Therī-Gāthā
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Namo tassa Bhagavato arahato Sammā Sambuddhassa
Ekaka Nipāto
Itthaṁ sudaṁ aññatarā therī apaññātā bhikkhunī gāthaṁ abhāsitthāti
[1] Sukhaṁ supāhi therike katvā coḷena pārutā,||
Upasanto hi te rāgo sukkhaḍākaṁ va kumbhiyaṁ.|| ||
2
Muttā-Therī Gāthā
[pts]
Itthaṁ sudaṁ Bhagavā muttaṁ sikkhamānaṁ imāya gāthāya abhiṇhaṁ ovada
[2] Mutte muccassu yogehi cando Rāhuggaho iva,||
Vippamuttena cittena anaṇā bhuñjāhi piṇḍakaṁ.|| ||
3
Puṇṇā-Therī Gāthā
Itthaṁ sudaṁ puṇṇā therī gāthaṁ abhāsitthāti
[3] Puṇṇe pūrassu dhammehi cando paṇṇarase-r-iva,
Paripuṇṇāya paññāya tamok-khandhaṁ padālaya.|| ||
4
Tisisā-Therī Gāthā
[pts]
Itthaṁ sudaṁ tissā therī gāthaṁ abhāsitthāti
[4] Tisse sikkhassu sikkhāya mā taṁ yogā upaccaguṁ,||
Sabba-yoga-visaṁyuttā cara loke anāsavā' ti.|| ||
5
Aññatarā Tissā-Therī Gāthā
[pts]
Itthaṁ sudaṁ tissā therī gāthaṁ abhāsitthāti
[5] Tisse yuñjassu dhammehi khaṇo taṁ mā upaccagā,||
Khaṇātītā hi socanti nirayamhi samappitā' ti.|| ||
6
Dhīrā-Therī Gāthā
[pts]
Itthaṁ sudaṁ dhīrā therī gāthaṁ abhāsitthāti
[6] [124] Dhīre nirodhaṁ phussehi saññā-vūpasamaṁ sukhaṁ,||
ārādhayāhi Nibbānaṁ yoga-k-khemaṁ anuttaraṁ.|| ||
7
Aññatarā Dhīrā or Vīrā-Therī Gāthā
[pts]
Itthaṁ sudaṁ vīrā therī gāthaṁ abhāsitthāti
[7] Dhīrā dhīrehi dhammehi bhikkhunī bhāvit'indriyā,||
Dhārehi antimaṁ dehaṁ chchetvā Māraṁ savāhanaṁ.|| ||
8
Mittā-Therī Gāthā
[pts]
Itthaṁ sudaṁ mittātherī gāthaṁ abhāsitthāti
[8] Saddhāya pabbajitvāna Mitte mittaratā bhava,||
Bhāvehi kusale dhamme yoga-k-khemassa pattiyā.|| ||
9
Bhadrā-Therī Gāthā
[pts]
Itthaṁ sudaṁ bhadrā therī gāthaṁ abhāsitthāti
[9] Saddhāya pabbajitvāna Bhadre bhadraratā bhava,||
Bhāvehi kusale dhamme yoga-k-khemaṁ anuttaraṁ|| ||
10
Upasamā-Therī Gāthā
[pts]
Itthaṁ sudaṁ upasamā therī gāthaṁ abhāsitthāti
[10] Upasame tare oghaṁ maccudheyyaṁ suduttaraṁ,||
Dhārehi antimaṁ dehaṁ chchetvā Māraṁ savāhanaṁ.|| ||
11
Muttā-Therī Gāthā
Itthaṁ sudaṁ muttā therī gāthaṁ abhāsitthāti
[11] Sumuttā sādhu muttā'mhi tīhi khujjehi muttiyā,||
Udukkhalena musalena patinā khujjakena ca,||
Muttā'mhi jāti-maraṇā bhavanetti samūhatā.|| ||
12
Dhammadinnā-Therī Gāthā
[pts]
Itthaṁ sudaṁ dhammadinnā therī gāthaṁ abhāsitthāti
[12] Chanda-jātā avasāye manasā ca phuṭā siyā,||
Kāmesu appaṭi-baddha-cittā uddhaṁ sotā ti vuccatī.|| ||
13
Visākhā-Therī Gāthā
[pts]
Itthaṁ sudaṁ visākhā therī gāthaṁ abhāsitthāti
[13] Karotha Buddha-sāsanaṁ yaṁ katvā nānutappati,||
Khippaṁ pādāni dhovitvā ekam-ante nisīdathā.|| ||
14
Sumanā-Therī Gāthā
[pts]
Itthaṁ sudaṁ sumanā therī gāthaṁ abhāsitthāti
[14] Dhātuyo dukkhato disvā mā jāti punar āgami,||
Bhave chandaṁ virāchchetvā upasantā carissasī.|| ||
15
Uttarā-Therī Gāthā
[pts]
Itthaṁ sudaṁ uttarā therī gāthaṁ abhāsitthāti
[15] [125] Kāyena saṁvutā āsiṁ vācāya uda cetasā,||
Samūlaṁ taṇhaṁ abbuyha sītibhūta'mhi nibbutā.|| ||
16
Sumanā Vuḍḍha-Pabbajitā-Therī Gāthā
[pts]
Itthaṁ sudaṁ sumanā vuḍḍha-pabbajātā therī gāthaṁ abhāsitthāti
[16] Sukhaṁ tvaṁ vuḍḍhake sehi katvā coḷena pārutā,||
Upasanto hi te rāgo sītibhūtā si nibbutā.|| ||
17
Dhammā-Therī Gāthā
Itthaṁ sudaṁ dhammā therī gāthaṁ abhāsitthāti
[17] Piṇḍapātaṁ caritvāna daṇḍam olubbha dubbalā,||
Vedhamānehi gattehi tatth'eva nipatiṁ chamā,||
Disvā ādīnavaṁ kāye atha cittaṁ vimucci meti.|| ||
18
Saṅghā-Therī Gāthā
[pts]
Itthaṁ sudaṁ saṅghā therī gāthaṁ abhāsitthāti
[18] Hitvā ghare pabba-jitvā hitvā puttaṁ pasuṁ piyaṁ,||
Hitvā rāgañ ca dosañ ca avijjañ ca virājiya,||
Samūlaṁ taṇhaṁ abbuyha upasanta'mhi nibbutā.|| ||
Ekaka-Nipāto Niṭṭhito
.
§
Duka Nipāto
19
Abhirūpa-Nandā-Therī Gāthā
[pts]
Itthaṁ sudaṁ Bhagavā abharūpa-Nandaṁ sikkhamānaṁ imāha gāthāhi abhiṇhaṁ ovadatī
[19] Āturaṁ asuciṁ pūtiṁ passa Nande samussayaṁ,||
Asubhāya cittaṁ bhavehi ek'aggaṁ susamāhitaṁ.|| ||
[20] Animittañ ca bhāvehi mān-ā-nusayam ujjaha,||
Tato mānābhisamayā upasantā carissasī.|| ||
20
Jentā-Therī Gāthā
[pts]
Itthaṁ sudaṁ jentā therī gāthāyo abhāsitthāti
[21] Ye ime satta bojjh'aṅgā maggā Nibbāna-pattiyā,||
Bhāvitā te mayā sabbe yathā Buddhena desitā.|| ||
[22] Diṭṭho hi me so Bhagavā antimo'yaṁ samussayo,||
Vikkhīṇo jāti-saṁsāro n'atthi dāni puna-b-bhavo.|| ||
21
Sumaṅgala-mātā-Therī Gāthā
Itthaṁ sudaṁ Sumaṅgala-mātā therī gāthāyo abhāsitthāti
[23] [126] Sumuttike sumuttikā sādhu muttikā'mhi musalassa,||
Ahiriko me chattakaṁ vā pi ukkhalikā me deḷiddabhāvā ti.|| ||
[24] Rāgañ ca ahaṁ dosañ ca viccindantī viharāmi,||
Sā rukkha-mūlaṁ upagamma aho sukhan ti sukhato jhāyāmī.|| ||
22
Aḍḍhakāsī-Therī Gāthā
[pts]
Itthaṁ sudaṁ aḍḍhakāsītherī gāthāyo abhāsitthāti
[25] Yāva Kāsi-jana-pado suṅko me tattako ahu,||
Taṁ katvā negamo agghaṁ agghaṁ agghe'nagghaṁ ṭhapesi maṁ.|| ||
[26] Atha nibbind'ahaṁ rūpe nibbindañ ca virajj'ahaṁ,||
Mā puna jāti-saṁsāraṁ sandhāveyyaṁ puna-p-punaṁ,||
Tisso vijjā sacchi-katā kataṁ Buddhassa sāsanaṁ.|| ||
23
Cittā-Therī Gāthā
[pts]
Itthaṁ sudaṁ cittā therī gāthāyo abhāsitthāti
[27] Kiñ cāpi kho'mhi kisikā gilānā bāḷhadubbalā,||
Daṇaḍam olubbha gacchāmi pabbataṁ abhirūhiya.|| ||
[28] Saṅghāṭiṁ nikkhipitvāna pattakaṁ ca nikujjiya,||
Sele khambhesiṁ attāṇaṁ tamok-khandhaṁ padāliyā.|| ||
24
Mettikā-Therī Gāthā
[pts]
Itthaṁ sudaṁ mettikā therī gāthāyo abhāsitthāti
[29] Kiñ cāpi kho'mhi dukkhitā dubbalā gatayobbanā,||
Daṇaḍam olubbha gacchāmi pabbataṁ abhirūhiya.|| ||
[30] Nikkhipitvāna saṅghāṭiṁ pattakaṁ ca nikujjiya||
Nisinnā c'amhi selamhi atha cittaṁ vimucci me,||
Tisso vijjā anuppattā kataṁ Buddhassa sāsanaṁ.|| ||
25
Mettā-Therī Gāthā
[pts]
Itthaṁ sudaṁ mettā therī gāthāyo abhāsitthāti
[31] Cātuddasī pañca-dasī yā ca pakkhassa aṭṭhamī
Pārihārikapakkhañ ca aṭṭh'aṅgasu-samāgataṁ,||
[127] Uposathaṁ upāgañchiṁ deva-kāyābhinandinī.|| ||
[32] Sājja ekena bhattena muṇḍā saṅghāṭipārutā||
Devakāyaṁ na patthe'haṁ vineyya hadaye daraṁ.|| ||
26
Abhaya-mātā-Therī Gāthā
[pts]
Itthaṁ sudaṁ abhayamātā therī gāthāyo abhāsitthāti
[33] Uddhaṁ pādatalā amma adho ce kesa-matthakā,||
Paccavekkhassu'maṁ kāyaṁ asuciṁ pūtigandhikaṁ.|| ||
[34] Evaṁ vihāramānāya sabbo rāgo samūhato,||
Pariḷāho samucchinno sītibhūtā'mhi nibbutā.|| ||
27
Abhayā-Therī Gāthā
[pts]
Itthaṁ sudaṁ abhayātherī gāthāyo abhāsitthāti
[35] Abhaye bhiduro kāyo yattha sattā puthujjanā,||
Nikkhipissām'imaṁ dehaṁ sampajānā satīmatī.|| ||
[36] Bahūhi dikkha-dhammehi appamādaratāya me,||
Taṇha-k-khayo anuppatto kataṁ Buddhassa sāsanaṁ ti.|| ||
28
Sāmā-Therī Gāthā
[pts]
Itthaṁ sudaṁ sāmā therī gāthāyo abhāsitthāti
[37] Catukkhattuṁ pañcakkhattuṁ vihārā upani-k-khamiṁ,||
Aladdhā cetaso santiṁ citte aVasa-vattinī.|| ||
[38] Tassā me aṭṭhamī ratti taṇhā mayhaṁ samūhatā,||
Bahūhi dukkha-dhammehi appamādaratāya me,||
Taṇha-k-khayo anuppatto kataṁ Buddhassa sāsanaṁ.|| ||
Duka-Nipāto Niṭṭhito
§
Tika Nipāto
29
Aññatarā Sāmā-Therī Gāthā
[pts]
Itthaṁ sudaṁ sāmā therī gāthāyo abhāsitthāti
[39] Paṇṇa-vīsati vassāni yato pabbajitāya me
Nābhijānāmi cittassa samaṁ laddhaṁ kudācanaṁ.|| ||
[40] Aladdhā cetaso santiṁ citte aVasa-vattinī
Tato saṁvegam āpādiṁ saritvā jinasāsanaṁ.|| ||
[41] Bahūhi dukkha-dhammehi appamādaratāya me
Taṇha-k-khayo anuppatto kataṁ Buddhassa sāsanaṁ
[128] Ajja me sattamī ratti yato taṇhā visositā.|| ||
30
Uttamā-Therī Gāthā
Itthaṁ sudaṁ uttamā therī gāthāyo abhāsitthāti
[42] Catukkhattuṁ pañcakkhattuṁ vihārā upani-k-khamiṁ
Aladdhā cetaso santiṁ citte aVasa-vattinī.|| ||
[43] Sā bhikkhunīṁ upagacchiṁ yā me saddhāyikā ahu
