Khuddaka Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]

Verse numbers are id's in the form of: v1, v10, v100, v1000. By appending #v~ to the end of the url for this page you can link to a specific verse. Example: */dhamma-vinaya/pali/kd/thag/thag.1-264.pali.bd.htm#v874

 


 

Thera-Gāthā

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


 

Namo tassa Bhagavato arahato Sammā Sambuddhassa

Nidānagāthā

Sīhānaṁ'va nadantānaṁ dāṭhīnaṁ girigabbhare||
Suṇātha bhāvit'attāṇaṁ gāthā attūpanāyikā|| ||

Yathānāmā yathāgottā yathā-dhamma-vihārino||
Yathādhimuttā sappaññā vihariṁsu atanditā|| ||

Tattha tattha vipassitvā phusitvā accutaṁ padaṁ||
Katantaṁ pacc'avekkhantā imamatthamabhāsisuṁ.|| ||

 

Ekakanipāto

#1
Subhūti Thero

 

[1] Channā me kuṭikā sukhā nivātā vassa deva yathā sukhaṁ||
Cittaṁ me susamāhitaṁ vimuttaṁ ātāpī viharāmi vassa devā' ti.|| ||

Itthaṁ sudaṁ āyasmā subhūtitthero gāthaṁ abhāsitthā' ti.|| ||

#2
Mahā Koṭṭhita Thero

[2] Upasanto uparato mantabhāṇī anuddhato||
Dhunāti pāpake dhamme dumapattaṁ va māluto' ti.|| ||

Itthaṁ sudaṁ āyasmā mahākoṭṭhito thero gāthaṁ abhāsitthā' ti.|| ||

 

#3
Kaṅkhārevata Thero

 

[3] Paññaṁ [2] imaṁ passa Tathāgatānaṁ||
Aggi yathā pajjalito nisīthe||
Ālokadā cakkhudadā bhavanti||
Ye āgatānaṁ vinayanti kaṅkhaṁ' ti.|| ||

Itthaṁ sudaṁ āyasmā kaṅkhārevato thero gāthaṁ abhāsitthā' ti.|| ||

 

#4
Puṇṇa Thero

 

[4] Sabbhi-r-eva samāsetha paṇḍitehatthadassibhi||
Atthaṁ mahantaṁ gambhiraṁ duddasaṁ nipuṇaṁ aṇuṁ||
Dhīrā samadhigacchanti appamattā vicakkhaṇā' ti.|| ||

Itthaṁ sudaṁ āyasmā puṇṇo mantāṇiputto thero gāthaṁ abhāsitthā' ti.|| ||

 

#5
Dabba Thero

 

[5] Yo duddamiyo damena danto dabbo sanTusito vitiṇṇakaṅkho||
Vijitāvī apetabheravo hi dabbo so parinibbuto ṭhitatto' ti.|| ||

Itthaṁ sudaṁ āyasmā dabbo thero gāthaṁ abhāsitthā' ti.|| ||

 

#6
Sītavaniya Thero

 

[6] Yo sītavanaṁ upāga bhikkhu eko sanTusito samāhitatto||
Vijitāvī apetalomahaṁso rakkhaṁ kāyagatāsatiṁ dhitīmā' ti.|| ||

Itthaṁ sudaṁ āyasmā sītavaniyo thero gāthaṁ abhāsitthā' ti.|| ||

 

#7
Bhalliya Thero

 

[7] Yopānudī maccurājassa senaṁ||
Naḷasetuṁ va sūdubbalaṁ mahogho||
Vijitāvī apetabheravo hi||
Danto so parinibbuto ṭhitatto' ti.|| ||

Itthaṁ sudaṁ āyasmā bhalliyo thero gāthaṁ abhāsitthā' ti.|| ||

 

#8
Vīra Thero

 

[8] Yo duddamiyo damena danto vīro sanTusito vitiṇṇakaṅkho||
Vijitāvī apetalomahaṁso vīro so parinibbuto ṭhitatto' ti.|| ||

Itthaṁ sudaṁ āyasmā vīro thero gāthaṁ abhāsittha' ti.|| ||

 

#9
Piḷindavaccha Thero

 

[9] Sā-gataṁ na durāgataṁ na-y-idaṁ dumantitaṁ mama||
Saṁvibhattesu dhammesu yaṁ seṭṭhaṁ tadupāgaminti.|| ||

Itthaṁ sudaṁ āyasmā piḷindavaccho thero gāthaṁ abhāsitthā' ti.|| ||

 

#10
Puṇṇamāsa Thero

 

[10] Vihari [3] apekkhaṁ idha vā huraṁ vā||
Yo vedagu samito yatatto||
Sabbesu dhammesu anūpalitto||
Lokassa dhaññā udayabbayaññā' ti.|| ||

Itthaṁ sudaṁ āyasmā puṇṇamāso thero gāthaṁ abhāsitthā' ti.|| ||

 

#11
Cūḷavaccha Thero

 

[11] Pāmojjabahulo1 bhikkhu dhamme buddhappavedite||
Adhigacche padaṁ santaṁ saṅkhārūpasamaṁ sukhanti.|| ||

Itthaṁ sudaṁ āyasmā cūḷavaccho thero gāthaṁ abhāsitthā' ti.|| ||

 

#12
Mahāvaccha Thero

 

[12] Paññābalī sīla-vatūpapanno||
Samāhito jhānarato satīmā||
Yadatthiyaṁ bhojanaṁ bhuñjamāno||
Kaṅkhetha kālaṁ idha vīta-rāgo'ti.||
Itthaṁ sudaṁ āyasmā mahāvaccho3 thero gāthaṁ abhāsitthā' ti.|| ||

 

#13
Vanavaccha Thero

 

[13] Nīlabbhavaṇṇā rucirā sītavārī sucindharā||
Indagopakasañchannā te selā ramayanti man' ti.|| ||

Itthaṁ sudaṁ āyasmā vanavaccho thero gāthaṁ abhāsitthā' ti.|| ||

 

#14
VanavacchatThera

 

[14] Upajjhāyo maṁ avaca4 ito gacchāma sīvaka||
Gāme me vasati kāyo araññaṁ me gato mano||
Semānako pi gacchāmi n'atthi saṅgo vijānatan' ti.|| ||

Itthaṁ sudaṁ āyasmato vanavacchassa Therassa sāmaṇero gāthaṁ abhāsitthā' ti.|| ||

 

#15
Kuṇḍadhāna Thero

 

[15] Pañca chinde pañca jahe pañca cuttari bhāvaye||
Pañcasaṅgātigo bhikkhu oghatiṇṇo' ti vuccatī' ti.|| ||

Itthaṁ sudaṁ āyasmā kuṇḍadhāno thero gāthaṁ abhāsitthā' ti.|| ||

 

#16
Bellaṭṭhisīsa Thero

 

[16] Yathā pi bhaddo ājañño naṅgalāvattanī sikhī||
Gacchati appakasirena evaṁ rattin-divā mama||
Gacchati appakasirena sukhe laddhe nirāmise' ti.|| ||

Itthaṁ sudaṁ āyasmā bellaṭṭhisīso thero gāthaṁ abhāsitthā' ti.|| ||

 

#17
Dāsaka Thero

 

[17] Middhi [4] yadā hoti mahagghaso ca||
Niddāyitā samparivattasāyī||
Mahāvarāho'va nivāpapuṭṭho||
Punappunaṁ gabbhamupeti mando' ti.|| ||

Itthaṁ sudaṁ āyasmā dāsako thero gāthaṁ abhāsitthā' ti.|| ||

 

#18
Sigālapitu Thero

 

[18] Ahu Buddhassa dāyādo bhikkhu bhesakalāvane||
Kevalaṁ atthika-saññāya apharī paṭhaviṁ imaṁ||
Maññe'haṁ kāma-rāgaṁ so khippameva pahissatī ti.|| ||

Itthaṁ sudaṁ āyasmā sigālapitā2 thero gāthaṁ abhāsitthā' ti.|| ||

 

#19
Kuṇḍala Thero

 

[19] Udakaṁ hi nayanti nettikā usukāro namayanti tejanaṁ||
Dāruṁ namayanti tacchakā attāṇaṁ damayanti subbatā' ti.|| ||

Itthaṁ sudaṁ āyasmā kuṇḍalo thero gāthaṁ abhāsitthā' ti.|| ||

 

#20
Ajita Thero

 

[20] Maraṇe me bhayaṁ n'atthi nikanti n'atthi jīvite||
Sandehaṁ nikkhipissāmi sampajāno patissato' ti.|| ||

Itthaṁ sudaṁ āyasmā ajito thero gāthaṁ abhāsitthā' ti.|| ||

 

#21
Nigrodha Thero

 

[21] Nāhaṁ bhayassa bhāyāmi Satthā no amatassa kovido||
Yattha bhayaṁ nāvatiṭṭhati tena maggena vajanti bhikkhavo' ti.|| ||

Itthaṁ sudaṁ āyasmā nigrodho thero gāthaṁ abhāsitthā' ti.|| ||

 

#22
Cittaka Thero

 

[22] Nīlā sugīvā sikhino morā kārañciyaṁ abhinadanti.||
Te sītavātakadditakalitā suttaṁ jhāyaṁ nibodhentī' ti.|| ||

Itthaṁ sudaṁ āyasmā cittako thero gāthaṁ abhāsitthā' ti.|| ||

 

#23
Gosāla Thero

 

[23] Ahaṁ [5] kho veegumbasmiṁ bhutvāna madhupāyasaṁ||
Padakkhiṇaṁ sammasanto khandhānaṁ udayabbayaṁ||
Sānuṁ paṭigamissāmi vivekamanubrūhayanti.|| ||

Itthaṁ sudaṁ āyasmā gosālo thero gāthaṁ abhāsitthā' ti.|| ||

 

#24
Sugandha Thero

 

[24] Anuvassiko pabba-jito passa dhammasudhammataṁ||
Tisso vijjā anuppattā kataṁ Buddhassa sāsanan' ti.|| ||

Itthaṁ sudaṁ āyasmā sugandho thero gāthaṁ abhāsitthā' ti.|| ||

 

#25
Nandiya Thero

 

[25] Obhāsajātaṁ phalagaṁ cittaṁ yassa abhiṇhaso||
Tādisaṁ bhikkhumāsajja kaṇha dukkhaṁ nigacchasī' ti.|| ||

Itthaṁ sudaṁ āyasmā nandiyo thero gāthaṁ abhāsitthā' ti.|| ||

 

#26
Ubhaya Thero

 

[26] Sutvā su-bhāsitaṁ vācaṁ buddhassādiccabandhuno||
Paccavyadhiṁ hi nipuṇaṁ vālaggaṁ usunā yathā' ti.|| ||

Itthaṁ sudaṁ āyasmā ubhayo thero gāthaṁ abhāsitthā' ti.|| ||

 

#27
Lomasakaṅgiya Thero

 

[27] Dabbaṁ kusaṁ poṭakilaṁ usīraṁ muñjababbajaṁ||
Urasā panudissāmi vivekamanubrūhayan' ti.|| ||

Itthaṁ sudaṁ āyasmā lomasakaṅgiyo thero gāthaṁ abhāsitthā' ti.|| ||

 

#28
Jambugāmika Thero

 

[28] Kacci no vatthapasuto kacci no bhūsanārato||
Kacci sīlamayaṁ gandhaṁ kiṁ tvaṁ vāyasi netarā pajā' ti.|| ||

Itthaṁ sudaṁ āyasmā jambugāmikaputto thero gāthaṁ abhāsitthā' ti.|| ||

 

#29
Hārita Thero

 

[29] Samunnamayamattāṇaṁ usukāro'va tejanaṁ||
Cittaṁ ujuṁ karitvāna avijjaṁ bhinda hāritā' ti.|| ||

Itthaṁ sudaṁ āyasmā hārito thero gāthaṁ abhāsitthā' ti.|| ||

 

#30
Uttiya Thero

 

[30] Ābādhe me samuppanne sati me upapajjatha||
Ābādho me samuppanno kālo me nappamajjitunti.|| ||

Itthaṁ sudaṁ āyasmā uttiyo thero gāthaṁ abhāsitthā' ti.|| ||

 

#31
Gabbharatīriya Thero

 

[31] Phuṭṭho [6] ḍaṁsehi makasehi araññasmiṁ brahāvane||
Nāgo saṅgāmasīseva sato tatrādhivāsaye' ti.|| ||

Itthaṁ sudaṁ āyasmā gabbharatīriyo thero gāthaṁ abhāsitthā' ti.|| ||

 

#32
Suppiya Thero

 

[32] Ajaraṁ jiramānena tappamānena nibbutiṁ||
Nimmisaṁ paramaṁ santiṁ yoga-k-khemaṁ anuttaran' ti.|| ||

Itthaṁ sudaṁ āyasmā suppiyo thero gāthaṁ abhāsitthā' ti.|| ||

 

#33
Sopāka Thero

 

[33] Yathāpi eka-puttasmiṁ piyasmiṁ kusalī siyā||
Evaṁ sabbesu pānesu sabbattha kusalo siyā' ti.|| ||

Itthaṁ sudaṁ āyasmā sopāko thero gāthaṁ abhāsitthā' ti.|| ||

 

#34
Posiya Thero

 

[34] Anāsannavarā etā niccameva vījānatā||
Gāmā araññamāgamma tato gehaṁ upāvisiṁ||
Tato uṭṭhāya pakkamiṁ anāmantiya1 posiyo' ti.|| ||

Itthaṁ sudaṁ āyasmā posiyo thero gāthaṁ abhāsitthā' ti.|| ||

 

#35
Sāmaññakāni Thero

 

[35] Sukhaṁ sukhattho labhate tadācaraṁ||
Kittiṁ ca pappoti yasassa vaḍḍhati||
Yo ariyamaṭṭhaṅgikamañjasaṁ ujuṁ||
Bhāveti Maggaṁ amatassa pattiyā' ti.|| ||

Itthaṁ sudaṁ āyasmā sāmaññakānitthero gāthaṁ abhāsitthā' ti.|| ||

 

#36
Kumāraputta Thero

 

[36] Sādhu sutaṁ sādhu caritakaṁ||
Sādhu sadā aniketavihāro||
Atthapucchanaṁ padakkhiṇakammaṁ||
Etaṁ sāmaññamakiñ canassā' ti.|| ||

Itthaṁ sudaṁ āyasmā kumāraputto thero gāthaṁ abhāsitthā' ti.|| ||

 

#37
Kumāraputtasahāyaka Thero

 

[37] Nānājana-padaṁ yanti vicaranto asaññatā||
Samādhiṁ ca virodhenti kiṁ su raṭṭhacariyā karissati||
Tasmā vineyya sārambhaṁ jhāyeyya apurakkhato' ti.|| ||

Itthaṁ sudaṁ āyasmā kumāraputtatTherassa sahāyakā thero gāthaṁ abhāsitthā' ti.|| ||

 

#38
Gavampati Thero

 

[38] Yo iddhiyā sarabhuṁ1 aṭṭhapesi||
So gavampati asito anejo||
Taṁ sabbasaṅgātigataṁ mahāmuniṁ||
Devā namassanti bhavassa pāragun' ti.|| ||

Itthaṁ sudaṁ āyasmā gavampatitthero gāthaṁ abhāsitthā' ti.|| ||

 

#39
Tissa Thero

 

[39] Sattiyā viya omaṭṭho ḍayha-māno'va matthake||
Kāmarāga-p-pahānāya sato bhikkhu paribbaje' ti.|| ||

Itthaṁ sudaṁ āyasmā tisso thero gāthaṁ abhāsitthā' ti.|| ||

 

#40
Vaḍḍhamāna Thero

 

[40] Sattiyā [7] viya omaṭṭho ḍayha-māno'va matthake||
Bhava-rāga-p-pahānāya sato bhikkhu paribbaje' ti.|| ||

Itthaṁ sudaṁ āyasmā vaḍḍha-māno thero gāthaṁ abhāsitthā' ti.|| ||

 

#41
Sirivaḍḍha Thero

 

[41] Vivaramanupatanti vijjutā vebhārassa ca paṇḍavassa ca||
Nagavivaragato ca jhāyati putto appaṭimassa tādino' ti.|| ||

Itthaṁ sudaṁ āyasmā sirivaḍḍho thero gāthaṁ abhāsitthā' ti.|| ||

 

#42
Khadiravaniyarevata Thero

 

[42] Cāle upacāle sīsūpacāle||
Patissatā nu kho viharatha||
Āgato vo vālaṁ viya vedhī' ti.|| ||

Itthaṁ sudaṁ āyasmā khadiravaniyo revato thero gāthaṁ abhāsitthā' ti.|| ||

 

#43
Sumaṅgala Thero

 

[43] Sumuttiko sumuttiko sāhu sumuttikomhi tīhi khujjakehi||
Asitāsu mayā naṅgalāsu mayā kuddālāsu1 mayā||
Yadi pi idham-eva idham-eva atha vā pi alameva alameva||
Jhāya sumaṅgala jhāya sumaṅgala appamatto vihara sumaṅgalā' ti.|| ||

Itthaṁ sudaṁ āyasmā sumaṅgalo thero gāthaṁ abhāsitthā' ti.|| ||

 

#44
Sānu Thero

 

[44] Mataṁ vā amma rodanti yo vā jīvaṁ na dissati||
Jīvantaṁ maṁ amma passantī kasmā maṁ amma rodasī' ti.|| ||

Itthaṁ sudaṁ āyasmā sānutthero gāthaṁ abhāsitthā' ti.|| ||

 

#45
Ramaṇīyavihāri Thero

 

[45] Yathāpi bhaddo ājañño khalitvā patitiṭṭhati||
Evaṁ dassana-sampannaṁ Sammā Sambuddha-sāvakanti.|| ||

Itthaṁ sudaṁ āyasmā ramaṇīyavihāritthero gāthaṁ abhāsitthā' ti.|| ||

 

#46
Samiddhi Thero

 

[46] Saddhāyāhaṁ pabba-jito agārasmānagāriyaṁ||
Sati paññā ca me vuddhā cittaṁ ca susamāhitaṁ||
Kāmaṁ karassu rūpāni n'eva maṁ bādhayissasī' ti.|| ||

Itthaṁ sudaṁ āyasmā samiddhitthero gāthaṁ abhāsitthā' ti.|| ||

 

#47
Ujjaya Thero

 

[47] Namo [8] te buddhavīratthu vippamuttosi sabbadhi||
Tuyhāpadāne viharaṁ viharāmi anāsavo' ti.|| ||

Itthaṁ sudaṁ āyasmā ujjayo thero gāthaṁ abhāsitthā' ti.|| ||

 

#48
Sañjaya Thero

 

[48] Yato ahaṁ pabba-jito agārasmānagāriyaṁ||
Nābhijānāmi saṅkappaṁ anariyaṁ dosasaṁhitan' ti.|| ||

Itthaṁ sudaṁ āyasmā sañjayo thero gāthaṁ abhāsitthā' ti.|| ||

 

#49
Rāmaṇeyyaka Thero

 

[49] Vihavihābhinadite sippikābhirutehi ca||
Na me taṁ phandati cittaṁ ekattanirataṁ hi me' ti.|| ||

Itthaṁ sudaṁ āyasmā rāmaṇeyyako thero gāthaṁ abhāsitthā' ti.|| ||

 

#50
Vimala Thero

 

[50] Dharaṇī ca siñcati1 vāti māluto vijjutā carati nabhe||
Upasamanti vitakkā cittaṁ susamāhitaṁ mamā' ti.|| ||

Itthaṁ sudaṁ vimalo thero gāthaṁ abhāsitthā' ti.|| ||

 

#51
Godhika Thero

 

[51] Vassati devo yathā sugītaṁ||
Channā me kuṭikā sukhā nivātā||
Cittaṁ susamāhitaṁ ca mayhaṁ||
Atha ce patthayasi pavassa devā' ti.|| ||

Itthaṁ sudaṁ āyasmā godhiko thero gāthaṁ abhāsitthā' ti.|| ||

 

#52
Subāhu Thero

 

[52] Vassati devo yathā sugītaṁ||
Channā me kuṭikā sukhā nivātā||
Cittaṁ susamāhitaṁ ca kāye||
Atha ce patthayasi pavassa devā' ti.|| ||

Itthaṁ sudaṁ āyasmā subāhutthero gāthaṁ abhāsitthā' ti.|| ||

 

#53
Valliya Thero

 

[53] Vassati devo yathā sugītaṁ||
Channā me kuṭikā sukhā nivātā||
Tassaṁ viharāmi appamatto||
Atha ce patthayasi pavassa devā' ti.|| ||

Itthaṁ sudaṁ āyasmā valliyo thero gāthaṁ abhāsitthā' ti.|| ||

 

#54
Uttiya Thero

 

[54] Vassati [9] devo yathā sugītaṁ||
Channā me kuṭikā sukhā nivātā||
Tassaṁ viharāmi adutiyo||
Atha ce patthayasi pavassa devā' ti.|| ||

Itthaṁ sudaṁ āyasmā uttiyo thero gāthaṁ abhāsitthā' ti.|| ||

 

#55
Añjanavaniya Thero

 

[55] Āsandi kuṭikaṁ katvā ogayha añjanaṁ vanaṁ||
Tisso vijjā anuppattā kataṁ Buddhassa sāsanan' ti.|| ||

Itthaṁ sudaṁ añjanavaniyo thero gāthaṁ abhāsitthā' ti.|| ||

 

#56
Kuṭivihāri Thero

 

[56] Ko kuṭikāyaṁ bhikkhu kiṭikāyaṁ||
Vītarāgo susamāhita citto||
Evaṁ jānāhi āvuso||
Amoghā te kuṭikā katā' ti.|| ||

Itthaṁ sudaṁ āyasmā kuṭivihāritthero gāthaṁ abhāsitthā' ti.|| ||

 

#57
Dutiyakuṭivihāri Thero

 

[57] Ayamāhu purāṇiyā kuṭi aññaṁ patthayase navaṁ kuṭiṁ||
Āsaṁ kuṭiyā virājaya dukkhā bhikkhu puna navā kuṭī' ti.|| ||

Itthaṁ sudaṁ āyasmā dutiyakuṭivihāritthero gāthaṁ abhāsitthā' ti.|| ||

 

#58
Ramaṇīyakuṭika Thero

 

[58] Ramaṇīyo me kuṭikā saddhādeyyā manoramā||
Na me attho kumārīhi yesaṁ attho tahiṁ gacchatha nāriyo' ti.|| ||

Itthaṁ sudaṁ āyasmā ramaṇīyakuṭiko thero gāthaṁ abhāsitthā' ti.|| ||

 

#59
Kosalavihāri Thero

 

[59] Saddhāyāhaṁ pabba-jito araññe me kuṭikā katā||
Appamatto ca ātāpī sampajāno patissato' ti.|| ||

Itthaṁ sudaṁ āyasmā Kosalavihāritthero gāthaṁ abhāsitthā' ti.|| ||

 

#60
Sīvali Thero

 

[60] Te me ijjhaṁsu saṅkappā yadattho pavisiṁ kuṭiṁ||
Vijjā-vimuttiṁ paccessaṁ mān-ā-nusayamujjahin' ti.|| ||

Itthaṁ sudaṁ āyasmā sīvalitthero gāthaṁ abhāsitthā' ti.|| ||

 

#61
Vappa Thero

 

[61] Passati passo passantaṁ apassantaṁ ca passati||
Apassanto apassantaṁ passantaṁ ca na passatī' ti.|| ||

Itthaṁ sudaṁ āyasmā vappo thero gāthaṁ abhāsitthā' ti.|| ||

 

#62
Vajjiputta Thero

 

[62] Ekakā [10] mayaṁ araññe viharāma||
Apaviddhaṁ va vanasmiṁ dārukaṁ||
Tassa me bahukā pihayanti||
Terayikā viya saggagāminanti.|| ||

Itthaṁ sudaṁ āyasmā Vajjīputto thero gāthaṁ abhāsitthā' ti.|| ||

 

#63
Pakkha Thero

 

[63] Cutā patanti patitā giddhā ca punarāgatā||
Kataṁ kiccaṁ rataṁ rammaṁ sukhenanvāgataṁ sukhanti.|| ||

Itthaṁ sudaṁ āyasmā pakkho thero gāthaṁ abhāsitthā' ti.|| ||

 

#64
KoṇḍaññoTheragāthā

 

[64] Dumavhayāya uppanno jāto paṇḍaraketunā||
Ketuhā ketunāyeva mahāketuṁ padhaṁsayīti.|| ||

Itthaṁ sudaṁ āyasmā vimalo koṇḍañño thero gāthaṁ abhāsitthā' ti.|| ||

 

#65
Ukkhepakaṭavaccha Thero

 

[65] Ukkhepakaṭavacchassa saṅkalitaṁ bahūhiva ssehi||
Taṁ bhāsati gaha-ṭ-ṭhānaṁ sunisinno uḷārapāmojjo'ti.|| ||

Itthaṁ sudaṁ āyasmā ukkhepakaṭavaccho thero gāthaṁ abhāsitthā' ti.|| ||

 

#66
Meghiya Thero

 

[66] Anusāsi mahāvīro sabba-dhammānapāragu||
Tassāhaṁ dhammaṁ sutvāna vihāsiṁ santike sato||
Tisso vijjā anuppattā kataṁ Buddhassa sāsanan' ti.|| ||

Itthaṁ sudaṁ āyasmā meghiyo thero gāthaṁ abhāsitthā' ti.|| ||

 

#67
Ekadhamma-savanīya Thero

 

[67] Kilesā jhāpitā mayhaṁ bhavā sabbe samūhatā||
Vikkhīṇo jāti-saṁsāro n'atthi dāni puna-b-bhavo' ti.|| ||

Itthaṁ sudaṁ āyasmā ekadhamma-savanīyo thero gāthaṁ abhāsitthā' ti.|| ||

 

#68
Ekudāniya Thero

 

[68] Adhicetaso appamajjato munino monapathesu sikkhato||
Sokā na bhavanti tādino upasantassa sadā satīmato' ti.|| ||

Itthaṁ sudaṁ āyasmā ekudāniyo thero gāthaṁ abhāsitthā' ti.|| ||

 

#69
Channa Thero

 

[69] Sutvāna dhammaṁ mahato mahārasaṁ||
Sabbaññutaññaṇavarena desitaṁ||
Maggaṁ papajjiṁ amatassa pattiyā||
So yoga-k-khemassa pathassa kovido' ti.|| ||

Itthaṁ sudaṁ āyasmā channo thero gāthaṁ abhāsitthā' ti.|| ||

 

#70
Puṇṇa Thero

 

[70] Sīlameva [11] idha aggaṁ paññavā pana uttamo||
Manussesu ca deve su sīla-paññāṇato jayan' ti.|| ||

Itthaṁ sudaṁ āyasmā puṇṇo thero gāthaṁ abhāsitthā' ti.|| ||

 

#71
Vacchapāla Thero

 

[71] Susukhumanipuṇatthadassinā matikusalena nivāta-vuttinā||
Saṁsevita vuddhasīlinā Nibbānaṁ na hi tena dullabhan' ti.|| ||

Itthaṁ sudaṁ āyasmā vacchapālo thero gāthaṁ abhāsitthā' ti.|| ||

 

#72
Ātuma Thero

 

[72] Yathā kaḷīro susu vaḍḍhataggo||
Dunni-k-khamo hoti pasākhajāto||
Evaṁ ahaṁ bhariyāyānītāya||
Anumañña maṁ pabba-jitomhi dānī' ti.|| ||

Itthaṁ sudaṁ āyasmā ātumo thero gāthaṁ abhāsitthā' ti.|| ||

 

#73
Māṇava Thero

 

[73] Jiṇṇaṁ ca disvā dukkhitaṁ ca byādhitaṁ||
Mataṁ ca disvā gatamāyusaṅkhayaṁ||
Tato ahaṁ ni-k-khamitūna pabbajiṁ||
Pahāya kāmāni manoramānī' ti.|| ||

Itthaṁ sudaṁ āyasmā māṇavo thero gāthaṁ abhāsitthā' ti.|| ||

 

#74
Suyāma Thero

 

[74] Kāma-c-chando ca vyāpādo thīna-middhaṁ ca bhikkhuno||
Uddhaccaṁ vicikicchā ca sabbaso'va na vijjatī' ti.|| ||

Itthaṁ sudaṁ āyasmā suyāmo thero gāthaṁ abhāsitthā' ti.|| ||

 

#75
Susārada Thero

 

[75] Sādhu suvihitāna dassanaṁ kaṅkhā chijjati buddhi vaḍḍhati||
Bālampi karonti paṇaḍitaṁ tasmā sādhu sataṁ samāgamo' ti.|| ||

Itthaṁ sudaṁ āyasmā susārado thero gāthaṁ abhāsitthā' ti.|| ||

 

#76
Piyañjaha Thero

 

[76] Uppatantesu nipate nipatantesu uppate||
Vase avasamānesu rama-mānesu ni rame' ti.|| ||

Itthaṁ sudaṁ āyasmā piyañjaho thero gāthaṁ abhāsitthā' ti.|| ||

 

#77
Hatthārohaputta Thero

 

[77] Idaṁ [12] pure cittamacāri cārikaṁ||
Yenicchakaṁ yatthakāmaṁ yathā sukhaṁ||
Tadajjahaṁ niggahessāmi yoniso||
Hatthippabhaṇnaṁ viya aṅkusaggaho' ti.|| ||

Itthaṁ sudaṁ āyasmā hatthārohaputto thero gāthaṁ abhāsitthā' ti.|| ||

 

#78
Meṇaḍasira Thero

 

[78] Anekajatisaṁsāraṁ sanudhāvissaṁ anibbisaṁ||
Tassa me dukukhajātassa dukkha-k-khandho aparaddho' ti.|| ||

Itthaṁ sudaṁ āyasmā meṇaḍasiro thero gāthaṁ abhāsitthā' ti.|| ||

 

#79
Rakkhita Thero

 

[79] Sabbo rāgo pahīno me sabbo doso samūhato||
Sabbo me vigato moho sītibhūtosmi nibbuto' ti.|| ||

Itthaṁ sudaṁ āyasmā rakkhito thero gāthaṁ abhāsitthā' ti.|| ||

 

#80
Ugga Thero

 

[80] Yaṁ mayā pakataṁ kammaṁ appaṁ vā yadi vā bahuṁ||
Sabbametaṁ parikkhīṇaṁ n'atthi dāni puna-b-bhavo' ti.|| ||

Itthaṁ sudaṁ āyasmā uggo thero gāthaṁ abhāsitthā' ti.|| ||

 

#81
Samitigutta Thero

 

[81] Yaṁ mayā pakataṁ pāpaṁ pubbe aññāsu jātisu||
Idh'eva taṁ vedanīyaṁ vatthu aññaṁ na vijjatī' ti.|| ||

Itthaṁ sudaṁ āyasmā samitigutto thero gāthaṁ abhāsitthā' ti.|| ||

 

#82
Kassapa Thero

 

[82] Yena yena subhikkhāni sivāni abhayāni ca||
Tena puttaka gacchassu mā sokāpahato bhavā' ti.|| ||

Itthaṁ sudaṁ āyasmā Kassapo thero gāthaṁ abhāsitthā' ti.|| ||

 

#83
Sīha Thero

 

[83] Sīhappamattā vihara rattin-divamatandito||
Bhāvehi kusalaṁ dhammaṁ jaha sīghaṁ samussayanti.|| ||

Itthaṁ sudaṁ āyasmā sīho thero gāthaṁ abhāsitthā' ti.|| ||

 

#84
Nīta Thero

 

[84] Sabbarattiṁ [13] supitvāna saṅgaṇ'ike rato,||
Kudassu1 nāma dummedho dukkhassantaṁ karissatī' ti.|| ||

Itthaṁ sudaṁ āyasmā nīto thero gāthaṁ abhāsitthā' ti.|| ||

 

#85
Sukāga Thero

 

[85] Citta-nimittassa kovido paviveka-rasaṁ vijāniya,||
Jhāyaṁ nipako patissato adhigaccheyya sukhaṁ nirāmisanti.|| ||

Itthaṁ sudaṁ āyasmā sunāgo thero gāthaṁ abhāsitthā' ti.|| ||

 

#86
Nāgita Thero

 

[86] Ito bahiddhā puthu aññavādinaṁ||
Maggo na Nibbānagamo yathā ayaṁ,||
Itissu Saṅghaṁ Bhagavānusāsati||
Satthā sayaṁ pāṇitaleva dassayan' ti.|| ||

Itthaṁ sudaṁ āyasmā nāgito thero gāthaṁ abhāsitthā' ti.|| ||

 

#87
Paviṭṭha Thero

 

[87] Khandhā diṭṭhā yathā-bhūtaṁ bhavā sabbe padālitā||
Vikkhīṇo jāti-saṁsāro n'atthi dāni puna-b-bhavo' ti.|| ||

Itthaṁ sudaṁ āyasmā paviṭṭho thero gāthaṁ abhāsitthā' ti.|| ||

 

#88
Ajjuna Thero

 

[88] Asakkhiṁ vata attāṇaṁ uddhātuṁ udakā jalaṁ||
Vuyhamāno mahogheva sacaccāni paṭivijjhahan' ti.|| ||

Itthaṁ sudaṁ āyasmā ajjuno thero gāthaṁ abhāsitthā' ti.|| ||

 

#89
Paṭhamadevasabha Thero

 

[89] Uttiṇṇā paṅkapalipā pātālā pariVajjītā,||
Muttā oghā ca ganthā ca sabbe mānā visaṁhatā' ti.|| ||

Itthaṁ sudaṁ āyasmā devasabho thero gāthaṁ abhāsitthā' ti.|| ||

 

#90
Sāmidatta Thero

 

[90] Pañca-k-khandhā pariññātā tiṭṭhanti chinna-mūlakā,||
Vikkhīṇo jāti-saṁsāro n'atthi dāni puna-b-bhavo' ti.|| ||

Itthaṁ sudaṁ āyasmā sāmidatto thero gāthaṁ abhāsitthā' ti.|| ||

 

#91
Paripuṇṇaka Thero

 

[91] Na tathā' mataṁ satarasaṁ sudhannaṁ yaṁ mayajja paribhuttaṁ,||
Aparimita dassinā gotamena Buddhena desito dhammo' ti.|| ||

Itthaṁ sudaṁ āyasmā paripuṇṇako thero gāthaṁ abhāsitthā' ti.|| ||

 

#92
Vijaya Thero

 

[92] Yassāsavā [14] parikkhīṇā āhāre ca anissito,||
Suññatā animitto ca vimokkho yassa gocaro,||
Ākāseva sakuntānaṁ padaṁ tassa durannayanti.|| ||

Itthaṁ sudaṁ āyasmā vijayo thero gāthaṁ abhāsitthā' ti.|| ||

 

#93
Eraka Thero

 

[93] Dukkhā kāmā eraka na sukhā kāmā eraka,||
Yo kāme kāmayati dukkhaṁ so kāmayati eraka,||
Yo kāme na kāmayati eraka dukkhaṁ so na kāmayati erakā' ti.|| ||

Itthaṁ sudaṁ āyasmā erako thero gāthaṁ abhāsitthā' ti.|| ||

 

#94
Mettaji Thero

 

[94] Name hi tassa Bhagavato Sakya-puttassa sirīmato,||
Ten'āyaṁ aggappattena aggo dhammo sudesito' ti.|| ||

Itthaṁ sudaṁ āyasmā mettaji thero gāthaṁ abhāsitthā' ti.|| ||

 

#95
Cakkhupāla Thero

 

[95] Andhohaṁ hatanettosmi kantāraddhānapakkanto,||
Sayamāno pi gacchissaṁ na sahāyena pāpenā' ti.|| ||

Itthaṁ sudaṁ āyasmā cakkhupālo thero gāthaṁ abhāsitthā' ti.|| ||

 

#96
Khaṇḍasumaṇa Thero

 

[96] Ekapupphaṁ cajitvāna asītiṁ vassa koṭiyo,||
Saggesu paracāretvā sesakenamhi nibbuto' ti.|| ||

Itthaṁ sudaṁ āyasmā khaṇḍasumano thero gāthaṁ abhāsitthā' ti.|| ||

 

#97
Tissa Thero

 

[97] Hitvā sataphalaṁ kaṁsaṁ sovaṇṇaṁ satarājikaṁ,||
Aggahiṁ mattikāpattaṁ idaṁ dutiyābhasevanan' ti.|| ||

Itthaṁ sudaṁ āyasmā tisso thero gāthaṁ abhāsitthā' ti.|| ||

 

#98
Abhaya Thero

 

[98] Rūpaṁ disvā sati muṭṭhā piya-nimittaṁ mana-sikaroto,||
Sārattacitto vedeti taṁ ca ajjhosa tiṭṭhati,||
Tassa vaḍḍhanti āsavā bhavamūlā bhavagāmino'ti.|| ||

Itthaṁ sudaṁ āyasmā abhayo thero gāthaṁ abhāsitthā' ti.|| ||

 

#99
Uttiya Thero

 

[99] Saddaṁ sutvā sati muṭṭhā piya-nimittaṁ mana-sikaroto,||
Sārattacitto vedeti taṁ ca ajjhosa tiṭṭhati,||
Tassa vaḍḍhanti āsavā saṁsāramupagāmino'ti.|| ||

Itthaṁ sudaṁ āyasmā uttiyo thero gāthaṁ abhāsitthā' ti.|| ||

 

#100
Devasabha Thero

 

[100] Sammappadhānasampanno sati-paṭṭhānagocaro,||
Vimuttikusumasañchanno parinibbissatyanāsavo' ti.|| ||

Itthaṁ sudaṁ āyasmā devasabho thero gāthaṁ abhāsitthā' ti.|| ||

 

#101
Belaṭṭhānika Thero

 

[101] Hatvā gihittaṁ anavositatto||
Mukhanaṅgalī odariko kusīto,||
Mahāvarāho'va nivāpapuṭṭho||
Punappunaṁ gabbhamupeti mando.|| ||

Itthaṁ sudaṁ āyasmā belaṭṭhāniko thero gāthaṁ abhāsitthā' ti.|| ||

 

#102
Setuccha Thero

 

[102] Mānena vañcitāse saṅkhāresu saṅkilissamānāse,||
Lābhālābhena mathitā samādhiṁ nādhigacchantī' ti.|| ||

Itthaṁ sudaṁ āyasmā setuccho thero gāthaṁ abhāsitthā' ti.|| ||

 

#103
Bandhura Thero

 

[103] Nāhaṁ etena atthiko sukhito dhammarasena tappito,||
Pītvāna2 ras'aggamuttamaṁ na ca kāhāmi visena santhavan' ti.|| ||

Itthaṁ sudaṁ āyasmā bandhuro3 thero gāthaṁ abhāsitthā' ti.|| ||

 

#104
Khitaka Thero.

