tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||
Saṅkhāresu kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
taṁ pajahatha.|| ||
Evaṁ te saṅkhārā||
bhavissati ucchinna-mūlaṁ||
tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||
[194] Viññāṇe kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
taṁ pajahatha.|| ||
Evaṁ taṁ viññāṇaṁ||
bhavissati ucchinna-mūlaṁ||
tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ" ti.|| ||
§
Sutta 10
Dutiya Chanda-rāga Suttaṁ
[10.1][pts][bodh][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||
"Rūpe kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upay-ū-pādānā||
cetaso adhiṭṭh-ā-nābhinives-ā-nusayā||
te pajahatha.
Evaṁ taṁ rūpaṁ||
bhavissati ucchinna-mūlaṁ||
tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||
Vedanāya kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upay-ū-pādānā||
cetaso adhiṭṭh-ā-nābhinives-ā-nusayā||
te pajahatha.
Evaṁ sā vedanā||
bhavissati ucchinna-mūlaṁ||
tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||
Saññāya kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upay-ū-pādānā||
cetaso adhiṭṭh-ā-nābhinives-ā-nusayā||
te pajahatha.
Evaṁ sā saññā||
bhavissati ucchinna-mūlaṁ||
tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||
Saṅkhāresu kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upay-ū-pādānā||
cetaso adhiṭṭh-ā-nābhinives-ā-nusayā||
te pajahatha.
Evaṁ te saṅkhārā||
bhavissati ucchinna-mūlaṁ||
tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ.|| ||
kho Rādha,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upay-ū-pādānā||
cetaso adhiṭṭh-ā-nābhinives-ā-nusayā||
te pajahatha.
Evaṁ taṁ viññāṇaṁ||
bhavissati ucchinna-mūlaṁ||
tāl-ā-vatthu-kataṁ||
anabhāva-kataṁ||
āyatiṁ anuppāda-dhammaṁ" ti.|| ||
II. Dutiya Māra Vagga
Sutta 11
Māra Suttaṁ
[11.1][pts][bodh][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||
"'Māro! Māro!' ti bhante vuccati|| ||
Katamo nu kho bhante Māro" tī?|| ||
"Rūpaṁ kho Rādha Māro,||
vedanā Māro,||
saññā Māro,||
saṅkhārā Māro||
viññāṇaṁ Māro.|| ||
Evaṁ passaṁ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||
Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ||
'vimuttami' ti||
ñāṇaṁ hoti:|| ||
'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||
§
Sutta 12
Māra-Dhamma Suttaṁ
[12.1][pts][bodh][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||
"'Māra-dhammo Māra-dhammo' ti bhante, vuccati.|| ||
Katamo nu kho bhante Māra-dhammo" tī?|| ||
Rūpaṁ kho Rādha Māra-dhammo,||
vedanā Māra-dhammo,||
saññā Māra-dhammo,||
saṅkhārā Māra-dhammo||
viññāṇaṁ Māra-dhammo.|| ||
Evaṁ passaṁ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||
Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||
§
Sutta 13
Anicca Suttaṁ
[13.1][pts][bodh][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||
"'Aniccaṁ aniccan' ti bhante, vuccati.|| ||
Kataman nu kho bhante aniccan" tī?|| ||
"Rūpaṁ kho Rādha aniccaṁ,||
vedanā aniccā,||
saññā aniccā,||
saṅkhārā aniccā||
viññāṇaṁ aniccaṁ.|| ||
Evaṁ passaṁ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||
Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||
§
Sutta 14
Anicca-Dhamma Suttaṁ
[14.1][pts][bodh][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||
"'Anicca-dhammo anicca-dhammo' ti bhante, vuccati.|| ||
Katamo nu kho bhante anicca-dhammo" ti?|| ||
"Rūpaṁ kho Rādha anicca-dhammo,||
vedanā anicca- [196] dhammo,||
saññā anicca-dhammo,||
saṅkhārā anicca-dhammo,||
viññāṇaṁ anicca-dhammo.|| ||
Evaṁ passaṁ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||
Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||
§
Sutta 15
Dukkha Suttaṁ
[15.1][pts][bodh][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||
"'Dukkhaṁ dukkhan' ti bhante, vuccati.|| ||
Kataman nu kho bhante dukkhan" ti?|| ||
"Rūpaṁ kho Rādha dukkhaṁ,||
vedanā dukkhā,||
saññā dukkhā,||
saṅkhārā dukkhā||
viññāṇaṁ dukkhaṁ.|| ||
Evaṁ passaṁ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||
Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||
§
Sutta 16
Dukkha-Dhamma Suttaṁ
[16.1][bodh][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||
"'Dukkha-dhammo dukkha-dhammo' ti bhante, vuccati.|| ||
Katamo nu kho bhante dukkha-dhammo" ti?|| ||
"Rūpaṁ kho Rādha dukkha-dhammo,||
vedanā dukkha-dhammo,||
saññā dukkha-dhammo,||
saṅkhārā dukkha-dhammo||
viññāṇaṁ dukkha-dhammo.|| ||
Evaṁ passaṁ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||
Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||
§
Sutta 17
Anatta Suttaṁ
[17.1][pts][bodh][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||
"'Anattā anattā' ti bhante, vuccati.|| ||
Katamo nu kho bhante anattā" ti?|| ||
Rūpaṁ kho Rādha, anattā,||
vedanā anattā,||
saññā anattā,||
saṅkhārā anattā||
viññāṇaṁ anattā.|| ||
Evaṁ passaṁ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||
Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||
§
Sutta 18
Anatta-Dhamma Suttaṁ
[18.1][pts][bodh][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||
"'Anatta-dhammo anatta-dhammo' ti bhante, vuccati.|| ||
Katamo nu kho bhante anatta-dhammo" ti?|| ||
"Rūpaṁ kho Rādha anatta-dhammo,||
vedanā anatta- [197] dhammo,||
saññā anatta-dhammo,||
saṅkhārā anatta-dhammo||
viññāṇaṁ anatta-dhammo.|| ||
Evaṁ passaṁ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||
Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||
§
Sutta 19
Khaya-Dhamma Suttaṁ
[19.1][pts][bodh][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||
"'Khaya-dhammo khaya-dhammo' ti bhante, vuccati.|| ||
Katamo nu kho bhante khaya-dhammo" ti?|| ||
"Rūpaṁ kho Rādha khaya-dhammo,||
vedanā khaya-dhammo,||
saññā khaya-dhammo,||
saṅkhārā khaya-dhammo,||
viññāṇaṁ khaya-dhammo.|| ||
Evaṁ passaṁ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||
Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||
§
Sutta 20
Vaya-Dhamma Suttaṁ
[20.1][pts][bodh][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||
"'Vaya-dhammo vaya-dhammo' ti bhante, vuccati.|| ||
Katamo nu kho bhante vaya-dhammo" ti?|| ||
"Rūpaṁ kho Rādha, vaya-dhammo,||
vedanā vaya-dhammo,||
saññā vaya-dhammo,||
saṅkhārā vaya-dhammo||
viññāṇaṁ vaya-dhammo.|| ||
Evaṁ passaṁ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||
Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||
§
Sutta 21
Samudaya-Dhamma Suttaṁ
[21.1][pts][bodh][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||
"'Samudaya-dhammo samudaya-dhammo' ti bhante, vuccati.|| ||
Katamo nu kho bhante samudaya-dhammo" ti?|| ||
"Rūpaṁ kho Rādha samudaya-dhammo,||
vedanā samudaya-dhammo,||
saññā samudaya-dhammo,||
saṅkhārā samudaya-dhammo||
viññāṇaṁ samudaya-dhammo.|| ||
Evaṁ passaṁ Rādha sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati.|| ||
Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||
§
Sutta 22
Nirodha-Dhamma Suttaṁ
[22.1][pts][bodh][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||
"'Nirodha-dhammo [198] nirodha-dhammo' ti bhante, vuccati, katamo nu kho bhante nirodha-dhammo" ti?|| ||
"Rūpaṁ kho Rādha nirodha-dhammo,||
vedanā nirodha-dhammo,||
saññā nirodha-dhammo,||
saṅkhārā nirodha-dhammo||
viññāṇaṁ nirodha-dhammo.|| ||
Evaṁ passaṁ Rādha sutavā ariya-sāvako||
rūpasmimpi nibbindati,||
vedanāyapi nibbindati,||
saññāyapi nibbindati,||
saṅkhāresupi nibbindati,||
viññāṇasmimpi nibbindati.|| ||
Nibbindaṁ virajjati,||
virāgā vimuccati,||
vimuttasmiṁ vimuttamiti ñāṇaṁ hoti:|| ||
'Khīṇā jāti||
vusitaṁ Brahma-cariyaṁ||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānātī" ti.|| ||
III. Āyācana Vagga
Sutta 23
Māra Suttaṁ
[23.1][pts][bodh][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||
"Sādhu me bhante, Bhagavā saṅkhittena Dhammaṁ desetu||
yam ahaṁ Bhagavato Dhammaṁ sutvā||
eko vūpakaṭṭho||
appamatto||
ātāpi||
pahit'atto vihareyyan" ti.|| ||
"Yo kho Rādha, Māro tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Ko ca Rādha, Māro?|| ||
Rūpaṁ kho Rādha, Māro||
tatra te chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Vedanā Māro||
tatra te chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saññā Māro||
tatra te chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saṅkhārā Māro||
tatra te chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Viññāṇaṁ Māro||
tatra te chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Yo kho Rādha, Māro||
tatra te chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||
§
Sutta 24
Māra-Dhamma Suttaṁ
[24.1][pts][bodh][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||
"Sādhu me bhante, Bhagavā saṅkhittena dhammaṁ desetu yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||
"Yo kho Rādha, Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Ko ca Rādha, Māra-dhammo:|| ||
Rūpaṁ kho Rādha, Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Vedanā Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saññā Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saṅkhārā Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Viññāṇaṁ Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Yo kho Rādha, Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||
§
Sutta 25
Anicca Suttaṁ
[25.1][pts][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||
"Sādhu me bhante, Bhagavā saṅkhittena dhammaṁ desetu yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||
"Yaṁ kho Rādha, aniccaṁ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Kiñci Rādha, aniccaṁ?|| ||
Rūpaṁ kho Rādha, aniccaṁ, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Vedanā aniccā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saññā aniccā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saṅkhārā aniccā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Viññāṇaṁ aniccaṁ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Yaṁ kho Rādha, aniccaṁ, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||