Sā me dhammam adesesi khandhāyatanadhatuyo.|| ||
[44] Tassā dhammaṁ suṇitvāna yathā maṁ anusāsi sā
Sattāhaṁ ekapallaṅke nisīdiṁ pīti-sukha-samappitā
Aṭṭhamiyā pāde pasāresiṁ tamok-khandhaṁ padāliyā.|| ||
31
Aññatarā Uttamā-Therī Gāthā
[pts]
Itthaṁ sudaṁ aparā uttamā therī gāthāyo abhāsitthāti
[45] Ye ime satta bejjhaṅgā maggā Nibbānapattiyā
Bhāvitā te mahā sabbe yathā Buddhena desitā.|| ||
[46] Suññatassānimittassa lābhinī'haṁ yad icchitaṁ
Orasā dhītā Buddassa Nibbān-ā-bhiratā sadā.|| ||
[47] Sabbe kāmā samucchinnā ye dibbā ye ca mānusā
Vikkhīṇo jāti-saṁsāro n'atthi dāni puna-b-bhavo.|| ||
32
Dantikā-Therī Gāthā
Itthaṁ sudaṁ antikā therī gāthāyo abhāsitthāti
[48] Divāvihārā ni-k-khamma Gijjhakūṭamhi pabbate
Nāgaṁ ogāha-m-uttiṇṇaṁ nadītīramhi addasaṁ.|| ||
[49] Puriso aṅkusam ādāya dehi pādanti yā cati
Nāgo pasārayī pādaṁ puriso nāgam āruhi.|| ||
[50] Disvā adantaṁ damitaṁ manussānaṁ vasaṁ gataṁ,||
Tato cittaṁ samādhemi khalu tāya vanaṁ gatā.|| ||
33
Ubbirī-Therī Gāthā
Itthaṁ sudaṁ ubbarī therī gāthāyo abhāsitthāti
[51] Amma Jīvā tī vanamhi kandasi attāṇaṁ adhigaccha Ubbirī||
Cūḷāsīti-sahassāni sabbā Jīva-sanāmikā
Etamh'āḷāhane daḍḍhā tāsaṁ kam anusocasi.|| ||
[52] [129] Abbuhī vata me sallaṁ duddasaṁ hadayanissitaṁ
Yaṁ me sokaparetāya dhītu sokaṁ vyapānudī.|| ||
[53] Sājja abbūḷhasallāhaṁ nicchātā parinibbutā
Buddhaṁ Dhammañ ca Saṅghañ ca upemi saraṇaṁ muniṁ.|| ||
34
Sukkā-Therī Gāthā
[pts]
Itthaṁ sudaṁ sukkā therī gāthāyo abhāsitthāti
[54] Kiṁ me katā Rājagahe manussā madhuṁ pītā va acchare
Ye Sukkaṁ na upāsanti desentiṁ Buddha-sāsanaṁ.|| ||
[55] Tañ ca appaṭivānīyaṁ asecanakam ojavaṁ
Pivanti maññe sappaññā valāhakam iv'addhagū.|| ||
[56] Sukkā sukkehi dhammehi vīta-rāgā samāhitā
Dhārehi antimaṁ dehaṁ chchetvā Māraṁ savāhanaṁ.|| ||
35
Selā-Therī Gāthā
[pts]
Itthaṁ sudaṁ selā therī gāthāyo abhāsitthāti
[57] N'atthi nissaraṇaṁ loke kiṁ vivekena kāhasi
Bhuñjāhi kāma-ratiyo māhu pacch-ā-nutāpinī.|| ||
[58] Sattisūlūpamā kāmā khandhanaṁ adhikuṭṭanā
Yaṁ tvaṁ kāma-ratiṁ brūsi aratī dāni sā mamaṁ.|| ||
[59] Sabbattha vihatā nandī tamokkhandho padālito
Evaṁ jānāhi pāpima nihato tvam asi antaka.|| ||
36
Somā-Therī Gāthā
[pts]
Itthaṁ sudaṁ somā therī gāthāyo abhāsitthāti
[60] Yaṁ taṁ isīhi pattabbaṁ ṭhānaṁ du-r-abhisaṁbhavaṁ
Na taṁ dvaṅgulipaññāya sakkā pappotum itthiyā.|| ||
[61] Itthibhāvo no kiṁ kayirā cittamhi susamāhite
ñāṇamhi vattamānamhi sammā dhammaṁ vipassato.|| ||
[62] [130] Sabbattha vihatā nandi tamokkhandho padālito
Evaṁ jānāhi pāpima nihato tvam asi antakā.|| ||
Tika-Nipāto Niṭṭhito
§
Catukka Nipāto
37
Bhaddā-Kāpilānī-Therī Gāthā
[pts]
Itthaṁ sudaṁ bhaddākāpilānī therī gāthāyo abhāsitthāti
[63] Putto Buddhassa dāyādo Kassapo susamāhito,||
Pubbe-nivāsaṁ yo vedī saggāpāyañ ca passati.|| ||
[64] Atho jātikkhayaṁ patto abhiññāvosito muni,||
Etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo.|| ||
[65] Tath'eva Bhaddā Kāpilāni tevijjā maccuhāyinī,||
Dhāreti antimaṁ dehaṁ chchetvā Māraṁ savāhanaṁ.|| ||
[66] Disvā ādīnavaṁ loke ubho pabbajitā mayaṁ,||
Ty amhā khīṇ'āsavā dantā sītibhūtā'mha nibbutā ti.|| ||
Catukka-Nipāto Niṭṭhito
§
Pañcaka Nipāto
38
Aññatarā Bhikkhuni Therī Gāthā
[pts]
Itthaṁ sudaṁ aññatarā therī gāthāyo abhāsitthāti
[67] Paṇṇavīsati vassāni yato pabbajitā ahaṁ
accharāsaṅghātamattaṁ pi cittass'ūpasam'ajjhagaṁ.|| ||
[68] Aladdhā cetaso santiṁ kāmarāgen'avassutā,||
Bāhā paggayha kandantī vihāraṁ pāvisiṁ ahaṁ.|| ||
[69] Sā bhikkhunīm upāgacchiṁ yā me saddhāyikā ahu,||
Sā me dhammaṁ adesesi khandhāyatana-dhātuyo.|| ||
[70] Tassā dhammaṁ suṇitvāna ekamante upāvisiṁ,||
Pubbe-nivāsaṁ jānāmi dibba-cakkhuṁ visodhitaṁ.|| ||
[71] [131] Ceto paricca ñāṇañ ca sota-dhatu visodhitā,||
Ididhi pi me sacchi-katā patto me āsava-k-khayo,||
Cha me'bhiññā sacchi-katā kataṁ Buddhassa sāsanaṁ.|| ||
39
Vimalā-Therī Gāthā
Itthaṁ sudaṁ Vimalā-therī gāthāyo abhāsitthāti
[72] Mattā vaṇṇena rūpena sobhaggena yasena ca,||
Yobbanena c'ūpatthaddhā aññā samatimaññi'haṁ.|| ||
[73] Vibhūsetvā imaṁ kāyaṁ sucittaṁ bālalāpanaṁ,||
Aṭṭhāsiṁ vesidvāramhi luddo pāsam iv'oḍḍiya.|| ||
[74] Pilandhanaṁ vidaṁsentī guyhaṁ pakāsikaṁ bahuṁ,||
Akāsiṁ vividhaṁ māyaṁ ujjhagghantī bahuṁ janaṁ.|| ||
[75] Sājja piṇḍaṁ caritvāna muṇḍā saṅghāṭipārutā,||
Nisinnā rukkha-mūlamhi avitakkassa lābhinī.|| ||
[76] Sabbe yogā samucchinnā ye dibbā ye ca mānusā,||
Khepetvā āsave sabbe sīti-bhūtā mhi nibbutā.|| ||
40
Sīhā-Therī Gāthā
[pts]
Itthaṁ sudaṁ sīhā therī gāthāyo abhāsitthāti
[77] A-yoniso-mana-sikārā kāma-rāgena additā, 1
Ahosaṁ uddhatā pubbe citte aVasa-vattinī.|| ||
[78] Pariyuṭṭitā kilesehi sukha-saññānuvattinī,
Samaṁ cittassa nālabhiṁ rāga-citta-vasānugā.|| ||
[79] Kisā paṇaḍu vivaṇṇā ca satta-vassāni cāri'haṁ,||
Nāhaṁ divā vā rattiṁ vā sukhaṁ vindiṁ sudukkhitā.|| ||
[80] Tato rajjuṁ gahetvāna pāvisaṁ vana-m-antaraṁ,||
Varaṁ me idha ubbandhaṁ yañ ca hīnaṁ pun'ācare.|| ||
[81] Daḷha-pāsaṁ karitvāna rukkha-sākhāya bandhiya,||
[132] Pakkhipiṁ pāsaṁ gīvāyaṁ atha cittaṁ vimucci me.|| ||
41
Sundarī Nandā-Therī Gāthā
Itthaṁ sudaṁ Sundarī-Nandā-therī gāthāyo abhāsitthāti
[82] Āturaṁ asuciṁ pūtiṁ passa Nande samussayaṁ
Asubhāya cittaṁ bhāvehi ek'aggaṁ susamāhitaṁ.|| ||
[83] Yathā idaṁ tathā etaṁ yathā etaṁ tathā idaṁ
Duggandhaṁ pūtikaṁ vāti bālānaṁ abhinanditaṁ.|| ||
[84] Evam etaṁ avekkhantī rattin-divam atanditā
Tato sakāya paññāya abhinibbhijja dakkhisaṁ.|| ||
[85] Tassā me appamattāya vicinantiyā yoniso
Yathābhūtaṁ ayaṁ kāyo diṭṭho santarabāhiro.|| ||
[86] Atha nibbind'ahaṁ kāye ajjhattañ ca virajj'ahaṁ
Appamattā visaṁyuttā upasantā mhi nibbutā.|| ||
42
Nanduttarā-Therī Gāthā
[pts]
Itthaṁ sudaṁ nanduttarā therī gāthāyo abhāsitthāti
[87] Aggiṁ candañ ca sūriyañ ca devatā ca namassi'haṁ
Nadītitthāni gantvāna udakaṁ oruhāmi'haṁ.|| ||
[88] Bahuvatasamādānā aḍḍhaṁ sīsassa olikhiṁ,||
Chamāya seyyaṁ kappemi ratti-bhattaṁ na bhuñji'haṁ|| ||
[89] Vibhūsāmaṇḍanaratā n'hāpanucchādanehi ca
Upākāsiṁ imaṁ kāyaṁ kāma-rāgena additā.|| ||
[90] Tato saddhaṁ labhitvāna pabbajiṁ anagāriyaṁ,||
Disvā kāyaṁ tathā-bhūtaṁ kāmarāgo samūhato.|| ||
[91] Sabbe bhavā samucchinnā icchā ca patthanā pi ca,||
Sabba-yoga-visaṁyuttā santiṁ pāpuṇiṁ cetaso.|| ||
43
Mittākāḷi-Therī Gāthā
Itthaṁ sudaṁ mittā kāḷi therī gāthāyo abhāsitthāti
[92] Saddhāya pabbajitvāna agārasmā anagāriyaṁ
Vicari'haṁ tena tena lābha-sakkāra ussukā.|| ||
[93] [133] Riñcitvā paramaṁ atthaṁ hīnaṁ attham asevi'haṁ
Kilesānaṁ vasaṁ gantvā sāmaññ'atthaṁ nirajji'haṁ.|| ||
[94] Tassā me ahu saṁvego nisinnāya vihārake
Ummagga-paṭipanna mhi taṇhāya vasam āgatā.|| ||
[95] Appakaṁ jīvitaṁ mayhaṁ jarā vyādhi ca maddati,||
Purāyaṁ bhijjati kāyo na me kālo pamajjituṁ.|| ||
[96] Yathābhūtaṁ apekkhantī khandhānaṁ udayabbayaṁ,||
Vimutta-cittā uṭṭhāsiṁ kataṁ Buddhassa sāsanaṁ.|| ||
44
Sakulā-Therī Gāthā
[pts]
Itthaṁ sudaṁ sakulātherī gāthāyo abhāsitthāti
[97] Agārasmiṁ vasantī'haṁ dhammaṁ sutvāna bhikkhuno,||
Addasaṁ virajaṁ dhammaṁ Nibbānaṁ padam accutaṁ.|| ||
[98] Sāhaṁ putta-dhītarañ ca dhana-dhaññañ ca chaḍḍiya
Kese chedāpayitvāna pabbajiṁ anagāriyaṁ.|| ||
[99] Sikkhamānā ahaṁ santīṁ bhāventī maggam añjasaṁ,||
Pahāsiṁ rāga-dosañ ca tadekaṭṭhe ca āsave.|| ||
[100] Bhikkhunī upasampajja pubba jātim anussariṁ
Dibba-cakkhuṁ visodhitaṁ vimalaṁ sādhu bhāvitaṁ.|| ||
[101] saṅkhāre parato disvā hetujāte palokine
Pahāsiṁ āsave sabbe sīti-bhūtā mhi nibbutā.|| ||
45
Soṇa-Therī Gāthā
Itthaṁ sudaṁ soṇā therī gāthāyo abhāsitthāti
[102] Dasa putte vijāyitvā asmiṁ rūpa-samussaye