 

[104] Lahuko vata me kāyo phuṭṭho ca pīti-sukhena vipulena||
Tūlamiva eritaṁ mālutena pilavatīva me kāyo' ti.|| ||

Itthaṁ sudaṁ āyasmā khitako thero gāthaṁ abhāsitthā' ti.|| ||

 

#105
Malitavambha Thero

 

[105] Ukkaṇaṭhitopi na vase rama-mānopi pakkame,||
Natvevānatthasaṁmitaṁ vase vāsaṁ vicakkhaṇo' ti.|| ||

Itthaṁ sudaṁ āyasmā malitavambho thero gāthaṁ abhāsitthā' ti.|| ||

 

#106
Suhemanta Thero

 

[106] Sataliṅgassa atthassa satalakkhaṇadhārino,||
Ekaṅgadassī dummedho satadassī ca paṇḍito' ti.|| ||

Itthaṁ sudaṁ āyasmā suhemanto thero gāthaṁ abhāsitthā' ti.|| ||

 

#107
Dhammasava Thero

 

[107] Pabbajiṁ tulayatvāna agārasmānagāriyaṁ,||
Tisso vijjā anuppattā kataṁ Buddhassa sāsanan' ti.|| ||

Itthaṁ sudaṁ āyasmā dhammasavo thero gāthaṁ abhāsitthā' ti.|| ||

 

#108
Dhammasava pitu Thero

 

[108] Sa vīsaṁvassasatiko pabbajiṁ anagāriyaṁ,||
Tisso vijjā anuppattā kataṁ Buddhassa sāsanan' ti.|| ||

Itthaṁ sudaṁ āyasmā Dhamma-savapitutthero gāthaṁ abhāsitthā' ti.|| ||

 

#109
Saṅgharakkhita Thero

 

[109] Na [16] nūnāyaṁ paramahitānukampino||
Rahogato anuvigaṇeti sāsanaṁ,||
Tathāhayaṁ viharati pākat'indriyo||
Migī yathā taruṇajātikā vane' ti.|| ||

Itthaṁ sudaṁ āyasmā Saṅgharakkhito thero gāthaṁ abhāsitthā' ti.|| ||

 

#110
Usabha Thero

 

[110] Nagā nagaggesu susaṁvirūḷhā||
Udaggameghena navena sittā||
Vivekakāmassa araññasaññino||
Janeti bhiyyo usabhassa kalyatan' ti.|| ||

Itthaṁ sudaṁ āyasmā usabho thero gāthaṁ abhāsitthā' ti.|| ||

 

#111
Jenta Thero
Proofread

 

[111] Duppabbajjaṁ ve,||
duradhivāsā gehā||
Dhammo gambhīro,||
duradhigamā bhogā,||
Kicchā vutti no itarītaren'eva;||
Yuttaṁ cintetuṁ satatam aniccatan' ti.|| ||

Itthaṁ sudaṁ āyasmā jento thero gāthaṁ abhāsitthā' ti.|| ||

 

#112
Jenta Thero

 

[112] Tevijjohaṁ mahājhāyī ceto-samathakovido||
Sadattho me anuppatto kataṁ Buddhassa sāsanan' ti.|| ||

Itthaṁ sudaṁ āyasmā jento thero gāthaṁ abhāsitthā' ti.|| ||

 

#113
Vanavaccha Thero

 

[113] Acchodikā puthu-sīlā gonaṅgulamigāyutā,||
Ambusevālasañjannā te selā ramayanti man' ti.|| ||

Itthaṁ sudaṁ āyasmā vanavaccho thero gāthaṁ abhāsitthā' ti.|| ||

 

#114
Adhimutta Thero

 

[114] Kāyaduṭṭhullagaruno hīyamānamhi jīvite,||
Sarīrasukhagiddhassa kuto samaṇa sādhutā' ti.|| ||

Itthaṁ sudaṁ āyasmā adhimutto thero gāthaṁ abhāsitthā' ti.|| ||

 

#115
Mahānāma Thero

 

[115] Esāvahiyyase pabbatena bahukuṭajasallakikena,||
N'esādakena girinā yasassinā paricchadenā' ti.|| ||

Itthaṁ sudaṁ āyasmā mahānāmo thero gāthaṁ abhāsitthā' ti.|| ||

 

#116
Parāsariya Thero

 

[116] Cha [17] phass'āyatane hitvā gutta-dvāro susaṁvuto,||
Aghamūlaṁ vamitvāna patto me āsava-k-khayo' ti.|| ||

Itthaṁ sudaṁ āyasmā pārāsariyatthero gāthaṁ abhāsitthā' ti.|| ||

 

#117
Yasa Thero

 

[117] Suvilitto suvasano sabbābharaṇabhaṇūsito,||
Tisso vijjā ajjhagamiṁ kataṁ Buddhassa sāsanan' ti.|| ||

Itthaṁ sudaṁ āyasmā yaso thero gāthaṁ abhāsitthā' ti.|| ||

 

#118
Kimbila Thero

 

[118] Abhisatthova nipatati||
Vayo rūpaṁ aññamiva tatheva santaṁ,||
Tass'eva sato avippavasato||
Aññasseva sarāmi attāṇan' ti.|| ||

Itthaṁ sudaṁ āyasmā kimbilo thero gāthaṁ abhāsitthā' ti.|| ||

 

#119
Vajjiputta Thero

 

[119] Rukkha-mūlagahanaṁ pasakkiya||
Nibbānaṁ hadayasmiṁ opiya||
Jhāya Gotama mā ca pāmado||
Kiṁ te bilibilikā karissatī' ti.|| ||

Itthaṁ sudaṁ āyasmā Vajjīputto thero gāthaṁ abhāsitthā' ti.|| ||

 

#120
Isidatta Thero

 

[120] Pañca-k-khandhā pariññātā tiṭṭhanti chinna-mūlakā,||
Dukkhakkhayo anuppatto patto me āsava-k-khayo' ti.|| ||

Itthaṁ sudaṁ āyasmā isidatto thero gāthaṁ abhāsitthā' ti.|| ||

 

Dutakanipāto

#121
Uttara Thero

 

[121] N'atthi koci bhavo nacco saṅkhārā vā pi sassatā,||
Uppajjanti ca te khandhā vacanti aparāparaṁ.|| ||

[122] Etamādīnavaṁ ñatvābhavenamhi an'atthi ko,||
Nissaṭo sabbakāmehi patto me āsava-k-khayo' ti.|| ||

Itthaṁ sudaṁ āyasmā attaro thero gāthāyo abhāsitthā' ti.|| ||

 

#122
Paṇḍolabhādvāja Thero

 

[123] Na-y-idaṁ anayena jīvitaṁ nāhāro hadayassa santiko,||
Āhāraṭṭhitiko samussayo iti disvāna carāmi esanaṁ.|| ||

[124] Paṅkoti hi naṁ pavedayuṁ yā'yaṁ vandanapūjanā kulesu,||
Sukhumaṁ sabbaṁ darullahaṁ sakkāro kāpurisena dujjaho' ti.|| ||

Itthaṁ sudaṁ āyasmā piṇḍolaBhāradvājo thero gāthāyo abhāsitthā' ti.|| ||

 

#123
Valliya Thero

 

[125] Makkaṭo pañcadvārāyaṁ kuṭikāyaṁ pasakkiya,||
Dvārena anupariyeti ghaṭṭayento muhuṁ muhuṁ.|| ||

[126] Tiṭṭha makkaṭa mā dhāvi nahi te taṁ yathā pure,||
Niggahītosi paññāya n'eva1 dūraṁ gamissasī' ti.|| ||

Itthaṁ sudaṁ āyasmā valliyo thero gāthāyo abhāsitthā' ti.|| ||

 

#124
Gaṅgātīriya Thero

 

[127] Tiṇṇaṁ me tālapattāṇaṁ Gaṅgātīre kuṭī katā,||
Javasittova me patto paṁsukūlaṁ ca cīvaraṁ.|| ||

[128] Dvinnaṁ antaravassānaṁ ekā vācā me bhāsitā,||
Tatiye antaravassamhi tamokkhandho padālito.|| ||

Itthaṁ sudaṁ āyasmā Gaṅgātīriyo thero gāthāyo abhāsitthā' ti.|| ||

 

#125
Ajina Thero

 

[129] Api ce hoti tevijjo maccuhāyī anāsavo,||
Appaññātoti naṁ bālā avajānanti ajānatā.|| ||

[130] Yo [19] ca kho annapānassa lābhī hotīdha puggalo,||
Pāpadhammopi ce hoti so n'esaṁ hoti sakkato' ti.|| ||

Itthaṁ sudaṁ āyasmā ajino thero gāthāyo abhāsitthā' ti.|| ||

 

#126
Melajina Thero

 

[131] Yadāhaṁ dhammamassosiṁ bhāsa-mānassa Satthuno,||
Na kaṅkhamabhijānāmi sabbaññū aparājite.|| ||

[132] Satthavāhe mahāvīre sārathīnaṁ varuttame,||
Magge paṭipadāyaṁ vā kaṅkhā mayhaṁ na vijjatī' ti.|| ||

Itthaṁ sudaṁ āyasmā melajino thero gāthāyo abhāsitthā' ti.|| ||

 

#127
Rādha Thero

 

[133] Yathā agāraṁ ducchannaṁ vuṭṭhi samativijjhati,||
Evaṁ abhāvitaṁ cittaṁ rāgo samativijjhati.|| ||

[134] Yathaagāraṁ succhannaṁ vuṭṭhi na samativijjhati,||
Evaṁ abhāvitaṁ cittaṁ rāgo na samativijjhati.|| ||

Itthaṁ sudaṁ āyasmā rādho thero gāthāyo abhāsitthā' ti.|| ||

 

#128
Surādha Thero

 

[135] Khīṇā hi mayhaṁ jāti vusitaṁ jinasāsanaṁ,||
Pahīno jālasaṅkhāto bhavanetti samūhatā.|| ||

[136] YasSatthāya pabba-jito agārasmānagāriyaṁ,||
So me attho anuppatto sabba-saṁyojana-k-khayo' ti.|| ||

Itthaṁ sudaṁ āyasmā surādho thero gāthāyo abhāsitthā' ti.|| ||

 

#129
Gotama Thero

 

[137] Sukhaṁ supanti munayo ye itthīsu na bajjhare,||
Sadā ve rakkhitabbāsu yāsu saccaṁ sudullabhaṁ.|| ||

[138] Vadhaṁ carimha te kāma anaṇā dāni te mayaṁ,||
Gacchāma dāni Nibbānaṁ yattha gantvā na socatī' ti.|| ||

Itthaṁ sudaṁ āyasmā gotamo thero gāthāyo abhāsitthā' ti.|| ||

 

#130
Vasabha Thero

 

[139] Pubbe hanti attāṇaṁ pacchā hanti so pare,||
Suhataṁ hanti attāṇaṁ vītasen'eva pakkhimā.|| ||

[140] Na brāhmaṇo bahivaṇṇo anto vaṇṇo hi brāhmaṇo,||
Yasumiṁ pāpani kammāni sa ve kaṇho sujampatī' ti.|| ||

Itthaṁ sudaṁ āyasmā vasabho thero gāthāyo abhāsitthā' ti.|| ||

 

#131
Mahācunda Thero

 

[141] Sussūsā [20] sutavaddhanī sutaṁ paññāya vaddhanaṁ,||
Paññāya atthaṁ jānāti ñāto attho sukhāvaho.|| ||

[142] Sevetha pantāni sen'āsanāni||
Careyya saṁyojana vippamokkhaṁ,||
Sace ratiṁ nādhigaccheyya tattha||
Saṅghe vase rakkhitatto satīmā' ti.|| ||

Itthaṁ sudaṁ āyasmā mahācundo thero gāthāyo abhāsitthā' ti.|| ||

 

#132
Jotidāsa Thero

 

[143] Ye kho te veghamissena nānatthena ca kammunā||
Manusse uparundhanti pharusūpakkamā janā,||
Te pi tatth'eva kīranti nahi kammaṁ panassati.|| ||

[144] Yaṁ karoti naro nammaṁ kalyāṇaṁ yadi pāpakaṁ,||
Tassa tass'evadāyādo yaṁ yaṁ kammaṁ pakubbatī' ti.|| ||

Itthaṁ sudaṁ āyasmā jotidāso thero gāthāyo abhāsitthā' ti.|| ||

 

#133
Heraññakāni Thero

 

[145] Accayanti ahorattā jīvitaṁ uparujjhati,||
Ayu khīyati maccānaṁ kunnadīnaṁ va odakaṁ.|| ||

[146] Atha pāpāni kammāni karaṁ bālo na bujjhati,||
Pacchāssa kaṭukaṁ hoti vipāko hissa pāpako' ti.|| ||

Itthaṁ sudaṁ āyasmā heraññakānitthero gāthāyo abhāsitthā' ti.|| ||

 

#134
Somacitta Thero

 

[147] Parittaṁ dārumāruyha yathā sīde mahaṇṇave,||
Evaṁ kusītamāgamma sādhujīvī pi sīdati,||
Tasmā taṁ parivajjeyya nusītaṁ hīnavīriyaṁ.|| ||

[148] Pavivittehi ariyehi pahit'attehi jhāyihi,||
Niccaṁ āraddha-viriyehi paṇḍitehi sahāvase' ti.|| ||

Itthaṁ sudaṁ āyasmā somacitto thero gāthāyo abhāsitthā' ti.|| ||

 

#135
Sabbamitta Thero

 

[149] Jano janamhi sambuddho janamevassito jano,||
Jano janena heṭhīyati heṭheti ca jano janaṁ.|| ||

[150] Kohi [21] tassa janenattho janena janitena vā,||
Janaṁ ohāya gacchaṁ taṁ heṭhayitvā bahuṁ jananti.|| ||

Itthaṁ sudaṁ āyasmā sabbamitto thero gāthāyo abhāsitthā' ti.|| ||

 

#136
Mahākāḷa Thero

 

[151] Kāḷi itthī brahatī dhaṅkarūpā||
Satthiṁ ca bhetvā aparaṁ ca satthiṁ,||
Bāhaṁ ca bhetvā aparaṁ ca bāhuṁ||
Sīsaṁ ca bhetvā dadhithālakaṁ va||
Esā nisinnā abhisaddahitvā.|| ||

[152] Yo ve avidvā upadhiṁ karoti||
Punappunaṁ dukkhamupeti mando,||
Tasmā pajānaṁ upadhiṁ na kayirā||
Māhuṁ puna bhinnasiro sayissanti.|| ||

Itthaṁ sudaṁ āyasmā mahākāḷo thero gāthāyo abhāsitthā' ti.|| ||

 

#137
Tissa Thero

 

[153] Bahū sapatte labhati muṇaḍo saṅghāṭipāruto,||
Lābhī annassa pānassa vatthassa sayanassa ca.|| ||

[154] Etamādīnavaṁ ñatvā sakkāresu mahabbhayaṁ,||
Appalābho 'navassuto sato bhikkhu paribbaje' ti.|| ||

Itthaṁ sudaṁ āyasmā tisso thero gāthāyo abhāsitthā' ti.|| ||

 

#138
Kimbila Thero

 

[155] Pācīnavaṁsadāyamhi Sakya-puttā sahāyakā,||
Pahāyānappake bhoge uñchāpattāgate ratā.|| ||

[156] Āraddha-viriyā pahit'attā niccaṁ daḷahaparakkamā,||
Ramanti dhamma-ratiyā hitvāna lokiyaṁ ratinti.|| ||

Itthaṁ sudaṁ āyasmā kimbilo thero gāthāyo abhāsitthā' ti.|| ||

 

#139
Nanda Thero

 

[157] Ayeniso mana-sikārā maṇḍanaṁ anuyuñjisaṁ,||
Uddhato capalo cāsiṁ kāmarāgena aṭṭito.|| ||

[158] Upāya-kusalen-ā-haṁ buddhenādiccabandhunā,||
Yoniso paṭipajjitvā bhave cittaṁ udabbahinti.|| ||

Itthaṁ sudaṁ āyasmā nando thero gāthāyo abhāsitthā' ti.|| ||

 

#140
Sirimā Thero

 

[159] Pare ca naṁ pasaṁ-santi attā ce asamāhito,||
Moghaṁ pare pasaṁ-santi attā hi asamāhito.|| ||

[160] Pare ca naṁ gArahanti attā ce susamāhi,||
Moghaṁ pare gArahanti attā hi susamāhito' ti.|| ||

Itthaṁ sudaṁ āyasmā sirimā thero gāthāyo abhāsitthā' ti.|| ||

 

#141
Uttara Thero

 

[161] Khandhā mayā pariññātā taṇhā me susamūhatā,||
Bhāvitā mama bojjh'aṅgā patto me āsava-k-khayo.|| ||

[162] So'haṁ khandhe pariññāya abbūhitvāna jāliniṁ,||
Bhāvayitvāna bojjh'aṅge nibbāyissaṁ anāsavo' ti.|| ||

Itthaṁ sudaṁ āyasmā uttaro thero gāthāyo abhāsitthā' ti.|| ||

 

#142
Bhaddaji Thero

 

[163] Panādo nāma so rājā yassa yūpo suvaṇṇayo,||
Tiriyaṁ soḷasapabbedho uddhamāhu sahassadhā.|| ||

[164] Sahassakaṇḍo satabheṇḍu dhajālū haritāmayo,||
Anaccuṁ tattha gandhabbā chasahassāni sattadhā' ti.|| ||

Itthaṁ sudaṁ āyasmā bhaddaji thero gāthāyo abhāsitthā' ti.|| ||

 

#143
Sobhita Thero

 

[165] Satimā paññavā bhikkhu āraddhabalavīriyo,||
Pañcakappa-satān-ā-haṁ ekarattiṁ anussariṁ.|| ||

[166] Cattāro sati-paṭṭhāne sattaaṭṭha ca bhāvayaṁ,||
Pañcakappa-satān-ā-haṁ ekarattiṁ anussarinti.|| ||

Itthaṁ sudaṁ āyasmā sobhito thero gāthāyo abhāsitthā' ti.|| ||

 

#144
Valliya Thero

 

[167] Yaṁ kiccaṁ saḷhaviriyo yaṁ kaccaṁ boddhumicchatā,||
Karissaṁ nāvarujjhassaṁ passa viriyaṁ parakkamaṁ.|| ||

[168] Tvaṁ ca me Maggamakkhāhi añjasaṁ amato-gadhaṁ,||
Ahaṁ monena monissaṁ Gaṅgāsoto'va sāgaranti.|| ||

Itthaṁ sudaṁ āyasmā valliyo thero gāthāyo abhāsitthā' ti.|| ||

 

#145
Vītasoka Thero

 

[169] Kese me salikhissa'nti kappako upasaṅkami,||
Tato adāsamādāya sarīraṁ pacc'avekkhisaṁ.|| ||

[170] Tuccho [23] kāyo adissittha andhakāro1 tamo vyagā,||
Sabbecāḷā smaiucchinnā n'atthi dāni puna-b-bhavo' ti.|| ||

Itthaṁ sudaṁ āyasmā vītasoko thero gāthāyo abhāsitthā' ti.|| ||

 

#146
Paṇṇamāsa Thero

 

[171] Pañcanīvarāṇa hitvā yoga-k-khemassa pattiyayā,||
Dhammādāsaṁ gahetvāna ñāṇa-dassanamattano.|| ||

[172] Paccavekakhiṁ imaṁ kāyaṁ sabbaṁ santara-bāhiraṁ,||
Ajjhattañ ca bahiddhā ca tuccho kāyo adissathā' ti.|| ||

Itthaṁ sudaṁ āyasmā puṇṇamāso thero gāthāyo abhāsitthā' ti.|| ||

 

#147
Nandaka Thero

 

[173] Yathāpi bhaddo ājañño khalitvā patitiṭṭhati,||
Bhiyyo laddhāna saṁvegaṁ adīno vahate dhuraṁ.|| ||

[174] Evaṁ dassana-sampannaṁ Sammā Sambuddha-sāvakaṁ,||
Ājānīyaṁ maṁ dhāretha puttaṁ Buddhassa orasanti.|| ||

Itthaṁ sudaṁ āyasmā nandako thero gāthāyo abhāsitthā' ti.|| ||

 

#148
Bharata Thero

 

[175] Ehi nandaka gaccāma upajjhāyassa santikaṁ,||
Sīhanādaṁ nadissāma buddhaseṭṭhassa sammukhā.|| ||

[176] Yāya no anukampāya amhe pabbājayī muni,||
So no attho anuppatto sabba-saṁyojana-k-khayo' ti.|| ||

Itthaṁ sudaṁ āyasmā bharato thero gāthāyo abhāsitthā' ti.|| ||

 

#149
Bhāradvāja Thero

 

[177] Nadanti evaṁ sappaññā sīhāva girigabbhare,||
Vīrā vijita-saṅgāmā chetvā Māraṁ savāhiniṁ, || ||

[178] Satthā ca pariciṇṇo me dhammo saṅgho ca pūjito,||
Ahaṁ ca vitto sumano puttaṁ disvā anāsavanti.|| ||

Itthaṁ sudaṁ āyasmā Bhāradvājo thero gāthāyo abhāsitthā' ti.|| ||

 

#150
Kaṇhadinna Thero

 

[179] Upāsitā sappurisā sutā dhammā abhiṇhaso,||
Suttāna paṭipajjissaṁ añjasaṁ amato-gadhaṁ.|| ||

[180] Bhava-rāgahatassa me sato bhava-rāgo puna me na vijjati,||
Na cāhu na ca me bhavissati na ca me etarahi pi vijjatī' ti.|| ||

Itthaṁ sudaṁ āyasmā kaṇhadinno thero gāthāyo abhāsitthā' ti.|| ||

 

#151
Migasira Thero

 

[181] Yato [24] ahaṁ pabba-jito Sammā Sambuddha-sāsane,||
Vimuccamāno uggacchiṁ kāma-dhātuṁ upaccagaṁ.|| ||

[182] Brahmuno pekkhamānassa tato cittaṁ vimucci me,||
Akuppā me vimuttīti sabba-saṁyojana-k-khayā' ti.|| ||

Itthaṁ sudaṁ āyasmā migasiro thero gāthāyo abhāsitthā' ti.|| ||

 

#152
Sīvaka Thero

 

[183] Aniccāni gahakāni tattha puna-p-punaṁ,||
Gahakāraṁ gavesanto dukkhā jāti puna-p-punaṁ.|| ||

[184] Gahakāraka diṭṭho'si puna gehaṁ na kāhasi,||
Sabbā te phāsukā bhaggā thūṇikā ca vidāḷitā,||
Vimariyādīkataṁ cittaṁ idh'eva vidhamissatī' ti.|| ||

Itthaṁ sudaṁ āyasmā sīvako thero gāthāyo abhāsitthā' ti.|| ||

 

#153
Upavāna Thero

 

[185] Arahaṁ Sugato loke vātehābādhito muni,||
Sace uṇhādakaṁ atthi munino dehi brāhmaṇa.|| ||

[186] Pūjito pūjanīyānaṁ sakkareyyāna sakkato,||
Apacitopacanīyānaṁ tassa icchāmi hātave' ti.|| ||

Itthaṁ sudaṁ āyasmā upavāno thero gāthāyo abhāsitthā' ti.|| ||

 

#154
Isidinna Thero

 

[187] Diṭṭhā mayā dhamma-dharā upāsakā||
Kāmā aniccā iti bhāsa-mānā,||
Sārattarattā maṇikuṇḍalesu||
Puttesu dāresu ca te apekkhā.|| ||

[188] Addhā na jānanti yathāva6 dhammaṁ||
Kāmā aniccā iti cāpi āhu,||
Rāgaṁ ca tesaṁ na balatthi chettuṁ||
Tasmā sitā putta-dāraṁ dhanañcā' ti.|| ||

Itthaṁ sudaṁ āyasmā isidinno thero gāthāyo abhāsitthā' ti.|| ||

 

#155
Sambulakaccāna Thero

 

[189] Devo ca vassati devo ca gaḷagaḷāyati||
Ekako c'āhaṁ bherave bile viharāmi,||
Tassa mayhaṁ ekakassa bherave bile viharato||
N'atthi bhayaṁ vā chambhitattaṁ vā lomahaṁso vā.|| ||

[190] Dhammatā mama sā yassa me||
Ekakassa bherave bile||
Viharato n'atthi bhayaṁ vā||
Chambhitattaṁ vā lomahaṁso vā' ti.|| ||

Itthaṁ sudaṁ āyasmā sambulakaccāno thero gāthāyo abhāsitthā' ti.|| ||

 

#156
Khitaka Thero

 

[191] Kassa [25] selūpamaṁ cittaṁ ṭhitaṁ nānūpakampati,||
Virattaṁ rajanīyesu kuppanīye na kuppati,||
Yass'evaṁ bhāvitaṁ cittaṁ kuto taṁ dukkhamessati.|| ||

[192] Mama selūpamaṁ cittaṁ ṭhitaṁ nānūpakampati,||
Virattaṁ rajanīyesu kuppanīye na kuppati,||
Mamevaṁ bhāvitaṁ cittaṁ kuto maṁ dukkhamessatī' ti.|| ||

Itthaṁ sudaṁ āyasmā khitako thero gāthāyo abhāsitthā' ti.|| ||

 

#157
Selissariya Thero

 

[193] Na tāva supituṁ hoti ratti nakkhattamālinī,||
Paṭijaggitumevesā ratti hoti vijānatā.|| ||

[194] Hatthi-k-khandhāvapatitaṁ kuñjaro ce anukkame,||
Saṅgāme me mataṁ seyyo yaṁ ce jīve parājito' ti.|| ||

Itthaṁ sudaṁ āyasmā soṇo selissariya1puttatthero gāthāyo abhāsitthā' ti.|| ||

 

#158
Nisabha Thero

 

[195] Pañcakāma-guṇe hitvā piyarūpe manorame,||
Saddhāya abhini-k-khamma dukkhass-antakaro bhave.|| ||

[196] Nābhinandāmi maraṇaṁ nābhanandāmi jīvitaṁ,||
Kālaṁ ca paṭikaṅkhāmi sampajāno patissato' ti.|| ||

Itthaṁ sudaṁ āyasmā nisabho thero gāthāyo abhāsitthā' ti.|| ||

 

#159
Usabha Thero

 

[197] Ambapallava saṅkāsaṁ aṁse katvāna cīvaraṁ,||
Nisinno hatthi gīvāya gāmaṁ piṇḍāya pāvisiṁ.|| ||

[198] Hatthi-k-khandhato oruyha saṁvegaṁ alabhiṁ tadā,||
So'haṁ ditto tadā santo patto me āsava-k-khayo' ti.|| ||

Itthaṁ sudaṁ āyasmā usabho thero gāthāyo abhāsitthā' ti.|| ||

 

#160
Kappaṭakura Thero

 

[199] Ayamiti kappaṭo kappaṭakuro acchāya atibharitāya||
Amataghaṭikāyaṁ dhammakatamatto katapadaṁ jhānāni ocetuṁ.|| ||

[200][26] kho tvaṁ kappaṭa pacālesi||
Mā taṁ upakaṇṇakamhi tāḷessaṁ,||
Naha tvaṁ kappaṭa mattamaññāsi||
Saṅghamajjhamhi pacalāyamāno' ti.|| ||

Itthaṁ sudaṁ āyasmā kappaṭakuro thero gāthāyo abhāsitthā' ti.|| ||

 

#161
KumāraKassapa Thero

 

[201] Aho buddhā aho dhammā aho no Satthu sampadā,||
Yattha etādisaṁ dhammaṁ sāvako sacchikāhisi.|| ||

[202] Asaṅkheyyemu kappesu sakkāyādhigatā ahū||
Tesamayaṁ pacchiko carimo' yaṁ samussayo,||
Jātimaraṇasaṁsāro n'atthi dāni puna-b-bhavo' ti.|| ||

Itthaṁ sudaṁ āyasmā kumāraKassapo thero gāthāyo abhāsitthā' ti.|| ||

 

#162
Dhammapāla Thero

 

[203] Yo have daharo bhikkhu yuñjati Buddha-sāsane,||
Jāgaro patisuttesu amāghaṁ tassa jīvitaṁ.|| ||

[204] Tasmā saddhañca sīlañca pasādaṁ Dhamma-dassanaṁ,||
Anuyuñjetha medhāvī saraṁ Buddhāna sāsanan' ti.|| ||

Itthaṁ sudaṁ āyasmā dhammapālo thero gāthāyo abhāsitthā' ti.|| ||

 

#163
Brahmāli Thero

 

[205] Kassindriyāni samathaṅgatāni||
Assā yathā sārathinā sudantā||
Pahīnamānassa anāsavassa||
Devāpi mayhaṁ pihayanti tādino' ti.|| ||

[206] Mahindriyāni samathaṅgatāni||
Assā yathā sārathinā sudantā||
Pahīnamānassa anāsavassa||
Devāpi mayhaṁ pihayanti tādino' ti.|| ||

Itthaṁ sudaṁ āyasmā brahamāli thero gāthāyo abhāsitthā' ti.|| ||

 

#164
Mogharāja Thero

 

[207] Chavipāpaka [27] cittabhaddaka||
Mogharāja satataṁ samāhito,||
Hemantikasītakālarattiyo||
Bhikkhu tvaṁsi kathaṁ karissasi.|| ||

[208] Sampannasassā magadhā kevalā iti me sutaṁ,||
Palālacchannako seyyaṁ yathaññe sukhajīvino' ti.|| ||

Itthaṁ sudaṁ āyasmā mogharājatthero gāthāyo abhāsitthā' ti.|| ||

 

#165
Visākhapañcālaputta Thero

 

[209] Na ukkhipe no ca parikkhipe pare||
Na okkhipe pāragataṁ na eraye,||
Na cattavaṇṇaṁ parisāsu byāhare||
Anuddhato sammitabhāṇi subbato.|| ||

[210] Susukhumanipuṇatthadassinā||
Matikusalena nivāta-vuttinā,||
Saṁsevitavuddhasīlinā||
Nibbānaṁ na hi tena dullabhanti.|| ||

Itthaṁ sudaṁ āyasmā visākho pañcālaputto thero gāthāyo abhāsitthā' ti.|| ||

 

#166
Cūḷaka Thero

 

[211] Nadanti morā susikhā supekhuṇā||
Sunīlagīvā sumukhā sugajjino,||
Susaddalā cāpi mahāmahī ayaṁ||
Subyāpitambu suvalāhakaṁ nabhaṁ.|| ||

[212] Sukallarūpo sumanassa jhāya taṁ||
Suni-k-khamo sādhu suBuddha-sāsane,||
Susukkasukkaṁ nipaṇaṁ sududdasaṁ||
Phusāmi taṁ uttamamaccutaṁ padanti.|| ||

Itthaṁ sudaṁ āyasmā cūḷako thero gāthāyo abhāsitthā' ti.|| ||

 

#167
Anupama Thero

 

[213] Nandamānāgataṁ cittaṁ sūlamāropamānakaṁ,||
Tena ten'eva vajasi yena sūlaṁ kaliṅgaraṁ.|| ||

[214] Tāhaṁ cittakaliṁ brūmi taṁ brūmi cittadubbhakaṁ,||
Satthā te dullabho laddho mānatthe maṁ niyojayīti.|| ||

Itthaṁ sudaṁ āyasmā anupamo thero gāthāyo abhāsitthā' ti.|| ||

 

#168
Vajjita Thero

 

[215] Saṁsaraṁ dīgha-maddhānaṁ gatīsu parivattisaṁ,||
Apassaṁ ariya-saccāni andhabhūto puthujjano.|| ||

[216] Tassa [28] me appamattassa saṁsārā vinalīkatā,||
Gati1 sabbā samucchinnā n'atthi dāni puna-b-bhavo' ti.|| ||

Itthaṁ sudaṁ āyasmā Vajjīto thero gāthāyo abhāsitthā' ti.|| ||

 

#169
Sandhita Thero

 

[217] Assatthe haritokāse saṁvirūḷhampi pādape,||
Ekaṁ buddhagataṁ saññaṁ alabhitthaṁ patissato.|| ||

[218] Ekatiṁse ito kappe yaṁ saññamalabhiṁ tadā,||
Tassā saññāya vāhasā patto me āsava-k-khayo' ti.|| ||

Itthaṁ sudaṁ āyasmā sandhito thero gāthāyo abhāsitthā' ti.|| ||

 

Tikanipāto

#170
AggikaBhāradvāja Thero

 

[219] Ayoni [29] suddhimanvesaṁ aggiṁ paricariṁ vane,||
SuddhiMaggaṁ ajānanto akāsiṁ amaraṁ tapaṁ.|| ||

[220] Taṁ sukhena sukhaṁ laddhaṁ passa dhammasudhammataṁ,||
Tisso vijjā anuppattā kataṁ Buddhassa sāsanaṁ.|| ||

[221] Brahumabandhu pure āsiṁ idāni khomhi brāhmaṇo,||
Tevijjo nahātako c'amhi setthiyo c'amhi vedagū' ti.|| ||

Itthaṁ sudaṁ āyasmā aggikaBhāradvājo thero gāthāyo abhāsitthā' ti.|| ||

 

#171
Paccaya Thero

 

[222] Pañcāhāhaṁ pabba-jito sekho appattamānaso,||
Vihāraṁ me paviṭṭhassa cetaso paṇidhī ahu.|| ||

[223] Nāsissaṁ na pivissāmi vihārato na ni-k-khame,||
Na pi passaṁ nipātessaṁ taṇhāsalle anūhate.|| ||

[224] Tassa c'evaṁ viharato passa viriyaparakkamaṁ,||
Tisso vijjā anupupattā kataṁ Buddhassa sāsanan' ti.|| ||

Itthaṁ sudaṁ āyasmā paccayo thero gāthāyo abhāsitthā' ti.|| ||

 

#172
Bakukula Thero

 

[225] Yo pubbe karaṇīyāni pacchā so kātumicchati,||
Sukhā so dhaṁsate ṭhānā pacchā ca manutappati.|| ||

[226] Yaṁ hi kayirā taṁ hi vade yaṁ na kayirā na taṁ vade,||
Akarontaṁ bhāsa-mānaṁ parijānanti paṇaḍitā.|| ||

[227] Susukhaṁ vata Nibbānaṁ Sammā Sambuddhadesitaṁ,||
Asokaṁ virajaṁ khemaṁ yattha dukkhaṁ nirujjhatī' ti.|| ||

Itthaṁ sudaṁ āyasmā bakkulo thero gāthāyo abhāsitthā' ti.|| ||

 

#173
Dhaniya Thero

 

[228] Sukhañce [30] jīvituṁ icche sāmaññasmiṁ apekkhavā,||
Saṅghikaṁ nātimaññeyya cīvaraṁ pānabhojanaṁ.|| ||

[229] Sukhañce jīvituṁ icche sāmaññasmiṁ apekkhavā,||
Ahi musikasobbhaṁ va sevetha sayanāsanaṁ.|| ||

[230] Sukhañce jīvituṁ icche sāmaññasmiṁ apekkhavā,||
Itarītarena tusseyya eka-Dhammañ ca bhāvayeti.|| ||

Itthaṁ sudaṁ āyasmā dhaniyo thero gāthāyo abhāsitthā' ti.|| ||

 

#174
Mataṅgaputta Thero

 

[231] Atisītaṁ atiuṇhaṁ atisāyamidaṁ ahu,||
Iti vissaṭṭhakammante khaṇā accenti māṇave.|| ||

[232] Yo ca sītañ ca uṇhañca tiṇā bhiyyo na maññati,||
Karaṁ purisakiccāni so sukha na vihāyati.|| ||

[233] Dabbaṁ kusaṁ poṭakilaṁ usīraṁ muñjababbajaṁ||
Urasā panudissāmi vivekamanubrūhayanti.|| ||

Itthaṁ sudaṁ āyasmā mātaṅgaputto thero gāthāyo abhāsitthā' ti.|| ||

 

#175
Khujjasobhita Thero.

