Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
2. Bhikkhu Vagga

Sutta 69

Gulissāni Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[469]

[1][chlm][pts][upal][than] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veluvane Kalandakanivāpe.|| ||

Tena kho pana samayena Gulissāni nāma bhikkhu āraññako padarasamā-cāro Saṅgha-majjhe osaṭo hoti kenacid-eva karaṇīyena.|| ||

Tatra kho āyasmā Sāriputto gulissāniṃ bhikkhuṃ ārabbha bhikkhū āmantesi.|| ||

"Āraññakena h'āvuso bhikkhunā Saṅghagatena saṅghe viharantena sabrahma-cārīsu sagāravena bhavitabbaṃ sappatissena.|| ||

Sace āvuso āraññako bhikkhu Saṅghagato saṅghe viharanto sabrahma-cārīsu agāravo hoti appatisso.|| ||

Tassa bhavanti vattāro:|| ||

'Kim pan'imass'āyasmat āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā sabrahma-cārīsu agāravo appatisso'tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā Saṅghagatena saṅghe viharantena sabrahma-cārīsu sagāravena bhavitabbaṃ sappatissena.|| ||

Āraññakena h'āvuso bhikkhunā Saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ 'Iti there ca bhikkhū nānupakhajja nisīdissāmi.|| ||

Nave ca bhikkhū na āsanena paṭibāhissāmī' ti.|| ||

Sace āvuso āraññako bhikkhu Saṅghagato saṅghe viharanto na āsanakusalo hoti.|| ||

Tassa bhavanti vattāro:|| ||

Kim pan'imass'āyasmat āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā ābhisamā-cārikampi dhammaṃ na jānātī'tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā Saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ.|| ||

Āraññakena h'āvuso bhikkhunā Saṅghagatena saṅghe viharantena nātikālena gāmo pavisitabbo.|| ||

Nāti divā paṭikkamitabbaṃ.|| ||

Sace āvuso āraññako bhikkhu Saṅghagato saṅghe viharanto atikālena gāmaṃ pavisati,||
atidivā7 paṭikkamati.|| ||

Tassa bhavanti vattāro.|| ||

Kim pan'imass'āyasmat āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā atikālena gāmaṃ pavisati,||
atidivā paṭikkamatī'tissa6 bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā Saṅghagatena saṅghe viharantena nātikālena gāmo pavisitabbo.|| ||

Nāti divā paṭikkamitabbaṃ.|| ||

Āraññakena h'āvuso bhikkhunā Saṅghagatena saṅghe viharantena na purebhattaṃ [470] pacchā-bhattaṃ kulesu cārittaṃ āpajjitabbaṃ.|| ||

Sace āvuso āraññako bhikkhu Saṅghagato saṅghe viharanto purebhattaṃ pacchā-bhattaṃ kulesu cārittaṃ āpajjati,||
tassa bhavanti vattāro:||
ayannūnimassāyasmato āraññakassa ekassāraññe serivihārena viharato vikālacariyā bahulī-katā,||
tam enaṃ Saṅghagatampi samudā-caratī'tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā Saṅghagatena saṅghe viharantena na purebhattaṃ pacchā-bhattaṃ kulesu cārittaṃ āpajjitabbaṃ.|| ||

Āraññakena h'āvuso bhikkhunā Saṅghagatena saṅghe viharantena anuddhatena bhavitabbaṃ acapalena.|| ||

Sace āvuso āraññako bhikkhu Saṅghagato saṅghe viharanto uddhato hoti.|| ||

Capalo tassa bhavanti vattāro:|| ||

'Idannūnimassāyasmato āraññakassa ekassāraññe serivihārena viharato uddhaccaṃ cāpalyaṃ bahulī-kataṃ,||
tam enaṃ Saṅghagatam pi samudā-caratī'tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā Saṅghagatena saṅghe viharantena anuddhatena bhavitabbaṃ acapalena.|| ||

Āraññakena h'āvuso bhikkhunā Saṅghagatena saṅghe viharantena amukharena bhavitabbaṃ avikiṇṇa-vācena.|| ||

Sace āvuso āraññako bhikkhu Saṅghagato saṅghe viharanto mukharo hotivikiṇṇa-vāco.|| ||

Tassa bhavanti vattāro:|| ||

'Kam pan'imass'āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā mukharo vikiṇṇa-vāco'tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā Saṅghagatena saṅghe viharantena amukharena bhavitabbaṃ avikiṇṇa-vācena.|| ||

Āraññakena h'āvuso bhikkhunā Saṅghagatena saṅghe viharantena subbacena bhavitabbaṃ kalyāṇa-mittena.|| ||

Sace āvuso āraññako bhikkhu Saṅghagato saṅghe viharanto dubbaco hoti pāpa-mitto|| ||

Tassa bhavanti vattāro:|| ||

'Kim pan'imass'āyasmato āraññakassa ekassāraññe serivihārena.|| ||

Yo ayam āyasmā dubbaco pāpa-mitto tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā Saṅghagatena saṅghe viharantena subbacena bhavitabbaṃ kalyāṇa-mittena.|| ||