Tato'haṁ dubbalā jiṇṇā bhikkhunīṁ upasaṅkamiṁ.|| ||
[103] Sā me dhammam adesesi khandhayatanadhātuyo
Tassā dhammaṁ suṇitvāna kese chetvāna pabbajiṁ.|| ||
[104] Tassā me sikkhamānāya dibba-cakkhu visodhitaṁ,||
Pubbe-nivāsaṁ jānāmi yattha me vusitaṁ pure.|| ||
[105] [134] Animittañ ca bhāvemi ekaggā susamāhitā,||
Anantarā-vimokkhāsiṁ anupādāya nibbutā.|| ||
[106] Pañca kkhandhā pariññātā tiṭṭhanti chinna-mūlakā,||
ṭhītivatthuj'aneja mhi n'atthi dāni puna-b-bhavo.|| ||
46
Bhaddā (Purāṇṇa-Nigaṇṭhī) Kuṇḍalakesā Therī Gāthā
[pts]
Itthaṁ sudaṁ bhaddā kuṇḍalakesā therī gāthāyo abhāsitthāti
[107] Lūnakesī paṅkadharī ekasāṭī pure cariṁ,||
Avajje vajjamatinī vajje cāvajjadassinī.|| ||
[108] Divāvihārā ni-k-khamma Gijjhakūṭamhi pabbate
Addasaṁ virajaṁ Buddhaṁ bhikku-Saṅgha-purakkhataṁ.|| ||
[109] Nihacca jāṇuṁ vanditvā sammukhā pañjaliṁ ahaṁ,||
Ehi Bhadde ti avaca sā me ās'ūpasampadā.|| ||
[110] Ciṇṇā Aṅgā ca Magadhā Vajjī Kāsī ca Kosalā,||
Anaṇā paṇṇāsavassāni raṭṭhapiṇḍaṁ abhuñji'haṁ.|| ||
[111] Puññaṁ ca pasaviṁ bahuṁ sappañño vat'āyaṁ upāsako,||
Yo Bhaddāya cīvaraṁ adāsi muttāya sabbagandhehi.|| ||
47
Paṭācārā-Therī Gāthā
Itthaṁ sudaṁ pamācārā theri gāthāyo abhāsitthāti
[112] Naṅgalehi kasaṁ khettaṁ bījāni pavapaṁ chamā,||
Puttadārāni posentā dhanaṁ vindanti mānavā.|| ||
[113] Kim ahaṁ sīla-sampannā satthu sāsanakārikā,||
Nibbānaṁ nādhigacchāmi akusitā anuddhati.|| ||
[114] Pade pakkhālayitvāna udake su karom'ahaṁ,||
Padodakañ ca disvāna thalato ninnam āgataṁ.|| ||
[115] Tato cittaṁ samādhemi assaṁ bhadraṁ va jāniyaṁ,||
[135] Tato dīpaṁ gahetvāna vihāraṁ pāvisiṁ ahaṁ.|| ||
[116] Seyyaṁ olokayitvāna mañcakamhi upāvisiṁ,||
Tato sūciṁ gahetvāna vaṭṭiṁ okassayām'ahaṁ
Padipasseva Nibbānaṁ vimokkho ahu cetaso.|| ||
48
Tiṁsa-mattā-Therī Bhikkhūnī-Gāthā
Itthaṁ sudaṁ tiṁsamattā therī bhikkhunīyo gāthāyo abhāsitthāti
[117] Mūsalāni gahetvāna dhaññaṁ koṭṭenti mānavā
Puttadārāni posentā dhanaṁ vindanti mānavā:|| ||
[118] Karotha Buddha-sāsānaṁ yaṁ katvā nānutappati,||
Khippaṁ pādāni dhovitvā ekamante nisīdatha,||
Ceto-samatham anuyuttā karotha Buddha-sāsanaṁ.|| ||
[119] Tassā tā vacanaṁ sutvā Paṭācārāya sāsanaṁ,||
Pāde pakkhālayitvāna ekam-antaṁ upāvisuṁ,||
Ceto-samatham anuyuttā akaṁsu Buddha-sāsanaṁ.|| ||
[120] Rattiyā purime yāme pubba-jātiṁ anussaruṁ,||
Rattiyā majjhime yāme dibba-cakkhuṁ visodhayuṁ,||
Rattiyā pacchime yāme tamok-khandhaṁ padālayuṁ.|| ||
[121] Uṭṭhāya pāde vandiṁsu katā te anusāsanī,||
Indaṁ va devā tidasā saṅgāme aparājitaṁ,||
Purakkhitvā vihisssāma tevijja'mha anāsavā.|| ||
49
Canda-Therī Gāthā
Itthaṁ sudaṁ candā therī gāthāyo abhāsitthāti
[122] Duggatāhaṁ pure āsiṁ vidhavā ca aputtikā,||
Vinā mittehi ñātīhi bhatta-coḷassa nādhigaṁ.|| ||
[123] Pattaṁ daṇḍañ ca gaṇhitvā bhikkhamānā kulā kulaṁ,||
Sītuṇhena ca ḍayhantī satta-vassāni cāri'haṁ.|| ||
[124] Bhikkuniṁ puna disvāna annapānassa lābhiniṁ,||
Upasaṅkammā avocaṁ pabbajiṁ anagāriyaṁ.|| ||
[125] [136] Sā ca maṁ anukampāya pabbajesi Paṭicarā,||
Tato maṁ ovaditvāna paramatthe niyojayī.|| ||
[126] Tassāhaṁ vacanaṁ sutvā akāsiṁ anusāsaniṁ,||
Amogho ayyāya ovādo tevijja'mhi anāsavā.|| ||
Pañcaka-Nipāto Niṭṭhito
Chakka Nipāto
50
Pañca-sata-Paṭācārā Therīnaṁ Gāthā
Itthaṁ sudaṁ pañcasatamattā therī bhikkhunīyo gāthāyo abhāsitthāti
[127] Yassa maggaṁ na jānāsi āgatassa gatassa vā
Taṁ kuto āgataṁ puttaṁ mama putto ti rodasi.|| ||
[128] Maggañ ca kho'ssa jānāsi āgatassa gatassa vā
Na naṁ samanu-socesi evaṁ dhammā hi pāṇīno.|| ||
[129] Ayā-cito tato'gacchi ananuññāto ito gato
Kuto pi nūna āgantvā vasitvā katipāhakaṁ
Ito pi aññena-gato tato aññena gacchati.|| ||
[130] Peto manussarūpena saṁsaranto gamissati,||
Yathāgato tathā gato kā tattha paridevanā.|| ||
[131] Abbuhī vata me sallaṁ duddasaṁ hadayanissitaṁ
Yā me sokaparetāya puttasokaṁ vyapānudi.|| ||
[132] Sājja abbūḷhasallāhaṁ nicchātā parinibbutā
Buddhaṁ Dhammañ ca Saṅghañ ca upemi saraṇaṁ muniṁ.|| ||
51
Vāseṭṭhi-Therī Gāthā
Itthaṁ sudaṁ vāseṭṭhi therī gāthāyo ahāsiti
[133] Puttasoken'ahaṁ aṭṭā khitta-cittā visaññinī,||
Naggā pakiṇṇakesi ca tena tena vicāri'haṁ.|| ||
[134] Vīthi-saṅkāra-kūṭesu susāne rathiyāsu ca
Acariṁ tīṇi vassāni khuppipāsā-samappitā.|| ||
[135] [137]Ath'addasāsi Sugataṁ nagaraṁ Mithilaṁ gataṁ,||
Adantānaṁ dametāraṁ sambuddham akutobhayaṁ.|| ||
[136] Saṁ-cittaṁ paṭiladdhāna vanditvāna upāvisiṁ
So me dhammam adesesi anukampāya Gotamo.|| ||
[137] Tassa dhammaṁ suṇitvāna pabbajiṁ anagāriyaṁ
Yuñjantī satthu vacane sacchākāsiṁ padaṁ sivaṁ.|| ||
[138] Sabbe sokā samucchinnā pahīnā etadantīkā
Pariññātā hi me vatthu yato sokāna-sambhavo.|| ||
52
Khemā-Therī Gāthā
[pts]
Itthaṁ sudaṁ Khemā theri gāthāyo abhāsīti
[139] Daharā tuvaṁ rūpavatī aham pi daharo yuvā,||
Pañcaṅgikena turiyena ehi Kheme ramāmase.|| ||
[140] Iminā pūtikāyena āturena pabhaṅgunā
Ammiyāmi harāyāmi kāma-taṇhā samūhatā.|| ||
[141] Sattisūḷūpamā-kāmā khandhānaṁ adhikuṭṭanā
Yaṁ tvaṁ kāmaratiṁ brūsi arati dāni sā mamaṁ.|| ||
[142] Sabbaṭtha vihatā nandi tamokkhandho padālito
Evaṁ jānāhi pāpima nihato tvam'asi antaka.|| ||
[143] Nakkhattāni namassantā aggiṁ paricaraṁ vane
Yathābhuccaṁ ajānantā bālā suddhiṁ amaññatha.|| ||
[144] Ahañ ca kho namassantī sambuddhaṁ purusuttamaṁ
Parimuttā sabba-dukkhehi satthu-sāsanakārikā.|| ||
53
Sujātā-Therī Gāthā
[pts]
Itthaṁ sudaṁ sujātā theri gāthāyo abhāsīti
[145] Alaṁ-katā suvasanā mālinī candanukkhitā
Sabbābharaṇasañchannā dāsīgaṇapurakkhatā.|| ||
[146] Annaṁ pānañ ca ādāya khajjaṁ bhojjaṁ anappakaṁ
Gehato ni-k-khamitvāna uyyānam abhihārayiṁ.|| ||
[147] [138] Tattha ramitvā kīḷitvā āga-c-chanti sakaṁ gharaṁ
Vihāraṁ dakkhiṁ pavisiṁ Sākete Añjanaṁ vanaṁ.|| ||
[148] Disvāna loka-pajjotaṁ vanditvāna upāvisiṁ||
So me dhammam-adesesi anukampāya cakkhumā.|| ||
[149] Sutvā ca kho mahesissa saccaṁ sampaṭivijjh'ahaṁ
Tatth'eva virajaṁ dhammaṁ phussayiṁ amataṁ padaṁ.|| ||
[150] Tato viññāta-Sad'Dhammā pabbajiṁ anagāriyaṁ
Tisso vijjā anuppattā amoghaṁ Buddha-sāsanaṁ.|| ||
54
Anopamā-Therī Gāthā
Itthaṁ sudaṁ anopamā theri gāthāyo abhāsīti
[151] Ucce kule ahaṁ jātā bahuvitte mah-addhane
Vaṇṇarūpena sampannā dhītā Majjhassa atrajā.|| ||
[152] Patthitā rāja-puttehi seṭṭhi-puttehi gijjhitā
Pitu me pesayī dūtaṁ detha mayhaṁ Anopamaṁ.|| ||
[153] Yattakaṁ tulitā esā tuyhaṁ dhītā Anopamā||
Tato aṭṭhaguṇaṁ dassaṁ hiraññaṁ ratanāni ca.|| ||
[154] Sāhaṁ disvāna sambuddhaṁ lokajeṭṭhaṁ anuttaraṁ
Tassa pādāni vanditvā ekam-antaṁ upāvisiṁ.|| ||
[155] So me dhammam-adesesi anukampāya Gotamo
Nisinnā āsane tasmiṁ phussayiṁ tatiyaṁ phalaṁ.|| ||
[156] Tato kesāni chetvāna pabbajiṁ anagāriyaṁ
Sājja me sattami ratti yato taṇhā visositā.|| ||
55
Mahā-Pajāpatī-Gotamī-Therī Gāthā
[pts]
Itthaṁ sudaṁ Mahā-Pajāpatigotami therī gāthāyo abhāsīti
[157] Buddha vīra namo ty atthu sabba-sattāṇam uttama
Yo maṁ dukkhā pamocesi aññañ ca bahukaṁ janaṁ|| ||
[158] Sabba-dukkaṁ pariññātaṁ hetu-taṇhā visositā
Ariy'aṭṭhaṅgiko maggo nirodhe pūsito mayā|| ||
[159] [139] Mātā putto pitā bhātā ayyakā ca pure ahuṁ
Yathābhuccaṁ ajānantī saṁsarī'haṁ anibbisaṁ.|| ||
[160] Diṭṭho hi me so Bhagavā antime'yaṁ samussayo
Vikkhiṇo jāti-saṁsāro n'atthi dāni puna-b-bhavo.|| ||
[161] Āraddha-viriye pahit'atte niccaṁ daḷha-parakkame
Samagge sāvake passe esā Buddhāna vandanā.|| ||
[162] Bahunnaṁ vata atthāya Māyā janayi Gotamaṁ
Vyādhi-maraṇa-tunnānaṁ dukkha-k-khandhaṁ vyapānudi.|| ||
56
Guttā-Therī Gāthā
[pts]
Itthaṁ sudaṁ guttā therī gāthāyo abhasiti.