 

[234] Ye cittakathī bahu-s-sutā||
Samaṇā pāṭaliputtavāsino,||
Tesaññataroyamāyumā||
Dvāre tiṭṭhati khujjasobhito.|| ||

[235] Ye cittakathī bahu-s-sutā||
Samaṇā pāṭaliputtavāsino,||
Tesaññataroyamāyuvā||
Dvāre tiṭṭhati māluterito.|| ||

[236] Suyuddhena suyiṭṭhena saṅgāmavijayena ca,||
brahma-cariyānucaṇṇena evāyaṁ sukhamedhatī' ti.|| ||

Itthaṁ sudaṁ āyasmā khujjasobhito thero gāthāyo abhāsitthā' ti.|| ||

 

#176
Vāraṇa Thero

 

[237] Yodha koci manussesu parapāṇāni hiṁsati,||
Asmā lokā paramhā ca ubhayā dhaṁsate naro.|| ||

[238] Yo ca mettena cittena sabbapāṇānukampati,||
Bahuṁ1 so pasavati puññaṁ tena tādisako2 naro.|| ||

[239] Subhāsitassa sikkhetha samaṇūpāsanassa ca,||
Ekāsanassa raho cittavūpasamassa cāti.|| ||

Itthaṁ sudaṁ āyasmā vāraṇo thero gāthāyo abhāsitthā' ti.|| ||

 

#177
Passika Thero

 

[240] Eko pi saddho medhāvī assaddhānīdha ñātinaṁ,||
Dhammaṭṭho sīla-sampanno hoti atthāya bandhunaṁ, || ||

[241] Niggayha anukampāya codito ñātayo mayā,||
Ñātibandhavapemena kāraṁ katvāna bhikkhūsu.|| ||

[242] Te abbhatītā kālaṅkatā pattā te tividhaṁ sukhaṁ,||
Bhataro mayuhaṁ mātā ca modanti kāmakimino' ti.|| ||

Itthaṁ sudaṁ āyasmā passiko thero gāthāyo abhāsitthā' ti.|| ||

 

#178
Yasoja Thero

 

[243] Kāḷapabbaṅgasaṅkāso kiso dhamanisanthato,||
Mattaññū annapānamhi adīnamanaso naro.|| ||

[244] Phuṭṭho [31] ḍaṁsehi makasehi araññasmiṁ brahāvane,||
Nāgo saṅgāmasīseva sato tatrādhivāsaye.|| ||

[245] Yathā brahmā tathā eko yathā devo tathā duve,||
Yathā gāmo tathā tayo kolāhālaṁ tatuttarinti.|| ||

Itthaṁ sudaṁ āyasmā yasojo thero gāthāyo abhāsitthā' ti.|| ||

 

#179
Sāṭimattiya Thero

 

[246] Ahutuyhaṁ pure saddhā sā te ajja na vijjati,||
Yaṁ tuyhaṁ tuyhamevetaṁ n'atthi du-c-caritaṁ mama.|| ||

[247] Aniccā hi calā saddhā evaṁ diṭṭhā hi sā mayā,||
Rajjantipi virajjaniti tattha kiṁ jiyyate muni.|| ||

[248] Paccati munino bhattaṁ theka thokaṁ kule kule,||
Piṇḍikāya carissāmi atthi jaṅghābalaṁ mamā' ti.|| ||

Itthaṁ sudaṁ āyasmā sāṭimattiyo thero gāthāyo abhāsitthā' ti.|| ||

 

#180
Upāli Thero

 

[249] Saddhāya abhini-k-khamma navapabba-jito navo,||
Matte bhajeyya kalyāṇe suddhājīve atandite.|| ||

[250] Saddhāya abhini-k-khamma navapabba-jito navo,||
Saṅghasmiṁ viharaṁ bhikkhu sikkhetha vinayaṁ budho.|| ||

[251] Saddhāya abhini-k-khamma navapabba-jito navo,||
Kappākappesu kusalo vihareyya apurakkhato.|| ||

Itthaṁ sudaṁ āyasmā upālitthero gāthāyo abhāsitthā' ti.|| ||

 

#181
Uttarapāla Thero

 

[252] Paṇḍitaṁ vata maṁ santaṁ alamatthavicintakaṁ,||
Pañcakāma-guṇā loke sammohā pātayiṁsu maṁ.|| ||

[253] Pakkhanno māravisaye daḷhasallasamappito,||
Asakkhiṁ maccurājassa ahaṁ pāsā pamuccituṁ.|| ||

[254] Sabbe kāmā pahīnā me bhavā sabbe vidāḷitā,||
Cikkhīṇo jāti-saṁsāro n'atthi dāni puna-b-bhavo' ti.|| ||

Itthaṁ sudaṁ āyasmā uttarapālatthero gāthāyo abhāsitthā' ti.|| ||

 

#182
Abhibhūta Thero

 

[255] Suṇātha ñātayo sabbe yāvantettha samāgatā,||
Dhammaṁ vo desayissami dukkhā jāti puna-p-punaṁ.|| ||

[256] Ārabhatha ni-k-khamatha yuñjatha Buddha-sāsane,||
Dhanātha maccuno senaṁ naḷāgāraṁ va kuñjaro.|| ||

[257] Yo imasmiṁ Dhamma-Vinaye appamatto vihessati,||
Pahāya jāti-saṁsāraṁ dukkhassantaṁ karissatī' ti.|| ||

Itthaṁ sudaṁ āyasmā abhibhūto thero gāthāyo abhāsitthā' ti.|| ||

 

#183
Gotama Thero

 

[258] Saṁsaraṁ [32] hi Nirayaṁ agacchisaṁ||
Petalokamagamaṁ puna-p-punaṁ,||
Dukkhamamhi pi tiracchāna-yoniyaṁ||
Nekadhā hi vusitaṁ ciraṁ mayā.|| ||

[259] Mānuso ca bhavobhirādhito||
Saggakāyamagamaṁ sakiṁ sakiṁ,||
Rūpa-dhātusu arūpadhātusu||
N'evasaññisu asaññīsuṭṭhitaṁ.|| ||

[260] Sambhavā suviditā asārakā||
Saṅkhatā pacalitā saderitā,||
Taṁ viditva mahamattasambhavaṁ,||
Santimeva satimā samajjhagan' ti.|| ||

Itthaṁ sudaṁ āyasmā gotamo thero gāthāyo abhāsitthā' ti.|| ||

 

#184
Hārita Thero

 

[261] Yo pubbe karaṇīyāni pacchā so kātumicchati,||
Sukhā so dhaṁsate ṭhānā pacchā ca manutappati.|| ||

[262] Yañhi kayirā tañhi vade yaṁ na kayirā na taṁ vade,||
Akarontaṁ bhāsa-mānaṁ parijānanti paṇḍitā.|| ||

[263] Susukhaṁ vata Nibbānaṁ sammāmbuddhadesitaṁ,||
Asokaṁ virajaṁ khemaṁ yattha dukkhaṁ nirujjhatī' ti.|| ||

Itthaṁ sudaṁ āyasmā hārito thero gāthāyo abhāsitthā' ti.|| ||

 

#185
Vimala Thero

 

[264] Pāpamitte vivajchetvā bhajeyyuttamapuggale||
Ovāde cassa tiṭṭheyya patthento acalaṁ sukhaṁ.|| ||

[265] Parittaṁ dārumāruyha yathā sīde mahaṇṇave,||
Evaṁ kusītamāgamma sādhujīvīpi sīdati, || ||

[266] Pavivittehi ariyehi pahit'attehi jhāyihi||
Niccaṁ āraddha-viriyehi paṇḍitehi sahāvase' ti.|| ||

Itthaṁ sudaṁ āyasmā vimalo thero gāthāyo abhāsitthā' ti.|| ||

Tikanipāto niṭṭhito.|| ||

 

Catukka Nipāta

#186
Nāgasamāla Thero

 

[33] [267] Alaṅkatā suvasanā mālinī candanussadā,||
Majjhe mahapathe nārī turiye naccanti nāṭakī.|| ||

[268] Piṇḍikāya paviṭṭhohaṁ gacchanto naṁ udikkhisaṁ,||
Alaṅkataṁ savasanaṁ maccupāsaṁva oḍḍitaṁ.|| ||

[269] Tato me manasīkāro yoniso udapajjatha,||
Ādīnavo pāturahu nibbidā samatiṭṭhatha.|| ||

[270] Tato cittaṁ vimucci me passa dhammasudhammataṁ,||
Tisso vijjā anuppattā kataṁ Buddhassa sāsanan' ti.|| ||

Itthaṁ sudaṁ āyasmā nāgasamālo thero gāthāyo abhāsitthā' ti.|| ||

 

#187
Bhagu Thero

 

[271] Ahaṁ middhena pakato vihārā upani-k-khamiṁ,||
Caṅkamaṁ abhirūhanto tatth'eva papatiṁ 'chamā.|| ||

[272] Gattāni parimajjitvā punapāruyuha caṅkamaṁ,||
Caṅkame caṅkamiṁ sohaṁ ajjhattaṁ susamāhito.|| ||

[273] Tato me manasīkāro yoniso udapajjatha,||
Ādīnavo pāturahu nibbidā samatiṭṭhatha.|| ||

[274] Tato cittaṁ vimucci me passa dhammasudhammataṁ,||
Tisso vijjā anuppattā kataṁ Buddhassa sāsanan' ti.|| ||

Itthaṁ sudaṁ āyasmā bhaguthero gāthāyo abhāsitthā' ti.|| ||

 

#188
Sabhiya Thero

 

[275] Pare ca na vijānanti mayamettha yamāmase,||
Ye ca tattha vijānanti tato sammanti medhagā.|| ||

[276] Yadā ca avijānantā iriyantyamarā viya,||
Vijānanti ca ye mmaṁ āturesu anāturā.|| ||

[277] Yaṁ kiñci sithilaṁ kammaṁ saṅkiliṭṭhaṁ ca yaṁ vataṁ,||
Saṅkassaraṁ Brahma-cariyaṁ na taṁ hoti maha-p-phalaṁ.|| ||

[278] Yassa sabrahma-cārisu gāravo nūpalabbhati,||
Ārakā hoti Sad'Dhammā nabhaṁ puthuviyā yathā' ti.|| ||

Itthaṁ sudaṁ āyasmā sabhiyo thero gāthāyo abhāsitthā' ti.|| ||

 

#189
Nandaka Thero

 

[279] Dhi-r-atthu pure duggandhe mārapakkhe avassute,||
Navasotāni te kāye yāni sandanti sabbadā.|| ||

[280] Māpurāṇaṁ [34] amaññittho māsā desi Tathāgate,||
Sagge'pi te na rajjanti kimaṅga pana mānuse.|| ||

[281] Ye ca kho bālā dummedhā dummantī mohapārutā,||
Tādisā tattha rajjanti mārakhittamhi bandhate.|| ||

[282] Yesaṁ rāgo ca doso ca avijjā ca virājitā,||
Tādītattha na rajjanti1 chinnasuttā abandhanā' ti.|| ||

Itthaṁ sudaṁ āyasmā nandako thero gāthāyo abhāsitthā' ti.|| ||

 

#190
Jambuka Thero

 

[283] Pañcapaññāsavassāni rajojallamadhārayiṁ,||
Bhuñjanto māsikaṁ bhattaṁ kesa-massuṁ alocayiṁ.|| ||

[284] Ekapādena aṭṭhāsiṁ āsanaṁ parivajjayiṁ,||
Sukkhagūthāni ca khādiṁ udādasaṁ ca na sādiyiṁ.|| ||

[285] Etādisaṁ karitvāna bahuṁ duggatigāminaṁ,||
Vuyhamāno mahoghena Buddhaṁ saraṇam āgamaṁ.|| ||

[286] Saraṇāgamanaṁ passa passa dhammasudhammataṁ,||
Tisso vijjā anuppattā kataṁ Buddhassa sāsanan' ti.|| ||

Itthaṁ sudaṁ āyasmā jambuko thero gāthāyo abhāsitthā' ti.|| ||

 

#191
Senaka Thero

 

[287] Sā-gataṁ vata me āsi gayāyaṁ gayāphagguyā,||
Yaṁ addasāsiṁ sambuddhaṁ desentaṁ dhammamuttamaṁ.|| ||

[288] Mahappabhaṁ gaṇācariyaṁ aggappattaṁ vināyakaṁ,||
Sadevakassa lekassa jinaṁ atuladassanaṁ.|| ||

[289] Mahānāgaṁ mahāvīraṁ mahā-jutimanasavaṁ,||
Sabb'āsavaparikkhīṇaṁ Satthāramakutobhayaṁ.|| ||

[290] Cirasaṅkiliṭṭhaṁ vata maṁ diṭṭhisandānasanditaṁ,||
Vimocayī so Bhagavā sabbaganthehi senakan' ti.|| ||

Itthaṁ sudaṁ āyasmā senako thero gāthāyo abhāsitthā' ti.|| ||

 

#192
Sambhūta Thero

 

[291] Yo dandhakāle tarati taraṇīye ca dandhaye||
Ayoni1 saṁvidhānena bālo dukkhaṁ nigacchati.|| ||

[292] TasSatthā parihāyanti kāḷapakkheva candimā||
Āyasasyañ ca pappoti mittehi ca virujjhati.|| ||

[293] Yo dandhakāle dandheti taraṇīye ca tāraye||
Yoniso saṁvidhānena sukhaṁ pappoti paṇḍito.|| ||

[294] TasSatthā paripūrenti sukkhapakkheva candimā||
Yaso kittiñca pappoti mittehi na virujjhatī' ti.|| ||

Itthaṁ sudaṁ āyasmā sambhūto thero gāthāyo abhāsitthā' ti.|| ||

 

#193
Rāhula Thero

 

[295] Ubhayen'eva [35] sampanno rāhulabhaddo' ti maṁ vidū||
Yañc'amhi putto Buddhassa yaṁ ca dhammesu cakkhumā.|| ||

[296] Yaṁ ca āsavā khīṇā yaṁ n'atthi puna-b-bhavo||
Arahā dakkhiṇeyyomhi tevijjo amata-d-daso.|| ||

[297] Kāmandhā jālapacchannā taṇhāchadanachāditā||
Pamattabandhunā baddhā macchāva kumināmukhe.|| ||

[298] Taṁ kāmaṁ ahamujjhatvā chetvā Mārassa bandhanaṁ||
Samūlaṁ taṇhamabbuyha sītibhūtosmi nibbuto' ti.|| ||

Itthaṁ sudaṁ āyasmā rāhulo thero gāthāyo abhāsitthā' ti.|| ||

 

#194
Candana Thero

 

[299] Jātarūpena pacchannā dāsīgaṇapurakkhatā||
Aṅkena puttamādāya bhariyā maṁ upāgami.|| ||

[300] Taṁ ca disvāna āyantiṁ sakaputtassa mātaraṁ||
Alaṅkataṁ suvasanaṁ maccupāsaṁ'va oḍḍitaṁ.|| ||

[301] Tato me manasīkāro yoniso udapajjatha||
Ādīnavo pāturahu nibbidā samatiṭṭhatha.|| ||

[302] Tato cittaṁ vimucci me passa dhammasudhammataṁ||
Tisso vijjā anuppattā kataṁ Buddhassa sāsananti.|| ||

Itthaṁ sudaṁ āyasmā candano thero gāthāyo abhāsitthā' ti.|| ||

 

#195
Dhammika Thero

 

[303] Dhammo have rakikhati dhammacāriṁ||
Dhammo suciṇṇo sukhamāvahāti,||
Esānisaṁso dhamme suciṇṇe||
Na duggatiṁ gacchati dhammacārī.|| ||

[304] Na hi dhammo adhammo ca ubho samavipākino,||
Adhammo Nirayaṁ neti dhammo pāpeti suggatiṁ.|| ||

[305] Tasmā hi dhammesu kareyya 'ndaṁ||
Iti modamāno sugatena tādinā,||
Dhamme ṭhitā Sugatavarassa sāvakā||
Nīyanti dhīrā saraṇavaraggagāmino.|| ||

[306] Vipphoṭito gaṇḍamūlo||
Taṇhājālo samūhato,||
So khīṇa-saṁsāro na catthi niñcanaṁ||
Cando yathā dosinā puṇṇamāsiyāti.|| ||

Itthaṁ sudaṁ āyasmā dhammiko thero gāthāyo abhāsitthā' ti.|| ||

 

#196
Sappaka Thero

 

[307] Yadā [36] balākā sucipaṇḍaracchadā||
Kāḷassa meghassa bhayena tajjitā,||
Palehiti ālayamālayesinī||
Tadā nadī ajakaraṇī rameti maṁ.|| ||

[308] Yadā balākā su-visuddhapaṇaḍarā||
Kāḷassa meghassa bhayena tajjitā,||
Pariyesati leṇamaleṇadassinī||
Tadā nadī ajakaraṇī rameti maṁ.|| ||

[309] Kaṁ nu tattha na ramenti jambuyo ubhato tahiṁ,||
Sobhenti āpagākūlaṁ mama leṇassa pacchato.|| ||

[310] Tā mata-mada-saṅgha-suppahīnā||
Bhekā mandavatī panādayanti,||
Nājja girinadīhi vippavāsasamayo||
Khemā ajakaraṇī sivā surammā' ti.|| ||

Itthaṁ sudaṁ āyasmā sappako thero gāthāyo abhāsitthā' ti.|| ||

 

#197
Mudita Thero

 

[311] Pabbajiṁ jīvikattho'haṁ laddhāna upasampadaṁ,||
Tato saddhaṁ paṭilabhiṁ daḷhaviriyo parakkamiṁ.|| ||

[312] Kāmaṁ bhijjatu'yaṁ kāyo maṁsapesī visīyaruṁ,||
Ubho jaṇṇukasandhīhi jaṅghāyo papatantu me.|| ||

[313] Nāsissaṁ na pivissāmi vihārā ca na ni-k-khame,||
Na'pi passaṁ nipātessaṁ taṇhasalle anūhate.|| ||

[314] Tassa mevaṁ viharato passa viriyaparakkamaṁ,||
Tisso vijjā anuppattā kataṁ Buddhassa sāsanan' ti.|| ||

Itthaṁ sudaṁ āyasmā mudito thero gāthāyo abhāsitthā' ti.|| ||

Catukka Nipāta niṭṭhito.|| ||

 

Pañcakanipāto

.

#198
Rājadatta Thero

 

[315] Bhikkhu [37] sīvathikaṁ gantvā addasaṁ itthimujjhataṁ,||
Apaviddhaṁ susānasmiṁ khajjantiṁ kimihī phuṭaṁ.|| ||

[316] Yaṁ hi eke jigucchanti mataṁ disvāna pāpakaṁ,||
Kāmarāgo pāturahu andho'va vasatī ahuṁ.|| ||

[317] Oraṁ odanapākamhā tamhā ṭhānā apakkamiṁ,||
Satimā sampajānohaṁ eka-m-antaṁ upāvisiṁ.|| ||

[318] Tato me vanasikāro yoniso udapajjatha,||
Ādīnavo pāturahu nibbidā samatiṭṭhatha.|| ||

[319] Tato cittaṁ vimucci me passa dhammasudhammataṁ,||
Tisso vijjā anuppattā kataṁ Buddhassa sāsanan' ti.|| ||

Itthaṁ sudaṁ āyasmā rājadatto thero gāthāyo abhāsitthā' ti.|| ||

 

#199
Subhūta Thero

 

[320] Ayoge yuñjamattāṇaṁ puriso kiccamicchato,||
Caraṁ ce nādhigaccheyya taṁ me dubbhagalakkhaṇaṁ.|| ||

[321] Abbūḷhaṁ aghagataṁ vijitaṁ||
Ekaṁ ce ossajeyya kalīva siyā,||
Sabbānipi ce ossajeyya andhova siyā||
Samavisamassa adassanato.|| ||

[322] Yaṁ hi kayirā taṁ hi vade yaṁ na kayirā na taṁ vade,||
Akarontaṁ bhāsa-mānaṁ parijānanti paṇḍitā.|| ||

[323] Yathā'pi ruciraṁ pupphaṁ vaṇṇa-vantaṁ agandhakaṁ,||
Evaṁ subhā-sitā vācā aphalā hoti akubbato.|| ||

[324] Yathā'pi ruciraṁ pupphaṁ vaṇṇa-vantaṁ sagandhakaṁ,||
Evaṁ subhā-sitā vācā saphalā hoti pakubbato'ti.|| ||

Itthaṁ sudaṁ āyasmā subhūto thero gāthāyo abhāsitthā' ti.|| ||

 

#200
Girimānanda Thero

 

[325] Vassati [38] devo yathā sugītaṁ||
Channā me kuṭikā sukhā nivātā,||
Tassaṁ viharāmi vūpasanto||
Atha ve patthayasī pavassa deva.|| ||

[326] Vassati devo yathā sugītaṁ||
Channā me kuṭikā sukhā nivātā,||
Tassaṁ viharāmi santacitto||
Atha ve patthayasī pavassa deva.|| ||

[327] Vassati devo yathā sugītaṁ||
Channā me kuṭikā sukhā nivātā,||
Tassaṁ viharāmi vīta-rāgo||
Atha ve patthayasī pavassa deva.|| ||

[328] Vassati devo yathā sugītaṁ||
Channā me kuṭikā sukhā nivātā,||
Tassaṁ viharāmi vītadoso||
Atha ve patthayasī pavassa deva.|| ||

[329] Vassati devo yathā sugītaṁ||
Channā me kuṭikā sukhā nivātā,||
Tassaṁ viharāmi vītamoho||
Atha ve patthayasī pavassa deva.|| ||

Itthaṁ sudaṁ āyasmā girimānando thero gāthāyo abhāsitthā' ti.|| ||

 

#201
Sumana Thero

 

[330] Yaṁ patthayāno dhammesu upajjhāyo anuggahī,||
Amataṁ abhikaṅkhantaṁ kataṁ kattabbakaṁ mayā.|| ||

[331] Anuppatto sacchi-kato sayaṁ dhammo anītiho,||
Visuddhañāṇo nikkaṅkho vyākaromi tavantike.|| ||

[332] Pubbe-nivāsaṁ jānāmi dibba-cakkhu visodhitaṁ,||
Sadattho me anuppatto kataṁ Buddhassa sāsanaṁ.|| ||

[333] Appamattassa me sikkhā sussutā tava sāsane,||
Sabbe me asavā khīṇā n'atthi dāni puna-b-bhavo.|| ||

[334] Anusāsi maṁ ariyavatā anukampi anuggahi,||
Amogho tuyhamovādo antevāsimhi sikkhito' ti.|| ||

Itthaṁ sudaṁ āyasmā sumano thero gāthāyo abhāsitthā' ti.|| ||

 

#202
Vaḍḍha Thero

 

[335] Sādhū hi kira me mātā patodaṁ upadaṁsayi,||
Yassāhaṁ vacanaṁ sutvā anusiṭṭho janettiyā,||
Āraddha-viriyo pahit'atto patto sambodhimuttamaṁ.|| ||

[336] Arahā dakkhiṇeyyomhi tevijjo amata-d-daso,||
Jetvā1 namucano senaṁ viharāmi anāsavo.|| ||

[337] Ajjhattaṁ ca bahiddhā ca ye me vijjiṁsu āsavā,||
Sabbe asso ucchinnā na ca uppajjare puna.|| ||

[338] Visāradā kho bhagini etam atthaṁ abhāsayi,||
Apihā nūna mayi'pi vanatho te na vijjati.|| ||

[339] Pariyantakataṁ dukkhaṁ antimo'taṁ samussayo,||
Jātimaraṇasaṁsāro n'atthi dāni puna-b-bhavo' ti.|| ||

Itthaṁ sudaṁ āyasmā vaḍḍho thero gāthāyo abhāsitthā' ti.|| ||

 

#203
NadīKassapa Thero

 

[340] Atthāya vata me Buddho nadiṁ nerañjaraṁ agā,||
Yassāhaṁ dhammaṁ sutvāna micchā-diṭṭhiṁ vivajjayiṁ.|| ||

[341] Yajiṁ [39] uccāvace yaññe aggihuttaṁ juhiṁ ahaṁ,||
Esā suddhiti maññanto andhabhūto puthujjano.|| ||

[342] Diṭṭhigahanapakkhanno parāmāsena mohito,||
Asuddhiṁ maññisaṁ suddhiṁ andhabhūto aviddasu.|| ||

[343] Micchā-diṭṭhi pahīnā me bhavā sabbe vidālitā,||
Juhāmi dakkhiṇeyy'aggiṁ namassāmi Tathāgataṁ.|| ||

[344] Mohā sabbe pahīnā me bhava-taṇhā padālitā,||
Vikkhīṇo jāti-saṁsāro n'atthi dāni puna-b-bhavo' ti.|| ||

Itthaṁ sudaṁ āyasmā nadīKassapo thero gāthāyo abhāsitthā' ti.|| ||

 

#204
GayāKassapa Thero

 

[345] Pāto majjhantikaṁ sāyaṁ ti-k-khattuṁ divasassahaṁ,||
Otariṁ udakaṁ so'haṁ gayāya gayaphagguyā.|| ||

[346] Yaṁ mayā pakataṁ pāpaṁ pubbe aññāsu jātisu,||
Taṁ dānīdha pavāhemi evaṁ-diṭṭhi pure ahuṁ.|| ||

[347] Sutvā su-bhāsitaṁ vācaṁ dhammatthasahitaṁ padaṁ,||
Tathaṁ yāthāvataṁ atthaṁ yoniso pacc'avekkhisaṁ.|| ||

[348] Ninhātasabbapāpomhi nimmalo payato suci,||
Suddho suddhassa dāyādo putto Buddhassa oraso.|| ||

[349] Ogayhaṭṭhaṅgikaṁ sotaṁ sabbapāpaṁ pavāhayiṁ,||
Tisso vijjā ajjhagamiṁ kataṁ Buddhassa sāsanan' ti.|| ||

Itthaṁ sudaṁ āyasmā gayāKassapo thero gāthāyo abhāsitthā' ti.|| ||

 

#205
Vakkali Thero

 

[350] Vātarogābhinīto tvaṁ viharaṁ kānane vane,||
Paviddhagocare lūkhe kathaṁ bhikkhu karissasi.|| ||

[351] Pītisukhena vipulena pharamāno samussayaṁ,||
Lūkhampi abhisambhonto viharissāmi kānane.|| ||

[352] Bhāvento sati-paṭṭhāne indriyāni balāni ca,||
Bojjhaṅgāni ca bhāvento viharissāmi kānane.|| ||

[353] Āraddha-viriyo pahit'atto niccaṁ daḷha-parakkamo,||
Samagge sahāte disvā viharissāmi kānane.|| ||

[354] Anussaranto sambuddhaṁ aggaṁ dantaṁ samāhitaṁ,||
Atandito rattin-divaṁ viharissāmi kānane' ti.|| ||

Itthaṁ sudaṁ āyasmā vakkalitthero gāthāyo abhāsitthā' ti.|| ||

 

#206
Vijitasena Thero

 

[355] Olaggessāmi te citta āṇidvāreva hatthinaṁ,||
Na taṁ pāpe niyojessaṁ kāmajāla sarīraja.|| ||

[356] Tvaṁ [40] olaggo na gacchasi dvāravivaraṁ gajo'va alabhanto,||
Na ca cittakali puna-p-punaṁ pasahaṁ pāparato carissasi.|| ||

[357] Yathā kuñjaraṁ madantaṁ navaggahamaṅkusallaho,||
Balavā āvatteti akāmaṁ evaṁ āvattayissaṁ taṁ.|| ||

[358] Yathā varahayadamakusalo sārathi pavaro dameti ājaññaṁ,||
Evaṁ damayissaṁ taṁ pati-ṭ-ṭhito pañcasu balesu.|| ||

[359] Satiyā taṁ nabandhissaṁ payatatto vodapessāmi,||
Viriyadhuraniggahito na niyato dūraṁ gamissase cittā' ti.|| ||

Itthaṁ sudaṁ āyasmā vijitaseno thero gāthāyo abhāsitthā' ti.|| ||

 

#207
Yasadatta Thero

 

[360] Upārambha-citto dummedho suṇāti jinasāsanaṁ,||
Ārakā hoti Sad'Dhammā nabhaso paṭhavī yathā.|| ||

[361] Upārambha-citto dummedho suṇāti jinasāsanaṁ,||
Parihayati Sad'Dhammā kāḷapakkheva candimā.|| ||

[362] Upārambha-citto dummedho suṇāti jinasāsanaṁ,||
Parisusti Sad'Dhamme macchā appodake yathā.|| ||

[363] Upārambha-citto dummedho suṇāti jinasāsanaṁ,||
Na virūhati Sad'Dhamme khette bījaṁva pūtikaṁ.|| ||

[364] Yo ca tuṭṭhena cittena suṇāti jinasāsanaṁ,||
Khepetvā āsave sabbe sacchi-katvā akuppataṁ,||
Pappuyya paramaṁ santiṁ parinibbāti anāsavo'ti.|| ||

Itthaṁ sudaṁ āyasmā yasadatto thero gāthāyo abhāsitthā' ti.|| ||

 

#208
Soṇakuṭikaṇṇa Thero

 

[365] Upasampadā ca me laddhā vimutto c'amhi anāsavo,||
So ca me Bhagavā diṭṭho vihāre ca sahāvasiṁ.|| ||

[366] Bahu-d-eva rattiṁ Bhagavā abbho kāsetināmayi,||
Vihārakusalo Satthā vihāraṁ pāvisī tadā.|| ||

[367] Santharitvāna saṅghāṭiṁ seyyaṁ kappesi gotamo,||
Sīho selaguhāyaṁ'va pahīnabhayabheravo.|| ||

[368] Tato kalyāṇa-vākkaraṇo Sammā Sambuddha-sāvako,||
Soṇo abhāsi Sad'Dhammaṁ buddhaseṭṭhassa sammukhā.|| ||

[369] Pañca-k-khandhe pariññāya bhāvayitvāna añjasaṁ,||
Pappuyya paramaṁ santiṁ parinibbissatyanāsavo' ti.|| ||

Itthaṁ sudaṁ āyasmā soṇo thero gāthāyo abhāsitthā' ti.|| ||

 

#209
Kosiya Thero

 

[370] Yo [41] ve garūnaṁ cenaññu dhīro||
Vase ca tamhi janaye ca pemaṁ,||
So bhattimā nāma ca hoti paṇḍito||
Ñatvā ca dhammesu visesi assa.|| ||

[371] Yaṁ āpadā uppatitā uḷārā||
Nakkhamphayante paṭisaṅkhayantaṁ,||
So thāmavā nāma ca hoti paṇḍito||
Ñatvā ca dhammesu visesi assa.|| ||

[372] Yo ve samuddo'va ṭhito anejo||
Gambhirapañño nipuṇatthadassī,||
Asaṁhāriyo nāma ca hoti paṇḍito||
Ñatvā ca dhammesu visesi assa.|| ||

[373] Bahu-s-suto dhamma-dharo ca hoti||
Dhammassa hoti anudhassacārī,||
So tādiso nāma ca hoti paṇḍito||
Ñatvā ca dhammesu visesi assa.|| ||

[374] Atthaṁ ca yo jānāti bhāsitassa||
Atthaṁ ca ñatvāna tathā karoti||
Atthantaro nāma sa hoti paṇḍito||
Ñatvā ca dhammesu visesi assā' ti.|| ||

Itthaṁ sudaṁ āyasmā kosiyo thero gāthāyo abhāsitthā' ti.|| ||

Pañcakanipāto niṭṭhito.|| ||

 

Chakkanipāto

#210
UruvelaKassapa Thero

 

[42] [375] Disvāna pāṭihīrāni Gotamassa yasassino,||
Na tāvāhaṁ paṇipatiṁ issāmānena vañcito.|| ||

[376] Mama saṅkappamaññāya codesi narasārathi,||
Tato me āsi saṁvego abbhuto lomahaṁsano.|| ||

[377] Pubbe jaṭilabhūtassa yā me siddhi1 parittikā,||
Tāhaṁ tadā niraṅkatvā pabbajiṁ jinasāsane.|| ||

[378] Pubbe yaññena santuṭṭho kāma-dhātupurakkhato,||
Pacchā rāgaṁ ca dosaṁ ca mohaṁ cāpi samūhaniṁ.|| ||