Āraññakena h'āvuso bhikkhunā indriyesu gutta-dvārena bhavitabbaṃ.|| ||

Sace āvuso āraññako bhikkhu indriyesu agutta-dvāro hoti.|| ||

Tassa bhavanti vattāro:|| ||

'Kim pan'imass'āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā [471] indriyesu agutta-dvāro'tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā indriyesu gutta-dvārena bhavitabbaṃ.|| ||

Āraññakena h'āvuso bhikkhunā bhojane mattaññunā bhavitabbaṃ.|| ||

Sace āvuso āraññako bhikkhu bhojane amatt'aññū hoti.|| ||

Tassa bhavanti vattāro:|| ||

'Kim pan'imass'āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā bhojane amatt'aññū' tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā bhojane mattaññunā bhavitabbaṃ.|| ||

Āraññakena h'āvuso bhikkhunā jāgariyaṃ anuyuttena bhavitabbaṃ.|| ||

Sace āvuso āraññako bhikkhu jāgariyaṃ ananuyutto hoti.|| ||

Tassa bhavanti vattāro:|| ||

'Kim pan'imass'āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā jāgariyaṃ ananuyuttotissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā jāgariyaṃ anuyuttena bhavitabbaṃ.|| ||

Āraññakena h'āvuso bhikkhunā āraddha-viriyena bhavitabbaṃ.|| ||

Sace āvuso āraññako bhikkhu kusīto hoti.|| ||

Tassa bhavanti vattāro:|| ||

'Kim pan'imass'āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā kusīto'tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā āraddha-viriyena bhavitabbaṃ.|| ||

Āraññakena h'āvuso bhikkhunā upatthika-satinā bhavitabbaṃ.|| ||

Sace āvuso āraññako bhikkhu muṭṭhassatī hoti.|| ||

Tassa bhavanti vattāro:|| ||

'Kim pan'imass'āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā muṭṭhassatī' tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā upatthika-satinā bhavitabbaṃ.|| ||

Āraññakena h'āvuso bhikkhunā samāhitena bhavitabbaṃ.|| ||

Sace āvuso āraññako bhikkhu asamāhito hoti.|| ||

Tassa bhavanti vattāro:|| ||

'Kim pan'imass'āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā asamāhito'tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā samāhitena bhavitabbaṃ.|| ||

Āraññakena h'āvuso bhikkhunā paññavatā bhavitabbaṃ.|| ||

Sace āvuso āraññako bhikkhu duppañño hoti.|| ||

Tassa bhavanti [472] vattāro:|| ||

'Kim panimassāyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā duppañño'tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā paññavatā bhavitabbaṃ.|| ||

Āraññakena h'āvuso bhikkhunā abhidhamme abhivinaye yogo karaṇīyo.|| ||

Santāvuso āraññakaṃ bhikkhuṃ abhidhamme abhivinaye pañhaṃ pucchitāro.|| ||

Sace āvuso āraññako bhikkhu abhidhamme abhivinaye pañhaṃ puṭṭho na sampāyati.|| ||

Tassa bhavanti vattāro:|| ||

'Kim pan'imass'āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā abhidhamme abhivinaye pañhaṃ puṭṭho na sampāyatī'tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā abhidhamme abhivinaye yogo karaṇīyo|| ||

Āraññakena h'āvuso bhikkhunā ye te santā vimokkhā ati-k-kamma rūpe āruppā,||
tattha yogo karaṇīyo.|| ||

Santāvuso āraññakaṃ bhikkhuṃ ye te santā vimokkhā ati-k-kamma rūpe āruppā,||
tattha pañhaṃ pucchitāro.|| ||

Sace āvuso āraññako bhikkhu ye te santā vimokkhā ati-k-kamma rūpe āruppā tattha pañhaṃ puṭṭho na sampāyati.|| ||

Tassa bhavanti vattāro:|| ||

'Kim pan'imass'āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā ye te santā vimokkhā ati-k-kamma rūpe āruppā,||
tattha pañhaṃ puṭṭho na sampāyatī'tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā ye te santā vimokkhā ati-k-kamma rūpe āruppā,||
tattha yogo karaṇīyo.|| ||

Āraññakena h'āvuso bhikkhunā uttari-manussa-dhamme yogo karaṇīyo.|| ||

Santāvuso āraññakaṃ bhikkhuṃ uttari-manussa-dhamme pañhaṃ pucchitāro.|| ||

Sace āvuso āraññako bhikkhu uttari-manussa-dhamme pañhaṃ puṭṭho na sampāyati.|| ||

Tassa bhavanti vattāro:|| ||

'Kim pan'imass'āyasmato āraññakassa ekassāraññe serivihārena,||
yo ayam āyasmā yass'atthāya pabba-jito tamatthaṃ na jānātī'tissa bhavanti vattāro.|| ||

Tasmā āraññakena bhikkhunā uttari-manussa-dhamme yogo karaṇīyoti.|| ||

Evaṃ vutte āyasmā Mahā Moggallāno āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Āraññaken'eva nu kho āvuso Sāriputta bhikkhunā ime dhammā samādāya vattitabbā udāhu [473] gāmanta-vihārinā pī" ti?|| ||

"Āraññakenā pi kho āvuso Moggallāna bhikkhunā ime dhammā samādāya vattitabbā||
pageva gāmanta-vihārinā" ti.|| ||

Gulissāni Suttaṃ


Contact:
E-mail
Copyright Statement