Saṁyutta Nikāya
3. Khandha Vagga
34. Jhāna Saṁyutta
Suttas 1-55
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Jhāna Vagga
I
Sutta 1
Samādhi-samāpatti Suttaṁ
[1.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
3. "Cattāro me bhikkhave jhāyi.|| ||
Katame cattāro?|| ||
[264] 4. Idha bhikkhave ekacco jhāyī samādhismiṁ samādhi-kusalo hoti||
na samādhismiṁ samāpatti-kusalo.|| ||
5. Idha pana bhikkhave ekacco jhāyī samādhismiṁ samāpatti-kusalo hoti||
na samādhismiṁ samādhi-kusalo.|| ||
6. Idha pana bhikkhave ekacco jhāyī n'eva samādhismiṁ samādhi-kusalo hoti||
na samādhismiṁ samāpatti-kusalo.|| ||
7. Idha pana ekacco jhāyī samādhismiṁ samādhikkusalo ca hoti||
samādhismiṁ samāpatti-kusalo ca.|| ||
8. Tatra bhikkhave yvāyam jhāyī samādhismiṁ samādhi-kusalo ca||
samādhismiṁ samāpatti-kusalo ca||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi bhikkhave gavā khīraṁ||
khīramhā dadhi||
dadhimhā navanītamha sappi||
sappimhā sappi-maṇḍo tatra||
aggam akkhāyati||
evam eva kho bhikkhave yvāyaṁ jhāyī samādhismiṁ||
samādhi-kusalo ca||
samādhismiṁ samāpatti-kusalo ca||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 2
Ṭhiti Kusala Suttaṁ
[2.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha bhikkhave, ekacco jhāyī samādhismiṁ samādhi-kusalo hoti||
na samādhismiṁ ṭhiti-kusalo.|| ||
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ṭhiti-kusalo hoti||
na samādhismiṁ samādhi-kusalo.|| ||
Idha pana bhikkhave, ekacco jhāyī n'eva samādhismiṁ samādhi-kusalo hoti||
na samādhismiṁ ṭhiti-kusalo.|| ||
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca.|| ||
Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayaṁ [265] imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave, gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 3
Vuṭṭhāna Kusala Suttaṁ
[3.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, ekacco jhāyī samādhismiṁ samādhi-kusalo hoti||
na samādhismiṁ vuṭṭhāna-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ vuṭṭhāna-kusalo,||
hoti||
na samādhismiṁ samādhi-kusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ samādhi-kusalo hoti||
na samādhismiṁ vuṭṭhāna-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ vuṭṭhāna-kusalo ca.|| ||
Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ vuṭṭhāna-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 4
Kallavā Kusala Suttaṁ
[4.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, ekacco jhāyī samādhismiṁ samādhi-kusalo hoti||
na samādhismiṁ kallakusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ kallakusalo,||
hoti,||
na samādhismiṁ samādhi-kusalo.|| ||
[266]
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ samādhi-kusalo hoti||
na samādhismiṁ kallakusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ kallakusalo ca.|| ||
Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ kallakusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 5
Ārammaṇa Kusala Suttaṁ
[5.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, ekacco jhāyī samādhismiṁ samādhi-kusalo hoti||
na samādhismiṁ ārammaṇakusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ ārammaṇakusalo hoti,||
na samādhismiṁ samādhi-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ samādhi-kusalo hoti||
na samādhismiṁ ārammaṇakusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ āmmaṇakusalo ca.|| ||
Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca samādhismiṁ ārammaṇakusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati. Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 6
Gocara Kusala Suttaṁ
[6.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, ekacco jhāyī samādhismiṁ samādhi-kusalo hoti||
na samādhismiṁ gocara-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ gocara-kusalo,||
hoti,||
na samādhismiṁ samādhi-kusalo.|| ||
[267] Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ samādhi-kusalo hoti||
na samādhismiṁ gocara-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ gocara-kusalo ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca,||
samādhismiṁ gocara-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 7
Abhinīhāra Kusala Suttaṁ
[7.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, ekacco jhāyī samādhismiṁ samādhi-kusalo hoti||
na samādhismiṁ abhinīhāra-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ abhinīhāra-kusalo hoti,||
na samādhismiṁ samādhi-kusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ samādhi-kusalo hoti||