[163] Gutte yadatthaṁ pabbajjā hitvā puttaṁ pasuṁ samussayaṁ
Tam eva anubrūhehi mā cittassa vasaṁ gamī.|| ||
[164] Cittena vañcitā sattā Mārassa visaye ratā
Aneka-jāti-saṁsāraṁ sandhāvanti aviddasū.|| ||
[165] Kāma-c-chandañ ca vyāpādaṁ sakkāya-diṭṭhim eva ca
Sīl'abbata-parāmāsaṁ vicikicchañca pañcamaṁ.|| ||
[166] Saṇyojanani etāni pajahitvāna bhikkhuni,||
Orambhāgamanīyāni na-y-idaṁ punar ehisi.|| ||
[167] Rāgaṁ mānaṁ avijjañ ca uddhaccañ ca viVajjīya,||
Saṇyojanani chetvāna dukkhass'antaṁ karissasi.|| ||
[168] Khepetvā jāti-saṁsāraṁ pariññāya puna-b-bhavaṁ
Diṭṭhe'va dhamme nicchātā upasantā carissasi.|| ||
57
Vijayā-Therī Gāthā
[pts]
Itthaṁ sudaṁ vijayā theri gāthāyo abhasīti
[169] Catukkhattuṁ pañcakkhattuṁ vihārā upani-k-khamiṁ
Aladdhā cetaso santiṁ citte aVasa-vattinī.|| ||
[170] Bhikkhunīṁ upasaṅkamma sakkaccaṁ paripucch'ahaṁ,||
Sā me dhammam adesesi dhātu āyatanāni ca.|| ||
[171] [140] Cattāri ariya-saccānī indriyāni balāni ca
Bojjhaṅg'aṭṭh'aṅgikaṁ maggaṁ uttamatthassa pattiyā.|| ||
[172] Tassāhaṁ vacanaṁ sutva karontī anusāsanīṁ,||
Rattiyā purime yāme pubba-jātim anussariṁ.|| ||
[173] Rattiyā majjhime yāme dibba-cakkhuṁ visodhayiṁ,||
Rattiyā pacchime yāme tamok-khandhaṁ padālayiṁ.|| ||
[174] Pīti-sukhena ca kāyaṁ pharitvā vihariṁ tadā,||
Sattamiyā pāde pasāremi tamok-khandhaṁ padāliyā.|| ||
Chakka-Nipāto Niṭṭhito
§
Sattaka Nipāto
58
Uttarā-Therī Gāthā
[pts]
Itthaṁ sudaṁ uttarā therī gāthāyo abhāsīti
[175] Musalāni gahetvāna dhaññaṁ koṭṭenti mānavā,||
Puttadārāni posentā dhanaṁ vindanti mānavā.|| ||
[176] Ghaṭetha Buddha-sāsane yaṁ katva nānutappati,||
Khippaṁ pādāni dhovitva ekam-antaṁ nisīdatha.|| ||
[177] Cittaṁ upaṭṭha-petvāna ek'aggaṁ susamāhitaṁ,||
Paccavekkhatha saṅkhāre parato no ca attato.|| ||
[178] Tassāhaṁ vacānaṁ sutvā Paṭācārānusāsaniṁ,||
pāde pakkhālayitvāna ekam-ante upāvisiṁ.|| ||
[179] Rattiyā purime yāme pubba-jātim anussariṁ||
Rattiyā majjhime yāme dibba-cakkhuṁ visodhayiṁ.|| ||
[180] Rattiyā pacchime yāme tamok-khandhaṁ padālayiṁ,||
Tevijjā atha vuṭṭhāmi katā te anusāsanī|| ||
[181] Sakkaṁ va devā tidasā saṅgāme aparājitaṁ,||
Purakkhitvā vihissāmi tevijja'mhi anāsavā.|| ||
59
Cālā-Therī Gāthā
[pts]
Itthaṁ sudaṁ cālā therī gāthāyo abhāsiti
[182] [141] Satiṁ upaṭṭha-petvāna bhikkhunī bhāvit'indriyā,||
Paṭivijjhiṁ padaṁ santaṁ saṅkhārūpasamaṁ sukhaṁ,|| ||
[183] Kin nū uddissa muṇḍā samaṇī viya dissasi,||
Na ca rocesi pāsaṇḍe kim idaṁ carasi momuhā.|| ||
[184] Ito bahiddhā pāsaṇḍā diṭṭhiyo upanissitā,||
Na te dhammaṁ vijananti na te dhammassa kovidā.|| ||
[185] Atthi Sakyakule jāto Buddho appaṭi-puggalo,||
So me dhammam adesesi diṭṭhinaṁ samati-k-kamaṁ.|| ||
[186] Dukkhaṁ dukkha-samuppādaṁ dukkhassa ca ati-k-kamaṁ,||
Ariy'aṭṭhaṅgikaṁ maggaṁ dukkhūpasama-gāminaṁ.|| ||
[187] Tassāhaṁ vacanaṁ sutvā vihariṁ sāsane ratā,||
Tisso vijjā anuppattā kataṁ Buddhassa sāsanaṁ|| ||
[188] Sabbattha vihatā nandi tamokkhandho padālito||
Evaṁ jānāhi pāpima nihato tvam asi antakā.|| ||
60
Upacālā-Therī Gāthā
[pts]
Itthaṁ sudaṁ upacālātheri gāthāyo abhāsīti
[189] Satimatī cakkhu-mati bhikkhunī bhāvit'indriyā,||
Paṭivijjhiṁ padaṁ santaṁ akā-purisa-sevitaṁ.|| ||
[190] Kiṁ nu jātiṁ na rocesi jāto kāmāni bhuñjati,||
Bhuñjāhi kāma-ratiyo māhu pacch-ā-nutāpinī.|| ||
[191] Jātassa maraṇaṁ hoti hattha-pādāna chedanaṁ||
Vadha-bandha-pariklesaṁ jāto dukkhaṁ nigacchati.|| ||
[192] Attha Sakyakule jāto sambuddho aparājito,||
So me dhammam adesesi jātiyā samati-k-kamaṁ.|| ||
[193] Dukkhaṁ dukkha-samuppādaṁ dukkhassa ca ati-k-kamaṁ,||
Ariy'aṭṭh'aṅgikaṁ maggaṁ dukkh'ūpasama-gāminaṁ.|| ||
[194] Tassāhaṁ vacanaṁ sutvā vihāraṁ sāsane ratā||
Tisso vijjā anuppattā kataṁ Buddhassa sāsanaṁ.|| ||
[195] [142] Sabbattha vihatā nandi tamokkhandho padālito,||
Evaṁ jānāhi pāpima nihato tvam asi antakāti.|| ||
Sattaka-Nipāto Niṭṭhito
§
Aṭṭhaka Nipāto
61
Sīs-Ūpacālā-Therī Gāthā
[pts]
Itthaṁ sudaṁ sīsūpacālā theri gāthāyo abhāsīti
[196] Bhikkhunī sīla-sampannā indriyesu susaṁvutā,||
Adhigacche padaṁ santaṁ asecanakam ojavaṁ.|| ||
[197] Tāvatiṁsā ca Yāmā ca Tusitā cāpi devatā||
Nimmāṇaratino devā ye devā Vasa-vattino,||
Tattha cittaṁ paṇidhehi yattha te vusitaṁ pure.|| ||
[198] Tāvatiṁsā ca Yāmā ca Tusitā cāpi devatā,||
Nimmāṇaratino devā ye devā Vasa-vattino.|| ||
[199] Kālaṁ kālaṁ bhavā bhavaṁ Sakkāyasmiṁ purakkhatā,||
avīti-vattā Sakkāyaṁ jāti-maraṇa-sārino.|| ||
[200] Sabbo ādipito loko sabbo loko padipito,||
Sabbo pajjalito loko sabbo loko pakampito.|| ||
[201] Akampitaṁ atuliyaṁ aputhu-j-janasevitaṁ,||
Buddho dhammaṁ me desesi tattha me nirato mano.|| ||
[202] Tassa'haṁ vacanaṁ sutvā vihiṁ sāsane ratā,||
Tisso vijjā anuppattā kataṁ Buddhassa sāsanaṁ.|| ||
[203] Sabbattha vihatā nandi tamokkhandho padālito,||
Evaṁ jānāhi pāpima nihato tvam asi antakā.|| ||
Aṭṭhaka-Nipāto Niṭṭhito
§
Navaka Nipatā
62
Vaḍḍha-mātā-Therī Gāthā
[pts]
Itthaṁ sudaṁ vaḍḍhamātā therī gāthāyo abhāsiti
[204] Mā su te Vaḍḍha lokamhi vanatho ahu kudācanaṁ,||
Mā puttaka puna-p-punaṁ ahu dukkhassa bhāgimā,|| ||
[205] [143] Sukhaṁ hi Vaḍḍha munayo anejā chinnasaṁsayā,||
Sīti-bhūtā damappattā vihāranti anāsavā.|| ||
[206] Teh'ānuciṇṇaṁ isibhi maggaṁ dassanapattiyā||
Dukkhass'antakiriyāya tvaṁ Vaḍḍha anubrūhaya.|| ||
[207] Visāradā va bhaṇasi etam atthaṁ janetti me,||
Maññāmi nūna māmike vanatho te na vijjati.|| ||
[208] Ye keci Vaḍḍha saṅkhārā hīnā-ukkaṭṭha-majjhimā'
Aṇū pi aṇumatto pi vanatho me na vijjati.|| ||
[209] Sabbe me āsavā khīṇā appamattasasa jhāyato,||
Tisso vijjā anuppattā kataṁ Buddhassa sāsanaṁ.|| ||
[210] Uḷāraṁ vata me mātā patodaṁ samavassari||
Paramattha-saṁhitā gāthā yathā pi anukampikā.|| ||
[211] Tassāhaṁ vacanaṁ sutvā anusiṭṭhiṁ janettiyā,||
Dhamma-saṁvegam āpādiṁ yoga-k-khemassa pattiyā.|| ||
[212] So'haṁ padhāna-pahit'atto rattin-divam atandito,||
Mātarā codito santo aphusiṁ santimuttamaṁ.|| ||
Navaka-Nipato Niṭṭhito
§
Eka-Dasa Nipāto
63
Kisā-Gotamī-Therī Gāthā
Itthaṁ sudaṁ kisa Gotamī therī gāthāyo abhāsīti
[213] Kalyāṇa-mittatā muninā lokaṁ ādissa vaṇṇitā,||
Kalyāṇa-mitte bhajamāno api bālo paṇḍito assa.|| ||
[214] Bhajitabbā sappurisā paññā tathā pavaḍḍhati bhajantānaṁ,||
Bhajamāno sappurise sabbehi pi dukkhehi mucceyya.|| ||
[215] Dukkhañ ca vijāneyya dukkhassa ca samudayaṁ||
Nirodhañ ca Aṭṭhaṅgikaṁ Maggaṁ Cattāri Ariya-saccāni.|| ||
[216] [144] Dukkho itthi-bhāvo akkhāto purisa-damma-sārathinā,||
Sapattikam pi dukkhaṁ appekaccā sakiṁ vijātāyo.|| ||
[217] Gale apakantanti sukhumāliniyo visāni khādanti,||
Janamārakamajjhagatā ubho pi vyasanāni anubhonti.|| ||
[218] Upavijaññā gacchanti addasāhaṁ patiṁ mataṁ panthe
Vijāyitvāna appattāhaṁ sakaṁ gehaṁ.|| ||
[219] Dve puttā kālaṅkatā patī ca panthe mato kapaṇikāya,||
Mātā pitā ca bhātā ḍayhanti ca eka-cita-kāyaṁ.|| ||
[220] Khīṇakuline kapaṇe anubhūtaṁ te dukkhaṁ aparimāṇaṁ
Assu ca te pavattaṁ bahūni jāti-sahassāni,|| ||
[221] Passiṁ taṁ susānamajjhe atho pi khāditāni puttamaṁsāni
Hatakulikā sabbagarahitā mata-patikā amataṁ adhigacchiṁ.|| ||
[222] Bhāvito me maggo ariyo aṭṭhaṅgiko amata-gāmi||
Nibbānaṁ sacchikataṁ dhammādāsaṁ apekkhi'haṁ.|| ||
[223] Aham amhi kantasallā ohita-bhārā kataṁ hi karaṇiyaṁ,||
Kisāgotami therī su-vimutta-cittā imaṁ bhaṇi ti.|| ||
Ekā-dasa-Nipāto Niṭṭhito
§
Dvā-Dasa Nipāto
64
Uppalavaṇṇā-Therī Gāthā
[pts]
Itthaṁ sudaṁ uppalavaṇṇā therī gāthāyo abhāsīti
[224] Ubho mātā ca dhītā ca mayaṁ āsuṁ sapattiyo||
Tassā me ahu saṁvego abbhuto lomahaṁsano.|| ||
[225] Dhi-r-atthu kāmā asucī duggandhā bahu-kaṇṭakā,||
Yattha mātā ca dhītā ca sabhariyā mayaṁ ahuṁ.|| ||
[226] [145] Kāmesv'ādīnavaṁ disvā nekkhammaṁ daḷha-khemato,||
Sā pabbajiṁ Rājagahe agārasmā anagāriyaṁ.|| ||
[227] Pubbe-nivāsaṁ jānāmi dibba-cakkhuṁ visodhitaṁ,||
Ceto-paricca ñāṇañ ca sota-dhātu visodhitā.|| ||
[228] Iddhī pi me sacchi-katā patto me āsavakkheyo,||
Cha me abhiññā sacchi-katā kataṁ Buddhassa sāsanaṁ.|| ||
[229] Iddhiyā abhinimmitvā caturassaṁ rathaṁ ahaṁ,||
Buddhassa pāde vanditvā lokanāthassa sirīmato.|| ||
[230] Supupphitaggaṁ upagamma pādapaṁ
Ekā tuvaṁ tiṭṭhasi rukkha-mūle,||
Na cāpi te dutiyo atthi koci
Na tvaṁ bāle bhāyasi dhuttakānaṁ.|| ||
[231] Sataṁ sahassāna pi dhuttakānaṁ
Samāgatā edisakā bhaveyyuṁ
Lomaṁ na iñje na pi sampavedhe
Kiṁ me tuvaṁ Māra karissas'eko.|| ||
[232] Esā antara-dhāyāmi kucchiṁ vā pavisāmi te
Bhamukantare tiṭṭhāmi tiṭṭhantiṁ maṁ na dakkhasi.|| ||
[233] Citta'mhi vasī-bhūtāhaṁ iddhi-pādā subhāvitā,||
Cha me abhiññā sacchi-katā kataṁ Buddhassa sāsanaṁ.|| ||
