Vinaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Bhikkhu-Pātimokkha Pāli

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the 1979 Pali Text Society Aṅguttara-Nikaya edited by The Rev. Richard Morris, M.A., LL.D., Second Edition, revised by A.K. Warder, B.A., Ph.D., Lecturer in Sanskrit in the University of Edinburgh

 


 

Suddhapācittiyā
[Index][sbe][than]

Ime kho pan'āyasmanto dvenavuti pācittiyā dhammā uddesaṁ āga-c-chanti.|| ||

1: Musā-vādasikkhāpadaṁ|| ||

Sampajānamusā-vāde, pācittiyaṁ.|| ||

2: Omasavādasikkhāpadaṁ|| ||

Omasavāde, pācittiyaṁ.|| ||

3: Pesuññasikkhāpadaṁ|| ||

Bhikkhupesuññe, pācittiyaṁ.|| ||

4: Padasodhammasikkhāpadaṁ|| ||

Yo pana bhikkhu anupasampannaṁ padaso dhammaṁ vāceyya, pācittiyaṁ.|| ||

5: Sahaseyyasikkhāpadaṁ|| ||

Yo pana bhikkhu anupasampannena uttariṁ[1] dirattatirattaṁ sahaseyyaṁ kappeyya, pācittiyaṁ.|| ||

6: Dutiyasahaseyyasikkhāpadaṁ|| ||

Yo pana bhikkhu mātu-gāmena sahaseyyaṁ kappeyya, pācittiyaṁ.|| ||

7: Dhammadesanāsikkhāpadaṁ|| ||

Yo pana bhikkhu mātu-gāmassa uttariṁ chappaācavācāhi dhammaṁ deseyya, aññatra viññunā purisaviggahena, pācittiyaṁ.|| ||

8: Bhūtārocanasikkhāpadaṁ|| ||

Yo pana bhikkhu anupasampannassa uttari-manussa-dhammaṁ āroceyya bhūtasmiṁ, pācittiyaṁ.|| ||

9: Duṭṭhullārocanasikkhāpadaṁ|| ||

Yo pana bhikkhu bhikkhussa duṭṭhullaṁ āpattiṁ anupasampannassa āroceyya, aññatra bhikkhusammutiyā, pācittiyaṁ.|| ||

10: Paṭhavikhaṇanasikkhāpadaṁ|| ||

Yo pana bhikkhu paṭhaviṁ khaṇeyya vā khaṇāpeyya vā, pācittiyaṁ.|| ||

Musā-vādāvaggo paṭhamo|| ||

11: Bhūtagāmasikkhāpadaṁ|| ||

Bhūtagāmapātavyatāya, pācittiyaṁ.|| ||

12: Aññavādakasikkhāpadaṁ|| ||

Aññavādake vihesake, pācittiyaṁ.|| ||

13: Ujjhāyanasikkhāpadaṁ|| ||

Ujjhāpanake khīyanake, pācittiyaṁ.|| ||

14: Paṭhamasen'āsanasikkhāpadaṁ|| ||

Yo pana bhikkhu saṅghikaṁ maācaṁ vā pīṭhaṁ vā bhisiṁ vā kocchaṁ vā ajjhokāse santharitvā vā santharāpetvā vā, taṁ pakkamanto n'eva uddhareyya na uddharāpeyya, anāpucchaṁ vā gaccheyya, pācittiyaṁ.|| ||

15: Dutiyasen'āsanasikkhāpadaṁ|| ||

Yo pana bhikkhu saṅghike vihāre seyyaṁ santharitvā vā santharāpetvā vā, taṁ pakkamanto n'eva uddhareyya na uddharāpeyya, anāpucchaṁ vā gaccheyya, pācittiyaṁ.|| ||

16: Anupakhajjasikkhāpadaṁ|| ||

Yo pana bhikkhu saṅghike vihāre jānaṁ pubbūpagataṁ bhikkhuṁ anupakhajja seyyaṁ kappeyya: 'Yassa sambādho bhavissati, so pakkamissatī'-ti. Etad-eva paccayaṁ karitvā anaññaṁ, pācittiyaṁ.|| ||