na samādhismiṁ abhinīhāra-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ abhinīhāra-kusalo ca.|| ||
Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca samādhismiṁ abhinīhāra-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 8
Sakkacca-kāri Suttaṁ
[8.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, ekacco jhāyī samādhismiṁ samādhi-kusalo hoti||
na samādhismiṁ sakkacca-kārī|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ sakkacca-kārī,||
hoti,||
na samādhismiṁ samādhi-kusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ samādhi-kusalo hoti||
na samādhismiṁ sakkacca-kārī.|| ||
[268] Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ sakkacca-kārī ca.|| ||
Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca samādhismiṁ sakkacca-kārī ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 9
Sātacca-kārī Suttaṁ
[9.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, ekacco jhāyī samādhismiṁ samādhi-kusalo hoti||
na samādhismiṁ sātacca-kārī|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ sātacca-kārī,||
hoti,||
na samādhismiṁ samādhi-kusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ samādhi-kusalo hoti||
na samādhismiṁ sātacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ sātacca-kārī ca.|| ||
Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca samādhismiṁ sātacca-kāri ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 10
Sappāya-kārī Suttaṁ
[10.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, ekacco jhāyī samādhismiṁ samādhi-kusalo hoti||
na samādhismiṁ sappāya-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ sappāya-kārī hoti na samādhismiṁ samādhi-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ samādhi-kusalo hoti||
na samādhismiṁ sappāya-kārī.|| ||
[269] Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ sappāya-kāri ca.|| ||
Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ sappāya-kāri ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
II
Sutta 11
Samāpatti/ṭhiti Kusala Suttaṁ
[11.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, ekacco jhāyī samādhismiṁ samāpatti-kusalo hoti||
na samādhismiṁ ṭhiti-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ ṭhiti-kusalo,||
hoti,||
na samādhismiṁ samāpatti-kusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ samāpatti-kusalo hoti||
na samādhismiṁ ṭhiti-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca.|| ||
Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 12
Samāpatti/vuṭṭhāna Kusala Suttaṁ
[12.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, ekacco jhāyī samādhismiṁ samāpatti-kusalo hoti||
na samādhismiṁ vuṭṭhāna-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ vuṭṭhāna-kusalo hoti,||
na samādhismiṁ samāpatti-kusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ samāpatti-kusalo hoti||
na samādhismiṁ vuṭṭhāna-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ [270] samāpatti-kusalo ca hoti,||
samādhismiṁ vuṭṭhāna-kusalo ca.|| ||
Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ vuṭṭhāna-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 13
Samāpatti/kallita Suttaṁ
[13.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, ekacco jhāyī samādhismiṁ samāpatti-kusalo hoti||
na samādhismiṁ kallita-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ kallita-kusalo,||
hoti na samādhismiṁ samāpatti-kusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ samāpatti-kusalo hoti||
na samādhismiṁ kallita-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ kallita-kusalo ca.|| ||
Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ kallitatakusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 14
Samāpatti Ārammaṇa Kusala Suttaṁ
[14.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, ekacco jhāyī samādhismiṁ samāpatti-kusalo hoti||
na samādhismiṁ ārammaṇakusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ ārammaṇakusalo,||
hoti,||
na samādhismiṁ samāpatti-kusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ samāpatti-kusalo hoti||
na samādhismiṁ ārammaṇakusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ārammaṇakusalo ca.|| ||
Tatra, bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāptatikusalo ca hoti,||
samādhismiṁ āmmaraṇakusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 15
Samāpatti Gocara Kusala Suttaṁ
[15.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave, ekacco jhāyī samādhismiṁ samāpatti-kusalo hoti.|| ||