[234] Sattisūlūpamā kāmā khandhānaṁ adhikuṭṭanā,||
Yaṁ tvaṁ kāmaratiṁ brūsi aratī dāni sā mama.|| ||
[235] Sabbattha vihatā nandi tamokkhandho padālito,||
Evaṁ jānāhi pāpima nihato tvam asi antakā ti.|| ||
Dvā-dasa-Nipāto Niṭṭhito
§
Soḷasa Nipāto
65
Puṇṇikā-Therī Gāthā
Itthaṁ sudaṁ puṇṇā therī gāthāyo abhāsīti
[236] Udaka-āhari ahaṁ sīte sadā udakam otariṁ,||
Ayyānaṁ daṇḍa-bhayabhītā vācā-dosa-bhayadditā.|| ||
[237] Kassa brāhmaṇa tvaṁ bhīto sadā udakam otari,||
Vedhamānehi gattehi sītaṁ vedayase bhūsaṁ.|| ||
[238] Jānantī ca tuvaṁ bhoti Puṇṇike paripucchasi,||
Karontaṁ kusalaṁ kammaṁ rudhantaṁ kamma pāpakaṁ.|| ||
[239] Yo ca vuḍḍho daharo vā pāpa-kammaṁ pakubbati,||
Udakābhisecanā so pi pāpa-kammā pamuccati.|| ||
[240] Ko nu te idam akkhāsi ajānantassa ajānato,||
Udakābhisecanā nāma pāpa-kammā pamuccati.|| ||
[241] Saggaṁ nūna gamissanti sabbe maṇḍukakacchapā,||
Nāgā ca suṁsumārā ca ye c'aññe udake-carā.|| ||
[242] Orabbhikā sūkarikā macchakā miga-bandhakā,||
Corā ca vajjhaghātā ca ye c'aññe pāpa-kammino,||
Udakābhisecanā te pi pāpa-kammā pamuccare.|| ||
[243] Sace imā nadiyo te pāpaṁ pubbe-kataṁ vaheyyuṁ,||
Puññaṁ p'imā vaheyyuṁ tena tvaṁ paribāhiro assa.|| ||
[244] Yassa brāhmaṇa tvaṁ bhīto sadā udakam otari,||
Tam eva brahme mā kāsi mā te sītaṁ chaviṁ hane.|| ||
[245] Kummaggaṁ paṭipannaṁ maṁ ariya-maggaṁ samānayi,||
Udakābhisecanaṁ bhoti imaṁ sāṭaṁ dadāmi te.|| ||
[246] Tuyh'eva sāṭako hotu n-ā-haṁ icchāmi sāṭakaṁ,||
Sace bhāyasi dukkhassa sace te dukkham appiyaṁ.|| ||
[247] [147] Mā kāsi pāpakaṁ kammaṁ āvī vā yadi vā raho,||
Sace ca pāpakaṁ kammaṁ karissasi karosi vā.|| ||
[248] Na te dukkhā pamutty atthi upeccāpi palāyato,||
Sace bhāsasi dukkhassa sace te dukkham appiyaṁ.|| ||
[249] Upehi Buddhaṁ saraṇaṁ Dhammaṁ Saṅghañ ca tādinaṁ,||
Samādiyāhi sīlāni taṁ te atthāya hehiti.|| ||
[250] Upemi Buddhaṁ saraṇaṁ Dhammaṁ Saṅghañca tādinaṁ,||
Samādiyāmi sīlāni tam me atthāya hehiti.|| ||
[251] Brahma-bandhu pure āsiṁ ajj'amhi saccaṁ brāhmaṇo,||
Tevijjo veda-sampanno sotthiyo c'amhi n'hātako.|| ||
Soḷasa-Nipāto Niṭṭhito
§
Vīsati Nipāto
66
Ambapālī-Therī Gāthā
Itthaṁ sudaṁ ambapālī therī gāthāyo abhāsīti
[252] Kāḷakā bhamara-vaṇṇasādisā vellitaggā mama muddhajā ahuṁ,||
Te jarāya sāṇavākasādisā sacca-vādi-vacanaṁ anaññathā.|| ||
[253] Vāsito va surabhīkaraṇḍako pupphapūraṁ mama uttamaṅgabhu,||
Taṁ jarāya sasalomagandhikaṁ sacca-vādi-vacanaṁ anaññathā.|| ||
[254] Kānanaṁ va sahitaṁ suropitaṁ Kocchasūcivicitaggasobhitaṁ,||
Taṁ jarāya viralaṁ tahiṁ tahiṁ sacca-vādi-vacanaṁ anaññathā.|| ||
[255] Saṇhakhandhana-suvaṇṇa-maṇḍitaṁ sobhate su veṇīhi alaṅkataṁ,||
[148] Taṁ jarāya khalati siraṁ kataṁ sacca-vādi-vacanaṁ anaññathā.|| ||
[256] Citta-kāra-sukatā va lekhitā sobhate su bhamukā pure mama,||
Tā jarāya valīhi palambitā sacca-vādi-vacanaṁ anaññathā.|| ||
[257] Bhassarā surucirā yathā maṇi nettā'hesuṁ abhinīla-m-ayatā,||
Te jarāy'abhihatā na sobhatā sacca-vādi-vacanaṁ anaññathā.|| ||
[258] Saṇhatuṅgasadisī ca nāsikā sobhate su abhiyobbanaṁ pati
Sā jarāya uppakūlitā viya sacca-vādi-vacanaṁ anaññathā.|| ||
[259] Kaṅkaṇaṁ va sukataṁ suniṭṭhitaṁ sobhate su mama kaṇṇapāḷiyo
Tā jarāya valīhi palambitā sacca-vādi-vacanaṁ anaññathā.|| ||
[260] Pattalimakula-vaṇṇasādisā sobhate su dantā pure mama
Te jarāya khaṇḍā yava pītakā sacca-vādi-vacanaṁ anaññathā.|| ||
[261] Kānanasmiṁ vana-saṇḍacāriṇī kokilā va madhuraṁ nikūjitaṁ
Taṁ jarāya khalitaṁ tahiṁ tahiṁ sacca-vādi-vacanaṁ anaññathā.|| ||
[262] Saṇhakampurī va suppamajjitā sobhate su gīvā pure mama
Sā jarāyaya bhaggā vināsitā sacca-vādi-vacanaṁ anaññathā.|| ||
[263] [149] Vaṭṭapalighasadisopamā ubho sobhate su bāhā pure mama
Tā jarāya yathā pāṭali dubbalikā sacca-vādi-vacanaṁ anaññathā.|| ||
[264] Saṇha-muddika-suvaṇṇa-maṇḍitā sobhate su hatthā pure mama
Te jarāya yatha mūla-mūlikā sacca-vādi-vacanaṁ anaññathā.|| ||
[265] Pīnavaṭṭa pahituggatā ubho sobhate su thanakā pure mama
Te rindī va lambanti'nodakā sacca-vādi-vacanaṁ anaññathā.|| ||
[266] Kañcanassa phalanaṁ va sumaṭṭaṁ sobhate su kāyo pure mama
So valīhi sukhumāhi otato sacca-vādi-vacanaṁ anaññathā.|| ||
[267] Nāga-bhogasa-disopamā ubho sobhate su ūru pure mama
Te jarāya yatha veḷunāḷiyo sacca-vādi-vacanaṁ anaññathā.|| ||
[268] Saṇhanūpura-suvaṇṇa-maṇḍitā sobhate su jaṅghā pure mama
Tā jarāya tiladaṇḍakā-r-iva sacca-vādi-vacanaṁ anaññathā.|| ||
[269] Tūlapuṇṇasa-disopamā ubho sobhate su pādā pure mama
Te jarāya phuṭikā valīmatā sacca-vādi-vacanaṁ anaññathā.|| ||
[270] Ediso ahu ayaṁ samussayo jajjaro bahu-dukkhānam ālayo
[150] So'palepapatito jarāghāro sacca-vādi-vacanaṁ anaññathā.|| ||
67
Rohiṇī-Therī Gāthā
Itthaṁ sudaṁ rohiṇī therī gāthāyo abhāsīti
[271] Samaṇā ti bhoti maṁ vipassi samaṇā ti paṭibujjhasi
Samaṇānam eva kittesi samaṇī nūna bhavissasi.|| ||
[272] Vipulaṁ annañ ca pānañ ca samaṇānaṁ pavecchasi
Rohiṇī'dāni pucchāmi kena te samaṇā piyā?|| ||
[273] Akamma-kāmā alasā paradattopajīvino
āsaṁsukā sādukāmā kena te samaṇā piyā?|| ||
[274] Cirassaṁ vata man tāta samaṇānaṁ paripucchasi
Tesaṁ te kittayissāmi paññā-sīla-parakkamaṁ.|| ||
[275] Kamma-kāmā analasā kamma-seṭṭhassa kārakā
Rāgaṁ dosaṁ pajahanti tena me samaṇā piyā.|| ||
[276] Tīṇi pāpassa mūlāni dhunanti suci kārino
Sabba-pāpaṁ pahīn'esaṁ tena me samaṇā piyā.|| ||
[277] Kāya-kamma suci nesaṁ vacī-kammaṁ ca tādisaṁ
Mano-kamma suci nesaṁ tena me samaṇā piyā.|| ||
[278] Vimalā saṅkhamuttā'va suddhā santarabāhirā
Puṇṇā sukkāna dhammānaṁ tena me samaṇā piyā.|| ||
[279] Bahu-s-sutā dhammaddharā ariyā dhamma-jīvino
Atthaṁ Dhammañ ca desenti tena me samaṇā piyā.|| ||
[280] Bahu-s-sutā dhammaddharā ariyā dhamma-jīvino
Ekagga-cittā satimanto tena me samaṇā piyā.|| ||
[281] Dūraṅgamā satimanto mantabhāṇī anuddhatā
Dukkhass'antaṁ pajānanti tena me samaṇā piyā.|| ||
[282] Yamhā gāmā pakkamanti ne vilokenti niñcanaṁ
Anapekkhā va gacchanti tena me samaṇā piyā.|| ||
[283] [151] Na te saṁ koṭṭhe osenti na kumbhiṁ na khalopiyaṁ
Pariniṭṭhitam esānā tena me samaṇā piyā.|| ||
[284] Na te hiraññaṁ gaṇhanti na suvaṇṇaṁ na rūpiyaṁ
Paccuppannena yāpenti tena me samaṇā piyā.|| ||
[285] Nānākulā pabbajitā nānājana-padehi ca
Aññamaññaṁ piyāyanti tena me samaṇā piyā.|| ||
[286] Atthāya vata no bhoti kule jātā si Rohiṇī
Saddhā Buddhe ca Dhamme ca Saṅghe ca tibba-gāravā.|| ||
[287] Tuvaṁ h'etaṁ pajānāsi puñña-k-khettaṁ anuttaraṁ
Amham pi ca ete samaṇā patigaṇhanti dakkhiṇaṁ
Patiṭṭhito h'ettha yañño vipulo no bhavissati.|| ||
[288] Sace bhāyasi dukkhassa sace te dukkham appiyaṁ
Upehi saraṇaṁ Buddhaṁ Dhammaṁ Saṅghañ ca tādinaṁ,||
Samādiyāhi sīlāni taṁ te atthāya hehiti.|| ||
[289] Upemi saraṇaṁ Buddhaṁ Dhammaṁ Saṅghañ ca tādinaṁ,||
Samādiyāhi sīlāni taṁ me atthāya hehiti.|| ||
[290] Brahmabandhu pure āsiṁ so idāni'mhi brāhmaṇo
Tevijjo sotthiyo c'amhi vedagū c'amhi nhātako.|| ||
68
Cāpā-Therī Gāthā
[pts]
Itthaṁ sudaṁ cāpā therī gāthāyo abhāsīti
[291] Laṭṭhi-hattho pure āsī so dāni migaluddako,||
āsāya palipā ghorā nāsakkhiṁ pāram etase.|| ||
[292] Sumuttaṁ maṁ mañña-mānā Cāpā puttam atosayī,||
Cāpāya bandhanaṁ chchetvā pabbajissaṁ puno-m-ahaṁ.|| ||
[293] Mā me kujjha mahā-vīra mā me kujjha mahā-munī,||
Na hi ko'dhaparetassa suddhi atthi kuto tapo.|| ||
[294] [152] Pakkamissaṁ ca Nālāto ko'dha Nālāya vacchati,||
Bandhantī itthi-rūpena samaṇe dhamma-jīvino.|| ||
[295] Ehi Kāḷa nivattassu bhuñja kāme yathā pure
Ahañ ca te vasī katā ye ca me santi ñātakā.|| ||
[296] Etto c'eva catubbhāgaṁ yathā bhāsasi tvaṁ Cāpe
Tayi rattassa posassa uḷāraṁ vata taṁ siyā.|| ||
[297] Kāḷa'ṅginiṁ va takkāriṁ pupphitaṁ girimuddhanī
Phullaṁ dāḷikalaṭṭhiṁ va anto dīpe va pāṭaḷiṁ.|| ||
[298] Haricandanalittaṅgiṁ kāsikuttamadhāriṇiṁ
Taṁ maṁ rūpavatiṁ santiṁ kassa ohāya gacchasi.|| ||
[299] Sākuntiko va sakuṇiṁ yathā bandhitum icchati,||
āharimena rūpena na maṁ tvaṁ bādhayissasi.|| ||
[300] Imaṁ ca me puttaphalaṁ Kāḷa uppāditaṁ tayā,||
Taṁ maṁ puttavatiṁ santiṁ kassa ohāya gacchasi.|| ||
[301] Jahanti putte sappaññā tato ñātī tato dhanaṁ,||
Pabbajanti mahāvīrā nāgo chetvā va bandhanaṁ.|| ||
[302] Idāni te imaṁ puttaṁ daṇḍena churikāya vā,||
Bhūmiyaṁ vā nisumbheyyaṁ puttasokā na gacchasi.|| ||
[303] Sace putaṁ sigālānaṁ kukkurānaṁ padāhisi,||
Na maṁ puttakate jammī, punar āvattayissasi.|| ||
[304] Handa kho dāni bhaddan te kuhiṁ Kāḷa gamissasi,||
[153] Katamaṁ gāmaṁ nigamaṁ nagaraṁ rāja-dhāniyo.|| ||
[305] Ahumha pubbe gaṇino assamaṇā samaṇamānino,||
Gāmena gāmaṁ vicarimha nagare rāja-dhāniyo.|| ||