17: Nikkaḍḍhanasikkhāpadaṁ|| ||

Yo pana bhikkhu bhikkhuṁ kupito anatta-mano saṅghikā vihārā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā, pācittiyaṁ.|| ||

18: Vehāsakūṭisikkhāpadaṁ|| ||

Yo pana bhikkhu saṅghike vihāre uparivehāsakuṭiyā āhaccapādakaṁ maācaṁ vā pīṭhaṁ vā abhinisīdeyya vā abhinipajjeyya vā, pācittiyaṁ.|| ||

19: Mahallakavihārasikkhāpadaṁ|| ||

Mahallakaṁ pana bhikkhunā vihāraṁ kārayamānena, yāva dvārakosā aggalaṭṭhapanāya ālokasandhiparikammāya dvatticchadanassa pariyāyaṁ, appaharite ṭhitena adhiṭṭhātabbaṁ. Tato ce uttariṁ appaharite pi ṭhito adhiṭṭhaheyya, pācittiyaṁ.|| ||

20: Sappāṇasikkhāpadaṁ|| ||

Yo pana bhikkhu jānaṁ sappāṇakaṁ udakaṁ tiṇaṁ vā mattikaṁ vā siāceyya vā siācāpeyya vā, pācittiyaṁ.|| ||

Bhūtagāmavaggo dutiyo|| ||

21: Ovādasikkhāpadaṁ|| ||

Yo pana bhikkhu asammato bhikkhuniyo ovadeyya, pācittiyaṁ.|| ||

22: Atthaṅgatasikkhāpadaṁ|| ||

Sammato pi ce bhikkhu atthaṅgate suriye bhikkhuniyo ovadeyya, pācittiyaṁ.|| ||

23: Bhikkhunūpassayasikkhāpadaṁ|| ||

Yo pana bhikkhu bhikkhun'ūpassayaṁ upsaṅkamitvā bhikkhuniyo ovadeyya, aññatra samayā, pācittiyaṁ.|| ||

Tatthāyaṁ samayo: gilānā hoti bhikkhunī - ayaṁ tattha samayo.|| ||

24: Āmisasikkhāpadaṁ|| ||

Yo pana bhikkhu evaṁ vadeyya: 'āmisahetu bhikkhū[2] bhikkhuniyo ovadantī'-ti, pācittiyaṁ.|| ||

25: Cīvaradānasikkhāpadaṁ|| ||

Yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṁ dadeyya, aññatra pārivaṭṭakā, pācittiyaṁ.|| ||

26: Cīvarasibbanasikkhāpadaṁ|| ||

Yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṁ sibbeyya vā sibbāpeyya vā, pācittiyaṁ.|| ||

27: Saṁvidhānasikkhāpadaṁ|| ||

Yo pana bhikkhu[3] bhikkhuniyā saddhiṁ saṁvidhāya ekaddhāna-maggaṁ paṭipajjeyya antamaso gāmantaram-pi, aññatra samayā, pācittiyaṁ.|| ||

Tatthāyaṁ samayo: sattha-gamanīyo hoti Maggo sāsaṅkasammato sappaṭi-bhayo - ayaṁ tattha samayo.|| ||

28: Nāvābhirūhatasikkhāpadaṁ|| ||

Yo pana bhikkhu bhikkhuniyā saddhiṁ saṁvidhāya ekaṁ nāvaṁ abhirūheyya uddhagāminiṁ[4] vā adhogāminiṁ vā, aññatra tiriyaṁ taraṇāya, pācittiyaṁ.|| ||

29: Paripācitasikkhāpadaṁ|| ||

Yo pana bhikkhu jānaṁ bhikkhunīparipācitaṁ piṇḍa-pātaṁ bhuājeyya, aññatra pubbe gihīsamārambhā, pācittiyaṁ.|| ||

30: Rahonisajjasikkhāpadaṁ|| ||

Yo pana bhikkhu bhikkhuniyā saddhiṁ eko ekāya raho nisajjaṁ kappeyya, pācittiyaṁ.|| ||