[379] Pubbe-nivāsaṁ jānāmi dabbacakkhu visodhitaṁ,||
Iddhimā para-cittaññū dibbasotañ ca pāpuṇiṁ.|| ||

[380] Yassa catthāya pabba-jito agārasmānagāriyaṁ,||
So me attho anuppatto sabba-saṁyojana-k-khayo' ti.|| ||

Itthaṁ sudaṁ āyasmā uruvelaKassapo thero gāthāyo abhāsitthā' ti.|| ||

 

#211
Tekicchakāni Thero

 

[381] Atihitā vīhi khalagatā sālī,||
Na ca labhe piṇḍaṁ kathamahaṁ kassaṁ.|| ||

[382] Buddhamappameyyaṁ anussara pasanno,||
Pītiyā phuṭasarīro hohisi satatamudaggo.|| ||

[383] Dhammamappameyyaṁ anussara pasanno,||
Pītiyā phuṭasarīro hohisi satatamudaggo.|| ||

[384] Saṅghamappameyyaṁ anussara pasanno,||
Pītiyā phuṭasarīro hohisi satatamudaggo.|| ||

[385] Abbhokāse viharasi sītā hemantikā imā rattiyo,||
Mā sītena pareto vihaññittho pavisa tvaṁ vihāraṁ phusitaggaḷaṁ.|| ||

[386] Phusissaṁ catasso appamaññāyo||
Tāhi ca sukhito viharissaṁ,||
Nāhaṁ sītena vihaññissaṁ||
Aniñjito viharanto' ti.|| ||

Itthaṁ sudaṁ āyasmā tekicchakāni thero gāthāyo abhāsitthā' ti.|| ||

 

#212
Mahānāga Thero

 

[387] Yassa [43] sabrahma-cārīsu gāravo nūpalabbhati,||
Parihāyati Sad'Dhammā maccho appodake yathā.|| ||

[388] Yassa sabrahma-cārīsu gāravo nūpalabbhati,||
Na virūhati Sad'Dhamme khette bījaṁva pūtikaṁ.|| ||

[389] Yassa sabrahma-cārīsu gāravo nūpalabbhati,||
Arako hoti Nibbānā, dhammarājassa sāsane.|| ||

[390] Yassa sabrahma-cārīsu gāravo nūpalabbhati,||
Na vihāyati Sad'Dhammā maccho bavhodake yathā.|| ||

[391] Yassa sabrahma-cārīsu gāravo nūpalabbhati,||
So virūhati Sad'Dhamme khette bījaṁva bhaddakaṁ.|| ||

[392] Yassa sabrahma-cārīsu gāravo nūpalabbhati,||
Santike hoti Nibbānaṁ dhammarājassa sāsane' ti.|| ||

Itthaṁ sudaṁ āyasmā mahānāgo thero gāthāyo abhāsitthā' ti.|| ||

 

#213
Kulla Thero

 

[393] Kullo sīvathikaṁ gantvā addasa itthimujjhataṁ,||
Apaviddhaṁ susānasmiṁ khajjantiṁ kimihī phuṭaṁ.|| ||

[394] Āturaṁ asuciṁ pūtiṁ passa kulla samussayaṁ,||
Uggharantaṁ paggharantaṁ bālānaṁ abhinanditaṁ.|| ||

[395] Dhammādāsaṁ gahetvāna ñāṇa-dassanapattiyā,||
Paccavekkhiṁ imaṁ kāyaṁ tucchaṁ santara-bāhiraṁ.|| ||

[396] Yathā idaṁ tathā etaṁ, yathā etaṁ tathā idaṁ,||
Yathā adho tathā uddhaṁ yathi uddhaṁ tathā adho.|| ||

[397] Yathā divā tathā rattiṁ yathā rattiṁ tathā divā,||
Yathā pure tathā pacchā yathā pacchā tathā pure.|| ||

[398] Pañcaṅgikena turiyena na ratī hoti tādisī,||
Yathā ek'agga-cittassa sammā dhammaṁ vipassato' ti.|| ||

Itthaṁ sudaṁ āyasmā kullo thero gāthāyo abhāsitthā' ti.|| ||

 

#214
Māluṅkya-putta Thero

 

[399] Manujassa pamatta-cārino taṇhā vaḍḍhati māluvā viya,||
So palavati hurā huraṁ phalamicchaṁ va vanasmiṁ vānaro.|| ||

[400] Yaṁ esā sahate jammi taṇhā loke visattikā,||
Sokā tassa pavaḍḍhati abhivaṭṭhaṁ va bīraṇaṁ.|| ||

[401] Yo cetaṁ sahate jammiṁ taṇhaṁ loke duraccayaṁ,||
Sokā tamhā papatanti udabinduva pokkharā.|| ||

[402] Taṁ [44] vo vadāmi bhaddaṁ vo yāvantettha samāgatā,||
Taṇhāya mūlaṁ khaṇatha usīratth'eva bīraṇaṁ,||
Mā vo naḷaṁ va soto va māro bhañji puna-p-punaṁ.|| ||

[403] Karotha buddhavacakaṁ khaṇo vo mā upaccagā,||
Khaṇatītā hi socanti Nirayamhi samappitā.|| ||

[404] Pamādo rajo sabbadā pamādānupatito rajo,||
Appamādena vijjāya abbahe sallamattano' ti.|| ||

Itthaṁ sudaṁ āyasmā māluṅkyaputto thero gāthāyo abhāsitthā' ti.|| ||

 

#215
Sappadāsa Thero

 

[405] Paṇṇavīsati vassāni yato pabba-jito ahaṁ,||
Accharāsaṅghātamattampi cetosantimanajjhagaṁ.|| ||

[406] Aladdhā cittassek'aggaṁ kāmarāgena addito,||
Bāhā paggayha kandanto vihārā upani-k-khamiṁ.|| ||

[407] Satthaṁ vā āharissāmi ko attho jīvitena me,||
Kathaṁ hi sikkhaṁ paccakkhaṁ kālaṁ kubbetha mādiso.|| ||

[408] Tadāhaṁ khuramādāya mañcakamhi upāvisiṁ,||
Parinīto khuro āsi dhamaniṁ chettumattano.|| ||

[409] Tato me mana-sikāro yoniso udapajjatha,||
Ādīnavo pāturahu nibbidā samatiṭṭhatha.|| ||

[410] Tato cittaṁ vimucci me passa dhammasudhammataṁ,||
Tisso vijjā anuppattā kataṁ Buddhassa sāsanan' ti.|| ||

Itthaṁ sudaṁ āyasmā sappadāso thero gāthāyo abhāsitthā' ti.|| ||

 

#216
Kātiyāna Thero

 

[411] Uṭṭhehi nisīdi kātiyāna||
Mā niddābahulo ahu jāgarassu,||
Mā taṁ alasaṁ pamattabandhu||
Kūṭen'eva jinātumaccurājā.|| ||

[412] Sayathāpi mahā-samuddavego||
Evaṁ jāti-jarātivattate taṁ,||
So karohi sudīpamattanā tvaṁ||
Na hi tāṇaṁ tava vijjateva aññaṁ.|| ||

[413] Satthā hi vijesi Maggametaṁ||
Saṅgā jāti-jarābhayā atītaṁ,||
Pubbāpararattamappamatto||
Anuyuñjassu daḷhaṁ karohi yogaṁ.|| ||

[414] Purimāni pamuñca bandhanāni||
Saṅghāṭi khura-muṇḍabhikkhabhojī,||
Mā khiḍḍāratiñca niddaṁ||
Anuyuñjittha jhāya kātiyāna. || ||

[415] Jhāyāhi [45] jināhi kātiyāna||
Yoga-k-khemapathesu kovidosi,||
Pappuyya anuttaraṁ visuddhaṁ||
Parinibbāhisi vārināva joti.|| ||

[416] Pajjotikaro parittaraṁso||
Vātena vinamyate latāva,||
Evampi tuvaṁ anādiyāno||
Māraṁ indasagotta niddhunāhi,||
So vedayitāsu vītarāso||
Kālaṁ kaṅkha idh'eva sītibhūto' ti.|| ||

Itthaṁ sudaṁ āyasmā kātiyāno thero gāthāyo abhāsitthā' ti.|| ||

 

#217
Migajāla Thero

 

[417] Sudesito cakkhu-matā buddhenādiccabandhunā,||
Sabbasaṁyojanātīto sabbavaṭṭavināsano.|| ||

[418] Niyyāniko uttaraṇo taṇhāmūlavisosano,||
Visamūlaṁ āghātanaṁ chetvā pāpeti nibbutiṁ.|| ||

[419] Aññaṇamūlabhedāya kammayantavighāṭano,||
Viññāṇānaṁ parillahe ñāṇavajīranipātino.|| ||

[420] Vedanānaṁ viññapano upādānappamocano,||
Bhavaṁ aṅg'ārakāsuṁ va ñāṇena anupassako|| ||

[421] Mahāraso sugambhīro jarāmaccunivāraṇo,||
Ariyo aṭṭhaṅgiko Maggo dukkhūpasamano sivo.|| ||

[422] Kammaṁ kammanti ñatvāna vipākaṁ ca vipākato,||
Paṭiccuppannadhammānaṁ yathā vā lokadassano||
Mahākhemaṅgamo santo pariyosānabhaddako' ti.|| ||

Itthaṁ sudaṁ āyasmā migajālo thero gāthāyo abhāsitthā' ti.|| ||

 

#218
Jenta Thero

 

[423] Jātimadena mattohaṁ bhogaissariyena ca,||
Saṇaṭhānavaṇṇarūpena madamatto acārihaṁ.|| ||

[424] Nāttano samakaṁ kañci atirekaṁ ca maññisaṁ,||
Atimānahato bālo patthaddho ussitaddhajo.|| ||

[425] Mātaraṁ pitarañcāpi aññepi garusammate,||
Na kañci abhivādesiṁ mānatthaddho anādaro.|| ||

[426] Disvā vināyakaṁ aggaṁ sārathīnaṁ varuttamaṁ,||
Tapantam iva ādiccaṁ bhikkhu-saṅghapurakkhataṁ.|| ||

[427] Mānaṁ madaṁ ca chaḍḍetvā vi-p-pasannena cetasā,||
Siranā abhivādesiṁ sabbasattāṇamuttamaṁ.|| ||

[428] Atimāno [46] ca o-māno pahīnā susamūhatā,||
Asumimāno samucchinno sabbe mānavidhā hatā' ti.|| ||

Itthaṁ sudaṁ āyasmā jento thero gāthāyo abhāsitthā' ti.|| ||

 

#219
Sumana Thero

 

[429] Yadā navo pabba-jitā jātiyā sattavassiko,||
Iddhiyā abhibhotvāna pannagindaṁ mahiddhikaṁ.|| ||

[430] Upajjhāyassa udakaṁ anotattā mahāsarā,||
Āharāmi tato disvā maṁ Satthā etadabravī.|| ||

[431] Sāriputta imaṁ passa āga-c-chantaṁ kumārakaṁ,||
Udakumbhakamādāya ajjhattaṁ susamāhitaṁ.|| ||

[432] Pāsādikena vattena kalyāṇairiyāpatho,||
Sāmaṇeronuruddhassa iddhiyā ca visārado.|| ||

[433] Ājānīyena ājañño sādhunā sādhukārito,||
Vinīto anuruddhena katakiccena sikkhito.|| ||

[434] So patvā paramaṁ santiṁ sacchi-katvā akuppataṁ,||
Sāmaṇero sa sumano mā maṁ jaññāti icchatī' ti.|| ||

Itthaṁ sudaṁ āyasmā sumano thero gāthāyo abhāsitthā' ti.|| ||

 

#220
Nhātakamuni Thero

 

[435] Vātarogābhinīto tvaṁ viharaṁ kānane vane,||
Paviddhagocare lūkhe kathaṁ bhikkhu karissasi.|| ||

[436] Pītimukhena vipulena pharitvāna samussayaṁ,||
Lūkhampi abhisambhonto viharissāmi kānane.|| ||

[437] Bhāvento sattabejjhaṅge indriyāni balāni ca,||
Jhānasokhummasampanno viharissaṁ anāsavo.|| ||

[438] Vippamuttaṁ kilesehi suddhacittaṁ anāvilaṁ,||
Abhiṇhaṁ pacc'avekkhanto viharissaṁ anāsavo.|| ||

[439] Ajjhattaṁ ca bahiddhā ca ye me vijjiṁsu āsavā,||
Sabbe asesā ucchinnā na ca uppajjare puna.|| ||

[440] Pañca-k-khandhā pariññātā tiṭṭhanti chinna-mūlakā,||
Dukkhakkhayo anuppatto n'atthi dāni puna-b-bhavo' ti.|| ||

Itthaṁ sudaṁ āyasmā nhātakamunitthero gāthāyo abhāsitthā' ti.|| ||

 

#221
Brahmadatta Thero

 

[441] Akko'dhassa kuto kodho dantassa savajīvino,||
Sammadaññā vimuttassa upasantassa tādino, || ||

[442] Tass'eva [47] tena pāpiyo yo kuddhaṁ paṭikujjhati,||
Kuddhaṁ appaṭikujjhanto saṅgāmaṁ jeti dujjayaṁ.|| ||

[443] Ubhinnamatthaṁ carati attano ca parassa caṁ||
Paraṁ saṅkupitaṁ ñatvā yo sato upasammati.|| ||

[444] Ubhikkaṁ tikicchantaṁ taṁ attano ca parassa ca,||
Janā maññanti bāloti ye dhammassa akovidā.|| ||

[445] Uppajje te sace kodho āvajja kakacūpamaṁ,||
Uppajjaje ce rase taṇhā puttamaṁsūpamaṁ sara.|| ||

[446] Sace dhāvati cittaṁ te kāmesu ca bhavesu ca,||
Khippaṁ niggaṇha satiyā kiṭṭhādaṁ viya duppasun' ti.|| ||

Itthaṁ sudaṁ āyasmā brahmadatto thero gāthāyo abhāsitthā' ti.|| ||

 

#222
Sirimanda Thero

 

[447] Channamativassati vivaṭaṁ nātivassati,||
Tasmā channaṁ vivaretha evaṁ taṁ nātivassati.|| ||

[448] Maccunābbhāhato loko jarāya parivārito,||
Taṇhāsallena otiṇṇo icchādhūpāyito2 sadā.|| ||

[449] Maccunābbhāhato loko parikkhitto jarāya ca,||
Haññati niccamattāṇo pattadaṇḍo'va takkaro.|| ||

[450] Āgacchantaggikhandhā'va maccu vyādhi jarā tayo,||
Paccuggantuṁ balaṁ n'atthi javo n'atthi palāyituṁ.|| ||

[451] Amoghaṁ divasaṁ kayirā appena bahukena vā,||
Yaṁ ya vijahate rattiṁ tadūnaṁ tassa jīvitaṁ.|| ||

[452] Carato tiṭṭhato vā pi āsīnasayanassa vā,||
Upeti carimā ratti na te kālo pamajjitun' ti.|| ||

Itthaṁ sudaṁ āyasmā sirimando thero gāthāyo abhāsitthā' ti.|| ||

 

#223
Sabbakāmi Thero

 

[453] Dipādakoyaṁ asuci duggandho parihīrati,||
Nānākuṇapaparipūro vissavanto tato tato.|| ||

[454] Migaṁ nilīnaṁ kūṭena baḷisen'eva ambujaṁ,||
Vānaraṁ viya lepena bādhayanti puthu-j-janaṁ.|| ||

[455] Rūpā saddā rasā gandhā phoṭṭhabbā ca maneramā,||
Pañcakāma-guṇā ete itthi rūpasmiṁ dissare.|| ||

[456] Ye [48] etā upasevanti rattacittā puthujjanā,||
Vaḍḍhenti kaṭasiṁ ghoraṁ anacinanti puna-b-bhavaṁ.|| ||

[457] Yo cetā parivajjeti sappasseva padā siro,||
So'maṁ misattikaṁ loke sato samativattati.|| ||

[458] Kāmesvādīnavaṁ disvā nekkhammaṁ daṭṭhu khemato,||
Nissaṭo sabbakāmehi patto me āsava-k-khayo' ti.|| ||

Itthaṁ sudaṁ āyasmā sabbakāmī thero gāthāyo abhāsitthā' ti.|| ||

Chakkanipāto niṭṭhito.|| ||

 

Sattakanipāto

#224
Sundarasamudda Thero

 

[459] Alaṅkatā [49] suvasanā mālabhārī1 vibhūsitā,||
Alattakakatāpādā pādukāruyha vesikā.|| ||

[460] Pādukā oruhitvāna purato pañjalīkatā,||
Sā maṁ saṇhena mudunā mihitapubbaṁ abhāsatha.|| ||

[461] Yuvāsi tvaṁ pabba-jito tiṭṭhāhi mama sāsane,||
Bhuñja mānusake kāme ahaṁ vittaṁ dadāmi te.|| ||

[462] Saccaṁ te paṭijānāmi aggiṁ vā te harāmahaṁ,||
Yadā jiṇṇā bhavissāma ubho daṇḍaparāyanā,||
Ubho pi pabbajissama ubhayattha kaṭaggaho.|| ||

[463] Taṁ ca disvāna yā cantiṁ vesikaṁ pañjalīkataṁ,||
Alaṅkataṁ suvasanaṁ maccupāsaṁ va oḍḍitaṁ.|| ||

[464] Tato me manasīkārā yoniso udapajjatha,||
Ādīnavo pāturahu nibbidā samatiṭṭhatha.|| ||

[465] Tato cittaṁ vimucci me passa dhammasudhammataṁ,||
Tisso vijjā anuppattā kataṁ Buddhassa sāsanan' ti.|| ||

Itthaṁ sudaṁ āyasmā sundarasamuddo thero gāthāyo abhāsitthā' ti.|| ||

 

#225
Lakuṇṭakabhaddiya Thero

 

[466] Pare ambāṭakārāme vana-saṇḍamhi bhaddiyo,||
Samūlaṁ taṇhamabbuyha tattha bhaddo jhayāyati. || ||

[467] Ramanteke mutiṅgehi vīṇāhi paṇavehi ca,||
Ahaṁ ca rukkha-mūlasmiṁ rato Buddhassa sāsane.|| ||

[468] Buddho ce me varaṁ dajjā so ca labbhetha me varo,||
Gaṇhehaṁ sabba-lokassa niccaṁ kāyagataṁ satiṁ.|| ||

[469] Ye maṁ rūpena pāmiṁsu ye ca ghesena anvagū,||
Chanda-rāgavasūpetā na maṁ jānanti te janā.|| ||

[470] Ajjhattaṁ ca na jānāti bahiddhā ca na passati,||
Samantāvaraṇo bālo sa ve ghesena vuyhati.|| ||

[471] Ajjhattaṁ ca na jānāti bahiddhā ca vipassati,||
Bahiddhā phaladassāvī so pi ghosena vuyhati.|| ||

[472] Ajjhattaṁ ca pajānāti bahiddhā ca vipassati,||
Anāvaraṇadassāvī na so ghosena vuyhatī' ti.|| ||

Itthaṁ sudaṁ āyasmā lakuṇṭakabhaddiyo thero gāthāyo abhāsitthā' ti.|| ||

 

#226
Bhadda Thero

 

[473] Ekaputto ahaṁ āsiṁ piyo mātu piyo pitu||
bahūhi vatacariyāhi laddho āyā canāhi ca.|| ||

[474] Te ca maṁ anukampāya attha-kāmā hitesino,||
Ubho pitā ca mātā ca Buddhassa upanāmayuṁ, || ||

[475] Kicchā laddho ayaṁ putto sukhumālo sukhe ṭhito,||
Imaṁ dadāma te nātha jinassa paricārakaṁ. || ||

[476] Satthā ca maṁ paṭiggayha ānandaṁ etadabravi,||
Pabbājehi imaṁ khippaṁ hessatyājāniyo ayaṁ.|| ||

[477] Pabbāchetvāna maṁ Satthā vihāraṁ pāvisī jino,||
Anoggatasmiṁ suriyasmiṁ tato cittaṁ vimucci me.|| ||

[478] Tato Satthā niraṅkatvā paṭisannānavuṭṭhato,||
Ehi bhaddā' ti maṁ āha sā me āsūpasampadā.|| ||

[479] Jātiyā sattavassena laddhā me upasampadā,||
Tisso vijjā anuppattā aho dhammasudhammatā' ti.|| ||

Itthaṁ sudaṁ āyasmā bhaddo thero gāthāyo abhāsitthā' ti.|| ||

 

#227
Sopāka Thero

 

[480] Disvā pāsādachāyāyaṁ caṅkamantaṁ naruttamaṁ,||
Tattha naṁ upasaṅkamma vandisaṁ purisuttamaṁ.|| ||

[481] Ekaṁ saṁ cīvaraṁ katvā saṁharitvāna pāṇayo,||
Anucaṅkamissaṁ virajaṁ sabbasattāṇamuttamaṁ.|| ||

[482] Tato pañhe apucchi maṁ pañhānaṁ kovido vidū,||
Acchambhī ca abhīto ca vyākāsiṁ Satthuno ahaṁ.|| ||

[483] Vissajjitesu pañhesu anumodi Tathāgato,||
Bhikkhu-Saṅghaṁ viloketvā imamatthaṁ abhāsatha.|| ||

[484] Lābhā aṅgānamagadhānaṁ yesāyaṁ paribhuñjati,||
Cīvaraṁ piṇḍa-pātaṁ ca paccayaṁ sayanāsanaṁ,||
Paccuṭṭhānaṁ ca sāmīciṁ tesaṁ lābhāti cābravi. || ||

[485] Ajja-t-agge maṁ sopāka assanāyupasaṅkama,||
Esā c'eva te sopāka bhavatu upasampadā.|| ||

[486] Jātiyā sattavassohaṁ laddhāna upasampadaṁ,||
Dhāremi antimaṁ dehaṁ aho dhammasudhammatā' ti.|| ||

Itthaṁ sudaṁ āyasmā sopāko thero gāthāyo abhāsitthā' ti.|| ||

 

#228
Sarabhaṅga Thero

 

[487] Sare hatthehi bhañjitvā katvāna kuṭimacchisaṁ,||
Tena me sarabhaṅgoti nāmaṁ sammutiyā ahu.|| ||

[488] Na [51] mayhaṁ kappate ajja sare hatthehi bhañjituṁ,||
Sikkhāpadā no paññattā gotamena yasassinā.|| ||

[489] Sakalaṁ samattaṁ rogaṁ sarabhaṅgo nāddasaṁ4 pubbe,||
So'yaṁ rogo diṭṭho vacanakarenātidevassa.|| ||

[490] Yen'eva maggena gato vipassī||
Yen'eva maggena sikhī ca nessabhū,||
Kakusandhakoṇāgamanā ca Kassapo||
Tenañjasena agamāsi gotamo.|| ||

[491] Vītataṇhā anādānā satta buddhā khayogadhā,||
Yehayaṁ1 denito dhammo dhamma-bhūtehi tādihi.|| ||

[492] Cattāri ariya-saccāni anukampāya pāṇinaṁ,||
Dukkhaṁ samudayo Maggo nirodho dukkhasaṅkhayo.|| ||

[493] Yasmiṁ nivattate dukkhaṁ saṁsārasmiṁ anantakaṁ,||
Bhedā imassa kāyassa jīvitassa ca saṅkhayā,||
Añño puna-b-bhavo n'atthi suvimuttomhi sabbadhī' ti.|| ||

Itthaṁ sudaṁ āyasmā sarabhaṅgo thero gāthāyo abhāsitthā' ti.|| ||

Sattakanipāto niṭṭhito.|| ||

 

Aṭṭhakanipāto

#229
Mahākaccāyana Thero

 

[494] Kammaṁ [52] bahukaṁ na kāraye||
Parivajjeyya janaṁ na uyyame,||
So ussukko rasānugiddho||
Atthaṁ riñcati yo sukh-ā-dhivāho.|| ||

[495] Paṅko' ti hi naṁ avedayuṁ||
Yāyaṁ vandanapūjanā kulesu,||
Sukhumaṁ sallaṁ durubbahaṁ||
Sakkāro kāpurisena dujjaho.|| ||

[496] Na parassupidhāya nammaṁ maccassa pāsakaṁ,||
Mattanā taṁ na seneyya kamma-bandhūhi mātiyā.|| ||

[497] Na pare vacanā coro na pare vacanā muni,||
Attā ca naṁ yathā vetti devā'pi naṁ tathā viduṁ. || ||

[498] Pare ca na vijānanti mayamettha yamāmase,||
Ye ca tattha vijānanti tato sammanti medhagā.|| ||

[499] Jīvate vā'pi sappacco api vittaparikkhayo,||
Paññāya ca alābhena vittavā'pi na jīvati.|| ||

[500] Sabbaṁ suṇati sotena sabbaṁ passati cakkhunā,||
Na ca diṭṭhaṁ sutaṁ dhīro sabbaṁ ujjhatumarahati.|| ||

[501] Cakkhumāssa yathā andho sotavā badhiro yathā,||
Paññavāssa yathā mūgo balavā dubbaloriva,||
Atha tthe samuppanne sayetha matasāyikan' ti.|| ||

Itthaṁ sudaṁ āyasmā mahākaccāyano thero gāthāyo abhāsitthā' ti.|| ||

 

#230
Sirimitta Thero

 

[502] A-k-kodhanonupanāhī amāyo rittapesuno,||
Save tādisako bhikkhu evaṁ pecca na socati.|| ||

[503] A-k-kodhanonupanāhī amāyo rittapesuno,||
Gaattadvāro sadā bhikkhu evaṁ pecca na socati.|| ||

[504] A-k-kodhanonupanāhī amāyo rittapesuno,||
Kalyāṇasīlo so1 bhikkhu evaṁ pecca na socati.|| ||

[505] A-k-kodhanonupanāhī amāyo rittapesuno,||
Kalyāṇa-mitto so bhikkhu evaṁ pecca na socati.|| ||

[506] A-k-kodhanonupanāhī amāyo rittapesuno,||
Kalyāṇapañño [53] so bhikkhu evaṁ pecca na socati.|| ||

[507] Passa saddhā Tathāgate acalā suppati-ṭ-ṭhitā||
Sīlaṁ ca yassa kalyāṇaṁ ariya-kantaṁ pasaṁsitaṁ.|| ||

[508] Saṅghe pasādo yassatthi uju bhūtaṁ ca dassanaṁ,||
Adaḷiddoti taṁ āhu amoghaṁ tassa jīvitaṁ.|| ||

[509] Tasmā saddhaṁ ca sīlaṁ ca pasādaṁ Dhamma-dassanaṁ,||
Anuyuñjetha medhāvī saraṁ Buddhāna-sāsanan' ti.|| ||

Itthaṁ sudaṁ āyasmā sirimitto thero gāthāyo abhāsitthā' ti.|| ||

 

#231
Mahā-Panthaka Thero

 

[510] Yadā paṭhamamaddakkhiṁ Satthāramakutobhayaṁ,||
Tato me ahu saṁvego passitvā purisuttamaṁ.|| ||

[511] Siriṁ hatthehi pādehi yo paṇāmeyya āgataṁ,||
Etādisaṁ so Satthāraṁ ārādhetvā virādhaye.|| ||

[512] Tadāhaṁ putta-dāraṁ ca dhana-dhaññaṁ va chaḍḍayiṁ,||
Kesamassūni chedetvā pabbajiṁ anagāriyaṁ, || ||

[513] Sikkhāsā-jīva-sampanno indriyesu susaṁvuto.||
Nama-s-samāno sambuddhaṁ vihāsiṁ aparājito.|| ||

[514] Tato me paṇidhī āsi cetaso abhipatthito,||
Na nisīde muhuttampi taṇhāsalle anūhate.|| ||

[515] Tassa mevaṁ viharato passa viriyaparakkamaṁ,||
Tisso vijjā anuppattā kataṁ Buddhassa sāsanaṁ.|| ||

[516] Pubbe-nivāsaṁ jānāmi dibba-cakkhuṁ4 visodhitaṁ,||
Arahā dakkhiṇeyyomhi vippamutto nirūpadhi.|| ||

[517] Tato ratyā vivasane suriyassuggamanaṁ pati,||
Sabbaṁ taṇhaṁ nisonetvā pallaṅkena upāvisin' ti.|| ||

Itthaṁ sudaṁ āyasmā mahāpanthako thero gāthāyo abhāsitthā' ti.|| ||

Aṭṭhakanipāto niṭṭhito.|| ||

Navakanipāto

#232
Bhūta Thero

[54] [518] Yadā dukkhaṁ jarā-maraṇanti paṇḍito||
Aviddasū vattha sitā puthujjanā,||
Dukkhaṁ pariññāya satova jhāyati||
Tato ratiṁ paramataraṁ na vindati.|| ||

[519] Yadā dukkhakha ssāvahaniṁ vīsattikaṁ||
Papañcasaṅghāṭa dukkhādhivāhiniṁ,||
Taṇhaṁ pahatvāna satova jhāyati||
Tato ratiṁ paramataraṁ na vindati.|| ||

[520] Yadā sivaṁ dve caturaṅgagāminaṁ||
Magguttamaṁ sabbakilesasodhanaṁ,||
Paññāya passitva satova jhāyati||
Tato ratiṁ paramataraṁ na vindati.|| ||

[521] Yadā asokaṁ virajaṁ asaṅkhataṁ||
Santaṁ padaṁ sabbakilesasodhanaṁ,||
Bhāveti saṁyojanabandhanacch'idaṁ||
Tato ratiṁ paramataraṁ na vindati.|| ||

[522] Yadā nabhe gajjati meghadundubhi||
Dhārākulā vihagapathe samantato,||
Bhikkhū ca pabbhāragato'va jhāyati||
Tato ratiṁ paramataraṁ na vindati.|| ||

[523] Yadā nadīnaṁ kusumākulānaṁ||
Vicittavāneyyavaṭaṁsakānaṁ,||
Tīre nisinno samaṇo'va jhāyati||
Tato ratiṁ paramataraṁ na vindati.|| ||

[524] Yadā nisīthe rahikamhi kānane||
Deve gaḷantamhi nadanti dāṭhino,||
Bhikkhū ca pabbhāragato'va jhāyati||
Tato ratiṁ paramataraṁ na vindati.|| ||

[525] Yadā vitakke uparundhiyattano||
Nagantare nagavivaraṁ samassito,||
Vītaddaro vigatakhilo'va1 jhāyati||
Tato ratiṁ paramataraṁ na vindati.|| ||

[526] Yadā [55] sukhī valakhilasokanāsano||
Niraggaḷo nibbanathe visallo,||
Sabbāsave byantikato'va jhāyati||
Tato ratiṁ paramataraṁ na vindatī' ti.|| ||

Itthaṁ sudaṁ āyasmā bhūto thero gāthāyo abhāsitthā' ti.|| ||

Navakanipāto niṭṭhito.|| ||

 

Dasakanipāto

#233
Kāphadāyī Thero

 

[56] [527] Aṅgārino dāni dumā bhadante||
Phalesino chadanaṁ vippahāya,||
Te accimanto'va pabhāsayanti||
Samayo mahāvīra bhagīrathānaṁ. || ||

[528] Dumāni phullāni manoramāni||
Samantato sabbadisā pavanti,||
Pattaṁ pahāya phalamāsasānā||
Kālo ito pakkamanāya vīra.|| ||

[529] Nevātisītaṁ na panātiuṇhaṁ||
Sukhā utu addhaniyā bhadante,||
Passantu taṁ Sākiyā koḷiyā ca||
Pacchāmukhaṁ rohiṇiṁ tārayantaṁ. || ||

[530] Āsāya kasate khettaṁ bījaṁ āsāya vappati,||
Asāya vāṇijā yanti samuddaṁ dhanahārakā,||
Yāya āsāya tiṭṭhāmi sā me āsā samijjhatu.|| ||

[531] Punappunaṁ c'eva vapanti bījaṁ||
Punappunaṁ vassati devarājā,||
Punappunaṁ khettaṁ kasanti kassakā||
Punappunaṁ dhaññamupeti raṭṭhaṁ.|| ||

[532] Punappunaṁ yā canakā caranti||
Punappunaṁ dāna-pati dadanti,||
Punappunaṁ dānapatī daditvā||
Punappunaṁ saggamupentiṭhānaṁ.|| ||

[533] Vīro [57] have sattayugaṁ puneti||
Yasumiṁ kule jāyati bhūripañño,||
Maññāmahaṁ sakkati devādavo||
Tayā hi jāto muni saccanāmo.|| ||

[534] Suddhedano nāma pitā mahosino||
Buddhassa mātā pana māyanāmā,||
Yābodhisattaṁ parihariya kucchinā||
Kāyassa bhedā tidivamhi modati.|| ||

[535] Sā gotamī kāla-katā ito cutā||
Dibbehi kāmehi samaṅgi-bhūtā,||
Sāmodati kāma-guṇehi pañcahi||
Parivāritā devagakhehi tehi.|| ||

[536] Buddhassa puttomhi asayhasāhino||
Aṅgīrasassappaṭimassa tādino,||
Pitupitā mayhaṁ tuvaṁsi sakka||
Dhammena me Gotama ayyakosī' ti.|| ||

Itthaṁ sudaṁ āyasmā kāphadāyī thero gāthāyo abhāsitthā' ti.|| ||

 

#234
Ekavihāriya Thero

 

[537] Purato pacchato vā pi aparo ce na vijjati,||
Atīva phāsu bhavati rakassa vasato vane.|| ||

[538] Handa eko gamissāmi araññaṁ buddhavaṇṇitaṁ,||
Phāsu1 ekaviharissa pahitattassa bhikkhuno.|| ||

[539] Yogī pītikaraṁ rammaṁ mattakuñjarasevitaṁ,||
Eko atthavasī khippaṁ pavisissāmi kānanaṁ.|| ||

[540] Supupphite sītavane sītale girikandare,||
Gattāni parisiñcitvā caṅkamissāmi ekako.|| ||

[541] Ekākiyo adutiyo ramaṇīye Mahāvane,||
Kadāhaṁ viharissāmi katakicco anāsavo.|| ||

[542] Evaṁ me kattukāmassa adhippāyo samijjhatu,||
Sādhayissāmahaṁ yeva nāñño aññassa kārako.|| ||

[543] Esabandhāmi sann-ā-haṁ pavisissāmi kānanaṁ,||
Na tato ni-k-khamissāmi appatto āsava-k-khayaṁ.|| ||

[544] Mālute upavāyante sīte surabhigandhike,||
Avijjaṁ dāḷayissāmi nisinno nagamuddhani.|| ||

[545] Vane kusumasañjanne pabbhāre nūna sītale,||
Vimuttisukhena sukhito ramissāmi giribbaje.|| ||

[546] So'haṁ [58] paripuṇṇa-saṅkappo cando paṇṇaraso yathā,||
Sabb'āsava parikkhīṇo n'atthi dāni puna-b-bhavo' ti.|| ||

Itthaṁ sudaṁ āyasmā eka-vihāriyo thero gāthāyo abhāsitthā' ti.|| ||

 

#235
Mahākappina Thero

 

[547] Anāgataṁ yo paṭigacca passati||
Hitaṁ ca atthaṁ ahitaṁ ca taṁ dvayaṁ,||
Viddesino tassa hitesino vā||
Randhaṁ na passanti same-k-khamānā.|| ||

[548] Ānāpānasatī yassa paripuṇṇā subhāvitā,||
Anupubbaṁ paricitā yathā Buddhena desitā,||
Somaṁ lokaṁ pabhāseti abbhā muttova candimā.|| ||

[549] Odātaṁ vata me cittaṁ appamāṇaṁ subhāvitaṁ,||
Nibbiddhaṁ paggahītaṁ ca sabbā obhāsate disā.|| ||

[550] Jīvite vā pī sappañño api vittaparikkhayo,||
Paññāya ca alābhena vittavā pi na jīvati.|| ||