[306] Eso hi Bhagavā Buddho nadiṁ Nerañjaraṁ pati,||
Sabba-dukkhappahānāya dhammaṁ deseti pāṇinaṁ
Tassāhaṁ santike gacchaṁ so me satthā bhavissati.|| ||
[307] Vandanaṁ dāni vajjāsi lokanāthaṁ anuttaraṁ
Padakkhiṇañ ca katvāna ādiseyyāsi dakkhiṇaṁ.|| ||
[308] Etaṁ kho labbham amhehi yathā bhasasi tvaṁ Cāpe
Vandanaṁ dāni te vajjaṁ lokanāthaṁ anuttaraṁ,||
Padakkhiṇañ ca katvāna ādisissāmi dakkhiṇaṁ.|| ||
[309] Tato ca Kālo pakkāmi nadiṁ Nerañjaraṁ pati,||
So addasāsi sambuddhaṁ desentaṁ amataṁ padaṁ.|| ||
[310] Dukkhaṁ dukkha-samuppādaṁ dukkhassa ca ati-k-kamaṁ,||
Ariy'aṭṭh'aṅgikaṁ maggaṁ dukkh'ūpasama-gāminaṁ.|| ||
[311] Tassa pādāni vanditvā katvāna taṁ padakkhiṇaṁ,||
Cāpāya ādisitvāna pabbaji anagāriyaṁ||
Tisso vijjā anuppattā kataṁ Buddhassa sāsananti.|| ||
69
Sundarī-Therī Gāthā
[pts]
Itthaṁ sudaṁ sundarī therī gāthāyo abhāsīti
[312] Petāni bhoti puttāni khādamānā tuvaṁ pure
Tuvaṁ divā ca ratto ca atīva paritappasi.|| ||
[313] Sājja sabbāni khāditvā sata puttāni brāhmaṇī,||
Vāseṭṭhi kena vaṇṇena na bāḷhaṁ paritappasi.|| ||
[314] Bahūni puttasatāni ñātiSaṅghasatāni ca
Khāditāni atītaṁse mama tuyhaṁ ca brāhmaṇa.|| ||
[315] Sāhaṁ nissaraṇaṁ ñatvā jātiyā maraṇassa ca
Na socāmi na rodāmi na c'ahaṁ paritappāmi.|| ||
[316] [154] Abbhutaṁ vata Vāseṭṭhi vācaṁ bhāsasi edisiṁ,||
Kassa tvaṁ dhammam aññāya giraṁ bhāsasi edisaṁ.|| ||
[317] Esa brāhmaṇa sambuddho nagaraṁ Mithilaṁ pati,||
Sabba-dukkhappahānāya dhammaṁ desesi pāṇinaṁ.|| ||
[318] Tassaṁ brāhmaṇa arahato dhammaṁ sutvā nirūpadhiṁ,||
Tattha viññātasad'dhammā puttasokaṁ vyapānudiṁ.|| ||
[319] So aham pi gamissāmi nagaraṁ Mithilaṁ pati,||
App eva maṁ so Bhagavā sabba-dukkhā pamocaye,|| ||
[320] Addasa brāhmaṇo Buddhaṁ vippamuttaṁ nirūpadhiṁ.||
tassa dhammam adesesi muni dukkhassa pāragū.|| ||
[321] Dukkhaṁ dukkha-samuppādaṁ dukkhassa ca ati-k-kamaṁ,||
Ariya aṭṭhaṅgikaṁ maggaṁ dukkh'ūpasama-gāminaṁ.|| ||
[322] Tattha viññāta-Sad'Dhammo pabbajjaṁ samarocayi,||
Sujāto tīhi rattihi tisso vijjā aphassayī.|| ||
[323] Ehi sārathi gacchāhi rathaṁ nīyādiyāhi'maṁ,||
ārogyaṁ brāhmaṇiṁ vajjā pabbajito dāni brāhmaṇo,||
Sujāto tīhi rattihi tisso vijjā aphassayi.|| ||
[324] Tato ca ratham ādāya sahassaṁ cāpi sārathi,||
ārogyaṁ brāhmaṇiṁ avoca pabbajito dāni brāhmaṇo,||
Sujāto tīhi rattihi tisso vijjā aphassayī.|| ||
[325] Etaṁ c'ahaṁ assarathaṁ sahassaṁ cāpi sārathi,||
Tevijjaṁ brāhmaṇaṁ sutvā puṇṇapattaṁ dadāmi te.|| ||
[326] Tumh'eva hotu assaratho sahassaṁ cāpi brāhmaṇī,||
aham pi pabbajissāmi varapaññassa santike.|| ||
[327] [155] Hatthī-gavassaṁ maṇikuṇḍalañ ca
Phītañ c'imaṁ gehavigataṁ pahāya,||
Pitā pabbajito tuyhaṁ
Bhuñja bhogāni Sundarī tuvaṁ dāyādikā kule.|| ||
[328] Hatthī gavassaṁ maṇikuṇḍalañ ca
Rammaṁ c'imaṁ gahavigataṁ pahāya,||
Pitā pabbajito mayhaṁ puttasokena aṭṭito
aham pi pabbajissāmi bhātu sokena additā.|| ||
[329] So te ijjhatu saṅkappo yaṁ tvaṁ patthesi Sundarī,||
Uttiṭṭhapiṇḍo uñchā ca paṁsukūlaṁ ca cīvaraṁ,||
Etāni abhisambhonti para-loke anāsavā.|| ||
[330] Sikkhamānāya me ayye dibba-cakkhuṁ visodhitaṁ,||
Pubbe-nivāsaṁ jānāmi yattha me vusitaṁ pure.|| ||
[331] Tuvaṁ nissāya kalyāṇī therī-Saṅghassa sobhane,||
Tisso vijjā anuppattā kataṁ Buddhassa sāsanaṁ.|| ||
[332] Anujānāhi me ayye icche Sāvatthiṁ gantave,||
Sīhanādaṁ nadissāmi Buddha-seṭṭhassa santike.|| ||
[333] Passa Sundarī satthāraṁ hemavaṇṇaṁ harittacaṁ,||
Adantānaṁ dametāraṁ sambuddham akutobhāyaṁ.|| ||
[334] Passa Sundariṁ āyantiṁ vippamuttaṁ nirūpadhiṁ,||
Vīta-rāgaṁ visaṁyuttaṁ katakiccaṁ anāsavaṁ.|| ||
[335] Bārāṇasito ni-k-khamma tava santikam āgatā,||
Sāvikā te mahāvīra pāde vandati Sundarī.|| ||
[336] Tuvaṁ Buddho tuvaṁ satthā tuyhaṁ dhīta'mhi brāhmaṇa,||
Orasā mukhato jātā katakiccā anāsavā.|| ||
[337] [156] Tassā te svāgataṁ bhadde tato te adurāgataṁ,||
Evaṁ hi dantā āyanti satthu pādāni vanditā,||
Vītarāgā visaṁyuttā katakiccā anāsavā.|| ||
70
Subhā Kammā Radhītā-Therī Gāthā
Itthaṁ sudaṁ subhā kammāradhītā therī gāthāyo abhāsīti
[338] Daharā ahaṁ suddhavasanā yaṁ pure dhammam assuṇiṁ,||
Tassā me appamattāya saccābhisamayo ahu.|| ||
[339] Tato'haṁ sabba-kāmesu bhūsaṁ aratim ajjhagaṁ,||
Sakkāyasmiṁ bhayaṁ disvā nekkhammaṁ yeva pīhaye.|| ||
[340] Hitvān'ahaṁ ñātigaṇaṁ dāsakamma-karāni ca,||
Gāmakhettāni phītāni ramaṇīye pamodite.|| ||
[341] Pahāy'āhaṁ pabbajitā sāpateyyam anappakaṁ,||
Evaṁ saddhāya ni-k-khamma Sad'Dhamme su-p-pavedite
Na me taṁ assa patirūpaṁ ākiñcaññaṁ hi patthaye.|| ||
[342] Yā jātarūpa-rajataṁ ṭhapetvā punar āgame
Rajataṁ jātarūpaṁ vā na bodhāya na santiyā
Na etaṁ samaṇa-sāruppaṁ na etaṁ ariya-dhanaṁ.|| ||
[343] Lobhanaṁ madanaṁ c'etaṁ mohanaṁ rajavaḍḍhanaṁ,||
Sāsaṅkaṁ bahu āyāsaṁ n'atthi c'ettha dhuvaṁ ṭhiti.|| ||
[344] Ettha rattā pamattā ca saṅkiliṭṭhamanā narā,||
Aññamaññena vyāruddhā puthukubbanti medhagaṁ.|| ||
[345] Vadho bandho parikleso jāni sokapariddavo,||
Kāmesu adhipannānaṁ dissate vyasanaṁ bahuṁ.|| ||
[346] Taṁ mañ ñātī amittā va kiṁ vo kāmesu yuñjatha,||
Jānātha maṁ pabbajitaṁ kāmesu bhaya-dassaniṁ.|| ||
[347] [157] Na hiraññasuvaṇṇena parikkhīyanti āsavā
Amittā vadhakā kāmā sapattā sallabandhanā.|| ||
[348] Taṁ maṁ ñātī amittā va kiṁ vo kāmesu yuñjatha,||
Jānātha maṁ pabbajitaṁ muṇḍaṁ saṅghāṭipārutaṁ.|| ||
[349] Uttiṭṭhapiṇḍo uñcho ca paṁsukūlañ ca cīvaraṁ,||
Etaṁ kho mama sāruppaṁ anāgārūpanissayo.|| ||
[350] Vantā mahesīnā kāmā ye dibbā ye ca mānusā
Khemaṭṭhāne vimuttā te pattā te acalaṁ sukhaṁ.|| ||
[351] Māhaṁ kāmehi saṅgacchiṁ yesu tāṇaṁ na vijjati,||
Amittā vadhakā kāmā aggi-k-khandhasamā dukkhā.|| ||
[352] Paripantho eso sabhayo savighāto sakaṇṭako,||
Gedho suvisamo c'eso mahanto mohanāmukho.|| ||
[353] Upasaggo bhīmarūpo ca kāmā sappasirūpamā,||
Ye bālā abhinandanti andhabhūtā puthujjanā.|| ||
[354] Kāmapaṅka sattā hi bahū loke aviddasu,||
Pariyantaṁ nābhijānanti jātiyā maraṇassa ca.|| ||
[355] Duggati-gamanaṁ maggaṁ manussā kāma-hetukaṁ,||
Bahuṁ ve paṭipajjanti attano roga-m-āvahaṁ.|| ||
[356] Evaṁ amittajananā tāpanā saṅkilesikā,||
Lokāmisā bandhanīyā kāmā maraṇa-bandhanā.|| ||
[357] Ummādanā ullapanā kāmā citta-pamāthino
Sattāṇaṁ saṅkilesāya khipaṁ Mārena oḍḍitaṁ.|| ||
[358] Anantādīnavā kāmā bahudukkhā mahāvisā,||
[158]Appassādā raṇakarā sukka-pakkhavisosanā.|| ||
[359] Sāhaṁ etādisaṁ katvā vyasanaṁ kāmahetukaṁ,||
Na taṁ paccāgamissāmi Nibbān-ā-bhiratā sadā.|| ||
[360] Raṇaṁ karitvā kāmānaṁ sītibhāvābhikaṅkhinī,||
Appamattā vihassāmi tesaṁ saṁyojanakkheye.|| ||
[361] Asokaṁ virajaṁ khemaṁ Ariy'aṭṭh'aṅgikaṁ ujuṁ,||
Taṁ maggaṁ anugacchāmi yena tiṇṇā mahesino.|| ||
[362] Imaṁ passatha dhamm'aṭṭhaṁ Subhaṁ kammāradhītaraṁ,||
Anejaṁ upasampajja rukkha-mūlamhi jhāyati.|| ||
[363] Ajj'aṭṭhamī pabbajitā saddhā Sad'Dhammasobhanā,||
Vinītā Uppalavaṇṇāya tevijjā maccuhāyinī.|| ||
[364] Sāyaṁ bhujissā anaṇā bhikkhunī bhāvit'indriyā,||
Sabba-yoga-visaṁyuttā katakiccā anāsavā.|| ||
[365] Taṁ Sakko deva-saṅghena upasaṅkamma iddhiyā,||
Namassati bhūtapati Subhaṁ kammāradhītaran ti.|| ||
Vīsati-Nipāto Niṭṭhito
§
Tiṁsati Nipāto
71
Subhā Jīvakam-bavanika-Therī Gāthā
Itthaṁ sudaṁ subhā jīvakambavanikā therī gāthāyo abhāsīti
[366] Jīvakam-bavanaṁ rammaṁ gacchantiṁ bhikkhunīṁ Subhaṁ,||
Dhuttako saṁnivāresi tam enaṁ abravī Subhā.|| ||
[367] Kiṁ te aparādhitaṁ mayā yaṁ maṁ ovariyāna tiṭṭhasi,||
Na hi pabbajitāya āvuso puriso samphusanāya kappati.|| ||
[368] Garuke mama satthu sāsane yā sikkhā sugatena desitā,||
[159]Parisuddhapadaṁ an-aṅgaṇaṁ kiṁ maṁ ovariyāna tiṭṭhasi.|| ||
[369] Āvila-citto anāvilaṁ sarajo vītarajaṁ an-aṅgaṇaṁ,||
Sabbattha vimuttamānasaṁ kiṁ maṁ ovariyāna tiṭṭhasi.|| ||
[370] Daharā ca apāpikā c'asi kiṁ te pabbajjā karissati,||
Nikkhipa kāsāya-cīvaraṁ ehi ramāmase pupphite vane.|| ||
[371] Madhurañ ca pavanti sabbaso kusumarajena samuddhatā dumā,||
Paṭhamavasanto sukho utu ehi ramāmase pupphite vane.|| ||
[372] Kusumitasikharā ca pādapā abhigajjanti va māluteritā,||
Kā tuyhaṁ rati bhavissati yadi ekā vanam ogāhissasi.|| ||
[373] Vāḷamiga-Saṅgha-sevitaṁ kuñjaramattakareṇulolitaṁ,||
Asahāyikā gantum icchasi rahitaṁ bhisanakaṁ mahāvanaṁ.|| ||
[374] Tapanīyakatā va dhītikā vicarasi Cittarathe va accharā,||
Kāsikasukhumehi vagguhi sobhasi vasanehi'nūpame.|| ||
[375] Ahaṁ tava vasānugo siyaṁ yadi viharemase kānanantare,||
Na hi m'atthi tayā piyataro pāṇo kinnarimandalocane.|| ||
[376] Yadi me vacanaṁ karissasi sukhitā ehi agāram āvasa,||
Pāsādanivātavāsinī parikammaṁ te karonti nāriyo,|| ||