Bhikkhunovādavaggo tatiyo|| ||

31: āvasathapiṇḍasikkhāpadaṁ|| ||

Agilānena bhikkhunā eko āvasathapiṇḍo bhuājitabbo. Tato ce uttariṁ bhuājeyya, pācittiyaṁ.|| ||

32: Gaṇabhojanasikkhāpadaṁ|| ||

Gaṇabhojane, aññatra samayā, pācittiyaṁ.|| ||

Tatthāyaṁ samayo: gilānasamayo, cīvaradānasamayo, cīvarakārasamayo, addhānagamanasamayo, nāvābhirūhanasamayo, mahāsamayo, samaṇabhattasamayo - ayaṁ tattha samayo.|| ||

33: Paramparabhojanasikkhāpadaṁ:|| ||

Paramparabhojane, aññatra samayā, pācittiyaṁ.|| ||

Tatthāyaṁ samayo: gilānasamayo, cīvaradānasamayo, cīvarakārasamayo - ayaṁ tattha samayo.|| ||

34: Kāṇamātusikkhāpadaṁ|| ||

Bhikkhuṁ pan'eva kulaṁ upagataṁ pūvehi vā manthehi vā abhihaṭṭhuṁ pavāreyya. ākaṅkha-mānena bhikkhunā dvattipattapūrā paṭiggahetabbā. Tato ce uttariṁ paṭiggaṇheyya, pācittiyaṁ.|| ||

Dvattipattapūre paṭiggahetvā tato nīharitvā bhikkhūhi saddhiṁ saṁvibhajitabbaṁ. Ayaṁ tattha sāmīci.|| ||

35: Paṭhamapavāraṇasikkhāpadaṁ|| ||

Yo pana bhikkhu bhuttāvī pavārito anatirittaṁ, khādanīyaṁ vā bhojanīyaṁ vā khādeyya vā bhuājeyya vā, pācittiyaṁ.|| ||

36: Dutiyapavāraṇasikkhāpadaṁ|| ||

Yo pana bhikkhu bhikkhuṁ bhuttāviṁ pavāritaṁ anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṁ pavāreyya: 'Handa bhikkhu khāda vā bhuāja vā'-ti, jānaṁ āsādanāpekkho, bhuttasmiṁ, pācittiyaṁ.|| ||

37: Vikālabhojanasikkhāpadaṁ|| ||

Yo pana bhikkhu vikāle khādanīyaṁ vā bhojanīyaṁ vā khādeyya vā bhuājeyya vā, pācittiyaṁ.|| ||

38: Sannidhikārasikkhāpadaṁ|| ||

Yo pana bhikkhu[5] sannidhikārakaṁ khādanīyaṁ vā bhojanīyaṁ vā khādeyya vā bhuājeyya vā, pācittiyaṁ.|| ||

39: Paṇītabhojanasikkhāpadaṁ|| ||

Yāni kho pana tāni paṇītabhojanāni, seyyath'īdaṁ: sappi, navanītaṁ, telaṁ, madhu, phāṇitaṁ, maccho, maṁsaṁ, khīraṁ, dadhi. Yo pana bhikkhu eva-rūpāni paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuājeyya, pācittiyaṁ.|| ||

40: Dantaponasikkhāpadaṁ|| ||

Yo pana bhikkhu adinnaṁ mukhadvāraṁ āhāraṁ āhareyya, aññatra udakadantaponā, pācittiyaṁ.|| ||

41: Acelakasikkhāpadaṁ|| ||

Yo pana bhikkhu acelakassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṁ vā bhojanīyaṁ vā dadeyya, pācittiyaṁ.|| ||

42: Uyyojanasikkhāpadaṁ|| ||

Yo pana bhikkhu bhikkhuṁ: 'Eh'āvuso gāmaṁ vā nigamaṁ vā piṇḍāya pavisissāmā'-ti. Tassa dāpetvā vā adāpetvā vā uyyojeyya: 'Gacch'āvuso na me tayā saddhiṁ kathā vā nisajjā vā phāsu hoti, ekakassa me kathā vā nisajjā vā phāsu hotī'-ti. Etad-eva paccayaṁ karitvā anaññaṁ, pācittiyaṁ.|| ||