§
Sutta 26
Anicca-Dhamma Suttaṁ
[26.1][pts][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||
"Sādhu me bhante, Bhagavā saṅkhittena dhammaṁ desetu yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||
"Yaṁ kho Rādha, anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Kiñci Rādha, anicca-dhammo?|| ||
Rūpaṁ kho Rādha, anicca-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Vedanā anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saññā anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saṅkhārā anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Viññāṇaṁ anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Yaṁ kho Rādha, anicca-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||
§
Sutta 27
Dukkha Suttaṁ
[27.1][pts][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||
"Sādhu me bhante, Bhagavā saṅkhittena dhammaṁ desetu yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||
"Yaṁ kho Rādha, dukkhaṁ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Kiṁ ca Rādha, dukkhaṁ?|| ||
Rūpaṁ kho Rādha, dukkhaṁ, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Vedanā dukkhā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saññā dukkhā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saṅkhārā dukkhā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Viññāṇaṁ dukkhaṁ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Yaṁ kho Rādha, dukkhaṁ, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||
§
Sutta 28
Dukkha-Dhamma Suttaṁ
Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||
"Sādhu me bhante, Bhagavā saṅkhittena dhammaṁ desetu yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||
"Yaṁ kho Rādha, dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Kiṁ ca Rādha, dukkhaṁ?|| ||
Rūpaṁ kho Rādha, dukkha-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Vedanā dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saññā dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saṅkhārā dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Viññāṇaṁ dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Yaṁ kho Rādha, dukkha-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||
§
Sutta 29
Anatta Suttaṁ
[29.1][pts][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||
"Sādhu me bhante, Bhagavā saṅkhittena dhammaṁ desetu yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||
"Yo kho Rādha, anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Ko ca Rādha, anattā?|| ||
Rūpaṁ kho Rādha, anattā, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Vedanā anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saññā anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saṅkhārā anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Viññāṇaṁ anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Yo kho Rādha, anattā, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||
§
Sutta 30
Anatta-Dhamma Suttaṁ
[30.1][pts][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||
"Sādhu me bhante, Bhagavā saṅkhittena dhammaṁ desetu yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||
"Yo kho Rādha, anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Ko ca Rādha, anatta-dhammo?|| ||
Rūpaṁ kho Rādha, anatta-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Vedanā anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saññā anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saṅkhārā anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Viññāṇaṁ anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Yo kho Rādha, anatta-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||
§
Sutta 31
Khaya-Dhamma Suttaṁ
[31.1][pts][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||
"Sādhu me bhante, Bhagavā saṅkhittena dhammaṁ desetu yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||
"Yo kho Rādha, khaya-dhammo tatra||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Ko ca Rādha, khaya-dhammo?|| ||
Rūpaṁ kho Rādha, dukkhaṁ, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Vedanā khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saññā khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saṅkhārā khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Viññāṇaṁ khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Yo kho Rādha, khaya-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||
§
Sutta 32
Vaya-Dhamma Suttaṁ
Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||
"Sādhu me bhante, Bhagavā saṅkhittena dhammaṁ desetu yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||
"Yo kho Rādha, vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Ko ca Rādha, vaya-dhammo?|| ||
