Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
37. Mātugāma Saṁyutta
1. Paṭhama Peyyāla Vagga

Sutta 4

Tīhi Dhammehi Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[240]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Tīhi bhikkhave dhammehi samannāgato||
mātu-gāmo yebhuyyena kāyassa bhedā parammaraṇā||
apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||

Katamehi tīhi?|| ||

Idha bhikkhave mātu-gāmo pubbaṇha-samayaṁ macchera-mala-pariyuṭaṭhitena cetasā agāraṁ ajjhā-vasati,||
majjhanatikaṁ samayaṁ issā pariyuṭṭhitena cetasā agāraṁ ajjhā-vasati,||
sāyanha-samayaṁ kāma-rāga-pariyuṭṭhitena cetasā agāraṁ ajjhā-vasati.|| ||

Imehi kho bhikkhave tīhi dhammehi samannāgato||
mātu-gāmo yebhuyyena kāyassa bhedā parammaraṇā||
apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement