Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
XXI. Kimbila-Vagga

Sutta 201

Kimbila Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[247]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Kimbilāyaṃ viharati, Veḷuvane.|| ||

Atha kho āyasmā Kimbilo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisidī.|| ||

Eka-m-antaṃ nisinno kho āyasmā Kimbilo Bhagavantaṃ etad avoca:|| ||

2. 'Ko nu kho bhante hetu ko paccayo,||
yena Tathāgate parinibbute Sad'Dhammo na cira-ṭ-ṭhitiko hotī' ti?|| ||

Idha Kimbila, Tathāgate parinibbute bhikkhu bhikkhuniyo upāsakā upāsikāyo||
satthari agāravā viharanti appatissā,||
Dhamme agāravā viharanti appatissā,||
saṅghe agāravā viharanti appatissā,||
sikkhāya agāravā viharanti appatissā,||
añña-maññaṃ agāravā viharanti appatissā.|| ||

Ayaṃ kho Kimbila, hetu ayaṃ paccayo,||
yena Tathāgate parinibbute Sad'Dhammo na cira-ṭ-ṭhitiko hotī' ti.

'Ko pana bhante, hetu ko paccayo,||
yena Tathāgate parinibbute Sad'Dhammo cira-ṭ-ṭhitiko hotī' ti?|| ||

Idha Kimbila, Tathāgate parinibbute bhikkhu bhikkhuniyo upāsakā upāsikāyo||
satthari sagāravā viharanti sappatissā,||
Dhamme sagāravā viharanti sappatissā,||
saṅghe sagāravā viharanti sappatissā,||
sikkhāya sagāravā viharanti sappatissā,||
añña-maññaṃ sagāravā viharanti sappatissā.

Ayaṃ kho Kimbila, hetu ayaṃ paccayo,||
yena Tathāgate parinibbute Sad'Dhammo cira-ṭ-ṭhitiko hotī' ti.|| ||


Contact:
E-mail
Copyright Statement