[271] na samādhismiṁ gocara-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ gocara-kusalo,||
hoti,||
na samādhismiṁ samāpatti-kusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ samāpatti-kusalo hoti||
na samādhismiṁ gocara-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ gocara-kusalo ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāptatikusalo ca hoti,||
samādhismiṁ gocara-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 16
Samāpatti Abhinīhāra Kusala Suttaṁ
[16.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ samāpatti-kusalo hoti||
na samādhismiṁ abhinīhāra-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ abhinīhāra-kusalo,||
hoti,||
na samādhismiṁ samāpatti-kusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ samāpatti-kusalo hoti||
na samādhismiṁ abhinīhāra-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ abhinīhāra-kusalo ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāptatikusalo ca hoti,||
samādhismiṁ abhinīhāra-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 17
Samāpatti Sakkacca Kusala Suttaṁ
[17.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ samāpatti-kusalo hoti||
na samādhismiṁ sakkacca-kārī|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ sakkacca-kārī hoti,||
na samādhismiṁ samāpatti-kusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ samāpatti-kusalo hoti||
na samādhismiṁ sakkacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ sakkacca-kārī ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāptatikusalo ca hoti,||
samādhismiṁ sakkacca-kārī ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 18
Samāpatti Sātacca-kārī Suttaṁ
[18.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ samāpatti-kusalo hoti||
na samādhismiṁ sātacca-kārī|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ sātacca-kārī hoti,||
na samādhismiṁ samāpatti-kusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ samāpatti-kusalo hoti||
na samādhismiṁ sātacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ sātacca-kārī ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāptatikusalo ca hoti,||
samādhismiṁ sātacca-kārī ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 19
Samāpatti Sappāya-kāri Suttaṁ
[19.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ samāpatti-kusalo hoti||
na samādhismiṁ sappāya-kārī|| ||
[272]
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ sappāya-kārī,||
hoti,||
na samādhismiṁ samāpatti-kusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismi samāpatti-kusalo hoti||
na samādhismiṁ sappāya-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ sappāya-kārī ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
III
Sutta 20
Ṭhiti-Vuṭṭhāna Suttaṁ
[20.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ ṭhiti-kusalo hoti||
na samādhismiṁ vuṭṭhāna-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ vuṭṭhāna-kusalo hoti na samādhismiṁ ṭhiti-kusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ ṭhiti-kusalo hoti||
na samādhismiṁ vuṭṭhāna-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ ṭhiti-kusalo ca hoti,||
samādhismiṁ vuṭṭhāna-kusalo ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 21
Ṭhiti Kallita Suttaṁ
[21.1][pts][olds] [273] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ ṭhiti-kusalo hoti||
na samādhismiṁ kallita-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ kallita-kusalo hoti||
na samādhismiṁ ṭhiti-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ ṭhiti-kusalo hoti,||
na samādhismiṁ kallita-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ ṭhiti-kusalo ca hoti,||
samādhismiṁ kallita-kusalo ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 22
Ṭhiti Ārammaṇa Suttaṁ
[22.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave,||
jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ ṭhiti-kusalo hoti||
na samādhismiṁ ārammaṇakusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ ārammaṇakusalo hoti||
na samādhismiṁ ṭhiti-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ ṭhiti-kusalo hoti,||
na samādhismiṁ ārammaṇakusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ ṭhiti-kusalo ca hoti,||
samādhismiṁ ārammaṇakusalo ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 23
Ṭhiti Gocara Suttaṁ
[23.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ ṭhiti-kusalo hoti||