[377] Kāsikasukhumāsi dhāraya abhiropehi ca mālavaṇṇakaṁ,||
[160] Kañcanamaṇimuttakaṁ bahuṁ vividhaṁ ābharaṇaṁ karomi te.|| ||
[378] Sudhotarajapacchadaṁ subhaṁ goṇakatūlita-santataṁ navaṁ,||
Abhiruha sayanaṁ mahārahaṁ candanamaṇḍitaṁ sāra-gandhikaṁ.|| ||
[379] Uppalañ ca udakato ubbhataṁ yathā yaṁ amanussa-sevitaṁ,||
Evaṁ tuvaṁ brahmacārinī sakesu aṅgesu jaraṁ gamissasi.|| ||
[380] Kin te idha sārasammataṁ kuṇapapūramhi susānavaḍḍhane
Bhedana-dhamme kaḷevare yaṁ disvā vimano udikkhasi.|| ||
[381] Akkhīni ca turiyā-r-iva kinnariyā-r-iva pabbatantare
Tava me nayanāni dakkhiya bhiyyo kāmaratī pavaḍḍhati.|| ||
[382] Uppalasikharopamānite vimale hāṭakasannibhe mukhe
Tava me nayanāni dakkhiya bhiyyo kāma-guṇo pavaḍḍhati.|| ||
[383] Api dūragatā saramhase āyatapamhe visuddhadassane
Na hi m'atthi tayā piyatarā nayanā kinnarimandalocane.|| ||
[384] Apathena payātum icchasi candaṁ kīḷanakaṁ gavessasi
Meruṁ laṅghetum icchasi yo tvaṁ Buddha-sutaṁ maggayase.|| ||
[385] [161] N'atthi hi loke sadevake rāgo yattha pi dāni me siyā
Na pi naṁ jānāmi kīriso atha maggena hato samūlako.|| ||
[386] Iṅgālakuyā va ujjhato visapatto-r-iva aggato kato
Na pi naṁ passāmi kīriso atha maggena hato samūlako,|| ||
[387] Yassā siyā apacc'avekkhitaṁ satthā vā anusāsito siyā,||
Tvaṁ tādisikaṁ palobhaya jānantiṁ so imaṁ vihaññasi.|| ||
[388] Mayhaṁ hi akkuṭṭhavandite sukha-dukkhe ca sati upaṭṭhitā,||
Saṅkhatam asubhan ti jāniya sabbatth'eva mano na limpati.|| ||
[389] Sāhaṁ Sugatassa sāvikā magg'aṭṭh'aṅgika-yānayāyinī,||
Uddhaṭasallā anāsavā suññ-ā-gāra-gatā ramām'ahaṁ.|| ||
[390] Diṭṭhā hi mayā sucittitā sombhā dārukacillakā navā
Tantīhi ca khīlakehi ca vinibaddhā vividhaṁ panaccitā.|| ||
[391] Tamh'uddhaṭe tantikhīlake vissaṭṭhe vikale paripakkhate
Avinde khaṇḍaso kate kimhi tattha manaṁ nivesaye.|| ||
[392] Tath'ūpamā dehakāni maṁ tehi dhammehi vinā na vattanti,||
Dhammehi vinā na vattati kimhi tattha manaṁ nivesaye.|| ||
[393] Yathā haritālena makkhitaṁ addasa cittikaṁ bhittiyā kataṁ,||
[162] Tamhi te viparīta-dassanaṁ paññā mānusikā niratthikā.|| ||
[394] Māyaṁ viya aggato kataṁ supinante va suvaṇṇapādapaṁ,||
Upadhāvasi andha rittakaṁ janamajjhe-r-iva ruppa-rūpakaṁ,|| ||
[395] Vaṭṭani-r-iva koṭar'ohitā majjhe-bubbuḷakā sassukā
Piḷakoḷikā c'ettha jāyati vividhā cakkhuvidhā'va piṇḍitā.|| ||
[396] Uppāṭiya cārudassanā na ca pajjittha asaṅgamānasā,||
Handa te cakkhuṁ harassu taṁ tassa narassa adāsi tāvade.|| ||
[397] Tassa ca viramāsi tāvade rāgo tattha khamāpayī ca naṁ,||
Sotthi siyā brahma-cāriṇī na puno edisakaṁ bhavissati,|| ||
[398] Āhaniya edisaṁ janaṁ aggiṁ pajjalitaṁ va liṅgiya,||
Gaṇhissaṁ āsīvisaṁ viya api nu sotthi siyā khamehi no.|| ||
[399] Muttā ca tato sā bhikkhuṇī agamī Buddha-varassa santikaṁ,||
Passiya varapuññalakkhaṇaṁ cakkhu āsi yathā purāṇakan ti.|| ||
Tiṁsati-Nipāto Niṭṭhito
§
Cattālīsati Nipāto
72
Isidāsi-Therī Gāthā
[pts]
Itthaṁ sudaṁ isidāsī therī gāthāyo abhāsīti
[400] Nagaramhi kusumanāme Pāṭali-puttamhi paṭhaviyā||
Maṇḍe Sakyakulakulīnāyo dve bhikkhunīyo hi guṇavatiyo.|| ||
[401] [163] Isidāsī tattha ekā dutiyā Bodhī ti sīla-sampannā ca,||
Jhānajjhāyanaratāyo bahu-s-sutāyo dhutakilesāyo.|| ||
[402] Tā piṇḍāya caritvā bhattatthaṁ kariya dhotapattāyo,||
Rahitamhi sukhanisinnā imā girā abbhudīresuṁ.|| ||
[403] Pāsādikāsi ayye isidāsī vayo pi te aparihīno,||
Kiṁ disvāna vālikaṁ athāsi nekkhammam anuyuttā.|| ||
[404] Evaṁ anuyuñjamānā sā rahite dhamma-desanā-kusalā,||
Isidāsī vacanam abravī suṇa Bodhi yathamhi pabbajitā.|| ||
[405] Ujjenīyā puravare mayhaṁ pitā sīla-saṁvuto seṭṭhi,||
Tass'amhi eka dhītā piyā manāpā dayitā ca.|| ||
[406] Atha me Sāketato varako āgacchi uttamakulīno
Seṭṭhi bahūtaratano tassa maṁ suṇham adāsi tāto.|| ||
[407] Sassuyā sAsurassa ca sāyaṁ pātaṁ paṇāmam upagamma,||
Sirasā karomi pāde vandāmi yathamhi anusiṭṭhā.|| ||
[408] Yā mayhaṁ sāmikassa bhaginiyo bhātuno parijano,||
Tam eka-varakaṁ pi disvā ubbiggā āsanaṁ demi.|| ||
[409] Annena ca pānena ca kajjena ca yaṁ ca tattha sannihataṁ,||
Chādemi upanayāmi ca demi ca yaṁ yassa patirūpaṁ.|| ||
[410] Kālena upaṭṭhahitvā gharaṁ sampagamāmiṁ||
ummāra-dhota hatthapāde pañjalikā sāmikaṁ upemi.|| ||
[411] Kocchaṁ pasādam añjanañ ca ādāsakañ ca gaṇhitvā
[164] Parikamma-kārikā viya sayam eva patiṁ vibhūsemi.|| ||
[412] Sayam eva odanaṁ sādhayāmi sayam eva bhājanaṁ dhoviṁ,||
Mātā va eka-puttakaṁ tathā bhattāraṁ paricarāmi.|| ||
[413] Evaṁ maṁ bhattikataṁ anuttaraṁ kārikaṁ taṁ nihatamānaṁ
Uṭṭhāyikaṁ analasaṁ sīlavatiṁ dussate bhattā.|| ||
[414] So mātarañ ca pitarañ ca bhaṇati āpucch'āhaṁ gamissāmi,||
Isidāsiyā na saha vacchaṁ ekā-gāre'haṁ sahavatthuṁ.|| ||
[415] Mā evaṁ putta avaca isidāsī paṇḍitā paribyattā,||
Uṭṭhāyikā analasā kiṁ tuyhaṁ na rocate putta.|| ||
[416] Na ca me hiṁsati kiñci na c'ahaṁ Isidāsiyā saha vacchaṁ
Dessā'va me alaṁ me apucch'āhaṁ gamissāmi.|| ||
[417] Tassa vacanaṁ suṇītvā sassu sasuro ca me apucchiṁsu,||
Kissa tayā aparaddhaṁ bhaṇa vissatthā yathā-bhūtaṁ.|| ||
[418] Na pi'haṁ aparajjhaṁ kiñci na pi'hiṁs'eva na gaṇāmi||
Dubbacanaṁ kiṁ sakkā kātuye yaṁ maṁ videssate bhattā.|| ||
[419] Te maṁ pitu gharaṁ pati nayiṁsu vimanā dukkhena||
Avibhūtā puttaṁ anurakkhamānā jināmhase rūpiniṁ Lacchiṁ.|| ||
[420] Atha maṁ adāsi tāto aḍḍhassa gharamhi dutiyakulikassa,||
Tato upaḍḍhasuṅkena yena maṁ vindatha seṭṭhi.|| ||
[421] Tassa pi gharamhi māsaṁ avasī atha so pi maṁ paṭicchati,||
[165] Dāsī va upaṭṭhahantiṁ adūsikaṁ sīla-sampannaṁ.|| ||
[422] Bhikkhāya ca vicarantaṁ damakaṁ dantaṁ me pitā bhaṇati,||
So hi si me jāmātā nikkhipa pontiñ ca ghaṭikañ ca.|| ||
[423] So pi vasitvā pakkham atha tātaṁ bhaṇati dehi me||
Pontiṁ ghaṭikañ ca mallakañ ca puna pi bhikkhaṁ carissāmi.|| ||
[424] Atha naṁ bhaṇati tāto ammā sabbo ca me ñātagaṇavaggo,||
Kiṁ te na kirati idha bhaṇa khippaṁ yan te karihiti.|| ||
[425] Evaṁ bhaṇito bhaṇati yadi me attā Sakkoti alaṁ mayhaṁ,||
Isidāsiyā na vacchaṁ eka-ghare'haṁ saha-vatthuṁ.|| ||
[426] Vissajjito gato so aham pi ekākinī vicintemi,||
Apucchitūna gacchaṁ marituye pabbajissaṁ vā.|| ||
[427] Atha ayyā Jinadattā āgacchi gocarāya caramānā,||
Tātakulaṁ vinayadharī bahu-s-sutā sīla-sampannā.|| ||
[428] Taṁ disvān amhākaṁ uṭṭhāyāsanaṁ tassā paññāpayiṁ,||
Nisinnāya ca pāde vanditvā bhojanaṁ adāsiṁ.|| ||
[429] Annena ca pānena ca khajjena ca yañ ca tattha sannihitaṁ,||
Santappayitvā avocaṁ ayye icchāmi pabbajituṁ.|| ||
[430] Atha maṁ bhaṇati tāto idh'eva puttaka carāhi taṁ dhammaṁ
Annena ca pānena ca tappaya samaṇe dvijātī ca.|| ||
[431] Athā'haṁ bhaṇāmi tātaṁ rodantī añjaliṁ paṇāmetvā,||
Pāpaṁ hi mayā pakataṁ kammaṁ taṁ nijjarissāmi.|| ||
[432] [166] Atha maṁ bhaṇati tāto pāpuṇa bodhiñ ca agga-Dhammañ ca,||
Nibbānaṁ ca labhassu yaṁ sacchi-kari dvipadaseṭṭho.|| ||
[433] Mātā-pitū abhivādayitvā sabbañ ca ñātigaṇavaggaṁ,||
Sattāhaṁ pabbajitā tisso vijjā aphassayiṁ.|| ||
[434] Jānāmi attano satta jātiyo yassā yaṁ phalaṁ vipāko,||
Taṁ tava ācikkhissaṁ taṁ eka-manā nisāmehi.|| ||
[435] Nagaramhi Erakacche suvaṇṇakāro ahaṁ bahūtadhano,||
Yobbana-madena matto so paradāram āsevi'haṁ.|| ||
[436] So'haṁ tato cavitvā nirayamhi apaccisaṁ ciraṁ,||
Pakko tato ca uṭṭhahitivā makkaṭiyā kuccham okkamiṁ.|| ||
[437] Sattāhaṁ jātakammaṁ mahākapi yūthapo nillacchesi,||
Tass'etaṁ kammaphalaṁ yathā pi gantvāna paradāraṁ.|| ||
[438] So'haṁ tato cavitvā kālaṁ karitvā Sindhavāraññe,||
Kāṇāya ca khañjāya ca eḷakiyā kuccham okkamiṁ.|| ||
[439] Dvādāsavassāni ahaṁ nillacchito dārake parivahitvā,||
Kiminā vaṭṭo akallo yathā pi gantvāna paradāraṁ.|| ||
[440] So'haṁ tato cavitvā govāṇijakassa gāviyā jāto,||
Vaccho lākhā-tambo nillacchito dvādase māse.|| ||
[441] Te puna naṅgalam ahaṁ sakaṭañ ca dhārayāmi,||
Andho vaṭṭo akallo yathā pi gantvāna paradāraṁ.|| ||
[442] So'haṁ tato cavitvā vithiyā dāsiyā ghare jāto,||
N'eva mahiḷā na puriso yathā pi gantvāna paradāraṁ.|| ||
[443] [167] Tiṁsati vassamhi mato sākaṭikakulamhi dārikā jātā,||
Kapaṇamhi appabhoge dhanika-purisa-pātabahulamhi.|| ||
[444] Taṁ maṁ tato satthavāho ussannāya vipulāya vaḍḍhiyā,||
Okaḍḍhati vilapantiṁ acchinditvā kulagharassa.|| ||
[445] Atha soḷasame vasse disvāna maṁ patta yobbanaṁ,||
Kaññam orundha tassa putto giridāso nāma nāmena.|| ||
[446] Tassa pi aññā bhariyā sīlavatī guṇavatī yasavatī ca,||
Anurattaṁ bhattāraṁ tassāhaṁ viddesanam akāsiṁ.|| ||
[447] Tass'etaṁ kamma-phalaṁ yaṁ maṁ apakiritūna gacchantī,||
Dāsī va upaṭṭhahantiṁ tassa pi anto kato mayā ti.|| ||
Cattālīsati Nipāto Samatto
.