Rūpaṁ kho Rādha, vaya-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Vedanā vaya-dhammo tatra te chando pahātabbo rāgo pahātabbo, chanda-rāgo pahātabbo.||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saññā vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saṅkhārā vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Viññāṇaṁ vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Yo kho Rādha, vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||
§
Sutta 33
Samudaya Dhamma Suttaṁ
[33.1][pts][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||
"Sādhu me bhante, Bhagavā saṅkhittena dhammaṁ desetu yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||
"Yo kho Rādha, samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Ko ca Rādha, samudaya-dhammo?|| ||
Rūpaṁ kho Rādha, samudaya-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Vedanā samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saññā samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saṅkhārā samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Viññāṇaṁ samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Yo kho Rādha, samudaya-dhammo tatra||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||
§
Sutta 34
Nirodha-Dhamma Suttaṁ
[34.1][pts][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinno kho āyasmā Rādho Bhagavantaṁ etad avoca:|| ||
"Sādhu me bhante, Bhagavā saṅkhittena dhammaṁ desetu yam ahaṁ Bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahit'atto vihareyyan" ti.|| ||
"Yo kho Rādha, nirodha-dhammo tatra||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Ko ca Rādha, nirodha-dhammo?|| ||
Rūpaṁ kho Rādha, nirodha-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Vedanā nirodha-dhammā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saññā nirodha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saṅkhārā nirodha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Viññāṇaṁ nirodha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Yo kho Rādha, nirodha-dhammo tatra||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||
IV. Upanisinna Vagga
Sutta 35
Māra Suttaṁ
[35.1][pts][bodh][olds] Sāvatthī|| ||
Atha kho āyasmā Rādho yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā Eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||
"Yo kho Rādha, Māro tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Ko ca Rādha, Māro?|| ||
Rūpaṁ kho Rādha, Māro, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Vedanā Māro tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saññā Māro tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saṅkhārā Māro tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Viññāṇaṁ Māro tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Yo kho Rādha, Māro, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||
§
Sutta 36
Māra-Dhamma Suttaṁ
[36.1][bodh][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||
"Yo kho Rādha, Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Ko ca Rādha, Māra-dhammo?|| ||
Rūpaṁ kho Rādha, Māra-dhammo, tatra te ||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Vedanā Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saññā Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saṅkhārā Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Viññāṇaṁ Māra-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Yo kho Rādha, Māra-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||
§
Sutta 37
Anicca Suttaṁ
[37.1][pts][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||
"Yaṁ kho Rādha, aniccaṁ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Ko ca Rādha, aniccaṁ?|| ||
Rūpaṁ kho Rādha, aniccaṇ, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Vedanā aniccā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saññā aniccā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saṅkhārā aniccā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Viññāṇaṁ aniccaṁ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Yo kho Rādha, aniccaṁ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||
§
Sutta 38
Anicca-Dhamma Suttaṁ
[38.1][pts][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||
"Yaṁ kho Rādha, anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Ko ca Rādha, aniccaṁ?|| ||
Rūpaṁ kho Rādha, anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Vedanā anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saññā anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saṅkhārā anicca-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Viññāṇaṁ anicca-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Yo kho Rādha, anicca-dhammo tatra||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||
§
Sutta 39
Dukkha Suttaṁ
[39.1][pts][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||
"Yaṁ kho Rādha, dukkhaṁ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Ko ca Rādha, dukkhaṁ?|| ||