na samādhismiṁ gocara-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ gocara-kusalo hoti||
na samādhismiṁ ṭhiti-kusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ ṭhiti-kusalo hoti,||
na samādhismiṁ gocara-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ ṭhiti-kusalo ca hoti,||
samādhismiṁ gocara-kusalo ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 24
Ṭhiti Abhinihāra Suttaṁ
[24.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ ṭhiti-kusalo hoti||
na samādhismiṁ abhinīhāra-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ abhinīhāra-kusalo hoti||
na samādhismiṁ ṭhiti-kusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ ṭhiti-kusalo hoti,||
na samādhismiṁ abhinīhāra-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ ṭhiti-kusalo ca hoti,||
samādhismiṁ abhinīhāra-kusalo ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ ṭhiti-kusalo ca samādhismiṁ sappāya-kārī ca ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ ṭhiti-kusalo ca samādhismiṁ sappāya-kārī ca ,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 25
Ṭhiti Sakkacca-kārī Suttaṁ
[25.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ ṭhiti-kusalo hoti||
na samādhismiṁ sakkacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ ṭhiti-kusalo,||
hoti,||
na samādhismiṁ sakkacca-kārī|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ ṭhiti-kusalo hoti||
na samādhismiṁ sakkacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ ṭhiti-kusalo ca hoti,||
samādhismiṁ sakkacca-kārī ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 26
Ṭhiti Sātacca-kārī Suttaṁ
[26.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ ṭhiti-kusalo hoti||
na samādhismiṁ sātacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ ṭhiti-kusalo,||
hoti,||
na samādhismiṁ sātacca-kārī|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ ṭhiti-kusalo hoti||
na samādhismiṁ sātacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ ṭhiti-kusalo ca hoti,||
samādhismiṁ sātacca-kārī ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 27
Ṭhiti Sappāya-kārī Suttaṁ
[27.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ samāpatti-kusalo hoti||
na samādhismiṁ sappāya-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ sappāya-kārī,||
hoti,||
na samādhismiṁ ṭhiti-kusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ ṭhiti-kusalo hoti||
na samādhismiṁ sappāya-kāri.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ ṭhiti-kusalo ca hoti,||
samādhismiṁ sappāya-kāri ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
IV
Sutta 28
Vuṭṭhāna Kallita Suttaṁ
[28.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ ṭhiti-kusalo hoti||
na samādhismiṁ kallita-kusalo.|| ||
[274] Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ kallita-kusalo,||
hoti,||
na samādhismiṁ vuṭṭhāna-kusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ vuṭṭhāna-kusalo hoti||
na samādhismiṁ kallita-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ vuṭṭhāna-kusalo ca hoti,||
samādhismiṁ kallita-kusalo ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 29
Vuṭṭhāna Ārammaṇa Suttaṁ
[29.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ vuṭṭhāna-kusalo hoti||
na samādhismiṁ arammaṇakusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ arammaṇakusalo,||
hoti,||
na samādhismiṁ vuṭṭhāna-kusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ vuṭṭhāna-kusalo hoti||
na samādhismiṁ ārammaṇakusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ vuṭṭhāna-kusalo ca hoti,||
samādhismiṁ ārammaṇakusalo ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 30
Vuṭṭhāna Gocara Suttaṁ
[30.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ vuṭṭhāna-kusalo hoti||
na samādhismiṁ gocara-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ vuṭṭhāna-kusalo,||
hoti,||
na samādhismiṁ gocara-kusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ vuṭṭhāna-kusalo hoti||
na samādhismiṁ gocara-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ vuṭṭhāna-kusalo ca hoti,||
samādhismiṁ gocara-kusalo ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 31
Vuṭṭhāna Abhinīhāra Suttaṁ
[31.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ vuṭṭhāna-kusalo hoti||
na samādhismiṁ abhinīhāra-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ vuṭṭhāna-kusalo,||
hoti,||
na samādhismiṁ abhinīhāra-kusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ vuṭṭhāna-kusalo hoti||