43: Sabhojanasikkhāpadaṁ|| ||

Yo pana bhikkhu sabhojane kule anupakhajja nisajjaṁ kappeyya, pācittiyaṁ.|| ||

44: Paṭhamarahonisajjasikkhāpadaṁ|| ||

Yo pana bhikkhu[6] mātu-gāmena saddhiṁ raho paṭi-c-channe āsane nisajjaṁ kappeyya, pācittiyaṁ.|| ||

45: Dutiyarahonisajjasikkhāpadaṁ|| ||

Yo pana bhikkhu mātu-gāmena saddhiṁ eko ekāya raho nisajjaṁ kappeyya, pācittiyaṁ.|| ||

46: Cārittasikkhāpadaṁ|| ||

Yo pana bhikkhu nimantito sabhatto samāno santaṁ bhikkhuṁ anāpucchā purebhattaṁ vā pacchā-bhattaṁ vā kulesu cārittaṁ āpajjeyya, aññatra samayā, pācittiyaṁ.|| ||

Tatthāyaṁ samayo: cīvaradānasamayo, cīvarakārasamayo - ayaṁ tattha samayo.|| ||

47: Mahānāmasikkhāpadaṁ|| ||

Agilānena bhikkhunā cātumāsa-p-paccayapavāraṇā sāditabbā, aññatra punapavāraṇāya, aññatra niccapavāraṇāya. Tato ce uttariṁ sādiyeyya, pācittiyaṁ.|| ||

48: Uyyuttasenāsikkhāpadaṁ|| ||

Yo pana bhikkhu uyyuttaṁ senaṁ dassanāya gaccheyya, aññatra tathā-rūpa-p-paccayā, pācittiyaṁ.|| ||

49: Senāvāsasikkhāpadaṁ|| ||

Siyā ca tassa bhikkhuno kocid-eva paccayo senaṁ gamanāya, dirattatirattaṁ tena bhikkhunā senāya vasitabbaṁ. Tato ce uttariṁ vaseyya, pācittiyaṁ.|| ||

50: Uyyodhikasikkhāpadaṁ|| ||

Dirattatirattaṁ ce bhikkhu senāya vasamāno uyyodhikaṁ vā balaggaṁ vā senābyūhaṁ vā anīkadassanaṁ vā gaccheyya, pācittiyaṁ.|| ||

Acelakavaggo paācamo|| ||

51: Surāpānasikkhāpadaṁ|| ||

Surāmerayapāne, pācittiyaṁ.|| ||

52: Aṅgulipatodakasikkhāpadaṁ|| ||

Aṅgulipatodake, pācittiyaṁ.|| ||

53: Hassadhammasikkhāpadaṁ|| ||

Udake hassadhamme, pācittiyaṁ.|| ||

54: Anādariyasikkhapadaṁ|| ||

Anādariye, pācittiyaṁ.|| ||

55: Bhiṁsāpanakasikkhāpadaṁ|| ||

Yo pana bhikkhu bhikkhuṁ bhiṁsāpeyya, pācittiyaṁ.|| ||

56: Jotisikkhapadaṁ|| ||

Yo pana bhikkhu agilāno visibbanāpekkho jotiṁ samādaheyya vā samādahāpeyya vā, aññatra tathā-rūpa-p-paccayā, pācittiyaṁ.|| ||

57: Nahātasikkhāpadaṁ|| ||

Yo pana bhikkhu orenaddhamāsaṁ nahāyeyya, aññatra samayā, pācittiyaṁ.|| ||

Tatthāyaṁ samayo: diyaḍḍho māso seso gimhānan-ti, vassānassa paṭhamo māso, iccete aḍḍhateyyamāsā, uṇhasamayo, pariḷāhasamayo, gilānasamayo, kammasamayo, addhānagamanasamayo, vāta-vuṭṭhisamayo - ayaṁ tattha samayo.|| ||