[551] Paññā sutavinicchinī paññākittisilokavaḍḍhanī,||
Paññā sahito naro idha api dukkhesu sukhāni vindati.|| ||

[552] Nāyaṁ ajjatano dhammo na cchero na pi abbhuto,||
Yattha jāyetha mīyetha tattha kiṁ viya abbhutaṁ.|| ||

[553] Anantaraṁ hi jātassa jīvitā maraṇaṁ dhuvaṁ,||
Jātā jātā marantīdha evaṁ dhammā hi pāṇino.|| ||

[554] Na hetadatthaya matassa hoti||
Yaṁ jīvitatthaṁ paraporisānaṁ,||
Matamhi ruṇṇaṁ na yaso na lokyaṁ||
Na vaṇṇitaṁ samaṇa-brāhmaṇehi.|| ||

[555] Cakkhuṁ sarīraṁ upahanti ruṇṇaṁ||
Nihīyati vaṇṇabalaṁ matī ca,||
Ānandino tassa disā bhavanti||
Hitesino nāssa sukhī bhavanti.|| ||

[556] Tasmā hi iccheyya kule vasante||
Medhāvino c'eva bahu-s-sute ca,||
Yesaṁ [59] hi paññāvibhafavana kiccaṁ||
Taranti nāvāya nadiṁ va puṇṇan' ti.|| ||

Itthaṁ sudaṁ āyasmā mahākappiko thero gāthāyo abhāsitthā' ti.|| ||

 

#236
Cūḷapanthaka Thero

 

[557] Dandhā mayhaṁ gati āsi paribhūto pure ahaṁ,||
Bhātā ca maṁ paṇāmesi gaccha dāni tuvaṁ gharaṁ.|| ||

[558] So'haṁ paṇāmito bhātā saṅghārāmassa koṭṭhake,||
Dummano tattha aṭṭhāsiṁ sāsanasmiṁ apekhavā. || ||

[559] Bhagavā tattha āgañchi sīsaṁ mayhaṁ parāmasi,||
Bāhāya maṁ gahetvāna saṅghārāmaṁ pavesayī.|| ||

[560] Anukampāya me Satthā pādāsi pādapuñjaniṁ||
Etaṁ suddhaṁ adhiṭṭhehi eka-m-antaṁ svadhiṭṭhitaṁ.|| ||

[561] Tassāhaṁ vacanaṁ sutvā vihāsiṁ sāsane rato,||
Samādhiṁ paṭipādesiṁ uttamatthassa pattiyā.|| ||

[562] Pubbe-nivāsaṁ jānāmi dibba-cakkhu visodhitaṁ,||
Tisso vijjā anuppattā kataṁ Buddhassa sāsanaṁ.|| ||

[563] Sahassakkhattumattāṇaṁ nimminitvāna panthako,||
Nisīdambavane ramme yāva kālappavedanā. || ||

[564] Tato me Satthā pāhesi dūtaṁ kālappavedakaṁ,||
Paveditamhi kālamhi vehāsādupasaṅkamiṁ. || ||

[565] Vanditvā Satthuno pāde eka-m-antaṁ nisīdahaṁ,||
Nisinnaṁ maṁ vidit'vāna atha Satthā paṭiggahī.|| ||

[566] Āyāgo sabba-lokassa āhutīnaṁ paṭiggaho,||
Puññakkhettaṁ manussānaṁ paṭigaṇhittha dakkhiṇan' ti.|| ||

Itthaṁ sudaṁ āyasmā cūḷapanthako thero gāthāyo abhāsitthā' ti.|| ||

 

#237
Kappa Thero

 

[567] Nānākuṇapasampuṇṇo mahāukkārasambhavo,||
Candanikaṁ va paripakkaṁ mahāgaṇḍo mahāvaṇo.|| ||

[568] Pubbaruhirasampuṇṇo gūtha-kūpena gāḷahito,||
Āpo paggharaṇo kāyo sadā sandati pūtikaṁ.|| ||

[569] Satthikaṇḍarasambandho [60] maṁsalepanalepito,||
Cammakañcukasannaddho pūtikāyo niratthako.|| ||

[570] Aṭṭhasaṅghāṭaghaṭito nahāru suttanibandhano,||
Nekesaṁ saṅgatibhāvā kappeti iriyāpathaṁ.|| ||

[571] Dhuvappayāto maraṇassa maccurājassa santike,||
Idh'eva chaḍḍayitvāna yena kām'aṅgamo naro.|| ||

[572] Avijjā nivuto kāyo catuganthena gatthito,||
Oghasaṁsīdano kāyo anusayajālamotthato.|| ||

[573] Pañca-nīvaraṇe yutto vitakkena samappito,||
Taṇhāmūlenānugato mohacchadanachādito.|| ||

[574] Evāyaṁ vattate kāyo kammayantena yantito,||
Sampatti ca vipattyantā ninābhāvo vipajjati.|| ||

[575] Yemaṁ kāyaṁ mamāyanti andhabālā puthujjanā,||
Vaḍḍhenti kaṭasiṁ gheraṁ ādiyanti puna-b-bhavaṁ.|| ||

[576] Ye'maṁ kāyaṁ vivajjenti gūthalittaṁ'va pannagaṁ,||
Bhavamūlaṁ vamitvāna parinibbantyanāsavā. || ||

Itthaṁ sudaṁ āyasmā kappo thero gāthāyo abhāsitthā' ti.|| ||

 

#238
Upasena Thero

 

[577] Vivittaṁ appa-nigghosaṁ vāḷamiganisevitaṁ,||
Seve sen'āsanaṁ bhakkhu paṭisallānakāraṇā.|| ||

[578] Saṅkārapuñjā āhatvā susānā rathiyāhi ca,||
Tato saṅghāṭikaṁ katvā lūkhaṁ dhāreyya cīvaraṁ.|| ||

[579] Nīcaṁ manaṁ karitvāna sapadānaṁ kulākulaṁ,||
Piṇḍikāya care bhikkhu gutta-dvāro susaṁvuto.|| ||

[580] Lūkhena'pi ca santusse nāññaṁ patthe rasaṁ bahuṁ,||
Rasesu anugiddhassa jhāne naramatī mano.|| ||

[581] Appiccho c'eva santuṭṭhehi pavivitto vase muni,||
asaṁsaṭṭho gahaṭṭhehi anāgārehi c'ūbhayaṁ|| ||

[582] Yathā jaḷo'va mūgo'va attāṇaṁ dassaye tathā,||
Nātivelaṁ pabhāseyya Saṅghavajjhamhi paṇḍito.|| ||

[583] Na so upavade kañci upaghātaṁ vivajjaye,||
Saṁvuto Pātimokkhasmiṁ matt'aññū cassa bhojane.|| ||

[584] Paggahīta-nimittassa cittassuppādakovido,||
Samathaṁ anuyuñjeyya kālana ca vipassanaṁ.|| ||

[585] Viriyasātaccasampanno [61] yuttayogo sadā siyā,||
Na ca appatvā dukkhantaṁ vissāsaṁ eyya paṇḍito.|| ||

[586] Evaṁ viharamānassa suddhikāmassa bhikkhuno,||
Khīyanti āsavā sabbe kibbutiñcādhigacchatī' ti.|| ||

Itthaṁ sudaṁ āyasmā upaseno vaṅgantaputto thero gāthāyo abhāsitthā'ti.|| ||

 

#239
AparaGotama Thero

 

[587] Vijāneyya sakaṁ atthaṁ avalokeyyātha pāvacanaṁ,||
Yañcettha assa patirūpaṁ sāmaññaṁ ajjhapagatassa.|| ||

[588] Mittaṁ idha ca kalyāṇaṁ sikkhā vipulaṁ samādānaṁ,||
Sussūsā ca garūnaṁ etaṁ samaṇassa patirūpaṁ, || ||

[589] Buddhesu ca sagāravatā dhamme apaciti yathā-bhūtaṁ,||
Saṅghe ca cittīkāro etaṁ samaṇassa patirūpaṁ.|| ||

[590] Ācāragocare yutto ājīvo sodhito agārayho,||
Cttassa ca saṇṭhapanaṁ etaṁ samaṇassa patirūpaṁ.|| ||

[591] Cārittaṁ atha mārittaṁ iriyāpathiyaṁ pasādaniyaṁ,||
Adhicitte ca āyogo etaṁ samaṇassa patirūpaṁ.|| ||

[592] Āraññakāni sen'āsanāni pantāni appa-saddāni,||
Bhajitabbāni muninā etaṁ samaṇassa patirūpaṁ.|| ||

[593] Sīlaṁ ca bāhu-saccañca dhammānaṁ pavicayo yathā-bhūtaṁ,||
Saccānaṁ abhisamayo etaṁ samaṇassa patirūpaṁ.|| ||

[594] Bhāvaye ca aniccanti anatta-saññaṁ asubha-saññaṁ ca,||
Lokamhi ca anabhiratiṁ etaṁ samaṇassa patirūpaṁ.|| ||

[595] Bhaveyya ca bojjh'aṅge iddhi-pādāni indriyāni balāni,||
Aṭṭh'aṅgaMaggamariyaṁ etaṁ samaṇassa patirūpaṁ.|| ||

[596] Taṇhaṁ pajaheyya muni samūlake āsave padāleyya,||
Vihareyya vippamutto etaṁ samaṇassa patirūpan' ti.|| ||

Itthaṁ sudaṁ āyasmā gotamo thero gāthāyo abhāsitthā' ti.|| ||

Dasakanipāto niṭṭhito.|| ||

 

Ekādasanipāto

#240
Saṅkicca Thero

 

[62] [597] Kiṁ tavattho vane tāta ujjuhāno va pāvuse,||
Verambā ramaṇīyā te paviveko hi jhāyinaṁ.|| ||

[598] Yathā abbhāni verambo vāto nudati pāvuse,||
Saññā me abhikīranti vivekapaṭisaññutā.|| ||

[599] Apaṇḍaro aṇḍasambhavo sīvathi-kāya niketavāriko,||
Uppādayātava me satiṁ sandehasmiṁ1 virāga-nissitaṁ.|| ||

[600] Yaṁ ca aññe na rakkhanti yo ca aññe na rakkhati,||
Sa ve bhikkhu sukhaṁ seti kāmesu anapekkhavā.|| ||

[601] Acchodikā puthu-sīlā gonaṅgulamigāyutā,||
Ambusevālasañchannā te selā ramayanti maṁ.|| ||

[602] Vasitaṁ me araññesu kandarāsu guhāsu ca,||
Senāsanesu pantesu vāḷamiganisevite.|| ||

[603] Ime haññantu vajjhantu dukkhaṁ pappontu pāṇino.||
Naṅkappaṁ nābhijānāmi anariyaṁ dosasaṁhitaṁ.|| ||

[604] Pariciṇṇo mayā Satthā kataṁ Buddhassa sāsanaṁ,||
Ohito garuko bhāro bhavanetti samūhatā.|| ||

[605] Yassa catthāya pabba-jito agārasmānagāriyaṁ,||
So me attho anuppatto sabba-saṁyojana-k-khayo.|| ||

[606] Nābhinandāmi maraṇaṁ nābhinandāmi jīvitaṁ,||
Kālaṁ ca paṭikaṅkhāmi nibbisaṁ bhatako yathā.|| ||

[607] Nābhinandāmi maraṇaṁ nābhinandāmi jīnitaṁ,||
Kālaṁ ca paṭikaṅkhāmi sampajāno patissato' ti.|| ||

Itthaṁ sudaṁ āyasmā saṅkicco thero gāthāyo abhāsitthā' ti.|| ||

Ekādasanipāto niṭṭhito.|| ||

 

Dvādasanipāto

#241
Sīlava Thero

 

[63] [608] Sīlamevidha sikkhetha asmiṁ loke susikkhitaṁ,||
Sīlaṁ hi sabbasampattiṁ upanāmeti sevitaṁ.|| ||

[609] Sīlaṁ rakkheyya medhāvī patthayāno tayo sukhe,||
Pasaṁsaṁ vittilābhaṁ ca pecca sagge ca modanaṁ.|| ||

[610] Sīlavā hi bahū mitte saññamenādhigacchati,||
Dussīlo pana mittehi dhaṁ sate pāpamācaraṁ.|| ||

[611] Avaṇṇaṁ ca akittiṁ ca dusīlo labhate naro,||
Vaṇṇaṁ kittiṁ pasaṁsaṁ ca sadā labhati sīlavā.|| ||

[612] Ādi sīlaṁ patiṭṭhā ca kalyāṇā naṁ ca mātukaṁ,||
Pamukhaṁ sabba-dhammānaṁ tasmā sīlaṁ visodhaye.|| ||

[613] Velā ca saṁvaro sīlaṁ cittassa abhihāsanaṁ,||
Titthaṁ ca sabbaBuddhānaṁ tasmā sīlaṁ visodhaye.|| ||

[614] Sīlaṁ balaṁ appaṭimaṁ sīlaṁ āvudhamuttamaṁ,||
Sīlamābharaṇaṁ seṭṭhaṁ sīlaṁ kavacamabbhutaṁ.|| ||

[615] Sīlaṁ setu mahesakkho sīlaṁ gandho2 anuttaro,||
Sīlaṁ vilepanaṁ seṭṭhaṁ yena vāti disodisaṁ.|| ||

[616] Sīlaṁ sambalamenaggaṁ sīlaṁ pātheyyamuttamaṁ,||
Sīlaṁ seṭṭho ativāho yena yāti disodisaṁ.|| ||

[617] Idh'eva nindaṁ labhati peccāpāye ca dummano,||
Sabbattha dummano bālo sīlesu asamāhito.|| ||

[618] Idh'eva kittiṁ labhati pecca sagge ca summano,||
Sabbattha sumano dhīro sīlesu susamāhito.|| ||

[619] Sīlameva idha aggaṁ paññavā pana uttamo,||
Manussesu ca devesu sīla-paññāṇato jayan' ti.|| ||

Itthaṁ sudaṁ āyasmā sīlavo thero gāthāyo abhāsitthā' ti.|| ||

 

#242
Dunīta Thero

 

[620] Nīce kulamhi jāto'haṁ daḷiddo appabhojano,||
Hīnakammaṁ mamaṁ āsi ahosi pupphachaḍḍako.|| ||

[621] Jigucchito panussānaṁ paribhūto ca vamhito,||
Nīcaṁ manaṁ karitvāna vandisaṁ1 bahukaṁ janaṁ.|| ||

[622] Athaddasāsiṁ [64] sambuddhaṁ bhikkhu-saṅghapurakkhataṁ,||
Pavisantaṁ mahāvīraṁ magadhānaṁ puruttamaṁ.|| ||

[623] Nikkhipitvāna vyābhaṅgiṁ vandituṁ upasaṅkamiṁ,||
Mameva anukampāya aṭṭhāsi purisuttamo.|| ||

[624] Manditvā Satthuno pāde eka-m-antaṁ ṭhito tadā,||
Pabbajjaṁ ahamāyāciṁ sabbasattāṇamuttamaṁ.|| ||

[625] Tato kāruṇiko Satthā sabba-lok-ā-nukampako,||
Ehi bhikkhūti maṁ āha sā me āsūpasampadā.|| ||

[626] So'haṁ eko araññasmiṁ viharanto atandito,||
Akāsiṁ Satthu vacanaṁ yathā maṁ ovadī jino.|| ||

[627] Rattiyā paṭhamaṁ yāmaṁ pubba-jātimanussariṁ,||
Rattiyā majjhamaṁ yāmaṁ dibba-cakkhuṁ visodhayiṁ,||
Rattiyā pacchime yāme tamekhandhaṁ padālayiṁ.|| ||

[628] Tato ratyā vivasane suriyassuggamanaṁ pati,||
Indo brahmā ca āgantvā maṁ namassiṁsu pañjilī.|| ||

[629] Namo te purisājañña namo te purisuttama,||
Yassa te āsavā khīṇā dakkhiṇeyyosi mārisa.|| ||

[630] Tato disvāna maṁ Satthā devaSaṅghapurakkhataṁ,||
Sitaṁ pātu-karitvāna imamatthaṁ abhāsatha.|| ||

[631] Tapena brahma-cariyena saññamena damena ca,||
Etena brāhmaṇo hoti etaṁ brāhmaṇamuttama, nti.|| ||

Itthaṁ sudaṁ āyasmā sunīto thero gāthāyo abhāsitthā' ti.|| ||

Dvādasanipāto niṭṭhito.|| ||

 

Terasanipatā

#243
Soṇa Thero

 

[65] [632] Yāhu raṭṭhe samaiukkaṭṭho rañño aṅgassa paddhagū,||
Svājja dhamme su ukkaṭṭho soṇo dukkhassa pāragū.|| ||

[633] Pañca chinde pañca jahe pañca cuttari bhāvaye,||
Pañca saṅgātigo bhikkhu oghatiṇṇo' ti vuccati.|| ||

[634] Unnaḷassa pamattassa bāhirāsassa bhikkhuno,||
Sīlaṁ samādhi paññā ca pāripūriṁ na gacchati.|| ||

[635] Yaṁ hi kiccaṁ tadapaviddhaṁ akiccaṁ pana kayirati,||
Unnaḷānaṁ pamattāṇaṁ tesaṁ vaḍḍhanti āsavā.|| ||

[636] Yesaṁ ca susamāraddhā niccaṁ kāyagatā sati,||
Akiccaṁ te na sevanti kicce sātaccakārino,||
Satānaṁ sampajānānaṁ atthaṁ gacchanti āsavā.|| ||

[637] UjuMaggamhi akkhāte gacchatha mā nivattatha,||
Attanā codayattāṇaṁ Nibbānamabhihāraye.|| ||

[638] Accāraddhamhi viriyamhi Satthā loke anuttaro,||
Vīṇopamaṁ kiritvā me dhammaṁ desesi cakkhumā.|| ||

[639] Tassāhaṁ vacanaṁ sutvā vihāsiṁ sāsane rato,||
Samathaṁ paṭipādesiṁ uttamatthassa pattiyā,||
Tisso vijjā anuppattā kataṁ Buddhassa sāsanaṁ.|| ||

[640] Nekkhamme adhimuttassa pavivekaṁ ca cetaso,||
Avyāpajjh-ā-dhimuttassa upādāna-k-khayassa ca.|| ||

[641] Taṇha-k-khay-ā-dhimuttassa asa-m-mohaṁ ca cetaso,||
Disvā āyatan'uppādaṁ sammā cittaṁ vimuccati.|| ||

[642] Tassa [66] sammā vimuttassa santa-cittassa bhikkhuno,||
Katassa paticayo n'atthi karaṇīyaṁ na vijjati.|| ||

[643] Selo yathā ekaghano vātena na samīrati,||
Evaṁ rūpā rasā saddā gandhā phassā ca kevalā.|| ||

[644] Iṭṭhā dhammā aniṭṭhā ca nappamedhenti tādino,||
Ṭhitaṁ cittaṁ visaññuttaṁ vayañ cassātupassatī' ti.|| ||

Itthaṁ sudaṁ āyasmā soṇo koḷivīso thero gāthāyo abhāsitthā' ti.|| ||

Terasanipāto niṭṭhito.|| ||

 

Cuddasanipāto

#244
Khadiravaniya-Revata Thero

 

[67] [645] Yadā ahaṁ pabba-jito agārasmānagāriyaṁ,||
Nābhijānāmi saṅkappaṁ anariyaṁ dosasaṁhitaṁ.|| ||

[646] Ime haññantu vajjhantu dukkhaṁ pappontu pāṇino,||
Saṅkappaṁ nābhijānāmi imasmiṁ dīghamantare.|| ||

[647] Mettaṁ ca abhijānāmi appamāṇaṁ subhāvitaṁ,||
Anupubbaṁ paricitaṁ yathā Buddhena desitaṁ.|| ||

[648] Asaṁhīraṁ asaṅkuppaṁ cittaṁ āmodayāmahaṁ,||
Brahmavihāraṁ bhavemi ānāpurisasevitaṁ.|| ||

[650] Avitakkaṁ samāpanno Sammā Sambuddha-sāvako,||
Ariyena tuṇhī-bhāvena upeto hoti tāvade.|| ||

[651] Yathā'pi pabbato selo acalo suppati-ṭ-ṭhito,||
Evaṁ moha-k-khayā bhakkhu pabbato'va na vedhati.|| ||

[652] Anaṅgaṇassa posassa niccaṁ sucigavesino,||
Vālaggamattaṁ pāpassa abbhāmattaṁ va khāyati.|| ||

[653] Nagaraṁ yathā paccantaṁ guttaṁ santara-bāhiraṁ,||
Evaṁ gepetha attāṇaṁ khaṇo vo mā upaccagā.|| ||

[654] Nābhinandāmi maraṇaṁ nibhinandāmi jīvitaṁ,||
Kālaṁ ca paṭikaṅkhāmi sampajānā patissato.|| ||

[655] Nābhinandāmi maraṇaṁ nābhinandāmi jīvitaṁ,||
Kālaṁ ca paṭikaṅkhāmi sampajāno patissato.|| ||

[656] Pariciṇṇo mayā Satthā kataṁ Buddhassa sāsanaṁ,||
Ohito garuko bhāro bhavanetti samūhatā.|| ||

[657] Yassa catthāya pabba-jito agārasmānagāriyaṁ,||
So me attho anuppatto sabbasañño janakkhayo.|| ||

[658] Sampādethappamādena esā me anusāsanī,||
Handāhaṁ parinibbassaṁ vippamuttomhi sabbadhī' ti.|| ||

Itthaṁ sudaṁ āyasmā khadiravaniyo revato thero gāthāyo abhāsitthā' ti.|| ||

 

#245
Godatta Thero

 

[659] Yathā'pi bhaddo ājañño dhure yutto dhurāsaho,||
Mathito atibhārena saṁyugaṁ nāti-vattati.|| ||

[660] Evaṁ paññāya ye tittā samuddo vārinā yathā,||
Na pare atimaññanti ariya-Dhammo'va pāṇinaṁ.|| ||

[661] Kāle [68] kālavasaṁ pattā bhav-ā-bhavavasaṁ gatā,||
Narā dukkhaṁ nigacchanti tedha socanti mānavā.|| ||

[662] Unnatā sukhadhammena dukkha-dhammena conatā,||
Dvayena bālāhaññanti yathā-bhūtaṁ adassino.|| ||

[663] Ye ca dukkhe sukhasmiṁ ca majjhasibbanimaccagū||
Ṭhitā te indakhīlo'va na te unnataonatā.|| ||

[664] Naheva lābhe nālābhe ayase na ca kittiyā,||
Na nindāyaṁ pasaṁsāya na te dukkhe sukhamhi ca.|| ||

[665] Sabbattha te na lippanti udabindūva pokkhare,||
Sabbattha sukhitā dhīrā sabbattha aparājitā.|| ||

[666] Dhammena ca alābho yo yo ca lābho adhammiko,||
Alābho dhammiko seyye yaṁ ve lābho adhammiko.|| ||

[667] Yaso ca appabuddhīnaṁ viññūnaṁ ayaso ca yo,||
Ayaso'va seyyo viññūnaṁ na yaso appabuddhinaṁ.|| ||

[668] Dummedhehi pasaṁsā ca miññūhi garahā ca yā,||
Garahā'va seyyo viññūhi yaṁ ce bālapasaṁsanā.|| ||

[669] Sukhaṁ ca kāmamayikaṁ dukkhaṁ ca pavivekiyaṁ,||
Paviveka1 dukkhaṁ seyyo yaṁ ce kāmamayaṁ sukhaṁ.|| ||

[670] Jīvitaṁ ca adhammena dhammena maraṇaṁ ca yaṁ,||
Maraṇaṁ dhammikaṁ seyyo yaṁ ce jīve adhammikaṁ.|| ||

[671] Kāmakopa-p-pahīnā ye santacittā bhav-ā-bhave,||
Caranti loke asitā n'atthi tesaṁ piy-ā-p-piyaṁ.|| ||

[672] Bhāvayitvāna bojjh'aṅge indriyāni balāni ca,||
Pappuyya paramaṁ santiṁ parinibbantyanāsavā'ti. || ||

Itthaṁ sudaṁ āyasmā godatto thero gāthāyo abhāsitthā' ti.|| ||

Cuddasanipāto niṭṭhito.|| ||

 

Soḷasanipato

#246
Aññā-Koṇḍañña Thero

 

[673] Esa [69] bhiyyo pasīdāmi sutvā dhammaṁ mahārasaṁ,||
Virāgo desito dhammo anupādāya sabbaso.|| ||

[674] Bahūni loke citrāni asamiṁ paṭhavimaṇḍale,||
Mathenti maññe saṅkappaṁ subhaṁ rāgūpasaṁhitaṁ.|| ||

[675] Rajamuhataṁ ca vātena yathā meghopasammaye,||
Evaṁ sammanti saṅkappā yadā paññāya passati, || ||

[676] Sabbe saṅkhārā aniccāti yadā paññāya passati,||
Atha nibbindati dukkhe esa Maggo visuddhiyā.|| ||

[677] Sabbe saṅkhārā dukkhāti yadā paññāya passati,||
Atha nibbindati dukkhe esa Maggo visuddhiyā.|| ||

[678] Sabbe dhammā anattā' ti yadā paññāya passati,||
Atha nibbindati dukkhe esa Maggo visuddhiyā.|| ||

[679] BuddhānuBuddho yo thero koṇḍañño tibbanikkamo,||
Pahīnajātimaraṇo Brahma-cariyassa kevalī.|| ||

[680] Oghapāso daḷhakhilo pabbato duppadāliyo,||
Chetvā khilaṁ ca pāsaṁ ca selaṁ bhetvāna dubbh'idaṁ,||
Tiṇṇo pāraṅgato jhāyī mutto so mārabandhanā.|| ||

[681] Uddhato capalo bhakkhu mitte āgamma pāpake,||
Saṁsīdati mahoghasmiṁ ūmiyā paṭikujjito.|| ||

[682] Anuddhato acapalo nipako saṁvut'indriyo,||
Kalyāṇa-mitto medhāvī dukkhass-antakaro siyā.|| ||

[683] Kālapabbaṅgasaṅkāso kiso dhamanisanthato,||
Mattaññū annapānasmiṁ adīnamānaso naro.|| ||

[684] Phuṭṭho ḍaṁsehi makasehi araññasmiṁ brahāvane,||
Nāgo saṅgāmasīse'va sato tatrādhivāsaye.|| ||

[685] Nābhinandāmi maraṇaṁ nābhinandāmi jīvitaṁ,||
Kālaṁ ca patikaṅkhāmi nibbisaṁ bhatako yathā.|| ||

[686] Nābhinandāmi maraṇaṁ nābhinandāmi jīvitaṁ,||
Kālaṁ ca patikaṅkhāmi sampajāno patissato.|| ||

[687] Pariciṇṇo mayā Satthā kataṁ Buddhassa sāsanaṁ,||
Ohito garuko bhāro bhavanetti samūhatā.|| ||

[688] YasSatthāya pabba-jito agārasmānagāriyaṁ,||
So me attho anuppatto kiṁ me saddhi-vihārinā'ti. || ||

Itthaṁ sudaṁ āyasmā aññākoṇḍañño thero gāthāyo abhāsitthā' ti.|| ||

 

#247
Udāyi Thero

 

[689] Manussabhūtaṁ sambuddhaṁ attadantaṁ samāhitaṁ,||
Iriyamānaṁ3 brahmapathe cittassūpasame rataṁ.|| ||

[690] Yaṁ manussā namassanti sabba-dhammāna pāraguṁ,||
Devā'pi taṁ namassanti iti me arahato sutaṁ.|| ||

[691] Sabbasaṁyejanātītaṁ [70] vanā nibbanamāgataṁ,||
Kāmehi nekkhammarataṁ muttaṁ selā'va6 kañcanaṁ.|| ||

[692] Sa ve accantaruci nāgo himavā maññe siluccaye,||
Sabbesaṁ nāganāmānaṁ saccanāmo anuttaro.|| ||

[693] Nāgaṁ vo kittayissāmi na hi āguṁ karoti so,||
Soraccaṁ avihiṁsā ca pādā nāgassa te duve.|| ||

[694] Sati ca sampajaññaṁ ca caraṇā nāgassa te pare,||
Saddhā hattho mahānāgo upekkhāsetadantavā.|| ||

[695] Sati ca sampajaññaṁ caraṇā nāgassa te pare,||
Dhammakucchisamāvāso viveko tassa vāladhi.|| ||

[696] So jhāyī assāsarato ajjhattaṁ susamāhito,||
Gacchaṁ samāhito nāgo ṭhito nāgo samāhito.|| ||

[697] Sayaṁ samāhito nāgo nisinno pi samāhito,||
Sabbattha saṁvuto nāgo esā nāgassa sampadā.|| ||

[698] Bhuñjati anavajjāni sāvajjāni na bhuñjati,||
Ghāsamacchādanaṁ laddhā sanni'dhiṁ parivajjayaṁ.|| ||

[699] Saṇyojanaṁ aṇuṁ thūlaṁ sabbaṁ chetvāna bandhanaṁ,||
Yena yen'eva gacchati anapekkhova gacchati.|| ||

[700] Yathāpi udake jātaṁ puṇḍarīkaṁ pavaḍḍhati,||
Nopalippati toyena sucigandhaṁ manoramaṁ.|| ||

[701] Tath'eva ca loke jāto Buddho loke viharati,||
Nopalippati lokena toyena padumaṁ yathā.|| ||

[702] Mahāgini pajjalito an-āhāropasammati,||
Aṅgāresu ca santesu nibbuto' ti pavuccati.|| ||

[703] Atthassāyaṁ viññāpanī upamā viññūhi desitā,||
Viññissanti mahā-nāgā nāgaṁ nāgena desitaṁ.|| ||

[704] Vītarāgo vītadoso vītamoho anāsavo,||
Sarīraṁ vijahaṁ nāgo parinibbissantyanāsavo' ti.|| ||

Itthaṁ sudaṁ āyasmā udāyī thero gāthāyo abhāsitthā' ti.|| ||

Soḷasanipāto niṭṭhito.|| ||

 

Vīsatinipāto

#248
Adhimutta Thero

 

[71] [705] Yaññatthaṁ vā dhanatthaṁ vā ye hanāma mayaṁ pure,||
Avase taṁ bhayaṁ hoti vedhanti vilapanti ca.|| ||

[706] Tassa te n'atthī bhītattaṁ bhiyyo vaṇṇo pasīdati,||
Kasmā na paridevesi eva-rūpe mahabbhaye.|| ||

[707] N'atthi cetadikaṁ dukkhaṁ anapekkhassa gāmaṇi,||
Atikkantā bhayā sabbe khīṇasaṁyojanassa ve.|| ||

[708] Khīṇāya bhavanettiyā daṭṭhe dhamme yathātathe,||
Na bhayaṁ maraṇe hoti bhāranikkhepane yathā.|| ||

[709] Suciṇṇaṁ Brahma-cariyaṁ me Maggo cāpi subhāvito,||
Maraṇe me bhayaṁ n'atthi rogānamiva saṅkhaye.|| ||

[710] Suciṇṇaṁ Brahma-cariyaṁ me Maggo cāpi subhāvito,||
Nirassādā bhavā diṭṭhā visaṁ pītvāva chaḍḍitaṁ.|| ||

[711] Pāragū anupādāno katakicco anāsavo,||
Tuṭṭho āyukkhayā hoti mutto āghātanā yathā.|| ||

[712] Uttamaṁ dhammataṁ patto sabba-loke an'atthiko,||
Ādittāva gharā mutto maraṇasmiṁ na socati.|| ||

[713] Yadatthi saṅgataṁ kiñci bhavo vā yattha labbhati,||
Sabbaṁ anissaraṁ etaṁ iti vuttaṁ mahesinā.|| ||

[714] Yo taṁ tathā pajānāti yathā Buddhena desitaṁ,||
Na gaṇhāti bhavaṁ kiñci sutattaṁva ayoguḷaṁ.|| ||

[715] Na me hoti ahosinti bhavissanti na hoti me,||
Saṅkhārā vigamissanti tattha kā paridevanā.|| ||

[716] Suddhaṁ dhamma-samuppādaṁ suddhaṁ saṅkhārasantatiṁ,||
Passantassa yathā-bhūtaṁ na bhayaṁ hoti gāmaṇi.|| ||

[717] Tiṇakaṭṭhasamaṁ lonaṁ yadā paññāya passati,||
Mamattaṁ so asaṁvindaṁ 'n'atthi me' ti na socati.|| ||

[718] Ukkaṇṭhāmi [72] sarīrena bhavenamhi an'atthiko,||
So'yaṁ bhijjissati kāyo añño ca na bhavissati.|| ||

[719] Yaṁ vo kiccaṁ sarīrena taṁ karotha yadicchatha,||
Na me ta-p-paccayā tattha doso pemaṁ ca hohiti.|| ||

[720] Tassa taṁ vacanaṁ sutvā abbhutaṁ lomahaṁsanaṁ,||
Satthāni nikkhi-pitvāna māṇavā etadabravuṁ.|| ||

[721] Kiṁ bhaddante1 karitvāna ko vā ācariyo tava,||
Kassa sāsanamāgamma labbhafata taṁ asokatā.|| ||

[722] Sabbaññū sabba-dassāvī jino ācariyo mama,||
Mahākāruṇiko Satthā sabba-lokatikicchako.|| ||

[723] Ten'āyaṁ desito dhammo khaya-gāmī anuttaro,||
Kassa sāsanamāgamma labbhato taṁ asokatā.|| ||

[724] Sutvāna corā isino su-bhāsitaṁ,||
Nikkhippa Satthāni ca āvudhāni ca||
Tamhā ca kammā viramiṁsu eke||
Eke pabbajja marocayiṁsu.|| ||

[725] Te pabba-jitvā Sugatassa sāsane||
Bhavetva bojjh'aṅgabalāni paṇḍitā||
Udaggacittā sumanā katindriyā||
Phusiṁsu Nibbānapadaṁ asaṅkhatan' ti.|| ||

Itthaṁ sudaṁ āyasmā adhimutto thero gāthāyo abhāsitthā' ti.|| ||

 

#249
Pārāsariya Thero

 

[726] Samaṇassa ahu cintā pārāsariyassa bhikkhuno,||
Ekakassa nisinnassa pavivittassa jhāyino.|| ||

[727] Kimānupubbaṁ puriso kiṁ vataṁ kiṁ samācaraṁ,||
Attano kiccakirissa na ca kiñci viheṭhaye.|| ||

[728] Indriyāni manussānaṁ hitāya ahitāya ca,||
Arakkhitāni ahitāya rakkhitāni hitāya ca.|| ||

[729] Indriyān'evaṁ sārakkhaṁ indriyāni ca gopayaṁ,||
Attano kiccakārisusa na ca nakiñci viheṭhaye.|| ||

[730] Cakkhu'ndriyaṁ ce rūpesu gacchantaṁ anivārayaṁ,||
Anādīnava-dassāvī so dukkhā na hi muccati.|| ||

[731] Sotindriyaṁ ce1 saddesu gacchantaṁ anivārayaṁ,||
Anādīnava-dassāvī so mukkhā na hi muccati.|| ||

[732] Anissaraṇadassāvī [73] gandhe ce paṭisevati,||
Na so muccati dukkhamhā gandhesu adhimucchito.|| ||

[733] Ambilaṁ madhura-g-gaṁ ca tittaka-g-gamanussaraṁ,||
Rasa-taṇhāya gadhito hadayaṁ nāvabujjhati.|| ||

[734] Subhānyappaṭikūlāni phoṭṭhabbāni anussaraṁ,||
Ratto ragādhikaraṇaṁ vividhaṁ vindate dukkhaṁ.|| ||