na samādhismiṁ abhinīhāra-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ vuṭṭhāna-kusalo ca hoti,||
samādhismiṁ abhinīhāra-kusalo ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 32
Vuṭṭhāna Sakkacca-kārī Suttaṁ
[32.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ vuṭṭhāna-kusalo hoti||
na samādhismiṁ sakkacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ vuṭṭhāna-kusalo,||
hoti,||
na samādhismiṁ sakkacca-kārī|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ vuṭṭhāna-kusalo hoti||
na samādhismiṁ sakkcca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁvuṭṭhāna kusalo ca hoti,||
samādhismiṁ sakkacca-kārī ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 33
Vuṭṭhāna Sāttacca-kārī Suttaṁ
[33.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ vuṭṭhāna-kusalo hoti||
na samādhismiṁ sātacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ vuṭṭhāna-kusalo,||
hoti,||
na samādhismiṁ sātacca-kārī|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ vuṭṭhāna-kusalo hoti||
na samādhismiṁ sātacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ vuṭṭhāna-kusalo ca hoti,||
samādhismiṁ sātacca-kārī ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 34
Vuṭṭhāna Sappāya-kārī Suttaṁ
[34.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyi.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ vuṭṭhāna-kusalo hoti||
na samādhismiṁ sappāya-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ sappāya-kārī,||
hoti,||
na samādhismiṁ vuṭṭhāna-kusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ vuṭṭhāna-kusalo hoti||
na samādhismiṁ sappāya-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ vuṭṭhāna-kusalo ca hoti,||
samādhismiṁ sappāya-kārī ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
V
Sutta 35
Kalalita Ārammaṇa Suttaṁ
[35.1][pts][olds] [275] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ kallita-kusalo hoti||
na samādhismiṁ ārammaṇakusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ ārammaṇakusalo,||
hoti,||
na samādhismiṁ kallita-kusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ kallita-kusalo hoti||
na samādhismiṁ ārammaṇakusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ kallita-kusalo ca hoti,||
samādhismiṁ arammaṇakusalo ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 36
Kallitā Gocara Suttaṁ
[36.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ kallita-kusalo hoti||
na samādhismiṁ gocara-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ kallita-kusalo,||
hoti,||
na samādhismiṁ gocara-kusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ kallita-kusalo hoti||
na samādhismiṁ gocara-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ kallita-kusalo ca hoti,||
samādhismiṁ gocara-kusalo ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 37
Kallita Abhinīhāra Suttaṁ
[37.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ kallita-kusalo hoti||
na samādhismiṁ abhinīhāra-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ kallita-kusalo,||
hoti,||
na samādhismiṁ abhinīhāra-kusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ kallita-kusalo hoti||
na samādhismiṁ abhinīhāra-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ kallita-kusalo ca hoti,||
samādhismiṁ abhinīhāra-kusalo ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 38
Kallita Sakkacca-kārī Suttaṁ
[38.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ kallita-kusalo hoti||
na samādhismiṁ sakkacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ kallita-kusalo,||
hoti,||
na samādhismiṁ sakkacca-kārī|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ kallita-kusalo hoti||
na samādhismiṁ sakkacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ kallita-kusalo ca hoti,||
samādhismiṁ sakkacca-kārī ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 39
Kallita Sātacca-kāri Suttaṁ
[39.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ kallita-kusalo hoti||
na samādhismiṁ sātacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ kallita-kusalo,||
hoti,||
na samādhismiṁ sātacca-kārī|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ kallita-kusalo hoti||
na samādhismiṁ sātacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ kallita-kusalo ca hoti,||
samādhismiṁ sātacca-kārī ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 40
Kallita Sappāya-kāri Suttaṁ
[40.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ kallita-kusalo hoti||
