Bhikkhu-Pātimokkha Pāli
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1979 Pali Text Society Aṅguttara-Nikaya edited by The Rev. Richard Morris, M.A., LL.D., Second Edition, revised by A.K. Warder, B.A., Ph.D., Lecturer in Sanskrit in the University of Edinburgh
Pāṭidesanīyā
[Index][sbe][than]
Ime kho pan'āyasmanto cattāro pāṭidesanīyā dhammā uddesaṁ āga-c-chanti.|| ||
1: Paṭhamapāṭidesanīyasikkhāpadaṁ[1]|| ||
Yo pana bhikkhu aññātikāya bhikkhuniyā antaragharaṁ paviṭṭhāya hatthato khādanīyaṁ vā bhojanīyaṁ vā sahatthā paṭiggahetvā khādeyya vā bhuājeyya vā. Paṭidesetabbaṁ tena bhikkhunā: 'Gārayhaṁ āvuso dhammaṁ āpajjiṁ, asappāyaṁ, pāṭidesanīyaṁ, taṁ paṭidesemī'-ti.|| ||
2: Dutiyapāṭidesanīyasikkhāpadaṁ|| ||
Bhikkhū pan'eva kulesu nimantitā bhuājanti. Tatra ce sā bhikkhunī vosāsamānarūpā ṭhitā hoti: 'Idha sūpaṁ detha, idha odanaṁ dethā'-ti. Tehi bhikkhūhi sā bhikkhunī apasādetabbā: 'Apasakka tāva bhagini, yāva bhikkhū bhuājanti.' Ekassa pi ce[2] bhikkhuno nappaṭibhāseyya taṁ bhikkhuniṁ apasādetuṁ: 'Apasakka tāva bhagini, yāva bhikkhū bhuājantī'-ti. Paṭidesetabbaṁ tehi bhikkhūhi: 'Gārayhaṁ āvuso dhammaṁ āpajjimhā, asappāyaṁ, pāṭidesanīyaṁ, taṁ paṭidesemā'-ti.|| ||
3: Tatiyapāṭidesanīyasikkhāpadaṁ|| ||
Yāni kho pana tāni sekhasammatāni kulāni. Yo pana bhikkhu tathā-rūpesu sekhasammatesu kulesu pubbe animantito agilāno khādanīyaṁ vā bhojanīyaṁ vā sahatthā paṭiggahetvā khādeyya vā bhuājeyya vā. Paṭidesetabbaṁ tena bhikkhunā: 'Gārayhaṁ āvuso dhammaṁ āpajjiṁ, asappāyaṁ, pāṭidesanīyaṁ, taṁ paṭidesemī'-ti.|| ||
4: Catutthapāṭidesanīyasikkhāpadaṁ|| ||
Yāni kho pana tāni āraññakāni sen'āsanāni sāsaṅkasammatāni sappaṭi-bhayāni. Yo pana bhikkhu tathā-rūpesu sen'āsanesu viharanto pubbe appaṭisaṁviditaṁ khādanīyaṁ vā bhojanīyaṁ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādeyya vā bhuājeyya vā. Paṭidesetabbaṁ tena bhikkhunā: 'Gārayhaṁ āvuso dhammaṁ āpajjiṁ, asappāyaṁ, pāṭidesanīyaṁ, taṁ paṭidesemī'-ti.|| ||
Uddiṭṭhā kho āyasmanto cattāro pāṭidesanīyā dhammā.||
Tatthāyasmante pucchāmi: kaccittha parisuddhā?||
Dutiyam-pi pucchāmi: kaccittha parisuddhā?||
Tatiyam-pi pucchāmi: kaccittha parisuddhā?||
Parisuddhetthāyasmanto, tasmā tuṇhī, evam-etaṁ dhārayāmi.|| ||
Pāṭidesanīyā niṭṭhitā|| ||
Sekhiyā
[Index][sbe][than]
Ime kho pan'āyasmanto sekhiyā dhammā uddesaṁ āga-c-chanti.|| ||
1: Parimaṇḍalasikkhāpadaṁ[3]|| ||
Parimaṇḍalaṁ nivāsessāmī-ti, sikkhā karaṇīyā.|| ||
2:|| ||
Parimaṇḍalaṁ pārupissāmī-ti, sikkhā karaṇīyā.|| ||
3: Suppaṭichannasikkhāpadaṁ|| ||
Supaṭi-c-channo antaraghare gamissāmī-ti, sikkhā karaṇīyā.|| ||
4:|| ||
Supaṭi-c-channo antaraghare nisīdissāmī-ti, sikkhā karaṇīyā.|| ||
5: Susaṁvutasikkhāpadaṁ|| ||
Susaṁvuto antaraghare gamissāmī-ti, sikkhā karaṇīyā.|| ||
6:|| ||
Susaṁvuto antaraghare nisīdissāmī-ti, sikkhā karaṇīyā.|| ||
7: Okkhitta-cakkhusikkhāpadaṁ|| ||
Okkhitta-cakkhu antaraghare gamissāmī-ti, sikkhā karaṇīyā.|| ||
8:|| ||
Okkhitta-cakkhu antaraghare nisīdissāmī-ti, sikkhā karaṇīyā.|| ||
9: Ukkhittakasikkhāpadaṁ|| ||
Na ukkhittakāya antaraghare gamissāmī-ti, sikkhā karaṇīyā.|| ||
10:|| ||
Na ukkhittakāya antaraghare nisīdissāmī-ti, sikkhā karaṇīyā.|| ||
Parimaṇḍalavaggo paṭhamo|| ||
11: Ujjhagghikasikkhāpadaṁ|| ||
Na ujjagghikāya antaraghare gamissāmī-ti, sikkhā karaṇīyā.|| ||
12:|| ||
Na ujjagghikāya antaraghare nisīdissāmī-ti, sikkhā karaṇīyā.|| ||
13: Uccasaddāsikkhāpadaṁ|| ||
Appasaddo antaraghare gamissāmī-ti, sikkhā karaṇīyā.|| ||
14:|| ||
Appasaddo antaraghare nisīdissāmī-ti, sikkhā karaṇīyā.|| ||
15: Kāyappacālakādisikkhāpadaṁ|| ||
Na kāyappacālakaṁ antaraghare gamissāmī-ti, sikkhā karaṇīyā.|| ||
16:|| ||
Na kāyappacālakaṁ antaraghare nisīdissāmī-ti, sikkhā karaṇīyā.|| ||
17: Bāhuppacālakasikkhāpadaṁ|| ||
Na bāhuppacālakaṁ antaraghare gamissāmī-ti, sikkhā karaṇīyā.|| ||
18:|| ||
Na bāhuppacālakaṁ antaraghare nisīdissāmī-ti, sikkhā karaṇīyā.|| ||
19: Sīsappacālakasikkhāpadaṁ|| ||
Na sīsappacālakaṁ antaraghare gamissāmī-ti, sikkhā karaṇīyā.|| ||
20:|| ||
Na sīsappacālakaṁ antaraghare nisīdissāmī-ti, sikkhā karaṇīyā.|| ||
Ujjagghiakavaggo dutiyo|| ||
21: Khambhakatasikkhāpadaṁ|| ||
Na khambhakato antaraghare gamissāmī-ti, sikkhā karaṇīyā.|| ||
22:|| ||
Na khambhakato antaraghare nisīdissāmī-ti, sikkhā karaṇīyā.|| ||
23: Oguṇṭhitasikkhāpadaṁ|| ||
Na oguṇṭhito antaraghare gamissāmī-ti, sikkhā karaṇīyā.|| ||
24:|| ||
Na oguṇṭhito antaraghare nisīdissāmī-ti, sikkhā karaṇīyā.|| ||
25: Ukkuṭikasikkhāpadaṁ|| ||
Na ukkuṭikāya antaraghare gamissāmī-ti, sikkhā karaṇīyā.|| ||
26: Pallatthikasikkhāpadaṁ|| ||
Na pallatthikāya antaraghare nisīdissāmī-ti, sikkhā karaṇīyā.|| ||
27: Sakkaccapaṭiggahaṇasikkhāpadaṁ|| ||
Sakkaccaṁ piṇḍa-pātaṁ paṭiggahessāmī-ti, sikkhā karaṇīyā.|| ||
28: Pattasaññīpaṭiggahaṇasikkhāpadaṁ|| ||
Pattasaññī piṇḍa-pātaṁ paṭiggahessāmī-ti, sikkhā karaṇīyā.|| ||
29: Samasūpakapaṭiggahaṇasikkhāpadaṁ|| ||
Samasūpakaṁ piṇḍa-pātaṁ paṭiggahessāmī-ti, sikkhā karaṇīyā.|| ||
30: Samatittikasikkhāpadaṁ|| ||
Samatittikaṁ piṇḍa-pātaṁ paṭiggahessāmī-ti, sikkhā karaṇīyā.|| ||
Khambhakavaggo tatiyo|| ||
31: Sakkaccabuājanasikkhāpadaṁ|| ||
Sakkaccaṁ piṇḍa-pātaṁ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||
32: Pattasaññībhuājanasikkhāpadaṁ|| ||
Pattasaññī piṇḍa-pātaṁ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||
33: Sapadānasikkhāpadaṁ|| ||
Sapadānaṁ piṇḍa-pātaṁ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||
34: Samasūpakasikkhāpadaṁ|| ||
Samasūpakaṁ piṇḍa-pātaṁ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||
35: Nathūpakatasikkhāpadaṁ|| ||
Na thūpato[4] omadditvā piṇḍa-pātaṁ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||
36: Odanappaṭicchādanasikkhāpadaṁ|| ||
Na sūpaṁ vā byaājanaṁ vā odanena paṭicchādessāmi bhīyokamyataṁ[5] upādāyāti, sikkhā karaṇīyā.|| ||
37: Sūpodanaviññattisikkhāpadaṁ|| ||
Na sūpaṁ vā odanaṁ vā agilāno attano atthāya viññāpetvā bhuājissāmī-ti, sikkhā karaṇīyā.|| ||
38: Ujjhānasaññīsikkhāpadaṁ|| ||
Na ujjhānasaññī paresaṁ pattaṁ olokessāmī-ti, sikkhā karaṇīyā.|| ||
39: Kaba'asikkhāpadaṁ|| ||
Nātimahantaṁ kaba'aṁ karissāmī-ti, sikkhā karaṇīyā.|| ||
40: Ālopasikkhāpadaṁ|| ||
Parimaṇḍalaṁ ālopaṁ karissāmī-ti, sikkhā karaṇīyā.|| ||
Sakkaccavaggo catuttho|| ||
41: Anāhaṭasikkhāpadaṁ|| ||
Na anāhaṭe kaba'e mukhadvāraṁ vivarissāmī-ti, sikkhā karaṇīyā.|| ||
42: Bhuājamānasikkhāpadaṁ|| ||
Na bhuājamāno sabbaṁ hatthaṁ mukhe pakkhipissāmī-ti, sikkhā karaṇīyā.|| ||
43: Sakaba'asikkhāpadaṁ|| ||
Na sakaba'ena mukhena byāharissāmī-ti, sikkhā karaṇīyā.|| ||
44: Piṇḍukkhepakasikkhāpadaṁ|| ||
Na piṇḍukkhepakaṁ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||
45: Kaba'avacchedakasikkhāpadaṁ|| ||
Na kaba'āvacchedakaṁ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||
46: Avagaṇḍakārakasikkhāpadaṁ|| ||
Na avagaṇḍakārakaṁ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||
47: Hatthaniddhunakasikkhāpadaṁ|| ||
Na hatthaniddhunakaṁ bhuājissāmī-ti,[6] sikkhā karaṇīyā.|| ||
48: Sitthāvakārakasikkhāpadaṁ|| ||
Na sitthāvakārakaṁ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||
49: Jivhānicchārakasikkhāpadaṁ|| ||
Na jivhānicchārakaṁ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||
50: Capucapukārakasikkhāpadaṁ|| ||
Na capucapukārakaṁ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||
Kaba'avaggo paācamo|| ||
51: Surusurukārakasikkhāpadaṁ|| ||
Na surusurukārakaṁ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||
52: Hatthanillehakādisikkhāpadaṁ|| ||
Na hatthanillehakaṁ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||
53: Pattanillehakasikkhāpadaṁ|| ||
Na pattanillehakaṁ bhuājissāmī-ti,[7] sikkhā karaṇīyā.|| ||
54: Oṭṭhanillehakasikkhāpadaṁ|| ||
Na oṭṭhanillehakaṁ bhuājissāmī-ti, sikkhā karaṇīyā.|| ||
55: Sāmisasikkhāpadaṁ|| ||
Na sāmisena hatthena pānīyathālakaṁ paṭiggahessāmī-ti, sikkhā karaṇīyā.|| ||
56: Sasitthakasikkhāpadaṁ|| ||
Na sasitthakaṁ pattadhovanaṁ antaraghare chaḍḍessāmī-ti, sikkhā karaṇīyā.|| ||
57: Chattapāṇisikkhāpadaṁ|| ||
Na chattapāṇissa agilānassa dhammaṁ desissāmī-ti,[8] sikkhā karaṇīyā.|| ||
58: Daṇḍapāṇisikkhāpadaṁ|| ||
Na daṇḍapāṇissa agilānassa dhammaṁ desissāmī-ti, sikkhā karaṇīyā.|| ||
59: Satthapāṇisikkhāpadaṁ|| ||
Na satthapāṇissa agilānassa dhammaṁ desissāmī-ti, sikkhā karaṇīyā.|| ||
60: Āyudhapāṇisikkhāpadaṁ|| ||
Na āyudhapāṇissa agilānassa dhammaṁ desissāmī-ti, sikkhā karaṇīyā.|| ||
Surusuruvaggo chaṭṭho|| ||
61: Pādukasikkhāpadaṁ|| ||
Na pādukārū'hassa agilānassa dhammaṁ desissāmī-ti, sikkhā karaṇīyā.|| ||
62: Upāhanasikkhāpadaṁ|| ||
Na upāhanārū'hassa agilānassa dhammaṁ desissāmī-ti, sikkhā karaṇīyā.|| ||
63: Yānasikkhāpadaṁ|| ||
Na yānagatassa agilānassa dhammaṁ desissāmī-ti, sikkhā karaṇīyā.|| ||
64: Sayanasikkhāpadaṁ|| ||
Na sayanagatassa agilānassa dhammaṁ desissāmī-ti, sikkhā karaṇīyā.|| ||
65: Pallatthikasikkhāpadaṁ|| ||
Na pallatthikāya nisinnassa agilānassa dhammaṁ desissāmī-ti, sikkhā karaṇīyā.|| ||
66: Veṭhitasikkhāpadaṁ|| ||
Na veṭhitasīsassa agilānassa dhammaṁ desissāmī-ti, sikkhā karaṇīyā.|| ||
67: Oguṇṭhitasikkhāpadaṁ|| ||
Na oguṇṭhitasīsassa agilānassa dhammaṁ desissāmī-ti, sikkhā karaṇīyā.|| ||
68: Chamāsikkhāpadaṁ|| ||
Na chamāya nisīditvā āsane nisinnassa agilānassa dhammaṁ desissāmī-ti, sikkhā karaṇīyā.|| ||
69: Nīcāsanasikkhāpadaṁ|| ||
Na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṁ desissāmī-ti, sikkhā karaṇīyā.|| ||
70: Ṭhitasikkhāpadaṁ|| ||
Na ṭhito nisinnassa agilānassa dhammaṁ desissāmī-ti, sikkhā karaṇīyā.|| ||
71: Pacchatogamana-sikkhāpadaṁ|| ||
Na pacchato gacchanto purato gacchantassa agilānassa dhammaṁ desissāmī-ti, sikkhā karaṇīyā.|| ||
72: Uppathenagamana-sikkhāpadaṁ|| ||
Na uppathena gacchanto pathena gacchantassa agilānassa dhammaṁ desissāmī-ti, sikkhā karaṇīyā.|| ||
73: Ṭhito-uccārasikkhāpadaṁ|| ||
Na ṭhito agilāno uccāraṁ vā passāvaṁ vā karissāmī-ti, sikkhā karaṇīyā.|| ||
74: Harite-uccārasikkhāpadaṁ|| ||
Na harite agilāno uccāraṁ vā passāvaṁ vā khe'aṁ vā karissāmī-ti, sikkhā karaṇīyā.|| ||
75: Udake-uccārasikkhāpadaṁ|| ||
Na udake agilāno uccāraṁ vā passāvaṁ vā khe'aṁ vā karissāmī-ti, sikkhā karaṇīyā.|| ||
Pādukavaggo sattamo|| ||
Uddiṭṭhā kho āyasmanto sekhiyā dhammā.||
Tatthāyasmante pucchāmi: kaccittha parisuddhā?||
Dutiyam-pi pucchāmi: kaccittha parisuddhā?||
Tatiyam-pi pucchāmi: kaccittha parisuddhā?||
Parisuddhetthāyasmanto, tasmā tuṇhī, evam-etaṁ dhārayāmi.|| ||
Sekhiyā niṭṭhitā|| ||
Adhikaraṇasamathā
[Index][sbe][than]
Ime kho pan'āyasmanto satta adhikaraṇasamathā dhammā uddesaṁ āga-c-chanti.|| ||
Uppannuppannānaṁ adhikaraṇānaṁ samathāya vūpasamāya:|| ||
1: Sammukhāvinayo dātabbo.|| ||
2: Sativinayo dātabbo.|| ||
3: Amūḷhavinayo dātabbo.|| ||
4: Paṭiññāya kāretabbaṁ.|| ||
5: Yebhuyyasikā.|| ||
6: Tassapāpiyyasikā.|| ||
7: Tiṇavatthārakoti.|| ||
Uddiṭṭhā kho āyasmanto satta adhikaraṇasamathā dhammā.||
Tatthāyasmante pucchāmi: kaccittha parisuddhā?||
Dutiyam-pi pucchāmi: kaccittha parisuddhā?||
Tatiyam-pi pucchāmi: kaccittha parisuddhā?||
Parisuddhetthāyasmanto, tasmā tuṇhī, evam-etaṁ dhārayāmi.|| ||
Adhikaraṇasamathā Niṭṭhitā|| ||
Uddiṭṭhaṁ kho āyasmanto nidānaṁ.||
Uddiṭṭhā cattāro pārājikā dhammā.||
Uddiṭṭhā terasa saṅghā-disesā dhammā.||
Uddiṭṭhā dve aniyatā dhammā.||
Uddiṭṭhā tiṁsa nissaggiyā pācittiyā dhammā||
Uddiṭṭhā dvenavuti pācittiyā dhammā.||
Uddiṭṭhā cattāro pāṭidesanīyā dhammā.||
Uddiṭṭhā sekhiyā dhammā.||
Uddiṭṭhā satta adhikaraṇasamathā dhammā.|| ||
Ettakaṁ tassa Bhagavato suttāgataṁ suttapariyāpannaṁ anvaddhamāsaṁ uddesaṁ āgacchati. Tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbaṁ.|| ||
BhikkhuPātimokkhaṁ niṭṭhitaṁ|| ||
[1] Editor's note: BJT omits this title by mistake. The Pāṭidesanīya rules are listed only as Paṭhama-, Dutiya-, etc. there being no distinctive titles for these training rules either in BJT or ChS.
[2] BJT note: Ekassa ce pi - ChS
[3] Editor's note: BJT has no distinctive titles for the Sekhiya training rules, they are listed there as Paṭhama-, Dutiya-, etc. up to Dasama-, after which they start again with Paṭhama-. As the titles serve a useful function as mnemonics they have been inserted here following the ChS editon of the BhikkhuPātimokkhaPāli. At the beginning of this section as the rules generally come in pairs no title for the second rule is given.
[4] BJT note: Thūpakato - ChS.
[5] Editor's note: BJT, Bhīyyokamyataṁ, but it's normal practice is to write these forms as bhīyo- etc.
[6] Editor's note: BJT, bhuājissāmi-ti, printer's error.
[7] Editor's note: BJT, bhūājissāmī-ti, printer's error.
[8] Editor's note: BJT, desessāmi-ti, here but desissāmī-ti elsewhere.