[735] Manaṁ cetehi dhammehi yo na Sakkoti rakkhituṁ,||
Tato naṁ dukkhamanveti sabbehetehi pañcahi.|| ||

[736] Pubbalohitasampuṇṇaṁ bahussa kuṇapassa ca,||
Naravīrakataṁ vagguṁ samuggamiva cittitaṁ.|| ||

[737] Kaṭukaṁ madhurassādaṁ piyanibandhanaṁ dukkhaṁ,||
Khuraṁva madhunā littaṁ ullihaṁ nāvabujjhati.|| ||

[738] Itthirūpe itthisare phoṭṭhabbe'pi itthiyā,||
Itthigandhesu sāratto vividhaṁ vindate dukkhaṁ.|| ||

[739] Itthisotāni sabbāni sandanti pañca pañcasū,||
Tesamāvaraṇaṁ kātuṁ so Sakkoti viriyavā.|| ||

[740] So atthavā so dhammaṭṭho so dukkho so vicakkhaṇo,||
Kareyya rama-māno pi kiccaṁ dhammattha-saṁhitaṁ.|| ||

[741] Atho sīdati saññuttaṁ majje kiccaṁ niratthakaṁ,||
Na taṁ kiccanti maññitvā appamatto vicakkhaṇo.|| ||

[742] Yaṁ ca atthena saññuntaṁ yā ca dhammagatā rati,||
Taṁ samādāya vattetha sā hi uttamā rati.|| ||

[743] Uccāvacehupāyehi||
Paresamabhijigīsati,||
Hantvā vadhitvā atha socayitvā,||
Ālopati sāhasā yo paresaṁ.|| ||

[744] Tacchanto āṇiyā āṇiṁ nihanti balavā yathā,||
Indriyānindreyeheva nihanti kusalo tathā.|| ||

[745] Saddhaṁ viriyaṁ samādhiṁ ca satiṁ paññañca1 bhāvayaṁ,||
Pañca pañcahi hantvāna anīgho yāti brāhmaṇo.|| ||

[746] So atthavā so dhammaṭṭho katvā vākyānusāsaniṁ,||
Sabbena sabbaṁ Buddhassa so naro sukhamedhatī' ti.|| ||

Itthaṁ sudaṁ āyasmā parāsariyo thero gāthāyo abhāsitthā' ti.|| ||

 

#250
Telakāni Thero

 

[747] Cirarattaṁ matātāpī dhammaṁ anuvicintayaṁ,||
Samaṁ cittassa nālatthaṁ pucchaṁ samaṇa-brāhmaṇe.|| ||

[748] Ko [74] so pāraṅgato loke ko patto amato-gadhaṁ,||
Kassa dhammaṁ paṭicchāmi paramatthavijānanaṁ.|| ||

[749] Antovaṅkagato āsi macchova ghasamāmisaṁ,||
Baddho3 mahindapāsena vepacittyasuro yathā.|| ||

[750] Añchāmi naṁ na muñcāmi asmā soka-pariddavā,||
Ko me bandhaṁ muñcaṁ loke sambodhiṁ vedayissati.|| ||

[751] Samaṇaṁ brāhmaṇaṁ vā kaṁ ādisantaṁ pabhaṅgunaṁ,||
Kassa dhammaṁ paṭicchāmi jarāmaccupavāhanaṁ.|| ||

[752] Vicikicchākaṅkhāgathitaṁ sārambhabalasaññutaṁ,||
Kodhappatta-manatthaddhaṁ abhijappappadāraṇaṁ.|| ||

[753] Taṇhādhanusamuṭṭhānaṁ dve ca pannarasāyutaṁ,||
Passa orasikaṁ bāḷhaṁ bhetvā yadi tiṭṭhati.|| ||

[754] Anudiṭṭhīnaṁ appahānaṁ saṅkappaparatejitaṁ,||
Tena viddho pavedhāmi pattaṁ'va māluteritaṁ.|| ||

[755] Ajjhattaṁ me samuṭṭhāya khippaṁ paccati māmakaṁ,||
Chaphass'āyatanī kāyo yattha sarati sabbadā.|| ||

[756] Taṁ na passāmi tekicchaṁ yo metaṁ sallamuddhare,||
Nānārajjena satthena nāññena vici-kicchitaṁ.|| ||

[757] Ko me asattho avaṇo sallamabbhantarapassayaṁ,||
Ahiṁsaṁ sabbagattānā sallaṁ me uddharissataṁ.|| ||

[758] Dhammappati hi so seṭṭho visadosappavāhako,||
Gambhīfara patitassa me thalaṁ pāṇiṁ ca dassaye.|| ||

[759] Rahade'hamasmi ogāḷho ahāriyarajamattike,||
Māyāusūyasārambha thīna-middhamapatthaṭe.|| ||

[760] Uddhaccameghathanitaṁ saṁyojanavalāhakaṁ,||
Vāhā vahanti duddiṭṭhiṁ saṅkappā rāganissitā.|| ||

[761] Savanti sabbadhi sotā latā ubbhijja tiṭṭhati,||
Te sote ko nivāreyya taṁ lataṁ ko hi checcati.|| ||

[762] Velaṁ [75] karotha bhaddante sotānaṁ sannivāraṇaṁ,||
Mā te mano-mayo soto rukkhaṁ'va sahasā luve.|| ||

[763] Evaṁ me bhayajātassa a-pāra-apāramesato,||
Tāṇo paññāvudho Satthā isiSaṅghanisevito.|| ||

[764] Sopāṇaṁ sukataṁ suddhaṁ dhammasāra-mayaṁ daḷaṁ,||
Pādāsi vuyhamānassa 'mā bhāyī' ti ca abravī.|| ||

[765] Sati-paṭṭhānapāsādaṁ āruyha pacc'avekkhisaṁ,||
Yaṁ taṁ pubbe amaññisisaṁ sakkāyābhirataṁ pajaṁ.|| ||

[766] Yadā ca Maggamaddakkhiṁ nāvāya abhirūhanaṁ,||
Anadhiṭṭhaya attāṇaṁ titthamaddakkhimuttamaṁ.|| ||

[767] Sallaṁ attasamuṭṭhānaṁ bhavanettipabhāvitaṁ,||
Etesaṁ appavattāya desesi Maggamuttamaṁ.|| ||

[768] Dīgha-rattānusayitaṁ cirarattamadhiṭṭhitaṁ,||
Buddho me pānudī ganthaṁ visadosappavāhano' ti.|| ||

Itthaṁ sudaṁ āyasmā telakāni thero gāthāyo abhāsitthā' ti.|| ||

 

#251
Raṭṭhapāla Thero

 

[769] Passa cittakataṁ bimbaṁ arukāyaṁ samussitaṁ,||
Āturaṁ bahusaṅkappaṁ yassa n'atthi dhuvaṁ ṭhiti.|| ||

[770] Passa cittaka rūpaṁ maṇinā ka1ṇḍalena ca,||
Aṭṭhiṁ tacena onaddhaṁ saha vatthehi sobhati.|| ||

[771] Alattakatā pādā mukhaṁ cuṇṇakamakkhitaṁ,||
Alaṁ bālassa mohāya no ca pāragavesino.|| ||

[772] Aṭṭhapādakatā kesā nettā añjanamakkhitā,||
Alaṁ bālassa mohāya no ca pāragavesino.|| ||

[773] Añjanīva navā cittā pūtikāyo alaṅkato,||
Alaṁ bālassa mohāya no ca pāragavesino.|| ||

[774] Odahi migavo pāsaṁ nāsadā vāguraṁ migo,||
Bhatvā nivāpaṁ gacchāma kandante migabandhake.|| ||

[775] Chinno pāso migavassa nāsadā vāguraṁ migo,||
Bhutvā nivāpaṁ gacchāma socante migaluddake.|| ||

[776] Pasisāmi loke sadhane manusse||
Laddhāna vittaṁ na dadanti mohā,||
Luddhā [76] dhanaṁ sannicayaṁ karonti||
Bhiyyo va kāme abhipatthayanti.|| ||

[777] Rājā pasayha paṭhaviṁ visetvā||
Sasāgarantaṁ mahimāvasanto,||
Oraṁ samuddassa atittarūpo||
Pāraṁ samuddassa'pi patthayetha.|| ||

[778] Rājā ca aññe ca bahū manussā||
Avīta-taṇhā maraṇaṁ upenti,||
Ūnāva hutvāna jahanti dehaṁ||
Kāmehi lokamhi na hatthi titti.|| ||

[779] Kandanti naṁ ñāti pakiriya kese||
Aho vatā no amarāti cāhu,||
Vatthena naṁ pārutaṁ nīharitavā||
Citaṁ samedhāya tato ḍahanti.|| ||

[780] So ḍayhati sūlehi tujjamāno||
Ekena vatthena pahāya bhoge,||
Na mīyamānassa bhavanti tāṇā||
Gñātī ca mittā atha vā sahāyā.|| ||

[781] Dāyādakā tassa dhanaṁ haranti||
Satto pana gacchati yena kammaṁ,||
Na mīyamānaṁ dhanamanveti kiñci||
Puttā ca dārā ca dhanaṁ ca raṭṭhaṁ.|| ||

[782] Na dīghamāyu labhate dhanena||
Na cā'pi vittena jaraṁ vihanti,||
Appaṁ hi taṁ jīvitamāhu dhīrā||
Asassataṁ vippariṇāmadhammaṁ.|| ||

[783] Aḍḍhā daḷiddā ca phusanti phassaṁ||
Bālo ca dhīro ca tatheva phuṭṭho,||
Bālo hi bālyā vadhito'va seti||
Dīro ca no vedhati phassaphuṭṭho.|| ||

[784] Tasmā hi paññā'va dhanena seyyā||
Yāya vosānamidādhigacchati,||
Abyositattā hi bhav-ā-bhavesu,||
Pāpāni kammāni karoti mohā.|| ||

[785] Upeti [77] gabbhañ ca parañ ca lokaṁ||
Saṁsāramāpajja paramparāya,||
Tassappañ ca abhisaddahanto||
Upeti gabbhañ ca parañca lokaṁ.|| ||

[786] Coro yathā sandhimukhe gahīto||
Sakammunā haññati pāpa-dhammo,||
Evaṁ pajā pacca paramhi loke||
Sakammukā haññati pāpa-dhammā. || ||

[787] Kāmā hi citrā madhurā manoramā||
Virūparūpena mathenti cittaṁ,||
Ādīnavaṁ kāma-guṇesu disvā||
Tasmā ahaṁ pabba-jitomhi rāja.|| ||

[788] Dumapphalānīva patanti mānavā||
Daharā ca vuddhā ca sarīrabhedā,||
Etam pi disvā pabba-jitomhi rāja||
Apaṇṇakaṁ sāmaññameva seyyo, || ||

[789] Saddhāyāhaṁ pabba-jito upeto jinasāsane,||
Avañjhā mayhaṁ pabbajjā anaṇo bhuñjāmi bhojanaṁ.|| ||

[790] Kāme ādittato disvā jātarūpāni satthato,||
Gabbhavokkantito dukkhaṁ Nirayesu mahabbhayaṁ.|| ||

[791] Etam ādīnavaṁ ñatvā saṁvegaṁ alabhiṁ tadā,||
So'haṁ viddho tadā santo sampatto āsava-k-khayaṁ.|| ||

[792] Pariciṇṇo mayā Satthā kataṁ Buddhassa sāsanaṁ,||
Ohito garuko bhāro bhavanetti samūhatā.|| ||

[793] YasSatthāya pabba-jito agārasmānagāriyaṁ,||
So me atthe anuppatto sabba-saṁyojana-k-khayo' ti.|| ||

Itthaṁ sudaṁ āyasmā raṭṭhapālo thero gāthāyo abhāsitthā' ti.|| ||

 

#252
Māluṅkya-putta Thero

 

[794] Rūpaṁ disvā sati muṭṭhā piyaṁ nimittaṁ mana-sikaroto,||
Sārattacitto vedeti taṁ ca ajjhossa tiṭṭhati.|| ||

[795] Tassa vaḍḍhanti vedanā anekā rūpa-sambhavā,||
Abhijjhā ca vihesā ca cittamass'ūpahaññati,||
Evamācinato dukkhaṁ ārā Nibbānaṁ vuccati.|| ||

[796] Saddaṁ sutvā sati muṭṭhā piyaṁ nimittaṁ mana-sikaroto,||
Sārattacitto vedeti taṁ ca ajjhossa tiṭṭhati.|| ||

[797] Tassa vaḍḍhanti vedanā anekā sadda-sambhavā,||
Abhijjhā ca vihesā ca cittamass'ūpahaññati,||
Evamācinato dukkhaṁ ārā Nibbānaṁ vuccati.|| ||

[798] Gandhaṁ ghatvā sati muṭṭhā piyaṁ nimittaṁ mana-sikaroto,||
Sārattacitto vedeti taṁ ca ajjhossa2 tiṭṭhati.|| ||

[799] Tassa vaḍḍhanti vedanā anekā gandha-sambhavā,||
Abhijjhā ca vihesā ca cittamass'ūpahaññati,||
Evamācinato dukkhaṁ ārā Nibbānaṁ3 vuccati.|| ||

[800] Rasaṁ bhotvā sati muṭṭhā piyaṁ nimittaṁ mana-sikaroto,||
Sārattacitto vedeti taṁ ca ajjhossa tiṭṭhati.|| ||

[801] Tassa vaḍḍhanti vedanā anekā rasa-sambhavā,||
Abhijjhā ca vihesā ca cittamass'ūpahaññati,||
Evamācinato dukkhaṁ ārā Nibbānaṁ vuccati.|| ||

[802] Phassaṁ [78] phussa sati muṭṭhā piyaṁ nimittaṁ mana-sikaroto,||
Sārattacitto vedeti taṁ ca ajjhossa tiṭṭhati.|| ||

[803] Tassa vaḍḍhanti vedanā anekā phassasambhavā,||
Abhijjhā ca vihesā ca cittamass'ūpahaññati,||
Evamācinato dukkhaṁ ārā Nibbānaṁ vuccati.|| ||

[804] Dhammaṁ ñatvā sati muṭṭhā piyaṁ nimittaṁ mana-sikaroto,||
Sārattacitto vedeti taṁ ca ajjhossa tiṭṭhati.|| ||

[805] Tassa vaḍḍhanti vedanā anekā dhamma-sambhavā,||
Abhijjhā ca vihesā ca cittamass'ūpahaññati,||
Evamācinato dukkhaṁ ārā Nibbānaṁ vuccati.|| ||

[806] Naso rajjati rūpesu rūpaṁ disvā patissato,||
Viratta-citto vedeti taṁ ca nājjhossa tiṭṭhati.|| ||

[807] Yathāssa passato rūpaṁ sevato cā'pi vedanaṁ,||
Khīyati nopacīyati evaṁ so caratī sato,||
Evaṁ apacinato dukkhaṁ santike Nibbānaṁ3 vuccati.|| ||

[808] Naso rajjati saddesu saddaṁ sutvā patissato,||
Viratta-citto vedeti taṁ ca nājjhossa1 tiṭṭhati.|| ||

[809] Yathāssa suṇato saddaṁ sevato cā'pi vedanaṁ,||
Khīyati nopacīyati evaṁ so caratī sato,||
Evaṁ apacinato dukkhaṁ santike Nibbānaṁ2 vuccati.|| ||

[810] Naso rajjati gandhesu gandhaṁ ghatvā patissato,||
Viratta-citto vedeti taṁ ca nājjhossa1 tiṭṭhati.|| ||

[811] Yathāssa ghāyato gandhaṁ sevato cā'pi vedanaṁ,||
Khīyati nopacīyati evaṁ so caratī sato,||
Evaṁ apacinato dukkhaṁ santike Nibbānaṁ2 vuccati.|| ||

[812] Naso rajjati rasesu rasaṁ bhotvā3 patissato,||
Viratta-citto vedeti taṁ ca nājjhossa tiṭṭhati.|| ||

[813] Yathāssa sāyato rasaṁ sevato cā'pi vedanaṁ,||
Khīyati nopacīyati evaṁ so caratī sato,||
Evaṁ apacinato dukkhaṁ santike Nibbānaṁ vuccati.|| ||

[814] Naso rajjati phassesu phassaṁ phussa patissato,||
Viratta-citto vedeti taṁ ca nājjhossa tiṭṭhati.|| ||

[815] Yathāssa phusato phassaṁ sevato cā'pi vedanaṁ,||
Khīyati nopacīyati evaṁ so caratī sati,||
Evaṁ apacinato dukkhaṁ santike Nibbānaṁ vuccati.|| ||

[816] Naso rajjati dhammesu dhammaṁ ñatvā patissato,||
Viratta-citto vedeti taṁ ca nājjhossa tiṭṭhati.|| ||

[817] Yathāssa vijānato dhammaṁ sevato cā'pi vedanaṁ,||
Khīyati nopacīyati evaṁ so caratī sato,||
Evaṁ apacinato dukkhaṁ santike Nibbānaṁ2 vuccati.|| ||

Itthaṁ sudaṁ āyasmā māluṅkyaputto thero gāthāyo abhāsitthā' ti.|| ||

 

#253
Sela Thero

 

[818] Paripuṇṇakāyo suruci sujāto cārudassano,||
Suvaṇṇavaṇaṇosi Bhagavā susukkadāṭho viriyavā.|| ||

[819] Narassa hi sujātassaye bhavanti viyañjanā,||
Sabbe te tava kāyasmiṁ mahā-purisa-lakkhaṇā.|| ||

[820] Pasannanetto sumukho brahmā uju patāpavā,||
Majjhe samaṇaSaṅghassa ādicco'va virocasi.|| ||

[821] Kalyāṇadassano bhikkhu kañcanasannibhattaco,||
Kiṁ te samaṇabhāvena evaṁ uttamavaṇṇino.|| ||

[822] Rājā arahasi bhavituṁ cakka-vattī rathesabho,||
Cāturanto vijitāvī jambusaṇḍassa issaro.|| ||

[823] Khattiyā bhogā rājāno anuyantā bhavanti te,||
Rājādhirājā4 manujindo rajjaṁ kārehi Gotama.|| ||

[824] Rājāhamasuhi [79] sela (selati Bhagavā) Dhamma-rājā anuttaro,||
Dhammena vakkaṁ vattemu cakkaṁ appati-vattiyaṁ.|| ||

[825] SamBuddho paṭijānāsi (iti selo brāhmaṇo) Dhamma-rājā sanuttaro,||
Dhammena cakkaṁ vattemi iti bhāsasi Gotama.|| ||

[826] Ko nu senāpati bhoto sāvako Satthu anvayo,||
Ko te maṁ anuvatteti Dhamma-cakkaṁ pavattitaṁ.|| ||

[827] Mayā pavattitaṁ cakkaṁ (selāti Bhagavā) Dhamma-cakkaṁ anuttaraṁ,||
Sāriputto anuvatteti anujāto Tathāgataṁ.|| ||

[828] Abhiññeyyaṁ abhiññātaṁ bhāvetabbaṁ ca bhāvitaṁ,||
Pahātabbaṁ pahīnaṁ me tasmā Buddhosmi brāhmaṇa.|| ||

[829] Vinayassu mayi kaṅkhaṁ adhimuccassu brāhmaṇa,||
Dullabhaṁ dassanaṁ hoti sambuddhānaṁ abhiṇhaso.|| ||

[830] Yesaṁ ve dullabho loke pātu-bhāvo abhiṇhaso,||
So'haṁ brāhmaṇa sambuddho salla-katto anuttaro.|| ||

[831] Brahmabhūto atitulo mārasena-p-pamaddano,||
Sabbāmitte vase katvā modāmi akutobhayo.|| ||

[832] Idaṁ bhonto nisāmetha yathā bhāsati cakkhumā,||
Sallakatto1 mahāvīro nīho'va nadatī vane.|| ||

[833] Brahmabhūtaṁ atitulaṁ mārasena-p-pamaddanaṁ,||
Ko disvā nappasīdeyya api kaṇh'ābhijātiko.|| ||

[834] Yo maṁ icchati anvetu yo vā nicchati gacchatu,||
Idh'āhaṁ pabbajissāmi varapaññassa santike.|| ||

[835] Etaṁ ce ruccati bhoto Sammā Sambuddha-sāsanaṁ,||
Mayam pi pabbajissāma varapaññassa santike.|| ||

[836] Brāhmaṇā tisatā ime yā canti pañjalīkatā,||
Brahma-cariyaṁ carissāma Bhagavā tava santike.|| ||

[837] Svākkhātaṁ Brahma-cariyaṁ (selāti Bhagavā) sandiṭṭhikamakālikaṁ,||
Yattha amoghā pabbajjā appamattassa sikkhato.|| ||

[839] Tuvaṁ [80] Buddho tuvaṁ Satthā tuvaṁ mārābhibhū muni,||
Tuvaṁ anusaye chetvā tiṇṇo tāresimaṁ pajaṁ.|| ||

[840] Upadhī te samatikkantā āsavā te padālitā,||
Sīho'va anupādāno pahīnabhayabheravo.|| ||

[841] Bhikkhavo tisatā ime tiṭṭhanti pañjalīkatā,||
Pāde vīra pasārehi nāgā vandantu Satthuno' ti.|| ||

Itthaṁ sudaṁ āyasmā selo thero gāthāyo abhāsitthā' ti.|| ||

 

#254
Bhaddiya Thero

 

[842] Yātaṁ me hatthigīvāya sukhumā vatthā padhāritā,||
Sālīnaṁ odano bhutto sucimaṁsūpasecano.|| ||

[843] So'jja bhaddo sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[844] Paṁsukūlī sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[845] Piṇḍapātī sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[846] Tecivarī sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[847] Sapadānacārī sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[848] Ekāsanī sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[849] Pattapiṇḍī sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[850] Khalupacchābhattī sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[851] Āraññiko sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[852] Rukkhamūliko sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[853] Abbhokāsī sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[854] Sosāniko sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[855] Yathāsanthatiko sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[856] Nesajjiko sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[857] Appiccho sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[858] Santuṭṭho sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[859] Pavivitto sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[860] Asaṁsaṭṭho sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[861] Āraddha-viriyo sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[862] Hitvā satapalaṁ kaṁsaṁ sovaṇṇaṁ satarājikaṁ,||
Aggahiṁ mattikāpattaṁ idaṁ dutiyābhisecanaṁ.|| ||

[863] Ucce maṇḍalipākāre daḷhamaṭṭālakoṭṭhake,||
Rakkhito khaggahatthehi uttasaṁ vihariṁ pure.|| ||

[864] So'jja bhaddo anutrāsī pahīnabhayabheravo,||
Jhāyati vanamogayha putto godhāya bhaddiyo.|| ||

[865] Sīla-k-khandhe patiṭṭhāya satiṁ paññaṁ ca bhāvayaṁ,||
Pāpuṇiṁ anupubbena sabba-saṁyojana-k-khayan' ti.|| ||

Itthaṁ sudaṁ āyasmā bhaddiyo thero gāthāyo abhāsitthā' ti.|| ||

 

#255
Aṅgulimāla Thero

[pts] [olen] [than]

Proofed against the Thera- and Therī-Gāthā, edited by Hermann Oldenberg and Richard Pischel, second edition, by K.R. Norman and L. Alsdorf, Pali Text Society.

 

[866] Gacchaṁ vadesi samaṇa ṭhito'mhi||
Mamaṁ ca brūsi ṭhitam aṭṭhito' ti,||
[81] Pucchāmi taṁ samaṇa etam atthaṁ||
Kasamā aṭṭhito'mhi.|| ||

[867] Ṭhito ahaṁ Aṅgulimāla sabbadā||
Sabbesu bhūtesu nidhāya daṇḍaṁ,||
Tuvañ ca pāṇesu asaññato'si,||
Tasmā ṭhito'haṁ tuvam aṭṭhito'si.|| ||

[868] Cirassaṁ vata me mahito mahesi||
Mahāvanaṁ samaṇo paccupādi,||
So'haṁ cajissāmi sahassapāpaṁ||
Sutvāna gāthaṁ tava dhammayuttaṁ.|| ||

[869] Ity eva coro asim āvudhañ ca||
Sobbhe papāte narake anvakāsi,||
Avandi coro Sugatassa pāde,||
Tatth'eva pabbajjam ayāci Buddhaṁ.|| ||

[870] Buddho ca kho kāruṇiko mahesi||
Yo Satthā lokassa sa-devakassa,||
Tam 'ehi bhikkhū' ti tadā avoca;||
Es'eva tassa ahu bhikkhubhāvo.|| ||

[871] Yo pubbe pamajjitvāna pacchā so na p-pamajjati,||
So'maṁ lokaṁ pabhāseti abbhā mutto va candimā.|| ||

[872] Yassa pāpaṁ kataṁ kammaṁ kusalena pithīyati,||
So'maṁ lokaṁ pabhāseti abbhā mutto va candimā.|| ||

[873] Yo have daharo bhikkhu yuñjati Buddha-sāsane,||
So'maṁ lokaṁ pabhaseti abbhā mutto va candimā.|| ||

[874] Disā hi me dhammakathaṁ suṇantu||
Disā hi me yuñjantu Buddha-sāsane,||
Disā hi me te manusse bhajantu||
Ye'dhammam evādapayanti santo.|| ||

[875] Disā hi me khantivādānaṁ avirodhappasaṁsinaṁ,||
Suṇantu dhammaṁ kālena tañ ca anuvidhīyantu.|| ||

[876] Na hi jātu so mamaṁ hiṁse aññaṁ vā pana kañcinaṁ,||
Pappuyya paramaṁ santiṁ rakkheyya tasathāvare.|| ||

[82] [877] Udakaṁ hi nayanti nettikā, usukārā namayanti tejanaṁ,||
Dāruṁ namayanti tacchakā, attāṇaṁ damayanti paṇḍitā.|| ||

[878] Daṇḍen'eke damayanti aṅkusehi kasāhi ca:||
Adaṇḍena asatthena ahaṁ antomhi tādinā.|| ||

[879] 'Ahiṁsako' ti me nāmaṁ hiṁsakassa pure sato,||
Ajjāhaṁ saccanāmo'mhi, na naṁ hiṁsāmi kiñcinaṁ.|| ||

[880] Coro ahaṁ pure āsiṁ Aṅgulimālo' ti vissuto,||
Vuyhamāno mahoghena Buddhaṁ saraṇam āgamaṁ.|| ||

[881] Lohitapāṇī pure āsiṁ Aṅgulimālo' ti vissuto,||
Saraṇāgamanaṁ passa; bhavanetti samūhatā.|| ||

[882] Tādisaṁ kammaṁ katvāna bahuṁ duggatigāminaṁ||
Phuṭṭho kammavipākena anaṇo bhuñjāmi bhojanaṁ.|| ||

[883] Pamādam anuyuñjanti bālā dummedhino janā.||
Appamādaṁ ca medhāvī dhanaṁ seṭṭhaṁ va rakkhati.|| ||

[884] Mā pamādam anuyuñjetha mā kāmaratisanthavaṁ,||
Appamatto hi jhāyanto pappoti paramaṁ sukhaṁ.|| ||

[885] Sā-gataṁ nāpagataṁ, n'etaṁ dummantitaṁ mama,||
Saṁvibhattesu dhammesu yaṁ seṭṭhaṁ tad upāgamaṁ.|| ||

[886] Sā-gataṁ nāpagataṁ n'etaṁ dummantitaṁ mama,||
Tisso vijjā anuppattā, kataṁ Buddhassa sāsanaṁ.|| ||

[887] Araññe rukkha-mūle vā pabbatesu guhāsu vā,||
Tattha tatth'eva aṭṭhāsiṁ ubbiggamanaso tadā.|| ||

[888] Sukhaṁ sayāmi ṭhāyāmi, sukhaṁ kappemi jīvitaṁ,||
Ahatthapāso Mārassa: aho Satthānukampito.|| ||

[889] Brahmajacco pure āsiṁ, udicco ubhato ahuṁ,||
So'jja putto Sugatassa dhammarājassa Satthuno.|| ||

[890] Vītataṇho anādāno gutta-dvāro susaṁvuto,||
Aghamūlaṁ vadhitvāna patto me āsava-k-khayo.|| ||

[891] Pariciṇṇo mayā Satthā, kataṁ Buddhassa sāsanaṁ,||
Ohito garuko bhāro, bhavanetti samūhatā' ti.|| ||

Itthaṁ sudaṁ āyasmā Aṅgulimālo thero gāthāyo abhāsitthā' ti.|| ||

 

#256
Anuruddha Thero

 

[892] Pahāya [83] mātā-pitaro bhaginī ñātibhātaro,||
Pañcakāma-guṇe hitvā anuruddho'va jhāyatu.|| ||

[893] Sameto naccagītehi sammatāḷappabodhano,||
Na tena suddhimajjhagaṁ Mārassa visaye rato.|| ||

[894] Etaṁ ca samatikkamma rato Buddhassa sāsane,||
Sabboghaṁ samatikkamma anuruddho'va jhāyati.|| ||

[895] Rūpā saddā rasā gandhā pheṭṭhabbā ca manoramā'||
Ete ca samatikkamma anuruddho'va jhāyati.|| ||

[896] Piṇḍapātā paṭikkanto eko adutiyo muni,||
Esati paṁsukūlāni anuruddho anāsavo.|| ||

[897] Vicinī aggahī dhovī rajayī dhārayī muni,||
Paṁsukūlāni matimā anuruddho anāsavo.|| ||

[898] Mahiccho ca a-santuṭṭho saṁsaṭṭho yo ca uddhato,||
Tassa dhammā ime honti pāpakā saṅkilesikā.|| ||

[899] Sato ca hoti appiccho santuṭṭho avighātavā,||
Pavivekarato vitto niccamāraddha-vīriyo.|| ||

[900] Tassa dhamma ime honti kusalā bodhi-pakkhikā,||
Anāsavo ca so hoti iti vuttaṁ mahesinā.|| ||

[901] Mama saṅkappamaññāya Satthā loke anuttaro,||
Mano-mayena kāyena iddhiyā upasaṅkami.|| ||

[902] Yadā me ahu saṅkappo tato uttari desayi,||
Nippapañca-rato Buddho ni-p-papañcamadesayi.|| ||

[903] Tasmāhaṁ dhammamaññāya vihāsiṁ sāsane rato,||
Tisso vijjā anuppattā kataṁ Buddhassa sāsanaṁ.|| ||

[904] Pañcapaññāsavassāni yato nesajjiko ahaṁ,||
Pañcavīsati-vassāni yato middhaṁ samūhataṁ.|| ||

[905] Nāhu assāsa-passāsā ṭhitavittassa tādino,||
Anejo santimārabbha cakkhumā parinibbuto.|| ||

[906] Asallīnena cittena vedanaṁ ajjhavāsayī,||
Pajjotass'eva Nibbānaṁ vimokkho cetaso ahu.|| ||

[907] Ete pacchimikā dāni munino phassapañcamā,||
Nāññe dhammā bhavissanti samubaddhe parinibbute.|| ||

[908] N'atthi dāni punāvāso deva-kāyamhi jālini,||
Vikkhīṇo jāti-saṁsāro n'atthi dāni puna-b-bhavo.|| ||

[909] Yassa [85] muhuttena sahassadhā loko saṁvidito sabrahmakappo,||
Vasī iddhiguṇe cut'ūpapāte kāle passati devatā sa bhikkhu. || ||

[910] Annabhāro pure āsiṁ daḷiddo ghāsahārako,||
Samaṇaṁ paṭipādesiṁ upariṭṭhaṁ yasassinaṁ.|| ||

[911] Somhi sakyakule jāto anuruddho' ti maṁ vidū,||
Upeto naccagītehi sammatāḷappabodhano.|| ||

[912] Athaddasāsiṁ sambuddhaṁ Satthāraṁ akutobhayaṁ,||
Tasmiṁ cittaṁ pasādetvā pabbajiṁ anagāriyaṁ.|| ||

[913] Pubbe-nivāsaṁ jānāmi yattha me vusitaṁ pure,||
Tāvatiṁsesu devesu aṭṭhāsiṁ satajātiyā.|| ||

[914] Sattakkhattuṁ manussindo ahaṁ rajjamakārayiṁ,||
Cāturanto vijitāvī jambusaṇḍassa issaro,||
Adaṇḍena asatthena dhammena anusāsayiṁ.|| ||

[915] Ito satta tato satta saṁsārāni catuddasa,||
Nivāsamabhijānissaṁ deva-loke ṭhito tadā.|| ||

[916] Pañcaṅgike samādhimhi sante ekodibhāvite,||
Paṭippassaddhiladdhamhi dibba-cakkhu visujjha me.|| ||

[917] Cutūpapātaṁ jānāvi sattāṇaṁ āgatiṁ gatiṁ,||
Itthabhāvaññathā-bhāvaṁ jhāne pañc'aṅgike ṭhito.|| ||

[918] Pariciṇṇo mayā Satthā kataṁ Buddhassa sāsanaṁ,||
Ohito garuko bharo bhavanetti samūhatā.|| ||

[919] Vajjīnaṁ vephavagāme ahaṁ jīvitasaṅkhayā,||
Heṭṭhato vephagumbasmiṁ nibbāyissaṁ anāsavo' ti.|| ||

Itthaṁ sudaṁ āyasmā anuruddho thero gāthāyo abhāsitthā' ti.|| ||

 

#257
Pārāsariya Thero

 

[920] Samaṇassa ahu cintā pupphitamhi Mahāvane,||
Ekaggassa nisinnassa pavivattassa jhāyino.|| ||

[921] Aññathā lokanāthamhi tiṭṭhante purisuttame,||
Iriyaṁ āsi bhakkhūnaṁ aññathā dāni dissati.|| ||

[922] Sīthavātaparittānaṁ hirik'opīnachādanaṁ,||
Mattatthiyaṁ abhaañjiṁsu santuṭṭhā itarītare.|| ||

[923] Paṇītaṁ yadi vā lūkhaṁ appaṁ vā yadi vā bahuṁ,||
Yāpanatthaṁ abhuñjiṁsu agiddhā nādhimucchitā.|| ||

[924] Jīvitānaṁ parikkhāre bhesajje atha paccaye,||
Na bāḷhaṁ ussukā āsuṁ yathā te āsava-k-khaye.|| ||

[925] Araññe rukkha-mūlesu kandarāsu guhāsu ca,||
Vivekamanubrūhentā vihaṁsu tapparāyanā.|| ||

[926] Nīcā niviṭṭhā subharā mudū atthaddhamānasā,||
Abyāsekā amukharā atthacintāvasānugā.|| ||

[927] Tato pāsādikaṁ āsi gataṁ bhuttaṁ nisevitaṁ,||
Siniddhā teladhārā'va ahosi iriyāpatho.|| ||

[928] Sabb'āsavapari-k-khīṇā mahājhāyī mahāhitā,||
Nibbutā dāni te therā parittā dāni tādisā.|| ||

[929] Kusalānaṁ ca dhammānaṁ paññāya ca parikkhayā,||
Sabbākāravarūpetaṁ lujjate jinasāsanaṁ.|| ||

[930] Pāpakānaṁ ca dhammānaṁ kilesānaṁ ca yo utu,||
Upaṭṭhitā vivekāya ye ca Sad'Dhammasesakā.|| ||

[931] Te kilesā pavaḍḍhantā āvisanti bahuṁ janaṁ,||
Kīḷanti maññe bālehi ummattehi va rakkhasā.|| ||

[932] Kilesehābhibhūtā te tena tena vidhāvitā,||
Narā kilesavatthūsu sasaṅgāmeva ghosite.|| ||

[933] Pariccajitvā Sad'Dhammaṁ aññamaññehi bhaṇḍare,||
Diṭṭhigatāni anventā idaṁ seyyoti raññare.|| ||