na samādhismiṁ sappāya-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ kallita-kusalo,||
hoti,||
na samādhismiṁ sappāya-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ kallita-kusalo hoti||
na samādhismiṁ sappāya-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ kallita-kusalo ca hoti,||
samādhismiṁ sappāya-kārī ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
VI
Sutta 41
Ārammaṇa Gocara Suttaṁ
[41.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ ārammaṇakusalo hoti||
na samādhismiṁ gocara-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ gocara-kusalo,||
hoti,||
samādhismiṁ ārammaṇakusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ ārammaṇakusalo hoti||
na samādhismiṁ gocara-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ ārammaṇakusalo ca hoti,||
samādhismiṁ gocara-kusalo ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 42
Ārammaṇa Abhinihāra Suttaṁ
[42.1][pts][olds] [276] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ ārammaṇakusalo hoti||
na samādhismiṁ abhinīhāra-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ ārammaṇakusalo,||
hoti,||
na samādhismiṁ abhinīhāra-kusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ ārammaṇakusalo hoti||
na samādhismiṁ abhinīhāra-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ ārammaṇakusalo ca hoti,||
samādhismiṁ abhinīhāra-kusalo ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 43
Ārammaṇa Sakkacca-kārī Suttaṁ
[43.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ ārammaṇakusalo hoti||
na samādhismiṁ sakkacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ ārammaṇakusalo hoti,||
na samādhismiṁ sakkacca-kārī|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ ārammaṇakusalo hoti||
na samādhismiṁ sakkacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ ārammaṇakusalo ca hoti,||
samādhismiṁ sakkacca-kārī ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 44
Ārammaṇa Sātacca-kārī Suttaṁ
[44.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ ārammaṇakusalo hoti||
na samādhismiṁ sātacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ ārammaṇakusalo hoti,||
na samādhismiṁ sātacca-kārī|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ ārammaṇakusalo hoti||
na samādhismiṁ sātacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ ārammaṇakusalo ca hoti,||
samādhismiṁ sātacca-kārī ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 45
Ārammaṇa Sappāya-kāri Suttaṁ
[45.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ ārammaṇakusalo hoti||
na samādhismiṁ sappāya-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ ārammaṇakusalo hoti,||
na samādhismiṁ sappāya-kārī|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ ārammaṇakusalo hoti||
na samādhismiṁ sappāya-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ ārammaṇakusalo ca hoti,||
samādhismiṁ sappāya-kārī ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
VII
Sutta 46
Gocara Abhinīhāra Suttaṁ
[46.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ gocara-kusalo hoti||
na samādhismiṁ abhinīhāra-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ gocara-kusalo hoti,||
na samādhismiṁ gocara-kusalo|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ gocara-kusalo hoti||
na samādhismiṁ abhinīhāra-kusalo.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ gocara-kusalo ca hoti,||
samādhismiṁ abhinīhāra-kusalo ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 47
Gocara Sakkacca-kāri Suttaṁ
[47.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ gocara-kusalo hoti||
na samādhismiṁ sakkacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ gocara-kusalo hoti,||
na samādhismiṁ sakkacca-kārī|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ gocara-kusalo hoti||
na samādhismiṁ sakkacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ gocara-kusalo ca hoti,||
samādhismiṁ sakkacca-kārī ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 48
Gocara Sātacca-kārī Suttaṁ
[48.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ gocara-kusalo hoti||
na samādhismiṁ sātacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ gocara-kusalo hoti,||
na samādhismiṁ sātacca-kārī|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ gocara-kusalo hoti||
na samādhismiṁ sātacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ gocara-kusalo ca hoti,||
samādhismiṁ sātacca-kārī ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 49
Gocara Sappāya-kārī Suttaṁ