58: Du-b-baṇṇakarasikkhāpadaṁ|| ||

Navaṁ pana bhikkhunā cīvaralābhena tiṇṇaṁ du-b-baṇṇa-karaṇānaṁ aññataraṁ du-b-baṇṇa-karaṇaṁ ādātabbaṁ, nīlaṁ vā kaddamaṁ vā kā'asāmaṁ vā. Anādā ce bhikkhu tiṇṇaṁ du-b-baṇṇa-karaṇānaṁ aññataraṁ du-b-baṇṇa-karaṇaṁ navaṁ cīvaraṁ paribhuājeyya, pācittiyaṁ.|| ||

59: Vikappanasikkhāpadaṁ|| ||

Yo pana bhikkhu bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṁ cīvaraṁ vikappetvā apaccuddhārakaṁ paribhuājeyya, pācittiyaṁ.|| ||

60: Cīvarāpanidhānasikkhāpadaṁ|| ||

Yo pana bhikkhu[7] bhikkhussa pattaṁ vā cīvaraṁ vā nisīdanaṁ vā sūcigharaṁ vā kāya-bandhanaṁ vā apanidheyya vā apanidhāpeyya vā antamaso hassāpekkho pi, pācittiyaṁ.|| ||

Surāpānavaggo chaṭṭho|| ||

61: Saāciccapāṇasikkhāpadaṁ|| ||

Yo pana bhikkhu saācicca pāṇaṁ jīvitā voropeyya, pācittiyaṁ.|| ||

62: Sappāṇakasikkhāpadaṁ|| ||

Yo pana bhikkhu jānaṁ sappāṇakaṁ udakaṁ paribhuājeyya, pācittiyaṁ.|| ||

63: Ukkoṭanasikkhāpadaṁ|| ||

Yo pana bhikkhu jānaṁ yathā-dhammaṁ nihatādhikaraṇaṁ punakammāya ukkoṭeyya, pācittiyaṁ.|| ||

64: Duṭṭhullasikkhāpadaṁ|| ||

Yo pana bhikkhu bhikkhussa jānaṁ duṭṭhullaṁ āpattiṁ paṭicchādeyya, pācittiyaṁ.|| ||

65: Ūnavīsati-vassasikkhāpadaṁ|| ||

Yo pana bhikkhu jānaṁ ūnavīsati-vassaṁ puggalaṁ upasampādeyya, so ca puggalo anupasampanno, te ca bhikkhū gārayhā. Idaṁ tasmiṁ pācittiyaṁ.|| ||

66: Theyyasatthasikkhāpadaṁ|| ||

Yo pana bhikkhu jānaṁ theyyasatthena saddhiṁ saṁvidhāya ekaddhāna-maggaṁ paṭipajjeyya antamaso gāmantaram-pi, pācittiyaṁ.|| ||

67: Saṁvidhānasikkhāpadaṁ|| ||

Yo pana bhikkhu mātu-gāmena saddhiṁ saṁvidhāya ekaddhāna-maggaṁ paṭipajjeyya antamaso gāmantaram-pi, pācittiyaṁ.|| ||

68: Ariṭṭhasikkhāpadaṁ|| ||

Yo pana bhikkhu evaṁ vadeyya: 'Tath'āhaṁ Bhagavatā dhammaṁ desitaṁ ājānāmi. Yathā yeme antarāyikā dhammā vuttā Bhagavatā, te paṭisevato nālaṁ antarāyāyā'-ti. So bhikkhu bhikkhūhi evam-assa vacanīyo: 'Mā āyasmā evaṁ avaca. Mā Bhagavantaṁ abbh'ācikkhi, na hi sādhu Bhagavato abbha-k-khānaṁ, na hi Bhagavā evaṁ vadeyya. An-eka-pariyāyena āvuso antarāyikā dhammā antarāyikā vuttā Bhagavatā, alaā-ca pana te paṭisevato antarāyāyā'-ti. Evaā-ca pana so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṁ samanubhāsitabbo tassa paṭinissaggāya. Yāvatatiyaṁ ce samanubhāsiyamāno tam-paṭinissajjeyya iccetaṁ kusalaṁ. No ce paṭinissajjeyya, pācittiyaṁ.|| ||