§
Mahā-Nipāto
73
Sumedhā-Therī Gāthā
[pts]
Itthaṁ sudaṁ sumedhā therī gāthāyo abhāsitthāti
[448] Mantāvatiyā nagare rañño Koñcassa aggamahesiyā,||
Dhītā āsi Sumedhā pasāditā sāsanakarehi.|| ||
[449] Sīlavatī citta-kathikā bahu-s-sutā Buddha-sāsane vinītā,||
Mātā-pitaro upagamma bhaṇati ubhayo nisāmetha.|| ||
[450] Nibbānābhiratā ahaṁ asassataṁ bhavagataṁ yadi pi dibbaṁ,||
Kim aṅga pana tucchā kāmā app'assādā bahuvighātā.|| ||
[451] Kāmā kaṭukā āsīvisūpamā yesu mucchitā bālā,||
Te dīgha-rattaṁ niraye samappitā haññante dukkhitā.|| ||
[452] Socanti pāpa-kammā vinipāte pāpabuddhino,||
Sadā kāyena vācāya manasā ca asaṁvutā.|| ||
[453] Bālā te duppaññā acetanā dukkha-samudayo-ruddhā
Desente ajānantā na bujjhate ariya-saccāni.|| ||
[454] [168] Saccāni amma Buddhavara-desitāni te bahutarā ajānantā,||
Ye abhanandanti bhavagataṁ pihenti devesu upapattiṁ.|| ||
[455] Devesu pi upapatti asassatā bhavagate anicc'amhi,||
Na ca santasanti bālā puna-p-punaṁ jāyitabbassa.|| ||
[456] Cattāro vinipātā dve ca gatiyo kathañci labbhanti
Na ca vinipāta-gatānaṁ pabbajjā atthi nirayesu.|| ||
[457] Anujānātha maṁ ubhayo pabbajituṁ dasa-balassa pāvacane
Appo-s-sukkā ghaṭissaṁ jāti-maraṇappahānāya.|| ||
[458] Kiṁ bhavagatena abhinanditena kāyakalinā asārena,||
Bhava-taṇhāya nirodhā anujānātha pabbajissāmi.|| ||
[459] Buddhānaṁ uppādo viVajjīto akkhaṇo khaṇo laddho,||
Sīlāni Brahma-cariyaṁ yāva-jīvaṁ na dūseyyaṁ.|| ||
[460] Evaṁ bhaṇati Sumedhā mātā-pitaro na tāva āhāraṁ,||
āhariyā gaha-ṭ-ṭhā māraṇavasaṁ gatā'va hessāmi.|| ||
[461] Mātā dukkhitā rodati pitā ca assā sabbaso samabhisāto,||
Ghaṭenti saññāpetuṁ pāsādatale chamā patitaṁ.|| ||
[462] Uṭṭhehi puttaka kiṁ socitena dinnā si Vāraṇavatimhi
Rājā Aṇīkadatto abhirūpo tassa tvaṁ dinnā.|| ||
[463]
Aggamahesī bhavissasi Anikarattassa rājino bhariyā||
Sīlāni Brahma-cariyaṁ pabbajjā dukkarā puttaka.|| ||
[464] Rajje āṇā dhanam issariyaṁ bhogā sukhā daharikā pi,||
Bhuñjāhi kāma-bhoge vāreyyaṁ hotu te putta.|| ||
[465] Atha ne bhaṇati Sumedhā mā edisakāi bhavagataṁ asāraṁ,||
Pabbajjā vā hohiti, māraṇaṁ vā tena c'eva vāreyyaṁ.|| ||
[466] [169] Kim iva pūtikāyam asuciṁ savanagandhaṁ bhayānakaṁ kuṇapaṁ
Abhisaṁviseyyaṁ gattaṁ sakipaggharitaṁ asucipuṇṇaṁ.|| ||
[467] Kim iva t'āhaṁ jānantī vikūlakaṁ maṁsa-soṇita-palittaṁ,||
Kimikulālayaṁ sakuṇabhattaṁ kaḷevaraṁ kissa diyyatī ti.|| ||
[468] Nibbuyhati susānaṁ aciraṁ kāyo apeta-viññāṇo
Chuṭṭho kaliṅgaraṁ viya jiguccha-mānehi ñātīhi.|| ||
[469] Chuddhūna naṁ susāne parabhattaṁ n'hāyanti jigucchantā,||
Niyakā mātā-pitaro kiṁ pana sādhāraṇā janatā.|| ||
[470] Ajjhositā asāre kaḷebare aṭṭhinhārusaṅghāte,||
Kheḷassumucchāssava paripuṇṇe pūtikāyamhi.|| ||
[471] Yo naṁ vinibbhujitvā abbhantaram assa bāhiraṁ kayirā,||
Gandhassa asahamānā sakā pi mātā jiguccheyya.|| ||
[472] Khandha-dātu-āyatanaṁ saṅkhataṁ jāti-mūlakaṁ||
dukkhaṁ yoniso aruciṁ bhaṇanti vāreyyaṁ kissa iccheyyaṁ.|| ||
[473] Divase divase ti satti-satāni nava-navā pateyyuṁ kāyamhi,||
Vassasatam pi ca ghāto seyyo dukkhassa c'eva khayo.|| ||
[474] Ajjhupagacche ghātaṁ yo viññū evaṁ satthuno vacanaṁ,||
Dīgho tesaṁ saṁsāro puna-p-punaṁ haññamānānaṁ.|| ||
[475] Devesu manussesu ca tiracchāna-yoniyā Asurakāye,||
[170] Petesu ca nirayesu ca aparimitā dīyante ghātā.|| ||
[476] Nirayesu bahū vinipāta-gatassa kīḷissamānassa||
Devesu pi attāṇaṁ Nibbāna-sukhā paraṁ n'atthi.|| ||
[477] Pattā te Nibbānaṁ ye yuttā dasa-balassa pāvacane,||
Appo-s-sukkā ghaṭenti jāti-maraṇappahānāya.|| ||
[478] Ajj'eva tāta abhini-k-khamissaṁ bhogehi kiṁ asārehi,||
Nibbinnā me kāmā vantasamā tālāvatthu-katā.|| ||
[479] Sā c'evaṁ bhaṇati pitaraṁ aṇīkaratto ca yassa dinnā
Upayāsi pītaruṇāvuto vāreyyaṁ upaṭṭhite kāle.|| ||
[480] Atha asita-nicita-muduke kese khaggena chindiya||
Sumedhā pāsādaṁ pidhetvā paṭhama-j-jhānaṁ samāpajji.|| ||
[481] Sā ca tahiṁ samāpannā aṇīkaratto ca āgato nagaraṁ,||
Pāsāde'va Sumedhā anicca-saññā su bhāveti.|| ||
[482] Sā ca manasi-karoti aṇīkaratto ca āruhi turitaṁ
Maṇikanakabhūsitaṅgo katañjalī yā cati Sumedhaṁ.|| ||
[483] Rajje āṇā dhanam issariyaṁ bhogā sukhā daharikā pi,||
Bhuñjāhi kāma-bhoge kāma-sukhā sudullabhā loke.|| ||
[484] Nissaṭṭhaṁ te rajjaṁ bhoge bhuñjassu dehi dānāni,||
Mā dummanā ahosi mātā-pitaro te dukkhitā.|| ||
[485] Taṁ taṁ bhaṇati Sumedha kāmehi an'atthikā vigatamohā,||
Mā kāme abhinandi kāmesvādīnavaṁ passa.|| ||
[486] Cātuddīpo rājā mandhātā āsi kāma-bhogīnam aggo
[171] Atitto kālaṇ-kato na c'assa paripūritā icchā.|| ||
[487] Satta ratanāni vasseyya vuṭṭhimā dasa-disā samantena
Na c'attha titti kāmānaṁ atittā'va maranti narā.|| ||
[488] Asisūlūpamā kāmā kāmā sappasiropamā,||
Ukkūpamā anudahanti atthikaṅkala-sannibhā.|| ||
[489] Aniccā addhuvā kāmā bahu-dukkhā mahāvisā,||
Ayoguḷo va santatto aghamūlā dukkhapphalā.|| ||
[490] Rukkhapphalūpamā kāmā maṁsapesūpamā dukkhā,||
Supinopamā vañcaniyā kāmā yācitakūpamā.|| ||
[491] Sattisūlūpamā kāmā rogo gaṇḍo aghaṁ nighaṁ,||
Aṅgārakāsusadisā agha-mūlaṁ bhayaṁ vadho.|| ||
[492] Evaṁ bahudukkhā kāmā akkhātā antarāyikā,||
Gacchatha na me bhavagate vissāso atthi attano.|| ||
[493] Kiṁ mama paro karissati attano sīsamhi ḍayha-mānamhi,||
Anubandhe jarā-maraṇe tassa ghātāya ghaṭitabbaṁ.|| ||
[494] Dvāraṁ avāpuṇitvāna'yaṁ mātā-pitaro Anīkarattañ ca
Disvāna chamaṁ nisinne rodante idam avoca.|| ||
[495] Dīgho bālānaṁ saṁsāro puna-p-punañ ca rodataṁ,||
Anamat'agge pitu maraṇe bhātu vadhe attano ca vadhe.|| ||
[496] Assu thaññaṁ rudhiraṁ saṁsāraṁ anamataggato saratha,||
Sattāṇaṁ saṁsarataṁ sarāhi aṭṭhīnañ ca sannicayaṁ.|| ||
[497] Sara caturo'dadhi upanīte assu thañña-rudharamhi
Sara ekakappam aṭṭhīnaṁ sañcayaṁ Vipulena samaṁ.|| ||
[498] [172] Anamat'agge saṁsarato mahiṁ Jambudīpam upanītaṁ,||
Kolaṭṭhi-matta-guḷikā mātā-mātāsv'eva na ppahonti.|| ||
[499] Sara tiṇakaṭṭhaṁ sākhāpalāsaṁ upanītaṁ anamataggato,||
Pitusu catur'aṅgulikā ghaṭikā pitu-pitusv'eva na ppahonti.|| ||
[500] Sara kāṇakacchapaṁ pubbe samudde aparato ca yugacchiddaṁ
Siraṁ tassa ca paṭimukkaṁ manussa-lābhamhi opammaṁ.|| ||
[501] Sara rūpaṁ phenapiṇḍopamassa kāyakaliko asārassa
Khandhe passa anicce sarāhi niraye bahuvighāte.|| ||
[502] Sara kaṭasiṁ vaḍḍhente puna-p-punaṁ tāsu tāsu jātīsu,||
Sara kumbhilabbhayāni ca sarāhi cattāri saccāni.|| ||
[503] Amatamhi vijjamāne kin tava pañcakaṭukena pītena,||
Sabbā hi kāmaratiyo kaṭukatarā pañcakaṭukena.|| ||
[504] Amatamhi vijjamāne kiṁ tava kāmehi ye pariḷāhā||
Sabbā hi kāmaratiyo jalitā kuthitā kupitā santāpitā.|| ||
[505] Asapattamhi samāne kiṁ tava kāmehi ye bahusapattā,||
Rājaggicoraudakappiyehi sādhāraṇā kāmā bahūsapattā.|| ||
[506] Mokkhamhi vijjamāne kiṁ tava kāmehi yesu vadhabandho,||
Kāmesu hi vadhabandho kāma-kāmā dukkhāni anubhonti.|| ||
[507] [173] Ādīpitā tiṇukkā gaṇhantaṁ dahanti n'eva muñcantaṁ,||
Ukkopamā hi kāmā dahanti ye te na muñcanti.|| ||
[508] Mā appakassa hetu kāma-sukhassa vipulaṁ jahī sukhaṁ,||
Mā puthulomo va baḷisaṁ gilitvā pacchā vihaññasi.|| ||
[509] Kāmaṁ kāmesu damassu tāva sunakho va saṅkhalābaddho
Kāhinti khu taṁ kāmā chātā sunakhaṁ va caṇḍālā.|| ||
[510] Aparimitaṁ ca dukkhaṁ bahūni ca citta-domanassāni,||
Anubhohisi kāmesu yutto paṭinissaja addhuve kāme.|| ||
[511] Ajaramhi vijjamāne kin tava kāmehi ye sujarā
maraṇa-vyādhigahitā sabbā sabbattha jātiyo.|| ||
[512] Idam ajaram idam amaraṁ idam ajarā-maraṇa-padam asokaṁ,||
Asapattam asambādhaṁ akhalitam abhayaṁ nirupatāpaṁ.|| ||
[513] Adhagatam idaṁ bahūhi amatam ajjāpi ca labhanīyam idaṁ,||
Yo yoniso payuñjati na ca sakkā aghaṭamānena.|| ||
[514] Evaṁ bhaṇati Sumedha saṅkhāragate ratiṁ alabha-mānā,||
Anunentī Anikarattaṁ kese'va chamaṁ chupi Sumedhā.|| ||
[515] Uṭṭhāya Aṇīkaratto pañjaliko yāci tassā pitaraṁ so,||
Vissajjetha Sumedhaṁ pabbajituṁ vimokkha-sacca-dassā.|| ||
[516] Vissajjitā mātā-pitūhi pabbaji sokabhayabhītā,||
Cha abhiññā sacchi-katā aggaphalaṁ sikkhamānāya.|| ||
[517] [174] Acchariyaṁ abbhutaṁ taṁ Nibbānaṁ āsi rājataññāya,||
Pubbe-nivāsacaritaṁ yathā vyākari pacchime kāle.|| ||
[518] Bhagavati Koṇāgamane saṅghārāmamhi navanivesamhi
Sakhiyo tīṇi janiyo vihāradānaṁ adāsimhā.|| ||
[519] Dasakkhattūṁ satakkhattuṁ dasa-satakkhattuṁ satāni ca satakkhattuṁ,||
Devesu upapajjimha ko pana vādo manussesu.|| ||
[520] Devesu mahiddhikā ahumha mānusakamhi ko pana vādo,||
Sattaratanassa mahesī itthīratanaṁ ahaṁ āsiṁ.|| ||
[521] So hetu so pabhavo taṁ mūlaṁ satthu sāsane khanti,||
Taṁ paṭhamaṁ-samodhānaṁ taṁ dhamma-ratāya Nibbānaṁ.|| ||
[522] Evaṁ kathenti ye saddahanti vacanaṁ anomapaññassa
Nibbindanti bhavagate nibbinditvā virajjantī ti.|| ||
Mahā-Nipāto Niṭṭhito
THER§GĀTHĀ SAMATTĀ
.