[49.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ gocara-kusalo hoti||
na samādhismiṁ sappāya-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ gocara-kusalo hoti,||
na samādhismiṁ sappāya-kārī|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ gocara-kusalo hoti||
na samādhismiṁ sappāya-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ gocara-kusalo ca hoti,||
samādhismiṁ sappāya-kārī ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
VIII
Sutta 50
Abhinihāra Sakkacca-kāri Suttaṁ
[50.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ abhinīhāra-kusalo hoti.|| ||
[277] na samādhismiṁ sakkacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ abhinīhāra-kusalo hoti,||
na samādhismiṁ sakkacca-kārī|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ abhinīhāra-kusalo hoti||
na samādhismiṁ sakkacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ abhinīhāra-kusalo ca hoti,||
samādhismiṁ sakkacca-kārī ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 51
Abhinihāra Sātacca-kāri Suttaṁ
[51.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ abhinīhāra-kusalo hoti||
na samādhismiṁ sātacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ abhinīhāra-kusalo hoti,||
na samādhismiṁ sātacca-kārī|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ abhinīhāra-kusalo hoti||
na samādhismiṁ sātacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ abhinīhāra-kusalo ca hoti,||
samādhismiṁ sātacca-kārī ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 52
Abhinīhāra Sappāya-kāri Suttaṁ
[52.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ abhinīhāra-kusalo hoti||
na samādhismiṁ sappāya-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ abhinīhāra-kusalo hoti,||
na samādhismiṁ sappāya-kārī|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ abhinīhāra-kusalo hoti||
na samādhismiṁ sappāya-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ abhinīhāra-kusalo ca hoti,||
samādhismiṁ sappāya-kārī ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
IX
Sutta 53
Sakkacca Sātacca-kārī Suttaṁ
[53.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ sakkacca-kārī hoti||
na samādhismiṁ sātacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ sātacca-kārī hoti,||
na samādhismiṁ sakkacca-kārī|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ sakkacca-kārī hoti||
na samādhismiṁ sātacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ sakkacca-kārī ca hoti,||
samādhismiṁ sātacca-kārī ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
■
Sutta 54
Sakkacca Sappāya-kārī Suttaṁ
[54.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ sakkacca-kārī hoti||
na samādhismiṁ sappāya-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ sātacca-kārī hoti,||
na samādhismiṁ sappāya-kārī|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ sakkacca-kārī hoti||
na samādhismiṁ sappāya-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ sakkacca-kārī ca hoti,||
samādhismiṁ sappāya-kārī ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samāpatti-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ samādhi-kusalo ca hoti,||
samādhismiṁ ṭhiti-kusalo ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
X
Sutta 55
Sātacca Sappāya-kārī Suttaṁ
[55.1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosuṁ|| ||
Bhagavā etad avoca:|| ||
"Cattāro'me bhikkhave, jhāyī.|| ||
Katame cattāro?|| ||
Idha, bhikkhave,||
ekacco jhāyī samādhismiṁ sātacca-kārī hoti||
na samādhismiṁ sappāya-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ sappāya-kārī,||
hoti,||
na samādhismiṁ sātacca-kārī.|| ||
Idha pana bhikkhave,||
ekacco jhāyī n'eva samādhismiṁ sātacca-kārī hoti||
na sappāya-kāri.|| ||
[278] Idha pana bhikkhave,||
ekacco jhāyī samādhismiṁ sātacca-kāri ca hoti,||
samādhismiṁ sappāya-kārī ca.|| ||
Tatra, bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ sātacca-kāri ca hoti,||
samādhismiṁ sappāya-kārī ca,||
ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca.|| ||
Seyyathā pi, bhikkhave,||
gavā khīraṁ khīramhā dadhi,||
dadhimhā nonītaṁ,||
nonītamhā sappi,||
sappimhā sappi-maṇḍo tatra aggam akkhāyati.|| ||
Evam eva kho bhikkhave,||
yvāyaṁ jhāyī samādhismiṁ sātacca-kārī ca hoti,||
samādhismiṁ sappāya-kārī ca ayam imesaṁ catunnaṁ jhāyinam||
aggo ca||
seṭṭho ca||
mokkho ca||
uttamo ca||
pavaro ca" ti.|| ||
Idam avoca Bhagavā.|| ||
Attamanā te bhikkhū Bhagavato bhāsitaṁ "abhinandun" ti.|| ||
Jhānavaggo paṭhamo