69: Ukkhittasambhogasikkhāpadaṁ|| ||

Yo pana bhikkhu jānaṁ tathāvādinā bhikkhunā akaṭānudhammena taṁ diṭṭhiṁ appaṭinissaṭṭhena saddhiṁ sambhuājeyya vā saṁvaseyya vā saha vā seyyaṁ kappeyya, pācittiyaṁ.|| ||

70: Kaṇṭakasikkhāpadaṁ|| ||

Samaṇuddeso pi ce evaṁ vadeyya: 'Tath'āhaṁ Bhagavatā dhammaṁ desitaṁ ājānāmi. Yathā yeme antarāyikā dhammā vuttā Bhagavatā, te paṭisevato nālaṁ antarāyāyā'-ti. So samaṇ'uddeso bhikkhūhi evam-assa vacanīyo: 'Mā āvuso samaṇ'uddesa evaṁ avaca. Mā Bhagavantaṁ abbh'ācikkhi, na hi sādhu Bhagavato abbha-k-khānaṁ, na hi Bhagavā evaṁ vadeyya. An-eka-pariyāyena āvuso samaṇ'uddesa antarāyikā dhammā antarāyikā vuttā Bhagavatā, alaā-ca pana te paṭisevato antarāyāyā'-ti. Evaā-ca pana so samaṇ'uddeso bhikkhūhi vuccamāno tatheva paggaṇheyya, so samaṇ'uddeso bhikkhūhi evam-assa vacanīyo: 'Ajja-t-agge te āvuso samaṇ'uddesa na c'eva so Bhagavā Satthā apadisitabbo, yam-pi c'aññe samaṇ'uddesā labhanti bhikkhūhi saddhiṁ dirattatirattaṁ sahaseyyaṁ, sā pi te n'atthi, cara pare vinassā'-ti. Yo pana bhikkhu[8] jānaṁ tathānāsitaṁ samaṇ'uddesaṁ upalāpeyya vā upaṭṭhāpeyya vā sambhuājeyya vā saha vā seyyaṁ kappeyya, pācittiyaṁ.|| ||

Sappāṇakavaggo sattamo|| ||

71: Sahadhammikasikkhāpadaṁ|| ||

Yo pana bhikkhu bhikkhūhi saha-dhammikaṁ vuccamāno evaṁ vadeyya: 'Na tāvāhaṁ āvuso etasmiṁ sikkhā-pade sikkhissāmi, yāva na aññaṁ bhikkhuṁ vyattaṁ vinaya-dharaṁ paripucchāmī'-ti, pācittiyaṁ.|| ||

Sikkhamānena bhikkhave bhikkhunā aññātabbaṁ paripucchitabbaṁ paripaāhitabbaṁ. Ayaṁ tattha sāmīci.|| ||

72: Vilekhanasikkhāpadaṁ|| ||

Yo pana bhikkhu Pātimokkhe uddissamāne evaṁ vadeyya: 'Kiṁ pan'imehi khuddānukhuddakehi sikkhā-padehi uddiṭṭhehi, yāva-d-eva kukkuccāya, vihesāya, vilekhāya saṁvaṭṭantī'-ti. Sikkhāpadavivaṇṇake, pācittiyaṁ.|| ||

73: Mohanasikkhāpadaṁ|| ||

Yo pana bhikkhu anvaddhamāsaṁ Pātimokkhe uddissamāne evaṁ vadeyya: 'Idān'eva kho ahaṁ jānāmi, ayam-pi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṁ uddesaṁ āga-c-chatī'-ti. Taā-ce bhikkhuṁ aññe bhikkhū jāneyyum: 'Nisinnapubbaṁ iminā bhikkhunā dvatti-k-khattuṁ Pātimokkhe uddissamāne. Ko pana vādo bhiyyo na ca tassa bhikkhuno aññāṇakena mutti atthi. Yaā-ca tattha āpattiṁ āpanno, taā-ca yathādhammo kāretabbo, uttariṁ cassa moho āropetabbo: 'Tassa te āvuso alābhā, tassa te dulladdhaṁ. Yaṁ tvaṁ Pātimokkhe uddissamāne, na sādhukaṁ atthikatvā mana-sikarosī'-ti. Idaṁ tasmiṁ mohanake, pācittiyaṁ.|| ||