Rūpaṁ kho Rādha, dukkhaṁ, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Vedanā dukkhā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saññā dukkhā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saṅkhārā dukkhā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Viññāṇaṁ dukkhaṁ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Yo kho Rādha, dukkhaṁ tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||
§
Sutta 40
Dukkha-Dhamma Suttaṁ
[40.1][pts][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||
"Yo kho Rādha, dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Ko ca Rādha, dukkha-dhammo?|| ||
Rūpaṁ kho Rādha dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Vedanā dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saññā dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saṅkhārā dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Viññāṇaṁ dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Yo kho Rādha, dukkha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||
§
Sutta 41
Anatta Suttaṁ
[41.1][pts][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||
"Yo kho Rādha, anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Ko ca Rādha, anattā?|| ||
Rūpaṁ kho Rādha anattā, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Vedanā anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saññā anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saṅkhārā anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Viññāṇaṁ anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Yo kho Rādha, anattā tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||
§
Sutta 42
Anatta-Dhamma Suttaṁ
[42.1][pts][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||
"Yo kho Rādha, anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Ko ca Rādha, anatta-dhammo?|| ||
Rūpaṁ kho Rādha anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Vedanā anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saññā anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saṅkhārā anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Viññāṇaṁ anatta-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Yo kho Rādha, anatta-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||
§
Sutta 43
Khaya-Dhamma Suttaṁ
[43.1][pts][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||
"Yo kho Rādha, khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Ko ca Rādha, khaya-dhammo?|| ||
Rūpaṁ kho Rādha khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Vedanā khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saññā khaya-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saṅkhārā khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Viññāṇaṁ khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Yo kho Rādha, khaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||
§
Sutta 44
Vaya-Dhamma Suttaṁ
[44.1][pts][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||
"Yo kho Rādha, vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Ko ca Rādha, vaya-dhammo?|| ||
Rūpaṁ kho Rādha vaya-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Vedanā vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saññā vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saṅkhārā vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Viññāṇaṁ vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Yo kho Rādha, vaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||
§
Sutta 45
Samudaya-Dhamma Suttaṁ
[45.1][pts][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||
Yo kho Rādha, samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Ko ca Rādha, samudaya-dhammo?|| ||
Rūpaṁ kho Rādha samudaya-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Vedanā samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saññā samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saṅkhārā samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Viññāṇaṁ samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Yo kho Rādha, samudaya-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||
§
Sutta 46
Nirodha-Dhamma Suttaṁ
[46.1][pts][olds] Sāvatthī|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Rādhaṁ Bhagavā etad avoca:|| ||
"Yo kho Rādha, nirodha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Ko ca Rādha, nirodha-dhammo?|| ||
Rūpaṁ kho Rādha, nirodha-dhammo, tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Vedanā nirodha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saññā nirodha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Saṅkhārā nirodha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Viññāṇaṁ nirodha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo.|| ||
Yo kho Rādha, nirodha-dhammo tatra te||
chando pahātabbo,||
rāgo pahātabbo,||
chanda-rāgo pahātabbo" ti.|| ||