Saṁyutta Nikāya
4. Saḷāyatana Vagga
37. Mātugāma Saṁyutta
1. Paṭhama Peyyāla Vagga
Sutta 4
Tīhi Dhammehi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Tīhi bhikkhave dhammehi samannāgato||
mātu-gāmo yebhuyyena kāyassa bhedā parammaraṇā||
apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||
Katamehi tīhi?|| ||
Idha bhikkhave mātu-gāmo pubbaṇha-samayaṁ macchera-mala-pariyuṭaṭhitena cetasā agāraṁ ajjhā-vasati,||
majjhanatikaṁ samayaṁ issā pariyuṭṭhitena cetasā agāraṁ ajjhā-vasati,||
sāyanha-samayaṁ kāma-rāga-pariyuṭṭhitena cetasā agāraṁ ajjhā-vasati.|| ||
Imehi kho bhikkhave tīhi dhammehi samannāgato||
mātu-gāmo yebhuyyena kāyassa bhedā parammaraṇā||
apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjatī" ti.|| ||