74: Pahārasikkhāpadaṁ|| ||

Yo pana bhikkhu bhikkhussa kupito anatta-mano pahāraṁ dadeyya, pācittiyaṁ.|| ||

75: Talasattikasikkhāpadaṁ|| ||

Yo pana bhikkhu bhikkhussa kupito anatta-mano talasattikaṁ uggireyya, pācittiyaṁ.|| ||

76: Amūlakasikkhāpadaṁ|| ||

Yo pana bhikkhu bhikkhuṁ amūlakena saṅghā-disesena anuddhaṁseyya, pācittiyaṁ.|| ||

77: Saāciccasikkhāpadaṁ|| ||

Yo pana bhikkhu bhikkhussa saācicca kukkuccaṁ upadaheyya: 'Itissa muhuttam-pi aphāsu bhavissatī'-ti. Etad-eva paccayaṁ karitvā anaññaṁ, pācittiyaṁ.|| ||

78: Upassutisikkhāpadaṁ|| ||

Yo pana bhikkhu bhikkhūnaṁ bhaṇḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ upassutiṁ tiṭṭheyya: 'Yaṁ ime bhaṇissanti, taṁ sossāmī'-ti. Etad-eva paccayaṁ karitvā anaññaṁ, pācittiyaṁ.|| ||

79: Kammapaṭibāhanasikkhāpadaṁ|| ||

Yo pana bhikkhu dhammikānaṁ kammānaṁ chandaṁ datvā pacchā khīyanadhammaṁ āpajjeyya, pācittiyaṁ.|| ||

80: Chandaṁadatvāgamana-sikkhāpadaṁ|| ||

Yo pana bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṁ adatvā uṭṭhāy āsanā pakkameyya, pācittiyaṁ.|| ||

81: Dabbasikkhāpadaṁ|| ||

Yo pana bhikkhu samaggena saṅghena cīvaraṁ datvā pacchā khīyanadhammaṁ āpajjeyya: 'Yathāsanthutaṁ bhikkhū saṅghikaṁ lābhaṁ pariṇāmentī'-ti, pācittiyaṁ.|| ||

82: Pariṇāmana-sikkhāpadaṁ|| ||

Yo pana bhikkhu jānaṁ saṅghikaṁ lābhaṁ pariṇataṁ puggalassa pariṇāmeyya, pācittiyaṁ.|| ||

Sahadhammikavaggo aṭṭhamo|| ||

83: Rājantarapurasikkhāpadaṁ|| ||

Yo pana bhikkhu[9] rañño khattiyassa muddhāvisittassa anikkhantarājake anīgataratanake pubbe appaṭisaṁvidito indakhīlaṁ atikkāmeyya, pācittiyaṁ.|| ||

84: Ratanasikkhāpadaṁ|| ||

Yo pana bhikkhu ratanaṁ vā ratanasammataṁ vā, aññatra ajjhārāmā vā ajjhāvasathā vā uggaṇheyya vā uggaṇhāpeyya vā, pācittiyaṁ.|| ||

Ratanaṁ vā pana bhikkhunā ratanasammataṁ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipitabbaṁ: 'Yassa bhavissati, so harissatī'-ti. Ayaṁ tattha sāmīci.|| ||

85: Vikālagāmappavesanasikkhāpadaṁ:[10]|| ||

Yo pana bhikkhu santaṁ bhikkhuṁ anāpucchā vikāle gāmaṁ paviseyya, aññatra tathā-rūpā accāyikā karaṇīyā, pācittiyaṁ.|| ||

86: Sūcigharasikkhāpadaṁ|| ||

Yo pana bhikkhu[11] aṭṭhimayaṁ vā danta-mayaṁ vā visāṇamayaṁ vā sūcigharaṁ kārāpeyya, bhedanakaṁ, pācittiyaṁ.|| ||