[934] Dhanaṁ ca puttaṁ bhariyaṁ ca chaḍḍayitvāna niggatā,||
Kaṭacchubhikkhāhetū akiccāni nisevare.|| ||

[935] Udarāvadehakaṁ bhutvā sayantuttāna-seyyakā,||
Kathā vaḍḍhenti paṭibuddhā yā kathā Satthugarahitā.|| ||

[936] Sabbakārukasippāni cittīkatvāna sikkhare,||
Avūpasantā ajjhattaṁ sāmaññattho' ti acchati.|| ||

[937] Mattikaṁ telaṁ cuṇṇaṁ ca udakāsanabhojanaṁ,||
Gihīnaṁ upanāmenti ākaṅkhantā bahuttaraṁ.|| ||

[938] Dantaponaṁ kapitthaṁ ca pupphaṁ khādaniyāni ca,||
Piṇḍapāte ca sampanne ambe āmalakāni ca.|| ||

[939] Bhesajjesu yathā vejjā kiccākicce yathā gihī,||
Gaṇikā'va vibhūsāyaṁ issare khattiyā yathā.|| ||

[940] Nekatikā [86] mañcanikā kūṭasakkhi apāṭukā,||
Bahūhi parikappehi āmisaṁ paribhuñjare.|| ||

[941] Lesakappe pariyāye parikappenudhavitā,||
Jīvikatthā upāyena saṅkaḍḍhanti bahuṁ dhanaṁ.|| ||

[942] Upaṭṭhāpenti parisaṁ kammato no ca dhammato,||
Dhammaṁ paresaṁ desenti lābhato no ca atthato.|| ||

[943] Saṅghalābhassa bhaṇḍanti Saṅghato paribāhirā,||
Paralābhūpajīvantā ahirīkā na lajjare.|| ||

[944] Nānuyuttā tathā eke muṇḍā saṅghāṭipārutā,||
Sambhāvanaṁ yevicchanti lābha-sakkāramucchitā.|| ||

[945] Evaṁ nānappayātamhi na dāni sukaraṁ tathā,||
Aphusitaṁ vā phunituṁ phunasitaṁ nānurakkhituṁ.|| ||

[946] Yathā kaṇaṭakaṭṭhānamhi careyya anupāhano,||
Satiṁ upaṭṭha-petvāna evaṁ gāme munī care.|| ||

[947] Saritvā pubbake yogī tesaṁ vatta-manussaraṁ,||
Kakiñcā'pi pacchimo kālo phuseyya amataṁ padaṁ.|| ||

[948] Idaṁ vatvā sālavane samaṇo bhāvit'indriyo,||
Brāhmaṇo parinibbāyī isi khīṇapuna-b-bhavo' ti.|| ||

Itthaṁ sudaṁ āyasmā pārāsariyo thero gāthāyo abhāsitthā' ti.|| ||

Vīsatinipāto niṭṭhito.|| ||

 

Tiṁsatinipāto

#258
Phussa Thero

 

[949] Pāsādike bahū disvā bhavitatte susaṁvute,||
Isi paṇḍarassa gotto apucchi phussasavhayaṁ.|| ||

[950] Kiñchandā kimadhippāyā kimākappā bhavissare,||
Anāgatamhi kālamhi taṁ me akkhāhi pucchito.|| ||

[951] Suṇohi vacanaṁ mayhaṁ isipaṇḍarasavhaya,||
Sakkaccaṁ upadhārehi ākkhicissāmyanāgataṁ.|| ||

[952] Kodhanā upanāhī ca makkhī thambhī saṭhā bahū,||
Issukī nānāvādā ca bhavissanti anāgate.|| ||

[953] Aññātamānino dhamme gambhīre tīragocarā,||
Lahukā agarū dhamme añña-maññamagāravā.|| ||

[954] Bahū ādīnavā loke uppajjissantyanāgate,||
Sudesitaṁ imaṁ dhammaṁ kilesissanti dummatī.|| ||

[955] Guṇahīnā'pi Saṅghamhi voharantā2 visāradā,||
Balavanto bhavissanti mukharā assutāvino.|| ||

[956] Guṇavanto pi Saṅghamhi voharantā yathātthato,||
Dubbalā te bhavissanti hirī-manā an'atthikā.|| ||

[957] Rajataṁ jāta-rūpaṁ ca khettaṁ vatthumajeḷakaṁ,||
Dāsidāsaṁ ca dummedha sādiyissantyanāgate. || ||

[958] Ujjhāna-saññino bālā sīlesu asamāhitā,||
Unnaḷā vicarissanti kalahābhiratā magā.|| ||

[959] Uddhatā ca bhavissanti nīlacīvarapārutā,||
Kuhā thaddhā lapā siṅgī carissantyariyā viya.|| ||

[960] Telasaṇṭhehi kesehi capalaṁ añjitakkhikā,||
Rathiyāya gamissanti dantavaṇṇikapārutā. || ||

[961] Ajegucchaṁ vimuttehi surattaṁ arahaddhajaṁ,||
Jigucchissanti kāsāvaṁ odātesu samucchitā.|| ||

[962] Lābhakāmā bhavissanti kusītā hīnavīriyā,||
Kicchantā vana-pa-t-thāni gāvantesu vasissare.|| ||

[963] Ye [88] ye lābhaṁ labhissanti micchājīvaratā sadā,||
Te te'va anusikkhantā bhamissanti1 asaṁyatā.|| ||

[964] Ye ye alābhino lābhaṁ na te pujjā bhavissare,||
Supesale'pi te dhīre sevissanti na te tadā.|| ||

[965] Pilakkhurajanaṁ rattaṁ gArahantā sakaṁ dhajaṁ,||
Titthiyānaṁ dhajaṁ keci dhāressantyavadātakaṁ.|| ||

[966] Agāravo ca kāsāve tadā tesaṁ bhavissati,||
Paṭisaṅkhā ca kāsāve bhikkhūnaṁ na bhavissati.|| ||

[967] Abhibhūtassa dukkhena sallaviddhassa ruppato,||
Paṭisaṅkhā mahāghorā nāgassāsi acintiyā.|| ||

[968] Chaddanto hi tadā disvā surattaṁ arahaddhajaṁ,||
Tāvadeva bhaṇī gāthā gajo atthopasaṁhitā.|| ||

[969] Anikkasāvo kāsāvaṁ yo vatthaṁ paridahessati,||
Apeto damasaccena na so kāsāvamarahati.|| ||

[970] Yo ca vantakasāvassa sīlesu susamāhito,||
Upeto damasaccena sa ve kāsāvamarahati.|| ||

[971] Vipannasīlo dummedho pākaṭā kammakāriyo,||
Vibbhantacitto nissukko na so kāsāvamarahati.|| ||

[972] Yo ca sīlena sampanno vīta-rāgo samāhito,||
Odātamanasaṅkappo save kāsāvamarahati.|| ||

[973] Uddhato unnaḷo bālo sīlaṁ yassa na vijjati,||
Odātakaṁ arahati kāsāvaṁ kiṁ karissati.|| ||

[974] Bhikkhū ca bhakkhuniyo ca duṭṭhacittā anādarā,||
Tādīnaṁ metta-cittānaṁ nigigaṇhissantyanāgate.|| ||

[975] Sikkhāpentā'pi therehi bālā cīvaradhāraṇaṁ,||
Na suṇissanti dummedhā pākaṭā kāmakāriyā.|| ||

[976] Te tathā sikkhitā bālā añña-maññaṁ agāravā,||
Nādiyissantupajjhāye thaphaṅko viya sārathiṁ.|| ||

[977] Evaṁ anāgataddhānaṁ paṭipatti bhavissati,||
Bhikkhūnaṁ bhikkhunīnaṁ ca patte kālamhi pacchime.|| ||

[978] Purā āga-c-chate etaṁ anāgataṁ mahabbhayaṁ,||
Subbacā hotha sakhilā añña-maññaṁ sagāravā.|| ||

[979] Metta-cittā kāruṇikā hotha sīlesu saṁvutā,||
Āraddha-viriyā pahit'attā niccaṁ daḷha-parakkamā.|| ||

[980] Pamādaṁ [89] bhayato disavā appamādaṁ ca khemato,||
Bhavethaṭṭhaṅgikaṁ Maggaṁ phusantā1 avataṁ padan' ti.|| ||

Itthaṁ sudaṁ āyasmā phusso thero gāthāyo abhāsitthā' ti.|| ||

 

#259
Sāriputta Thero

 

[981] Yathācārī yathāsato satīmā yatasaṅkammajjhāyi appamatto,||
Ajjhattarato samāhitatto eko sanTusito tamāhu bhikkhuṁ.|| ||

[982] Allaṁ sukkhaṁ vā bhuñjanto na bāḷhaṁ suhito siyā,||
Ūnodaro mitāhāro sato bhikkhu paribbaje.|| ||

[983] Cattāro pañca ālope abhutvā udakaṁ pive,||
Alaṁ phāsu-vihārāya pahitattassa bhikkhuno.|| ||

[984] Kappiyaṁ taṁ ce chādeti tīvaraṁ idamatthitaṁ,||
Alaṁ phāsu-vihārāya pahitattassa bhikkhuno.|| ||

[985] Pallaṅkena nisinnassa jaṇṇuke nābhivassati,||
Alaṁ phāsu-vihārāya pahitattassa bhikkhuno.|| ||

[986] Yo sukhaṁ dukkhato adda dukkhamaddakkhi sallato,||
Ubhayantarena nāhosi kena lokasmiṁ kiṁ siyā.|| ||

[987] Mā me kadāci pāpiccho kusīto hīnaviriyo,||
Appassuto anādaro kena lokasmiṁ kiṁ siyā.|| ||

[988] Bahu-s-suto ca medhāvī sīlesu susamāhito,||
Cetosamathamanuyutto api muddhani tiṭṭhatu.|| ||

[989] Yo papañcamanuyutto papañcābharato mago,||
Virādhayī so Nibbānaṁ yegakkhemaṁ anuttaraṁ.|| ||

[990] Yo ca papañcaṁ hitvāna ni-p-papañcapathe rato,||
Ārādhayī so Nibbānaṁ yoga-k-khemaṁ anuttaraṁ.|| ||

[991] Gāme vā yadi vā raññe ninne vā yadi vā thale,||
Yattha Arahanto viharanti taṁ bhūmiṁ rāmaṇeyyakaṁ.|| ||

[992] Ramaṇīyā araññāni yattha na ramatī mano,||
Vītarāgā ramissanti na te kāmagavesino.|| ||

[993] Nidhīnaṁ'va pavattāraṁ yaṁ passe vajjadassinaṁ,||
Niggayhavādiṁ [90] medhāviṁ tādisaṁ paṇḍitaṁ bhaje,||
Tādisaṁ bhajamānassa seyyo hoti na pāpiyo.|| ||

[994] Ovadeyyānusāseyya asabbhā ca nivāraye,||
Sataṁ hi so piyo hoti asataṁ hoti appiyo.|| ||

[995][ed1] Aññassa Bhagavā Buddho dhammaṁ desesi cakkhumā,||
Dhamme desīyamānamhi sotamodhesimatthiko|| ||

[996] Taṁ me amoghaṁ savanaṁ vimuttomhi anāsavo.||
N'eva pubbe-nivāsāya na'pi dibbassa cakkhuno.|| ||

[997] Cetopariyāya ididhiyā cutiyā upapattiyā,||
Sota-dhātuvisuddhiyā paṇiya me na vijjati.|| ||

[998] Rukkha-mūlaṁ va nissāya muṇḍo saṅghāṭipāruto,||
Paññāya uttamo thero upatisso ca jhāyati.|| ||

[999] Avitakkaṁ samāpanno Sammā Sambuddha-sāvako,||
Ariyena tuṇhībhāne upeto hoti tāvade.|| ||

[1000] Yathā'pi pabbato selo acalo suppati-ṭ-ṭhito,||
Evaṁ moha-k-khayā bhikkhu pabbato'va na vedhati.|| ||

[1001] Anaṅgaṇassa posassa niccaṁ sucigavesino,||
Vālaggamattaṁ pāpassa abbhāmattaṁ'va khāyati.|| ||

[1002] Nābhinandāmi maraṇaṁ nābhinandāmi jīvitaṁ,||
Nikkhipissaṁ imaṁ kāyaṁ sampajāno patissato.|| ||

[1003] Nābhinandāmi maraṇaṁ nābhinandāmi jīvitaṁ,||
Kālaṁ ca paṭikaṅkhāmi nibbisaṁ bhatako yathā.|| ||

[1004] Ubhayenamidaṁ maraṇameva nāmaraṇaṁ pacchā vā pure vā,||
Paṭipajjatha mā vinassatha khaṇo vo1 mā upaccagā.|| ||

[1005] Nagaraṁ yathā paccantaṁ guttaṁ santara-bāhiraṁ,||
Evaṁ gopetha attāṇaṁ khaṇo vo mā upaccagā,||
Khaṇātītā hi socanti Nirayamhi samappitā.|| ||

[1006] Upasanto uparato mantabhāṇī anuddhato,||
Dhunāti pāpake dhamme dumapattaṁ va māluto.|| ||

[1007] Upasanto uparato mantabhāṇī anuddhato,||
Appāsi pāpake dhamme dumapattaṁ va māluto.|| ||

[1008] Upasanto [91] anāyāso vi-p-pasanno anāvilo,||
Kalyāṇasīlo dhovī dukkhass-antakaro siyā.|| ||

[1009] Na vissase ekatiyesu evaṁ||
Agārisu pabba-jitesu cā'pi,||
Sādhū'pi hutvāna asādhu honti||
Asādhu hutvā puna sādhu honti.|| ||

[1010] Kāma-c-chando ca vyāpādo thīna-middhaṁ ca bhikkhuno,||
Uddhaccaṁ vicikicchā ca pañcete cittakelisā.|| ||

[1011] Yassa sakkariyamānassa asakkārena cūbhayaṁ,||
Samādhi na vikampati appamādavihārino.|| ||

[1012] Taṁ jhāyikaṁ sātatikaṁ sukhumadiṭṭhivipassakaṁ,||
Upādānakkhayārāmaṁ āhu sappuriso iti.|| ||

[1013] Mahā-samuddo paṭhavī pabbato anilo pi ca,||
Uparāya na yujjanti Satthu varavimuttiyā.|| ||

[1014] Cakkānuvattako thero mahāñāṇī samāhito,||
Paṭhavāpaggisamāno na rajjati na dussati.|| ||

[1015] Paññāpāramitaṁ patto mahābuddhi mahāmati,||
Ajaḷo jaḷasamāno sadā carati nibbuto.|| ||

[1016] Pariciṇṇe mayā Satthā kataṁ Buddhassa sāsanaṁ,||
Ohito garuko bhāro bhavanetti samūhatā' ti.|| ||

[1017] Sampādeth'appamādena esā me anusāsanī,||
Handāhaṁ parinibbissaṁ vippamutto'mhi sabbadhī' ti.|| ||

Itthaṁ sudaṁ āyasmā sāriputto thero gāthāyo abhāsitthā' ti.|| ||

 

#260
Ānanda Thero

 

[1018] Pisunena ca kodhanena ca maccharinā ca vibhūtanandinā,||
Sakhitaṁ na kareyya paṇḍito pāpo kāpurisena saṅgamo.|| ||

[1019] Saddhena ca pesalena ca paññavatā bahu-s-sutena ca,||
Sakhitaṁ hi1 kareyya paṇḍito bhaddo sappurisena saṅgamo.|| ||

[1020] Passa cittakataṁ bimbaṁ arukāyaṁ samussitaṁ,||
Āturaṁ bahusaṅkappaṁ yassa n'atthi dhuvaṁ ṭhiti.|| ||

[1021] Passa cittakataṁ rūpaṁ maṇinā kuṇḍalena ca,||
Aṭṭhiṁ tacena onaddhaṁ saha vatthena sobhati.|| ||

[1021a] Alattakakatā pādā mukhaṁ cuṇṇakamakkhitaṁ,||
Alaṁ bālassa mohāya no ca pāragavesino.|| ||

[1021b] Aṭṭhapādakatā kesā nettā añjanamakkhitā,||
Alaṁ bālassa mohāya no ca pāragavesino.|| ||

[1021c] Añjanīva navā cittā pūtikāyo alaṅkato,||
Alaṁ bālassa mohāya no ca pāragavesino.|| ||

[1021d] Odahi migavo pāsaṁ nāsadā vāguraṁ migo,||
Bhutvā nivāpaṁ gacchāma kandante migabandhake.|| ||

[1021e] Chinnā pāsā migavassa nāsadā vāguraṁ migo,||
Bhutvā nivāpaṁ gacchāma socante migaluddake.|| ||

[1021f] Bahu-s-suto cittakathī Buddhassa paricārako,||
Pannabhāro visaññutto seyyaṁ kappeti gotamo.|| ||

[1022] Khīṇ'āsavo visaññutto saṅgātīto sunibbuto,||
Dhāreti antimaṁ dehaṁ jāti-maraṇapāragū. || ||

[1023] Yasmiṁ [92] pasmiṁ pati-ṭ-ṭhitā dhammā buddhassādiccahandhuno,||
Nibbānagamane magge so'yaṁ tiṭṭhati gotamo.|| ||

[1024] Dvāsītiṁ buddhato gaṇhiṁ dve sahassāni bhikkhuto,||
Caturāsaṁtisahassāni ye me dhammā pavattino.|| ||

[1025] Appassutā'yaṁ puriso balivaddo'va jīrati,||
Maṁsāni tassa vaḍḍhati paññā tassa na vaḍḍhati.|| ||

[1026] Bahu-s-suto appa-s-sutaṁ yo sutenātimaññati,||
Andho padīpadhāro'va tatheva paṭibhāti maṁ.|| ||

[1027] Bahu-s-sutaṁ upāseyya sutaṁ ca na vināsaye,||
Taṁ mūlaṁ brahvacariyassa tasmā dhamma-dharo siyā.|| ||

[1028] Pubbāparaññū atth'aññū niruttipadakovido,||
Suggahītaṁ ca gaṇhāti atthaṁ copaparikkhati.|| ||

[1029] Khantyā chandīkato hoti ussahitvā tuleti taṁ,||
Samaye so padahati ajjhattaṁ susamāhito.|| ||

[1030] Bahu-s-sutaṁ dhamma-dharaṁ sappaññaṁ buddhasāvakaṁ,||
Dhammaviññāṇamākaṅkhaṁ taṁ bhajetha tathāvidhaṁ.|| ||

[1031] Bahu-s-suto dhamma-dharo kosārakkho mahesino,||
Cakkhu sabbassa lokassa pūjanīyo bahu-s-suto.|| ||

[1032] Dhammārāmo dhamma-rato dhammaṁ anuvicintayaṁ,||
Dhammaṁ anussaraṁ bhikkhu Sad'Dhammā na parihāyati.|| ||

[1033] Kāyamaccheragaruno hiyyamāne anuṭṭhahe,||
Sarīrasukhagiddhassa kuto samaṇaphāsutā.|| ||

[1034] Na pakkhanti disā sabbā dhammā na-p-paṭibhanti maṁ,||
Gate kalyāṇa-mittamhi andhakāraṁva khāyati.|| ||

[1035] Abbhatītasahāyassa atītagataSatthuno,||
N'atthi etādisaṁ mittaṁ yathā kāyagatā sati.|| ||

[1036] Ye purāṇā atītā te navehi na sameti me,||
Svajja eko'va jhāyāmi vassupeto'va1 pakkhimā.|| ||

[1037] Dassanāya abhiktante nānā verajjake bahū,||
Mā vārayittha sotāro passantu samayo mamaṁ.|| ||

[1038] Dassanāya [93] abhikkante nānā verajjake puthu,||
Karoti Satthā okāsaṁ na nivāreti cakkhumā.|| ||

[1039] Paṇṇavīsati vassāni sekhabhūtassa me sato,||
Na kāma-saññā uppajji passa dhammasudhammataṁ.|| ||

[1040] Paṇṇavīsati vassāni sekhabhūtassa me sato,||
Na desasaññā uppajji passa dhammasudhammataṁ.|| ||

[1041] Paṇṇavīsati vassāni sekhabhūtassa me sato,||
Mettena kāya-kammena chāyā'va anapāyinī.|| ||

[1042] Paṇṇavīsati vassāni sekhabhūtassa me sato,||
Mettena vacī-kammena chāyā'va anapāyinī.|| ||

[1043] Paṇṇavīsati vassāni sekhabhūtassa me sato,||
Mettena mano-kammena chāyā'va anapāyinī.|| ||

[1044] Buddhassa caṅkamantassa piṭṭhito anucaṅkamiṁ,||
Dhamme desīyamānamhi ñāṇaṁ me udapajjatha.|| ||

[1045] Ahaṁ sakaraṇīyomhi sekho appattamānaso,||
Satthu ca pari-Nibbānaṁ yo amhaṁ anukampako.|| ||

[1046] Tadāsi yaṁ bhiṁsanakaṁ tadāsi lomahaṁsanaṁ,||
Sabbākāravarūpete sambuddhe parinibbute.|| ||

[1047] Bahu-s-suto dhamma-dharo kosārakkho mahesino,||
Cakkhu sabbassa lokassa anando parinibbuto.|| ||

[1048] Bahu-s-suto dhamma-dharo kosārakkho mahesino,||
Cakkhu sabbassa lokassa andha-kāre tamonudo.|| ||

[1049] Gatimanto satimanto dhitimanto ca yo isi,||
Sad'Dhammadhārako thero ānando ratanākaro.|| ||

[1050] Pariciṇṇo mayā Satthā kataṁ Buddhassa sāsanaṁ,||
Ohito garuko bhāro n'atthi dāni puna-b-bhavo' ti.|| ||

Itthaṁ sudaṁ āyasmā ānando thero gāthāyo abhāsitthā' ti.|| ||

Tiṁsatinipāto niṭṭhito.|| ||

 

Cattālīsanipāto

#261
MahāKassapa Thero

 

[94] [1051] Na gaṇena purakkhato care||
Vimano hoti samādhi dullabho,||
Nānā janasaṅgaho dukkho||
Iti disvāna gaṇaṁ na rocaye.|| ||

[1052] Na kulāni upabbaje muni||
Vimano hoti samādhi dullabho,||
So ussukko rasānugiddho||
Atthaṁ riñcati yo sukhāvaho.|| ||

[1053] Paṅkoti hi naṁ pavedayuṁ||
Yāyaṁ vandanapūjanā kulesu,||
Sukhumaṁ sallaṁ durubbahaṁ||
Sakkāro kāpurisena dujjaho.|| ||

[1054] Senāsanamhā oruyha nagaraṁ piṇḍāya pāvisiṁ,||
Bhuñjantaṁ purisaṁ kuṭṭhi sakkaccaṁ taṁ upaṭṭhahiṁ.|| ||

[1055] So me pakkena hatthena ālopaṁ upanāmayi,||
Ālopaṁ pakkhipantassa aṅgulīpettha chijjatha.|| ||

[1056] Kuḍḍamūlaṁ ca nissāya ālopaṁ taṁ abhuñjisaṁ,||
Bhuñjamāne va bhutte vā jegucchaṁ me na vijjati.|| ||

[1057] Uttiṭṭhapiṇḍo āhāro pūtimuttaṁ ca osadhaṁ,||
Senāsanaṁ rukkha-mūlaṁ paṁsukūlaṁ ca cīvaraṁ,||
Yassete abhisambhūtvā sa ve cātuddiso naro.|| ||

[1058] Yattha eke vihaññanti āruhantā siluccayaṁ,||
Tattha6 Buddhassa dāyādo sampajāno patissato,||
Iddhibalenupatthaddho Kassapo abhirūhati.|| ||

[1059] Piṇḍapātapaṭikkanto selamāruyha Kassapo,||
Jhāyati anupādāno pahīnabhayabheravo.|| ||

[1060] Piṇḍapātapaṭikkanto selamāruyha Kassapo,||
Jhāyati anupādāno ḍayha-mānesu nibbuto.|| ||

[1061] Piṇḍapātapaṭikkanto selamāruyha Kassapo,||
Jhāyati anupādāno katakicco anāsavo.|| ||

[1062] Karerimālāvitatā [95] bhūmibhāgā manoramā,||
Kuñjarābhirudā rammā te selā ramayanti maṁ.|| ||

[1063] Nīlabbhavaṇṇā rucirā vārisītā suvindharā,||
Indagopakasañchannā te selā ramayanti maṁ.|| ||

[1064] Nīlabbhakūṭasadisā kūṭā-gāravarūpamā,||
Vāraṇābhirudā rammā te selā ramayanti maṁ.|| ||

[1065] Abhivuṭṭhā rammatalā nagā isihi sevitā,||
Abbhunnaditā sikhīhi te selā ramayanti maṁ.|| ||

[1066] Alaṁ jhāyitukāmassa pahitattassa me sato,||
Alaṁ me atthakāmassa pahitattassa bhikkhuno.|| ||

[1067] Alaṁ me phāsukāmassa pahitattassa bhikkhuno,||
Alaṁ me yogakāmassa pahitattassa tādino.|| ||

[1068] Ummāpupphena samānā gaganāvabbhachāditā,||
Nānādijagaṇākiṇṇā te selā ramayanti maṁ.|| ||

[1069] Anākiṇṇā gahaṭṭhehi migaSaṅghanisevitā,||
Nānādijagaṇākiṇṇā te selā ramayanti maṁ.|| ||

[1070] Acchodikā puthu-sīlā genaṅgulamigāyutā,||
Ambusevālasañchannā te selā ramayanti maṁ.|| ||

[1071] Na pañc'aṅgikena turiyena rati me hoti tādisi,||
Yathā ek'agga-cittassa sammā dhammaṁ vipassato.|| ||

[1072] Kammaṁ bahukaṁ na kāraye parivajjeyya janaṁ na uyyame,||
Ussukko so rasānugiddho atthaṁ riñcati yo sukhāvaho.|| ||

[1073] Kammaṁ bahukaṁ na kāraye parivajjeyya anattaneyyameta,||
Kicchati kāyo kilamati dukkhito so samathaṁ na vindati.|| ||

[1074] Oṭṭhappahatamattena attāṇampi ta passati,||
Patthaddhagīvo carati ahaṁ seyyoti maññati.|| ||

[1075] Aseyyo seyyasamānaṁ bālo maññati attāṇaṁ,||
Na taṁ viññū pasaṁ-santi patthaddhamānasaṁ naraṁ.|| ||

[1076] Yo ca seyyohamasmī ti n-ā-haṁ seyyoti vā puna,||
Hīnohaṁ1 sadiso vā' ti vidhāsu na vikampati.|| ||

[1077] Paññavantaṁ [96] tathā tādiṁ sīlesu susamāhitaṁ,||
Cetosamathamanuyuttaṁ taṁ ve viññū pasaṁsare.|| ||

[1078] Yassa sabrahma-cārīsu gāravo nūpalabbhati,||
Ārakā hoti Sad'Dhammā nabhaso paṭhavī yathā.|| ||

[1079] Yesaṁ ca hiri ottappaṁ sadā sammā upatthikaṁ,||
Virūḷhabrahma-cariyā te tesaṁ khīṇā puna-b-bhavā.|| ||

[1080] Uddhato capalo bhikkhu paṁsukūlena pāruto,||
Kapīva sīhacammena na so tenupasobhati.|| ||

[1081] Anuddhato acapalo nipako saṁvut'indriyo,||
Lobhati paṁsukūlena sīho'va girigabbhare.|| ||

[1082] Ete sambahulā devā iddhimanto yasassino,||
Dasadevasahassāni sabbe te brahma-kāyikā.|| ||

[1083] Dhammasenāpatiṁ vīraṁ mahājhāyiṁ samāhitaṁ,||
Sāriputtaṁ namassantā tiṭṭhanti pañjalīkatā.|| ||

[1084] Namo te purisājañña namo te purisuttama,||
Yassa te nābhijānāma yaṁ'pi nissāya jhāyati.|| ||

[1085] Accheraṁ vata Buddhānaṁ gambhīro gocaro sako,||
Ye mayaṁ nābhijānāma vālavedhisamāgatā.|| ||

[1086] Taṁ tathā devakāyehi pūjitaṁ pūjanārahaṁ,||
Sāriputtaṁ tadā disvā kappinassa sītaṁ ahu.|| ||

[1087] Yāvatā buddhakhettamhi ṭhapayitvā mahāmuniṁ,||
Dhutaguṇe visiṭṭhohaṁ sadiso me na vijjati.|| ||

[1088] Pariciṇṇo mayā Satthā kataṁ Buddhassa sāsanaṁ,||
Ohito garuko bhāro n'atthi dāni puna-b-bhavo.|| ||

[1089] Na cīvare na sayane bhojane nupalippati,||
Gotamo anappameyyo mulālapupphaṁ vimalaṁ'va,||
Ambunā ni-k-khamaninno tibhavābhinissaṭo. || ||

[1090] Satipaṭṭhanagīvo so saddhāhattho mahāmuni,||
Paññāsīso mahāñāṇī sadā carati nibbuto' ti.|| ||

Itthaṁ sudaṁ āyasmā mahāKassapo thero gāthāyo abhāsitthā' ti.|| ||

Cattālīsanipāto niṭṭhito.|| ||

 

Paññāsanipāto

#262
Tālapuṭa Thero

 

[97] [1091] Kadā nu'haṁ pabbatakandarāsu||
Ekākiyo addutiyo vihassaṁ||
Aniccato sabbabhavaṁ vipassaṁ||
Taṁ me idaṁ taṁ nu kadā bhavissati.|| ||

[1092] Kadā nu'haṁ bhinnapaṭandharo1 muni||
Kāsāvavattho amamo nirāso||
Rāgaṁ ca dosaṁ ca tatheva mohaṁ||
Hantvā sukhī pavanagato vihassaṁ.|| ||

[1093] Kadā aniccaṁ vadharoganīḷaṁ||
Kāyaṁ imaṁ maccujarāyupaddutaṁ||
Vipassamāno vītabhayo vihassaṁ||
Eko vane taṁ nu kadā bhavissati.|| ||

[1094] Kadā nu'haṁ bhayajananiṁ dukkhāvahaṁ||
Taṇhālatā bahuvidhānuvattaniṁ||
Paññāmayaṁ tikhiṇamasiṁ gahetvā||
Chetvā vase tampi kadā bhavissati.|| ||

[1095] Kadā nu paññāmayamuggatejaṁ||
Satthaṁ isīnaṁ sahasādiyitvā||
Māraṁ sasenaṁ sahasā bhañjissaṁ||
Sīhāsane taṁ nu kadā bhavissati.|| ||

[1096] Kadā nu'haṁ sabbhisamāgamesu||
Diṭṭho bhave dhammagarūhi tādihi||
Yathāvadassīhi jitindriyehi||
Padhāniyo taṁ nu kadā bhavissati.|| ||

[1097] Kadā nu maṁ tandikhudā pipāsā||
Vātātapā kīṭasiriṁsapā vā||
Nabādhayissanti na taṁ giribbaje||
Atthatthiyaṁ taṁ nu kadā bhavissati.|| ||

[1098] Kadā [98] nu kho yaṁ viditaṁ mahesinā||
Cattāri saccāni sududdasāni||
Samāhitatto satimā agacchaṁ,||
Paññāya taṁ taṁ nu kadā bhavissati.|| ||

[1099] Kadā nu rūpe amite ca sadde||
Gandhe rase phusitabbe ca dhamme||
Ādittatohaṁ samathehi yutto||
Paññāya dakkhaṁ tadidaṁ kadā me.|| ||

[1100] Kadā nu'haṁ dubbacanena vutto||
Tato nimittaṁ vimano na hessaṁ||
Atho pasattho pi tato nimittaṁ||
Tuṭṭho na hessaṁ tadidaṁ kadā me.|| ||

[1101] Kadā nu kaṭṭhe ca tiṇe latā ca||
Khandhe imehaṁ amite ca dhamme||
Ajjhattikān'eva ca bāhirāni ca||
Samaṁ tuleyyaṁ tadidaṁ kadā me.|| ||

[1102] Kadā nu maṁ pāvusakālamegho||
Navena toyena sacīvaraṁ vane||
Isippayātamhi pathe vajantaṁ||
Ovassate taṁ nu kadā bhavissati.|| ||

[1103] Kadā mayūrassa sikhaṇḍino vane||
Dijassa sutvā girigabbhare rutaṁ||
Paccuṭṭhahitvā amatassa pattiyā||
Sañcintiye taṁ nu kadā bhavissati.|| ||

[1104] Kadā nu gaṅgaṁ yamunaṁ sarassatiṁ||
Pātālakhittaṁ vaḷavāmukhaṁ ca||
Asajjamāno patareyyamiddhiyā||
Vibhīsanaṁ taṁ nu kadā bhavissati.|| ||

[1105] Kadā nu nāgo'va asaṅgacārī||
Padālaye kāma-guṇesu chandaṁ||
Nibbajjayaṁ sabbasubhaṁ nimittaṁ||
Jhāne yuto taṁ nu kadā bhavissati.|| ||

[1106] Kadā [99] iṇaṭṭo'va daḷiddako nidhiṁ||
Ārādhayitvā dhanikehi pīḷito||
Tuṭṭho bhavissaṁ adhigamma sāsanaṁ||
Mahesino taṁ nu kadā bhavissati.|| ||

[1107] Bahūni vassāni tayāmhi yācito||
Āgāravāsena alaṁ nu te idaṁ||
Taṁ dāni maṁ pabba-jitaṁ samānaṁ||
Kiṅkāraṇā citta tuvaṁ na yuñjasi.|| ||

[1108] Nanu ahaṁ citta tayāmhi yācito||
Giribbaje citrachadā vihaṅgamā||
Mahindaghosatthantābhigajjino||
Te taṁ ramissanti vanamhi jhāyinaṁ.|| ||

[1109] Kulamhi mitte ca piye ca ñātake||
Khiḍḍāratiṁ kāma-guṇaṁ ca loke||
Sabbaṁ pahāya imamajjhapāgato||
Atho pi tvaṁ citta na mayha tussasi.|| ||

[1110] Mameva etaṁ na hi tvaṁ paresaṁ||
Sannāhakāle paridevitena kiṁ||
Sabbaṁ idaṁ calamiti pekkhamāno||
Abhini-k-khamiṁ amatapadaṁ jigīsaṁ.|| ||

[1111] Suyuttavādī dvipadānamuttamo||
Mahābhisakko naradamma-sārathi||
Cittaṁ calaṁ makkaṭasannibhaṁ iti||
Avīta-rāgena sudunnivārayaṁ.|| ||

[1112] Kāmā hi citrā madhurā manoramā||
Aviddasu yattha sitā puthujjanā||
Te dukkhamicchanti puna-b-bhavesino||
Cittena nītā Niraye nirākatā.|| ||

[1113] Mayūrakoñcābhirutamhi kānane||
Dīpīhi vyagghehi purakkhato vasaṁ||
Kāye apekkhaṁ jaha mā virādhaya||
Itissu maṁ citta pure niyuñjasi.|| ||

[1114] Bhāvehi [100] jhānāni ca inidriyāni||
Balāni bojjh'aṅgasamādhibhāvanā||
Tisso ca vijjā phusa Buddha-sāsane||
Itissu maṁ citta pure niyuñjasi.|| ||

[1115] Bhāvehi Maggaṁ amatassa pattiyā||
Niyyānikaṁ sabbadukkhakkhayogadhaṁ||
Aṭṭhaṅgikaṁ sabbakilesasodhanaṁ||
Itissu maṁ citta pure niyuñjasi.|| ||

[1116] Dukkhanti khandhe paṭipassa yoniso||
Yato ca dukkhaṁ samudeti taṁ jaha||
Idh'eva dukkhassa karohi antaṁ||
Itissu maṁ citta pure niyuñjasi.|| ||

[1117] Aniccaṁ dukkhanti vipassa yoniso||
Suññaṁ anattāti aghaṁ vadhanti ca||
Manovicāre uparundha cetaso||
Itissu maṁ citta pure niyuñjasi.|| ||

[1118] Muṇḍo virūpo abhisāpamāgato||
Kapālahatthova kulesu bhikkhasu||
Yuñjassu Satthuvacane mahesino||
Itissu maṁ citta pure niyuñjasi.|| ||

[1119] Susaṁvutatto visikhantare caraṁ||
Kulesu kāmesu asaṅgamānaso||
Cando yathā dosinapuṇṇamāsiyā||
Itissu maṁ citta pure niyuñjasi.|| ||

[1120] Āraññiko hohi ca piṇaḍapātiko||
Sosāniko hohi ca paṁsu-kūliko||
Nesajjiko hohi sadā dhute rato||
Itissu maṁ citta pure niyuñjasi.|| ||

[1121] Ropetva rukkhāni yathā phalesī||
Mūle taruṁ chettu tam eva icchasi||
Tath'ūpamaṁ cittamidaṁ karosi||
Yaṁ maṁ anicc'amhi cale niyuñjasi.|| ||

[1122] Arūpa dūraṇ-gama ekacāri||
Na te karissaṁ vacanaṁ idānihaṁ||
Dukkhā hi kāmā kaṭukā mahabbhayā||
Nibbānamevābhimano carissaṁ.|| ||

[1123] Nāhaṁ alakkhyā ahirikkatāya3 vā||
Na cittahetū na ca dūrakantanā||
Ājīvahetū ca ahaṁ na ni-k-khamiṁ||
Kato ca te citta paṭissavo mayā.|| ||

[1124] Appicchatā sappurisehi vaṇṇitā||
Makkhappahānaṁ vūpasamo dukkhassa||
Itissu [101] maṁ citta tadā niyuñjasi||
Idāki tvaṁ gacchasi pubbaciṇṇaṁ.|| ||

[1125] Taṇhā avijjā ca piy-ā-p-piya-ñ ca||
Subhāni rūpāni sukhā ca vedanā||
Manāpiyā kāma-guṇa ca vantā||
Vante ahaṁ āvamituṁ na ussahe.|| ||

[1126] Sabbattha te citta vaco kataṁ mayā||
Bahūsu jātīsu na mesi kopito||
Ajjhattasambhavo kataññutāya te||
Dukkhe ciraṁ saṁsaritaṁ tayā kate.|| ||

[1127] Tvaññeva no citta karosi brāhmaṇo||
Tvaṁ khattiyo rājadasī karosi||
Vessā ca suddā ca bhavāma ekadā||
Devattanaṁ vā'pi taveva vāhasā.|| ||

[1128] Tave'va hetū Asurā bhavāmase||
Tvaṁmūlakaṁ nerayikā bhavāmase||
Atho tiracchāna-gatā'pi ekadā||
Petattanaṁ vā'pi tave'va vāhasā.|| ||

[1129] Nanu dubbhissasi maṁ puna-p-punaṁ||
Muhuṁ muhuṁ cāraṇīkaṁ'va dassayaṁ||
Ummattaken'eva mayā palobhasi||
Kiñcā'pi te citta virādhitaṁ mayā.|| ||

[1130] Idaṁ pure cittamacāri cārikaṁ||
Yenicchakaṁ yatthakāmaṁ yathā sukhaṁ||
Tadajjahaṁ niggahessāmi yoniso||
Hatthippabhinnaṁ viya aṅkusaggaho.|| ||

[1131] Satthā ca me lokam imaṁ adhiṭṭhahi||
Aniccato addhuvato asārato,||
Pakkhanda maṁ citta jinassa sāsane||
Tārehi oghā mahatā1 suduttarā.|| ||

[1132] Na te idaṁ citta yathā purāṇakaṁ||
Nāhaṁ alaṁ tuyhavase nivattituṁ,||
Mahesino pabba-jitomhi sāsane||
Na mādisā honti vināsadhārino.|| ||

[1133] Nagā [102] samuddā saritā vasundharā||
Disā catasso vidisā adho divā,||
Sabbe aniccā tibhavā upaddutā||
Kuhiṁ gato citta sukhaṁ ramissasi.|| ||

[1134] Dhitipparaṁ kiṁ mama citta kāhisi||
Na te alaṁ citta vasānuvattako,||
Na jātu bhastaṁ ubhato-mukhaṁ chupe||
Dhi-r-atthu pūraṁ nava sotasandaniṁ.|| ||

[1135] Varāhaeṇeyya vigāḷhasevite||
Pabbhārakūṭe pakate'va sundare,||
Navambunā pāvusasittakānane||
Tahiṁ guhāgehagato ramissasi.|| ||

[1136] Sunīlagīvā susikhā supekhuṇā||
Sucittapattacchadanā vihaṅgamā,||
Suvañjughosatthanitābhigajjino||
Te taṁ ramissanti vanamhi jhāyinaṁ.|| ||

[1137] Vuṭṭhamhi deve catur'aṅgule tiṇe||
Saṁpupphite meghanibhamhi kānane,||
Nagantare viṭapisamo sayissaṁ||
Taṁ me mudū hehiti tūlasannibhaṁ.|| ||

[1138] Tathā tu kassāmi yathā'pi issaro||
Yaṁ labbhati tena'pi hotu me alaṁ,||
Na tāhaṁ kassāmi8 yathā atandito||
Biḷārabhastaṁ'va yathā sumadditaṁ.|| ||

[1139] Tathā tu kassāmi yathā'pi issaro||
Yaṁ labbhati tena'pi hotu me alaṁ,||
Viriyena taṁ mayha vasānayissaṁ||
Gajaṁ'va mattaṁ kusalaṅkusaggaho.|| ||

[1140] Tayā sudantena avaṭṭhitena1 hi||
Hayena yogg-ā-cariyo'va ujjunā,||
Pahomi Maggaṁ paṭipajjituṁ sivaṁ||
Cittānurakkhīhi sadā nisevitaṁ.|| ||

[1141] Ārammaṇe [103] taṁ balasā nibandhisaṁ||
Nāgaṁ'va thambhamhi daḷhāya rajjuyā,||
Taṁ me suguttaṁ satiyā subhāvitaṁ||
Anissitaṁ sabbabhavesu hehisi.|| ||

[1142] Paññāya chetvā vipathānusārinaṁ||
Yogena niggayha pathe nivesiya,||
Disuvā samudayaṁ vibhavaṁ ca sambhavaṁ||
Dāyādako hehisi aggavādino.|| ||

[1143] Catubbipallāsavasaṁ adhiṭṭhitaṁ||
Gāmaṇḍalaṁ'va parinesi citta maṁ,||
Nūna saṁyojanabandhanacch'idaṁ||
Saṁsevase kāruṇikaṁ mahāmuniṁ.|| ||

[1144] Migo yathā seri sucittakānane||
Rammaṁ giriṁ pāvusaabbhamāliniṁ,||
Anākule tattha nage ramissaṁ||
Asaṁsayaṁ citta parābhavissasi.|| ||

[1145] Ye tuyaha chandena vasena vattino||
Narā ca nārī ca anubhenti yaṁ sukhaṁ,||
Aviddasū māravasānuvattino||
Bhavābhanandī tava citta sāvakā'ti.|| ||

Itthaṁ sudaṁ āyasmā tālapuṭo thero gāthāyo abhāsitthā' ti.|| ||

Paññāsanipāto niṭṭhito.|| ||

 

Saṭṭhinipāto

#263
Mahā Moggallāna Thero

 

[104] [1146] Āraññakā piṇḍa-pātikā uñchāpattāgate ratā,||
Dāḷemu maccuno senaṁ ajjhattaṁ susamāhitā.|| ||

[1147] Āraññakā piṇḍa-pātikā uñchāpattāgate ratā,||
Dhunāma1 maccuno senaṁ naḷāgāraṁ'va kuñjaro.|| ||

[1148] Rukkhamūlikā sātatikā uñchāpattāgate ratā,||
Dāḷemu maccuno senaṁ ajjhattaṁ susamāhitā.|| ||

[1149] Rukkhamūlikā sātatikā uñchāpattāgate ratā,||
Dhunāma maccuno senaṁ naḷāgāraṁ'va kuñjaro.|| ||

[1150] Aṭṭhikaṅkālakuṭike maṁsananahārusibbite,||
Dhi-r-atthu pūre duggandhe paragatte mamāyase, || ||

[1151] Gūthabhaste taconaddhe uragaṇḍa4 pisācinī,||
Nava sotāni te kāye yāni sandanti sabbadā.|| ||

[1152] Tava sarīraṁ navasotaṁ du-g-gandha-karaṁ paribandhaṁ,||
Bhikkhu parivajjayate taṁ mīḷhañca yathā sucikāmo.|| ||

[1153] Evaṁ ce taṁ jano jaññā yathā jānāmi taṁ ahaṁ,||
Ārakā parivajjeyya gūthaṭṭhānaṁ'va pāvuse.|| ||

[1154] Evam etaṁ mahāvīra yathā samaṇa bhāsasi,||
Ettha ceke visīdanti paṅkamhi'va jaraggavo.|| ||

[1155] Ākāsamhi haliddiyā yo maññe, rajetave,||
Aññena vā'pi raṅgena vighātudayameva taṁ.|| ||

[1156] Tadākāsasamaṁ cittaṁ ajjhattaṁ susamāhitaṁ,||
Mā pāpacitte ahani aggikhandhaṁ'va pakkhimā.|| ||

[1157] Passa cittakataṁ bimbaṁ arukāyaṁ samussitaṁ,||
Āturaṁ bahusaṅkappaṁ yassa n'atthi dhuvaṁ ṭhiti.|| ||

[1157a] Passa cittakataṁ rūpaṁ maṇinā kuṇḍalena ca,||
Aṭṭhiṁ tacena onaddhaṁ saha vatthehi sobhati.|| ||

[1157b] Alattakakatā pādā mukhaṁ cuṇṇakamakkhitaṁ,||
Alaṁ bālassa mohāya no ca pāragavesino.|| ||

[1157c] Aṭṭhapādakatā kesā nettā añjanamakkhitā,||
Alaṁ bālassa mohāya no ca pāragavesino.|| ||

[1157d] Añjanīva navā cittā pūtikāyo alaṅkato,||
Alaṁ bālassa mohāya no ca pāragavesino.|| ||

[1157e] Odahi migavo pāsaṁ nāsadā vāguraṁ migo,||
Bhutvā nivāpaṁ gacchāma kandakante migabandhake.|| ||

[1157f] Chinno pāso migavassa nāsadā vāguraṁ migo,||
Bhutvā nivāpaṁ gacchāma socante migaluddake.|| ||

[1158] Tadāsi yaṁ bhiṁsanakaṁ tadāsi lomahaṁsanaṁ,||
Anekākārasampanne sāriputtamhi nibbute.|| ||

[1159] Aniccā [105] vata saṅkhārā uppādavaya-dhammino,||
Uppajjitvā nirujjhanti tesaṁ vūpasamo sukho.|| ||

[1160] Sukhumaṁ te paṭivijjhanti vilaggaṁ usunā yathā,||
Ye pañca-k-khandhe passanti parato no ca attato.|| ||

[1161] Ye ca passanti saṅkhāre parato no ca attato,||
Paccabyādhiṁsu nipuṇaṁ vālaggaṁ usunā yathā.|| ||

[1162] Sattiyā viya omaṭṭho ḍayha-māno'va matthake,||
Kāmarāga-p-pahānāya sato bhikkhu paribbaje.|| ||

[1163] Sattiyā viya omaṭṭho ḍayha-māno'va matthake,||
Bhava-rāga-p-pahānāya sato bhikkhu paribbaje.|| ||

[1164] Codito bhāvitattena sarīrantimadhārinā,||
Migāra-mātupāsādaṁ pādaṅguṭṭhena kampayiṁ.|| ||

[1165] Na-y-idaṁ sithalamārabbha na-y-idaṁ appena thāmasā,||
Nibbānamadhigantabbaṁ sabbaganthapamocanaṁ.|| ||

[1166] Ayaṁ ca daharo bhikkhu ayamuttamaporiso,||
Dhāreti1 antimaṁ dehaṁ chetvā Māraṁ savāhiniṁ. || ||

[1167] Vivaramanupatanti vijjutā vehārassa ca paṇaḍavassa ca,||
Nagavivaragato'va4 jhāyati putto appaṭimassa tādino.|| ||

[1168] Upasanto uparato pantasen'āsano muni,||
Dāyādo buddhaseṭṭhassa brahmunā abhivandito.|| ||

[1169] Upasantaṁ uparataṁ pantasen'āsanaṁ muniṁ,||
Dāyādaṁ buddhaseṭṭhassa vanda brāhmaṇa Kassapaṁ.|| ||

[1170] Yo ca jāti-sataṁ gacche sabbā brāhmaṇa-jātiyo,||
Sotthiyo vedasampanno manussesu punassunaṁ.|| ||

[1171] Ajjhāyako pi ce assa tiṇṇaṁ vedāna pāragū,||
Etassa vandanāyetaṁ kalaṁ nāgghati soḷasiṁ.|| ||

[1172] Yo so aṭṭhavimokkhāni purebhattaṁ aphassayi,||
Anulomaṁ paṭilomaṁ tato piṇḍāya gacchati.|| ||

[1173] Tādisaṁ bhikkhuṁ mā hani māttānaṁ khaṇi brāhmaṇa,||
Abhippasādehi manaṁ Arahantamhi tādino||
Khippaṁ pañjaliko vanda mā te vijaṭi matthakaṁ.|| ||

[1174] Neso passati Sad'Dhammaṁ saṁsārena purakkhato,||
Adhogamaṁ jimhapathaṁ kummaggamanudhāvati. || ||

[1175] Kimī'va mīḷhasallitto saṅkhāre adhimucchito,||
Pagāḷho lābhasakkāre tuccho gacchati poṭhilo.|| ||

[1176] Imaṁ ca passa āyantaṁ sāriputtaṁ sudassanaṁ,||
Vimuttaṁ ubhatobhāge ajjhattaṁ susamāhitaṁ.|| ||

[1177] Visallaṁ [106] khīṇasaṁyogaṁ tevijjaṁ maccuhāyinaṁ,||
Dakkhiṇeyyaṁ manussānaṁ puñña-k-khettaṁ anuttaraṁ, || ||

[1178] Ete sambahulā devā iddhamanto yasassino||
Dasadevasahassāni sabbe brahmapurohitā||
Moggallānaṁ namassantā tiṭṭhanti pañjalīkatā.|| ||

[1179] Namo te purisājañña namo te purisuttama||
Yassa te āsavā khīṇā dakkhiṇeyyo'si mārisa.|| ||

[1180] Pūjito naradevena uppanno maraṇābhibhū||
Puṇḍarīkaṁ'va toyena saṅkhārenopalippati, || ||

[1181] Yassa muhuttena sahassadhā loko saṁvidito sabrahmakappo vasi||
Iddhiguṇe cut'ūpapāte kāle passati devatā sa bhikkhu.|| ||

[1182] Sāriputto'va paññāya sīlena upasamena ca||
Yo pi pāraṅgato bhikkhu etā'vaparamo siyā.|| ||

[1183] Koṭisata-sahassassa atta-bhāvaṁ khaṇena nimmine||
Ahaṁ vikubbanāsu kusalo vasībhūtomhi iddhiyā.|| ||

[1184] Samādhivijjāvasipāramiṁ gato.||
Moggallānagotto asitassa sāsane||
Dhīro namucchindi samāhitindriyo||
Nāgo yathā pūtilataṁ'va bandhanaṁ.|| ||

[1185] Pariciṇṇo mayā Satthā kataṁ Buddhassa sāsanaṁ||
Ohito garuko bhāro bhavanetti samūhatā.|| ||

[1186] YasSatthāya pabba-jito agārasmānagāriyaṁ||
So me attho anuppatto sabba-saṁyojana-k-khayo.|| ||

[1187] Kīdiso Nirayo āsi yattha dussī apaccatha||
Vidhuraṁ sāvakamāsajja kakusandhaṁ ca brāhmaṇaṁ.|| ||

[1188] Sataṁ āsi ayosaṅkū sabbe paccattavedanā||
Īdiso Nirayo āsi yattha dussī apaccatha||
Vidhuraṁ sāvakamāsajja kakusandhaṁ ca brāhmaṇaṁ.|| ||

[1189] Yo etam abhijānāti bhikkhu Buddhassa sāvako.||
Tādisaṁ bhikkhumāsajja kaṇha dukkhaṁ nigacchasi.|| ||

[107] [1190] Majjhe sarassa tiṭṭhanti vimānā kappaṭṭhāyino||
Vephariyavaṇṇā rucirā accimanto pabhassarā||
Accharā tattha naccanti puthu nānattavaṇṇiyo.|| ||

[1191] Yo etam abhijānāti bhikkhu Buddhassa sāvako||
Tādisaṁ bhikkhumāsajja kaṇha dukkhaṁ nigacchasi.|| ||

[1192] Yo ve Buddhena codito bhikkhu-saṅghassa pekkhato||
Migāra-mātupāsādaṁ pādaṅguṭṭhena kampisaṁ. || ||

[1193] Yo etamabhijānāti bhikkhu Buddhassa sāvako||
Tādisaṁ bhikkhumāsajja kaṇha dukkhaṁ nigacchasi.|| ||

[1194] Yo vejayanta pāsādaṁ pādaṅguṭṭhena kampayi||
Iddhi balenupatthaddho saṁvejesi ca devatā.|| ||

[1195] Yo etamabhijānāti bhikkhu Buddhassa sāvako||
Tādisaṁ bhikkhumāsajja kaṇha dukkhaṁ nigacchasi.|| ||

[1196] Yo vejayantapāsāde sakkaṁ so paripucchati||
Api āvuso jānāsi taṇha-k-khayavimuttiyo||
Tassa Sakko viyākāsi pañhaṁ puṭṭho yathātathaṁ.|| ||

[1197] Yo etamabhijānāti bhikkhu Buddhassa sāvako||
Tādisaṁ bhikkhumāsajja kaṇha dukkhaṁ nigacchasi.|| ||

[1198] Yo brahmānaṁ paripucchati sudhammāyaṁ ṭhito4 sabhaṁ||
Ajjā'pi tyāvuso sā diṭṭhi yā te diṭṭhi pure ahu||
Passasi vītivattantaṁ Brahma-loke pabhassaraṁ.|| ||

[1199] Tassa brahmā viyākāsi pañhaṁ puṭṭho yathātathaṁ||
Na me mārisa sādiṭṭhi yā me diṭṭhi pure ahu.|| ||

[1200] Passāmi vītivattantaṁ brahumaloke pabhassaraṁ||
So'haṁ ajja kataṁ vajjaṁ ahaṁ niccomhi sassato.|| ||

[1201] Yo etamabhijānāti bhikkhu Buddhassa sāvako||
Tādisaṁ bhikkhumāsajja kaṇha dukkhaṁ nigacchasi.|| ||

[1202] Yo mahāneruno kūṭaṁ vimokkhena aphassasi||
Vanaṁ pubbavidehānaṁ ye ca bhūmisayā narā.|| ||

[1203] Yo etambhijānāti bhikkhu Buddhassa sāvako||
Tādisaṁ bhikkhumāsajja kaṇha dukkhaṁ nigacchasi.|| ||

[1204] Na ve aggi cetayati ahaṁ bālaṁ ḍahāmīti,||
Bālo'va1 jalitaṁ aggiṁ āsajjana padayhati.|| ||

[1205] Evameva tuvaṁ māra āsajjana3 Tathāgataṁ||
Sayaṁ dahissasi attāṇaṁ bālo aggiṁ'va samphusaṁ.|| ||

[1206] Apuññaṁ pasavī māpo āsajjana Tathāgataṁ||
Kin nu haññasi pānima na me pāpaṁ vipaccati.|| ||

[1207] Karato te cīyate pāpaṁ cirarattāya antakaka||
Māra nibbinda buddhamhā āsaṁ mākāsi bhikkhusu.|| ||

[108] [1208] Iti Māraṁ atajjesi bhikkhu bhesakalāvane||
Tato so dummano yakkho tatth'evantara-dhāyathā'ti. || ||

Itthaṁ sudaṁ āyasmā Mahā Moggallāno thero gāthāyo abhāsitthā' ti.|| ||

Saṭṭhinipāto niṭṭhito.|| ||

 

Mahā nipāto

#264
Vaṅgīsa Thero

 

[109] [1209] Nikkhantaṁ vata maṁ santaṁ agārasmānagāriyaṁ||
Vitakkā upadhāvanti pagabbhā kaṇha to ime.|| ||

[1210] Uggaputtā mahissāsā sikkhitā daḷha-dhammino||
Samantā parikimeyyuṁ sahassaṁ apalāyinaṁ.|| ||

[1211] Sace'pi ettakā bhiyyo āgamissanti itthiyo||
N'eva maṁ byādhayissanti dhamme samhi pati-ṭ-ṭhitaṁ.|| ||

[1212] Sakkhīhi me sutaṁ etaṁ buddhassādiccabandhuno||
Nibbānagamanaṁ Maggaṁ tattha me nirato mano.|| ||

[1213] Evaṁ ce maṁ viharantaṁ pāpima upagacchasi||
Tathā maccu karissāmi na me Maggampi dakkhasi.|| ||

[1214] Aratiṁ ratiṁ ca pahāya sabbaso gehesitaṁ ca vitakkaṁ||
Vanathaṁ na kareyya kuhiñci nibbanatho avanatho sa bhikkhu.|| ||

[1215] Yamidha paṭhaviṁ ca vehāsaṁ rūpa-gataṁ jagatogadhaṁ kiñci||
Parijīyati sabbamaniccaṁ evaṁ samecca caranti mutattā.|| ||

[1216] Upadhīsu janā gadhitāse diṭṭhe sute paṭighe ca mute ca||
Ettha vinodaya chandamanejo yo h'ettha na lippati muni tamāhu.|| ||

[1217] Aṭṭha saṭṭhisitā sa-vitakkā puthu-j-janatāyaṁ11 sadhammā niviṭṭhā||
Na ca vaggagatassa kuhiñci no pana duṭṭhullagāhī sa bhikkhu.|| ||

[1218] Dabbo [110] cirarattasamāhito akuhako nipako apihālu,||
Santaṁ padaṁ ajjhagamā muni paṭicca parinibbuto kaṅkhati kālaṁ.|| ||

[1219] Mānaṁ pajahassu Gotama manapathaṁ ca jahassu asesaṁ||
Mānapathamhi sa mucchito vippaṭisārī huvā cirarattaṁ.|| ||

[1220] Makkhena makkhitā pajā mānahatā Nirayaṁ papatanti||
Socanti janā cirarattaṁ mānahatā Nirayaṁ upapannā.|| ||

[1221] Na hi socati bhikkhu kadāci Maggajino sammā paṭipanno||
Kittiṁ ca sukhaṁ cānubhoti dhammadaso' ti tamāhu tathattaṁ.|| ||

[1222] Tasmā akhilo padhānavā nīvaraṇāni pahāya visuddho||
Mānaṁ ca pahāya asesaṁ vijjāyantakaro samitāvī.|| ||

[1223] Kāmarāgena ḍayhāmi cittaṁ me pariḍayhati||
Sādhu nibbāpanaṁ brūhi anukampāya Gotama.|| ||

[1224] Saññāya vipariyesā cittaṁ tepariḍayhati||
Nimittaṁ parivajjehi subhaṁ rāgūpasaṁhitaṁ.|| ||

[1224a] Saṅkhāre parato passa dukkhato mā ca attato||
Nibbāpehi mahārāgaṁ mā ḍayihittho puna-p-punaṁ. *|| ||

[1225] Asubhāya cittaṁ bhāvehi ek'aggaṁ susamāhitaṁ||
Sati kāyagatātyatthu nibbidābahulo bhava.|| ||

[1226] Animittañ ca bhāvehi mān-ā-nusayamujjaha||
Tato mān-ā-bhisamayā upasanto carissasi.|| ||

[1227] Tam eva vācaṁ bhāseyya yāyattāṇaṁ na tāpaye||
Pare ca na vihiṁseyya sā ve vācā subhā-sitā.|| ||

[1228] Piyavācameva bhaseyya yā vācā paṭinanditā||
Yaṁ anādāya pāpāni paresaṁ bhasate piyaṁ.|| ||

[1229] Saccaṁ ve amatā vācā esa dhammo sanantano||
Sacce atthe ca ṣamme ca āhu satto pati-ṭ-ṭhitā.|| ||

[1230] Yaṁ Buddho bhāsati vācaṁ khemaṁ Nibbānapattiyā||
Dukkhassantakiriyāya sā ve vācānamuttamā.|| ||

[1231] Gambhīrapañño medhāvī Magg-ā-magga ssa kovido||
Sāriputto mahā-pañño dhammaṁ deseti bhikkhunaṁ.|| ||

[1232] Saṅkhittena'pi deseti vitthārena'pi bhāsati||
Sālikāyiva1 nigghoso paṭibhānaṁ udīrayī. || ||

[1233] Tassa [111] taṁ desayantassa suṇanti3 madhuraṁ giraṁ||
Sarena rajanīyena savanīyena vaggunā,||
Udaggacittā muditā sotaṁ odhenti bhikkhavo.|| ||

[1234] Ajja paṇṇarase visuddhiyā bhikkhū pañcasatā samāgatā||
Saṇyojanabandhanacchidā anīghā khīṇapuna-b-bhavā isī.|| ||

[1235] Cakka-vattī yathā rājā amaccaparivārito||
Samantā anupariyeti sāgarantaṁ mahiṁ imaṁ.|| ||

[1236] Evaṁ vijita-saṅgāmaṁ satthavāhaṁ anuttaraṁ||
Sāvakā payirupāsanti tevijjā maccuhāyino.|| ||

[1237] Sabbe Bhagavato puttā palāsettha4 na vijjati||
Taṇhāsallassa hantāraṁ vande ādiccabandhunaṁ.|| ||

[1238] Parosahassaṁ bhikkhūnaṁ Sugataṁ payirupāsati||
Desentaṁ virajaṁ dhammaṁ Nibbānaṁ akutobhayaṁ.|| ||

[1239] Suṇanti dhammaṁ vimalaṁ5 Sammā Sambuddhadesitaṁ||
Sobhati vata sambuddho bhikkhu-saṅghapurakkhato.|| ||

[1240] Nāganāmosi Bhagavā isīnaṁ isisattamo,||
Mahāmeghova hutvāna sāvake abhivassati. || ||

[1241] Divāvihārā ni-k-khamma Satthussanakamyatā||
Sāvako te mahāvīra pāde vandati vaṅgiso.|| ||

[1242] Ummaggapathaṁ Mārassa abhibhuyya carati pabhijja khilāni||
Taṁ passatha pandhanapamuñcakaraṁ asitaṁ'va bhāgaso paṭibhajja. || ||

[1243] Oghassa hi nittharaṇatthaṁ aneka-vihitaṁ Maggaṁ akkhāsi||
Tasmiñca amate akkhāte dhammadasā ṭhitā asaṁhīrā.|| ||

[1244] Pajjotakaro ativijjha dhammaṁ sabbaṭṭhitīnaṁ ati-k-kamamaddā||
Ñatvā ca sacchi-katvā ca aggaṁ so desayi dasaddhānaṁ.|| ||

[1245] Evaṁ sudesite dhamme||
Ko pamādo vijānataṁ dhammaṁ||
Tasmā hi tassa Bhagavato sāsane||
Appamatto sadā namassamanusikkhe.|| ||

[1246] BuddhānuBuddho yo thero koṇḍañño tibbani-k-khamo||
Lā√ī sukha-vihārānaṁ vivekānaṁ abhiṇhaso.|| ||

[1247] Yaṁ [112] sāvakena pattabbaṁ Satth-usāsanakārinā||
Sabbassa taṁ anuppattaṁ appamattassa sikkhato.|| ||

[1248] Mahānubhāvo tevijjo ceto-pariyakovido||
Koṇḍañño buddhadāyādo pāde vandati Satthuno.|| ||

[1249] Nagassa passe āsīnaṁ muniṁ dukkhassa pāraguṁ||
Sāvakā payirupāsanti tevijjā maccuhāyino.|| ||

[1250] Cetasā anupariyeti Moggallāno mahiddhiko||
Cittaṁ n'esaṁ samanvesaṁ vimuttaṁ nirūpadhiṁ.|| ||

[1251] Evaṁ sabbaṅgasampannaṁ muniṁ dukkhassa pāraguṁ||
Anekākārasampannaṁ payirupāsanti Gotamaṁ.|| ||

[1252] Cando yathā vigata-valāhake nabhe||
Virocati vītamalo'va bhānumā||
Evaṁ'pi aṅgīrasa tvaṁ mahāmuni||
Atirocasi yasasā sabba-lokaṁ.|| ||

[1253] Kāvyemattā vicarimha pubbe gāmā gāmaṁ purā puraṁ||
Athaddasāma sambuddhaṁ sabba-dhammāna pāraguṁ.|| ||

[1254] So me dhammamadesesi muni dukkhassa pāragū||
Dhammaṁ sutvā pasīdimha addhā no udapajjatha.|| ||

[1255] Tassāhaṁ vacanaṁ sutvā khandhe āyatanāni ca||
Dhātuyo ca vidit'vāna pabbajiṁ anagāriyaṁ.|| ||

[1256] Bahunnaṁ vata atthāya uppajjanti Tathāgatā||
Itthīnaṁ purisānaṁ ca ye te sāsanakārakā.|| ||

[1257] Tesaṁ kho vata atthāya bodhimajjhagamā muni||
Bhikkhūnaṁ bhikkhunīnaṁ ca ye niyāmagataddasā. || ||

[1258] Sudesitā cakkhu-matā buddhenādiccabandhunā||
Cattāri ariya-saccāni anukampāya pāṇinaṁ.|| ||

[1259] Dukkhaṁ dukkhasamuppādaṁ dukkhassa ca ati-k-kamaṁ||
Ariyaṁ caṭṭh'aṅgikaṁ1 Maggaṁ dukkh'ūpasama-gāminaṁ.|| ||

[1260] Evamete tathā vuttā diṭṭhā me te yathā tathā||
Sadattho me anuppatto kataṁ Buddhassa sāsanaṁ.|| ||

[1261] Sā-gataṁ vata me āsi mama Buddhassa santike||
Saṁvibhattesu dhammesu yaṁ seṭṭhaṁ tadupāgamiṁ.|| ||

[1262] Abhiññāpāramippatto sota-dhātu visodhitā||
Tevijjo iddhipattomhi ceto-pariyakovido.|| ||

[1263] Pucchāmi [113] Satthāramanomapaññaṁ||
Diṭṭho'va dhamme yo vicikicchānaṁ chetvā||
Aggāḷave kālamakāsi bhikkhu||
Ñāto yasassī abhinibbutatto.|| ||

[1264] Nigrodhakappo iti tassa nāmaṁ,||
Tayā kataṁ Bhagavā brāhmaṇassa||
So'haṁ namassaṁ acariṁ muttyapekho||
Āraddha-viriyo daḷha-Dhamma-dassī.|| ||

[1265] Taṁ sāvakaṁ sakka mayaṁ'pi sabbe||
Aññātumicchāma samantacakkhu||
Samavaṭṭhitā no savanāya sotā||
Tuvaṁ no Satthā tvamanuttarosi.|| ||

[1266] Chinda no vici-kicchaṁ brūhi metaṁ||
Parinibbutaṁ vedaya bhūripañña||
Majjhe'va no bhāsa samantacakkhu||
Satto'va devāna sahassanetto.|| ||

[1267] Ye keci ganthā idha mohamaggā||
Aññāṇapakkhā vici-kicchaṭhānā||
Tathāgataṁ patvā na te bhavanti||
Cakkhuṁ hi etaṁ paramaṁ narānaṁ.|| ||

[1268] No ce hi jātu puriso kilese||
Vāto yathā abbhaghanaṁ vihāne||
Tamovassa nivuto sabba-loko||
Jotimanto pi na pabhāseyyuṁ.|| ||

[1269] Dhīrā ca pajjotakarā bhavanti||
Taṁ taṁ ahaṁ vīra tatheva maññe||
Vipassinaṁ jānamupāgamimhā||
Parisāsu no āvikarohi kappaṁ.|| ||

[1270] Khippaṁ giraṁ eraya vaggu vagguṁ||
Haṁso'va paggayha sanikaṁ nikūja||
Bandussarena [114] suvikappitena||
Sabbe' te ujjugatā suṇoma.|| ||

[1271] Pahīnajāti-maraṇaṁ asesaṁ||
Niggayha dhonaṁ paṭivediyāmi||
Na kāmakāro hi puthujjanānaṁ||
Saṅkheyyakāro'va Tathāgatānaṁ.|| ||

[1272] Sampannaveyyākaraṇaṁ tavedaṁ||
Samujjupaññassa samuggahītaṁ||
Ayamañjali pacchimo suppaṇāmito||
Mā mohayī jānamanomapañña.|| ||

[1273] Parovaraṁ ariya-Dhammaṁ viditvā||
Mā mohayī jānamanomavīra||
Vāriṁ yathā ghammani ghammatatto||
Vācābhikaṅkhāmi sutaṁ pavassa.|| ||

[1274] Yasatthikaṁ Brahma-cariyaṁ acāri||
Kappāyano kacci sataṁ amoghaṁ||
Nibbāyi so ādu saupadiseso||
Yathā vimutto ahu taṁ suṇoma.|| ||

[1275] Acchecchi taṇhaṁ idha nāma-rūpe(iti Bhagavā)||
Taṇhāya sotaṁ dīgha-ratt-ā-nusayitaṁ||
Atāri jātiṁ maraṇaṁ asesaṁ||
Iccabravī Bhagavā pañcaseṭṭho.|| ||

[1276] Esa sutvā pasīdāmi vaco te isisattama||
Amoghaṁ kira me puṭṭhaṁ na maṁ vañcesi brāhmaṇo.|| ||

[1277] Yathā-vādī tathākārī ahu Buddhassa sāvako||
Acchecchi vaccuno jālaṁ tataṁ māyāvino daḷhaṁ.|| ||

[1278] Addasa Bhagavā ādiṁ upādānassa kappiyo||
Accagā [115] vata kappāno maccudheyyaṁ suduttaraṁ.|| ||

[1279] Taṁ devadevaṁ vandāmi puttaṁ te dvipa-d-uttama||
Anujātaṁ mahāvīraṁ nāgaṁ nāgassa orasan' ti.|| ||

Itthaṁ sudaṁ āyasmā vaṅgīso thero gāthāyo abhāsitthā' ti.|| ||

Theragāthāpāḷi niṭṭhitā.

[ed1] The verse numbers on this file agree with the verse numbers of the PTS, 1999, Thera-and-Therī Gāthā edited by H. Oldenberg, and R. Pischel. It is not correct but is being left this way for the sake of the references throughout the PTS editions. BJT and CSCD agree with PTS up to but differ after verse [995]. At vs 3 of #260 and elsewhere PTS indicates an abridgment by "— pa —" but neglects to account for the missing verses in the numbering and further BJT and CSCD differ as to the number and content of the abridged verses. Hence nobody is in synch subsequent to #259. The gāthās, all gāthās throughout the texts should be being numbered starting from 1 within the ghāthā rather than this insanity of numbering verses throughout a whole book. It's just asking for mistakes and disagrements and then those errors (differences) reverberate throughout a whole volume. Book X. Chapter X. Sutta X. gatha 1. vs.1.

 


Contact:||
E-mail||
Copyright Statement