87: Maācasikkhāpadaṁ|| ||

Navaṁ pana bhikkhunā maācaṁ vā pīṭhaṁ vā kārayamānena aṭṭhaṅgulapādakaṁ kāretabbaṁ Sugataṅgulena, aññatra heṭṭhimāya aṭaniyā. Taṁ atikkāmayato, chedanakaṁ, pācittiyaṁ.|| ||

88: Tūlonaddhasikkhāpadaṁ|| ||

Yo pana bhikkhu maācaṁ vā pīṭhaṁ vā tūlonaddhaṁ kārāpeyya, uddālanakaṁ, pācittiyaṁ.|| ||

89: Nisīdanasikkhāpadaṁ|| ||

Nisīdanaṁ pana bhikkhunā kārayamānena pamāṇikaṁ kāretabbaṁ. Tatridaṁ pamāṇaṁ: dīghaso dve vidatthiyo Sugatavidatthiyā, tiriyaṁ diyaḍḍhaṁ, dasā vidatthi. Taṁ atikkāmayato, chedanakaṁ, pācittiyaṁ.|| ||

90: Kaṇḍupaṭicchādisikkhāpadaṁ|| ||

Kaṇḍupaṭicchādiṁ pana bhikkhunā kārayamānena pamāṇikā kāretabbā. Tatridaṁ[12] pamāṇaṁ: dīghaso catasso vidatthiyo Sugatavidatthiyā, tiriyaṁ dve vidatthiyo. Taṁ atikkāmayato, chedanakaṁ, pācittiyaṁ.|| ||

91: Vassikasāṭikasikkhāpadaṁ|| ||

Vassikasāṭikaṁ pana bhikkhunā kārayamānena pamāṇikā kāretabbā. Tatridaṁ[13] pamāṇaṁ: dīghaso cha vidatthiyo Sugatavidatthiyā, tiriyaṁ aḍḍhateyyā. Taṁ atikkāmayato, chedanakaṁ, pācittiyaṁ.|| ||

92: NandatTherasikkhāpadaṁ|| ||

Yo pana bhikkhu Sugatacīvarappamāṇaṁ cīvaraṁ kārāpeyya atirekaṁ vā, chedanakaṁ, pācittiyaṁ.|| ||

Tatridaṁ[14] Sugatassa Sugatacīvarappamāṇaṁ: dīghaso nava vidatthiyo Sugatavidatthiyā, tiriyaṁ cha vidatthiyo. Idaṁ Sugatassa Sugatacīvarappamāṇaṁ.|| ||

Rājavaggo navamo|| ||

Uddiṭṭhā kho āyasmanto dvenavuti pācittiyā dhammā.||
Tatthāyasmante pucchāmi: kaccittha parisuddhā?||
Dutiyam-pi pucchāmi: kaccittha parisuddhā?||
Tatiyam-pi pucchāmi: kaccittha parisuddhā?||
Parisuddhetthāyasmanto, tasmā tuṇhī, evam-etaṁ dhārayāmi.|| ||

Pācittiyā niṭṭhitā|| ||

 


 

Next: Pāṭidesanīyā

 


[1] BJT note: Uttari - ChS.

[2] BJT note: Therā bhikkhū - ChS.

[3] Editor's note: BJT, Bhikkhū - printer's error.

[4] BJT note: Uddhaṁ gāmaniṁ - ChS.

[5] Editor's note: BJT, Bhikkhū - printer's error.

[6] Editor's note: BJT, Bhikkhū - printer's error.

[7] Editor's note: BJT, Bhikkhū - printer's error.

[8] Editor's note: BJT, Bhikkhū - printer's error.

[9] Editor's note: BJT, Bhikkhū - printer's error.

[10] Editor's note: BJT, against its normal practice writes the title as two words: Vikāle gāmappavesanasikkhāpadaṁ.

[11] Editor's note: BJT, Bhikkhū - printer's error.

[12] Editor's note: BJT, Tatrīdaṁ - BJT wavers between Tatridaṁ & tatrīdaṁ, for the sake of consistency the former spelling has been preferred here.

[13] Editor's note: BJT, Tatrīdaṁ - see note above.

[14] Editor's note: BJT, Tatrīdaṁ - see note above.

 


Contact:||
E-mail||
Copyright Statement   Webmaster's Page